_ ' $ ^ अआनन्दाश्रमसस्डतश्न्यकवारः, ग्रन्याङ्कः ११६ माश्लकरापाहरकरदालिप्रणीतमञ्रीव्याख्यासवलिता

दत्तकमीमांसा

|

सेयं षे० रा०संग्रा० रा० शांकरी मारुलकर इत्येतैः संसोधिता

( षि. वि. देशषाण्ड, एल्‌ एल्‌. एम्‌. इत्येतत्छतभामिकाटेप्पणीभेश्च य॒ता ) पतत्पस्तकं राववहादुर दत्यपपदधारिभिः गंगाधर बापूराव काले, जे. पी. इ्यतैः पुण्याषूपपत्तने

श्रीमन्‌ ' महादेव चिमणाजी आपे

[क [ (भ

इत्यभिधेयमहभागप्रातिषठापिते ,

आनन्दाश्रम दणास्ये आयसाक्षरेम॑द्रयित्वा प्रकाशेतम्‌ दितीयाऽ५वत्तिः। शालिवाहन शकाब्दाः १८७६ लिस्ताब्दाः ( १९५४ ) ( भस्य सदेऽधिकारा राजशासनानुसारेण खापततीकताः ) मूल्यं साधरूपकपथकम्‌ ( र, ५-८ )

आदरेपुस्तकोष्टुखपभिका। एतस्या द्चकमीमांसायाः पुस्तकानि येः प्रहितप्रषणस्वान्तैः सैस्करणे सहायाथ पदत्तानि तेषां नामादीनि पुस्तकानां संज्ञाश्च र्तज्ञतयेदि- ख्यन्त-- (क. ) हति सक्ञितम्‌-वे०° रा० आहिताभि-बावादीक्षित होर्हिंग सोषयाजी, इत्येतेषाम्‌ ( सरीकम्‌ ) (ख. ) इति सेक्ञितम्‌-वे ° हा० व्याकरणाचाय-महे्वरकशाश्ची जोशी इत्येतेषाम्‌ ( ग. ) इति सेज्ञितम्‌-पुण्थपत्तनी यसंस्छृतपाटसालापुस्तकाटयस्थम्‌ इति साज्ञतम्‌-श्रीमन्जगदृगुररोकराचायंकरवरिपदिपुस्तकसंय - हाठयस्यम्‌ ( सर्टाकम्‌ )। ( ङ. ) इति सक्नितम्‌-वे ° शा ° पण्डितप्राण--मगवानशाक्चो षारू- रकर इत्येतेषाम्‌ समाप्ताऽऽद्‌ रपुस्तकोट्टुव पत्रक

व्याख्याकतुः प्राथ॑ना

दत्तकमीमांसामिषधो धर्मंशाञ्चीयनिवन्धो विनायकपण्डितप्रामिधनन्दृषाण्डतेन निरमायीति २तकमीमांसीयमङ्गखछोकादेवावगम्थते सोऽथं नन्दपण्डितो रामप ण्डितालजः। अस्य मूरपुरुषो रक्षषीधरपण्डितः सोऽो प्रण्ितात्ेसा दाक्षि- णात्ये जनपदे बेदर्नाणके नगरे निवन्‌ सकख्विदत्कुठरटाममूत आश्रडायन- कल्पराखी मृद्ररगोगोद्धगो दिहीश्वराम्पथेनया पमाधिकारिपद्म्रहीत्‌ वदपर. भत्येव चास्य वेरो धमांधिक।रीति नाम्भा प्रसिद्धिमयासीत्‌ लक्ष्मीवरषण्डितस्य स्वपिक्षयाऽप्यधिगुणो गोविन्द्पण्डिताख्यः पुवः काश्यां वक्तुं जगाम ततः प्र भृति चेतद्धमीधिकारिङ्टं कार्यामद्यवध्यव्रिच्छिनमयपजादिसत्कारमनुमवत्सु- स्थिरमास्ते तस्मन्मूखपुरुषाणष्ठीं वंशपीठिकापठंचकार नन्दुपण्डिः तस्यैतस्य ठक्ष्मीधरपण्डितस्थ वंशे बहवः पुरुषा म्रन्थनिमांणधुरीणाः सेवमूवुः। अद या- वत्समुत्नेषु धमाविकारिकृटीयपुरूषेष्वयं नन्द्पण्डितः सर्वानप्तिशेते तेनानेन नम्द्पाण्डितेन काशीपक।शादिहृरिवंशविख(सान्ता एकोनर्विं रातिनिबन्धाः प्राणा. पिषतेति श्रयते कर्यादिषु मुदिता दृ्यन्तेऽपरि तदन्तगेतेवेयं द््तकमीमां- सा सोऽयं महामागोऽतीव दीघायुरसीत्‌ यतश्च।म्य समयः संवत्‌ १६१० - १६९० पर्थन्तमनुमित इतिह सन्नः संवत्‌ १६७९ मध्ये विष्णुस्मृतिरीका क. दाववैजयन्ती व्यधायि तदनन्तरं दत्तकमीमांसेति ' विशेषान्तरमस्मत्छतायां विष्णुस्मृतिटीकायां केशववेजयन्त्याभवधेयम्‌ (द° मी० पुं २२४) इति वहे- ताईवसीयते तदेवमामृख सण्डिववरयस्यस्य नम्द्पण्डितस्थ गम्भीरा अथगौरव- वहूखा मीमांसापचुराश्वोक्तयोऽल्पज्ञेन मन्द्भविना तववाप्यनघीतधर्मरासेण मया विज्ञातुं सर्वथा अशक्या एवेति निश्वपचम्‌ तथाऽप्येतत्संस्थाधिदैवतसचधिदानन्द्‌" प्रेरणया कायनि गहकाणां ( म्पोनेजर ) शरी, रा. रा. दत्तोप॑त अपे, इत्येतेषां पोत्साहनेन प्ावर्तिष्पहमेतदमन्थव्याखूपायाम्‌ तत्र ठीकारूदहं मन्थकारोऽह- मित्येवं विद्ध नहमिति पयतु नाथं ममो्योगः किंतु स्वतो मपेवास्य मन्थस्य यथाथौवबोधी भवदित्याशयेन पव्तोऽहम्‌ बहुषु स्थटेषु मप स्वदितानि ज।- तानीति जानाम्येव कियस्तवपि स्थठेषु तत्तदयन्था्थंस्य याथातथ्येनाऽऽकृरनं नैव जातिम्‌ तादशसाधनाभावाद्नभ्यथनन्मतिमान्याच्च तदेवन्मम्‌ साहसं स्व- टितविदनेन क्षन्तुमरहन्ति दयावः सज्जना विद्वांस इत्पम्पर्थपते-

शके १८६३

माणे, व.९दा रे | मारुल्करोषाह्ः रकरशान्ली-भार जः

विषयः दत्तकम्रहणेन।पि कणत्रधा- म्मृष्यते 0 जायमानो वा इति श्रतेरर्थः < पुजवतो दतकम्रहणाधेकारा-

भावः ११४ अपुेणेत्यत्रत्यपुत्रपदेनोरस

एव मद्य:

#

दृत्तकग्रहणानन्तरं पनदत्त-

#

कान्तरमपिं म्यम्‌ १६ भाता परिता वेति चोकब्या- ख्यानम्‌ १० जनकमातापित्रेव पुजद्‌- नेऽिकारः ११ पराठकमतापितदत्तकपृत्रईने पितामहस्य पोत्रईनि वा नाधिक.रः ११ विधिना गृहीवस्येव दत्तक. पुवत्वम्‌ ११ पश्रत्वलक्षणम्‌ 9४ -त) पृञ्था दत्तकत्वेन दनि ११ पु्वपुञ्या अपि स्वीकार इति मतखण्डनम्‌ ११ कृन्त्या विधिं विनैव दततक. त्वम्‌ "४ 9

कष्युक्तस्येव करतंव्यता तद्‌। चरितस्येति कथनम्‌ ,२

ध्मदनमिख्छते एव पृश्रस्य द्निम्‌

निष्टं दतकपुश्रछक्षणम्‌

१२

विषयः पु अपदीत्यस्यार्थः १६३ २७| अ(पदीत्यस्थाथान्तरम्‌ १३ २८, अनापदि देय इति दतुः प्रतिषेधः ,, १३ ४३।न देय इति पुरुषार्था निषेधः १३ पुरुषाधरक्षणम्‌ १३ १२. वासमन्पीतिः पुरुषस्पेत्यादि जेमिनीयसूतस्यार्थः १४ व(कंयहपपपाणलक्षणम्‌ १४ पणमयी जुहुरिः९स्य निषै- १९। चनम्‌ १४ अनापद्‌ पुतो देष ईति निषेधस्यादृशथताकथ- नम्‌ १४ अनापदि पृवरदाने तत्र ६। त्तकषबत्वासिद्धिः १४ किच द्‌नस्वरूपास्तिद्धः १५ | अनापदि इत्ते पुरे पतिभ्र- १२ हीतुः स्ववापच्यसिविः १५ १३।अनापदिं दृते पमे दतुरध- मात्पत्तिमा्, दततक १४ स्वत्वं चोद्यत एवे. त्यन्थायमतम्‌ ,.. १५ २४ | पु्रवतोऽपि पृ्रान्तरपरिग्रहे टृश्यमानलिङ्कस्य श्रत्य- १४ | नुपापकत्वामव्रः ,,, १५ श्रज वन भक्षणद्रशटन्तवि. २६ वरण १६

|वेस्ज॑नशहोमीयव।सोप्रह-

११

१५

य्‌.

१६

[1 प~ 1 -

विषयः प९

णस्मृतेः स्वमुटमृतशरत्य-

नुपापकलवामाषः ... १६ चिङ्केन श्रुतेबोधमा शङ्क्य

तनिरसनम्‌ १६ धविरुदधाचरणेनापि कर-

वीणां परत्यवायामावः १७ जरसपुषरानुज्ञया दत्तक-

यहणाधिकारः ,.. 4७ यश्नः पितोतिश्रत्यर्थः १७ षृत्रवतोऽपि पृान्तरषरि-

ग्रहे भारतोकतिः प-

माणम्‌ . १८ भ्रोतदिङ्खः अ्येष्ठीकरणे

प्रमाणे पुजीकरण

इति शङ्कायाः परि.

हारः १८ शेत्रपपोत्रवतोऽपि दत्तक-

ग्रहणानधिकारः १८ पतर दिमतोऽपरि दत्तकम्रहणा-

धिकारमाराङ्क्य तनि.

रसनम्‌ १८ षृष्रस्य दानि परिप्रहेवा

लिया नाधिकारः १९ र््नुज्ञानात्लिया अप्यधि.

कारोऽप्ति १९

दविविधाया अपि लियः पृत्रदानाद्यनधिकारे भव- नृज्ञापारतन्त्यं प्रयोजकम्‌१९

विभवाय ज्ञत्यनृन्ञयेव

[ १]

प9

विषयः पूर्‌ नाध्धिकारमा- शङ्क्थ तजिरसनम्‌ मनैनज्ञानस्प प्रथोजनम्‌ भतरनज्ञ।नादेव खीदरजस्य गावद्रयसंबन्धः सृवटः मनृन्ञानवत्लिपाः, भतु- रपि रपनुज्ञानपिक्षा, हृत्यार्शक्य तननिरसनम्‌२२ सीणां होमानधिकारास - रिगरहानाधिकार इति वाचस्पतिमतम्‌ दादणां दत्तक्रहणाधि- क(रमृद्धाभ्य निरस्यति सथवानामे सीणां होम- मन्वा्य्नाधिकारासति- ग्रह नधिकारमाश्ङ्कंष नरसनम्‌ दृत्तकम्रहुणानधिषृतवाय। विधवाया अठोकता- १२िहारः दविभनेकः परीक्ष दुम्थामेकस्य पृत्रीकरणे निषिद्धे श्यामृष्यायण- व्पवहारविराधम। शङ्कन्य १९ प्रिहराति २६ | परतिनिधिलक्षणम्‌ २६ | ओरसादिद्ादश पुष्रसक्षणानि २७

२०

२१

२१

२१

२३

१९ २४ २३

२.५

२६

\9

१०

प० १४

११

१४

२१

१६

१७ २९

२५ | याज्ञवस्क्योकमोरसपुचरटक्षणम्‌२७ २०

| धर्मपत्नीत्यज्र धर्मशब्दस्य

(४)

विषयः ¶१० १० विषयः पृ प्रयोजनम्‌ २७ २२ परतिनिधित्वम्‌ २९ पत्रिकायाः पतरिकेयस्य द्वितीयेन क्षेजजाद्विषु परतिनि चीरससपत्वम्‌ २७ २६| धिम्‌ ,,, २९ केचिन्मतेन पुिकाय। 2 तीयेन पुञ्िकापत्रे परतिनिषि- भोरसत्वम्‌ २८ ६|। तम्‌ 6 ्षेग्रजािषु सप्तसु यक्ते- चतुर्थेन भोनमेवे पतिनिषित्वम्‌३० सिद्धं प्रतिनिधिम्‌ २८ प्रथमावपववेक्येन पुरूपं सौसाटृश्यशषदनिवंचनम्‌ २८ ११ परपिनिधिवं, द्वितीयादिना ेरजादीनां प्रतिनिधित्व ६.५४ म्‌ ३० पतिनिधिशब्दस्य लक्षणया = गोणमख्पैभयपिनिषि- ीविकेपस्य वाचनिकं परति" निषित्वभित्याशङ्कापाः हेवजादीनां पुजभतिनिषि रहारः २८ 1९4| ताया असमव इतिमे पत्रिकायामीरस्षत्वमाशङ्क्य धातिथिमतानुवादुः ३० वन्निरसनम्‌ १८ २४ |कषेव्रजादीनां परतिनिधितवाभि- पदरृत्यनिषैचनपृवैकमीरस धानस्य वालम्‌ ३१ तवस्य निष्छृष्टं उक्षणम्‌ २८ २८ |मेधातिथिमतस्यायुकत्वोपपार- पोनमवस्पौरसतमाश्वङ्क्य नम्‌ . ३१ तनिरासः २९ | पववत नेपपत्ियार्‌।प प्रतिनि परतिनिषितस्य युक्तिंसि- . ३३ दते तरपरतिनिर्षीना- कतुगमनपृनरथाः + हुः इतिवचनवेयथ्य॑श- ०५२५ ्ापाप्तरम्‌ , २९५ ६| पोपपादनम्‌ १९ दत्कादिप न. सत्याषाढेन छृतस्य पृत्रपति- भिनिषिलम्‌ ९० १०| निधिनिराकरणस्य विरेष१. पिकखाककमाधः २९ १२| रतम्‌ ०५ ३५ चतवव वियवककरपस्वहूपम्‌ २९ 3 | पुत्रप्रतिनिधिनिराकरणस्य पथमावयववेकल्येन पतिका विरेषपरत्वे प्रमाणम्‌ ३५

१८

५६३

१९

[५]

विषयः पृ १० विषषः पृ १९ पूतरभरतिनिषिनिराकरणस्य ओंरसः क्षेवज इति पराश. सामान्यपरते बहुस्मृति- रवचने क्षे्रजशब्दो यौमि. विरेषः ~“ ३६ १४ कोन पारिभाषिकः ४३ १३ पिण्डोद्काद्यथ दत्तकादिष सपिण्डेषु दत्तकः कर्तव्यः ४३ २२ निनिधिरुत पुत्रोलादनविभ्य- द्विविधाः सपिण्डाः ४३ २५ थमिति विचारः ३६ १७ | दिविधसापिण्डचरक्षगम्‌ ४३ २९ परतिनिंषिकरणे काठपतीक्षा- दत्ताया अपीति वचन- भावः .. ३९ यर्थः ... ४४ २५ श्ीकरणे पिण्डोदककष- गाचतारित्स्प पुवतामि- याणां मििवानां है 9. तत्वं प्येकम्‌ ३९ १८ [न सापिण्डूथं विधीयत प्पिनिष्यकरणे हानिः ३९ २५| शस्य; 8 तररतपिण्डोदकारक्रिषा- चकवा पविभरीवृकृढ नम्यरोकपाषिः र्या 9 का.

दिटतकरियया नैव मवति ४० १२ |सरण्डि्य सगोतस्य भि. क्रिषाखोपादित्यस्य मेधावि- वि वा प्ीकर-

थिते व्याह्यानम्‌ ४० र२६| १. (बहकर ताद शव्पाख्यानं चिन्तपम्‌ ४१ १७ प्तपार्ष्‌ पाश्चपस्षुर्बा

परयलनत इत्यस्य विवरणम- सापिण्डचमस्तयेव ४५ 9७ थ॑श् ,,, २१ | प्रगोगोनस्य केवख्दत-

कृडौ दतकरुति१वल्से्रन- कस्य॒ जनकगोवासव- पुत्रोऽपि स्याक्िा न्धः प्,ठकेकगोजरेवन्धो शङ्न्य तनिपेधः ४१ २७ जनककृठे पराश्ोरुपं

क्षे ्रजपुषरदिषये षिकसपे सापरपौरूषं शरीरान्वयदपं गृहीतेऽ्टदोषाणामुपपा- सापिण्ड्यम्‌ ४५ २६

द्नम्‌ ,,, ४२ २० | दृ्कखिविषः ०० ४६

[ |

विष >

विषय, प० नित्यन्ध्ामुष्यापणस्वह- नोवंचनयोः मवृ तिप पम्‌ ००, ४६ वस्था ००५ अनित्यद्व्यामृष्यायणस् सगो सपिण्डेषु १त्रीकरणं ल्पम्‌ ,., ४६ ४| प्यः कलः फे३ दत कस्वहपम्‌ ४६ | अ्तपिण्डेषु पु्रीकरण- रिविधेभयपि दत्तकेषु परति- मनुकल्पः =, गहीतगोतरसेबन्ो . तहादाहरणा असष्ण्डि- एपदनम्‌ ,,„ ५४ ६| वान्तरमेदाः विषाहोत्तरमपि गृहीतस्य भ्र।तुषपुप्रग्रहणस्य मृखुयतो- दृ्तकस्यानित्यदश्यामु- पपाद्नम्‌ 6 प्यायणेऽन्तमविः ४६ | प्र्पासस्पति शयेन पत्री नित्यदृग्यामुष्यापणे जनक- | करणेऽतिपसङ्ग द्‌ गोसंबन्धोपप्‌दुनम्‌ ४६ १०| वनम्‌ गोद पसंबन्ध।ददृष्याम- अतिपसङ्कनिरसनम्‌ ह्याधणत्वम्‌ ४६ १२ |समनगोतरास्षपिण्ड।समान- जन्मत आरभ्य गोजद्ूय- गोतस्तपिण्डयोभष्ये संवन्धानित्यद्श्यामृष्या- प्रथममसतमानगोत सपिण्ड यणन्वहारः ४६ २२ एव प्रह्वः अनित्यद्ष्यामुष्दायणे जन. सवथा सापण्डाठाभऽ११- कगो जरसवन्वषिप१्‌ा- ण्डा म्राह्वः दनम्‌ ४६ २६ |असपिण्डेषपि समानीतः नित्पद्म्यामष्पायणादनि- सोदकः पथम्‌ आह - त्मदृष्यामुष्य(यणस्य स्पर्‌नन्तर समात्रः विशेषः ४७ |मृखपकलानुकलयोः क्रमे केवडदृत्तके जनकगे्रा- पमाणम्‌ सबन्धः ,,, ४७ १० | सिण्डास्पिण्डाठमेऽ. जनक "> संबन्धपाठक- न्यगोनजग्रहणम्‌ गोतसमेन्धामिधापे- स॒पिण्डतद्कस्तगेनागा-

४८

४९ ४९

४९

१५ |

५१

५१

१०

9,

१२

२०

विषयः पृ० प°

मुदाहरणानिं ५१ २७ गराद्यविषये संशये सति

कर्त्यम्‌ ,,. ५२ २४ अन्थत्रतु कारयेदिति निषेधस्य निर्विषयत्वराद्म ५३ ताहशशड्मशा निरासः ५३ बाक्षणदीनां भिनजाीयस- पिण्डासिण्डतमवोपपादनम्‌ ५३ मरधावत्तिकादीनाभौरसेष्वनत-

भावः 9 44: मधौवसिक्तादीनां पिण्डोदका-

द्यनहंत्वम्‌ ५४ मिनजातीयो पृजी- कतष्यः ... ५५ २१ गोज्भाक्तवादिनियस्प प्-

त्व पापिहेतुतवम्‌ ५५ २४ क्षत्रियादिरपि ब्राह्मणस्य

पुथ भवति दद्रोऽि

किर पुत्रो भवतीत्येवं

मेधाविथिकलपतर्वो्षा

खपानस्थायुक्तत्वम्‌ ५६ मेधापिथेराशयः ,,, ५६ १८ एवाप्य पृचपतिनिरि |

परिगणनस्थानुपत्तिमा-

दाष्क तन्निरसनम्‌ ५५६

सुदो परीतिसयुक्तापति मनु-

वचने सद्ीमित्पस्य सुवर्णमिति प्य[स्याम-

(

विषः स्येव युक्तत्वम्‌

9

९९१५७

भ्रतुणपिकजातानापिति वच.

नस्पार्थः

भ्रतृणां म्हु।त॒त्वमेव गर।दत्वम्‌

सो्रभरा.पपुषस्थैव याह त्वं सापतनघ्रातु१- [स्थ वि

एकमातृकमिन पितृकभरात- णापसभवमा शङन्य तत्समवपरृशनम्‌

११ पनमूखक्षणम्‌

पोनमवपुञलक्षणम्‌

भिनपितुकावेकूमातुको प्रा तर्‌।

मिनपितुकेकमात्‌क्रातसतते मनुवचनं प्रपाणम्‌

ओरसपोनभवग्रातुम्यां पर. स्परस्य पुरो परति. ग्र्षः

अत्र सस्कारकौस्तुभमतम्‌

भ्रतुभगिन्योः परस्रपु्रप- ति्रहीतृत्वाभावः

२७ | भ्रातर! भगिनीपत्रो ग्राह

इ्पेतदिषये प्रमाणम्‌ भ्रातृशमदस्य स्वसुशब्देन सहैकशषो११दनम्‌

५८

५८

५९

५९

६०

१० २२

१३

१८

२१

विषयः पु वथेकशेषेऽपि यादशार्थः पर्यवस्यति तहुशैयति ६० भरात्रा भ्रतुष्पुज्स्य मभिन्धा भगिनीपुत्रस्य महणं कतन्यम्‌ ६१ एकजतानामित्यश्व युग- पदथंदयम्रहणे न्पाय- विरोधः ,,, ६१ न्यायविरोधपरिहारः ६१ असष्ठय तिवचनस्य सोदाहरणोऽथः ६१ भ्रतुणामिति बहूवचनश्यो- परक्षणत्वकथनम्‌ ६१

नेकं पुत्रं र्याति निवेस्य भरातुपतातिरिकततिषयत्व

( |

१०

२४

१४

दम्यागुष्यायणेतरविषयत्वं वा ६३

आवयोरयं पुत्र इति सवि. दं विनाऽपि गृ्हतिस्य भरातुपुषस्य दचामुष्या- यणतम्‌

्रातुपतरसयेकस्यापि दृनिऽ- म्यनुज्ञनम्‌

दथामुष्यायणे सेकं पुत्र दयादिति निषेषाप्रवच्यु- पपाद्नम्‌

षहवोऽप्येकं युगपृद्गृहुणीयु- रिति मवम्‌

६३

६४

$ ® ®

५9

4

६४ १३

६४ २ब्‌

विषथः तन्पतस्यासमीचीन्पम्‌ अरुपस्येव मरतृसुतश्य पुत्र

| ६४

त्व ११।दनम्‌ ६४ अरतस्य पृ्रतरोसत्तो दृष- णम्‌ ६५

अरूतेनापि भरतुसुतेनापृ्रमि- तृञपस्यापजस्त पयुक्तदोष- निवृत्तिः ६५ दतकस्यान्यं परति पुनद॑तक- त्वेन दानं भवति ६६ मूतेन भ्रतुपुत्रेण भ्रनन्तर- स्यापुत्रस्य पजवच्वं न, नापि जनि्पमाणेन भरतुपुत्रेण भ्रव्रन्तरस्य पूजपतिगरहे प्रतिबन्धः एकस्य भरतुसुतस्य दने प्रतिग्रहे पोर।गिकं लिङ्गम्‌ अजातविवाहस्यामि प्र. ग्रहणे ऽधिकारः एकृस्यानेक निषूपितपत ते द्‌ 4 ताट्रारङ्काया निराकरणे- नेकस्य पुत्रस्य सहि- त्यो भ्रातुभ्यो दानं प्रतिग्रहीतुं सहि- तानामेवेति कथनम्‌

६६

,..„ ६७

५9

६८

६८

ष१० २.५५

२८

१३

२.९

१५

१५७

१९

९३

१.५

विषयः सहविवक्षाषदार्थः मिदितानां सेपद्‌नतवे प्र ` तिभ्रदीतृत्वे दशन्तः ५९

@& [

यु गपर्नेकनिरपरितपु्रत्वो- पप्तो दृष्टाः ,,, ६५ विधिना गृहीतस्थेव घ्रा तपनस्य प्रतिग्रहीतृपु- त्वं नागृहीतस्पेति कथयित पृत्रिण इति राब्दस्य वयुत्पच्या प्र तिप्रहीतन्यप्ाराक्षेपः पतिग्रहीतृन्यापारकथनम्‌ पूवदानयाचना ब्रह्लण- दरिव कर्तर्या स्वतः परतिम्हीतम्यापरदिषये श्म तत्सपाधाने भरातृण।मित्यादिवचनानां मरातृपुत्रस्यारतस्प पु ब्रत्वप्रतिपाद्कलतवामाव शति कथनम्‌ प्ानूदराद्‌शेतिपुत्रगतदा- द्‌शसंख्पायां विरोधप- शहरो आओीरसादिद्ादशप्ाणां पदृत्य निवेचनपूव॑कं दक्षणानि ,,. पुष्तपरयोजकर्पिण्डारिक्य विषये शङ्कापरिहारौ ७६

७१

1

७३

[ ९)

१०|। विषपः |अरूतस्य भ्रातुपृजस्य १्‌- तत्वे स्वीरूतेऽनेकारिष-

२१| निष्टप्रत्तिः ,,, ७७ भरातुपुतवत्सपलनीपुजस्या- २६ प्यरृतस्य पुतरत्वंन

स्थादिति शङ्ख ,..

निरुक्त शङ्कायाः परिहर: सपत्नी पृञभ्रातुपुजयोर्पिशेषः ८० पपत्नीपुे सपल्यन्तरनि-

रूरितपुत्वापपाद्नम्‌ \ |पृ्रत्ोताद्‌कं निमत्तद्‌- १९| यम्‌ -0 पातापितिवयवरसेबन्धद विष्यम्‌ ८१ २२ |सबन्ध्‌ चतुशटयोदाहरणनि- वचनम्‌ ८१ १2 | मुख्यपतिनिधित्वगौण परतिनि- धिष्व + द्‌ स्वसामेकपल्नीनापितिवच- नस्य नियमाथत्वम्‌ रे २० |नियमाकारपद्शनम्‌ १.४ सपत्नीपृत्रस्थ सपलन्यन्त- रपु्रतवे बृहस्पतिमते - २५५ नाऽऽ्षेषः ८र्‌ निरुक्त क्षेपनिरसिः ८३

्रातृस्वारमेऽन्यो ग्रह्मः ८४ २३ |सज।ताषेव चकः कतेष्यः ८४ स्वस्वजावावपि परतासत्ति- १५ र।भयणीमेव ,,, ८५ |

१९

२४

२८

विषयः गुरुगोजसम ईत्यत्र गुरु- प२स्य प्रयोजनम्‌ गोतलक्षणम्‌ अन्न प्रातिस्िकशन्दाथः सपिण्डसगोत्रषोरपि स्व. ज।त।वित्यम्य संबन्ध फठम्‌ भिनजातीयसपिण्डसगो- त्रयोः सेमवस्यापपा- दृनम्‌ पैश्यानां वेश्यजातेध्िरपश्य व्याख्यानम्‌ .., क्षज्रिषवेशयाम्थां सपिण्डा ठम सजातीयः सगोत्रो ग्राह्यः दद्ाणां राद्रजातिष्वित्य- स्थाथः शरद्राणां स्वजतिवेव दत्त कः समवि नान्पजा- तातित्यस्योपपादृनम्‌ ्ष्िषाणां सजाती वेला-

दिव चनव्रयस्य प्रयोजन.

कथनम्‌ मषावसिक्तादिभिः षहनु- ठोमनैः स्वस्वजाव।- वेष पतीकवब्यम्‌ ,,. परतिडोमजानां सजाति निषमो नास्तीति

ति१।दनम्‌

58,

पु ©

८६ + <५

>.

८६

9

८९

९१

[ १° |

१०

१० विषयः ¶१० सर्वेषां चैव वणौनामित्यत्र १४ स्वेपद्‌पदानस्य परयो- १६| जनप ०० ९१ २८: १८ क्षज्रिषाणां सजत वेति वचः नवय स।पिण्डचपत्था- सत्तर्वाधकमिति श्म ९२ २५ | निरुक्तश्कमयाः परिहारः ९३ सपिण्ड प्रत्पास्त्तिजातिषर- त्यासच्योब।४ब।ध्‌क- २८ | मादकल्यनं प्रयोजना. भावद्तिन्पापेश्वानुचितम्‌ ९४ १३ + | अदृरवान्धवापिति वषिष्ठवा- कषस्य ब्राह्मणमा-+ उ१. संह रेऽन्धवयेवर्थम्‌ ९५ १० 2 + | विशोऽथं उपसंहर सति या सापान१वचनस्य =| फिवित्पपोजमं स्पात्त- दगपसंहारो युज्यत ई- व्यच मी मकप क्तम. 2९| दिकदशन्त; ९५ २५ जातिपत्या पत्तेः सापिण्डचय।- दिक्रामान्प्रत्यासत्ति- २.४ = बाधकत्वे द्‌।हित्रो भा- गिनेयश्चेत्यस्प तदुधक- ७| तवासेगतिः ०० ९६ ५६ रोहन इति वचनं सा. ्षालिरेधकं कितु निष१- ११ दरति कथनम्‌ ,,, ९७ १९

विषयः पु हेती व्यथविशेषणापत्तेरि

प्यस्य निषेचनम्‌ ९९ सहोदाहरणं भागागिदिष्व-

हपकथनम्‌ ९९

दोहन इति वचनश्य निय" भाथतां दयितं विस्तृतः साधकव।धकषिच।रः नियमपरितख्ययोः स्वहप. स्य निर्वचनम्‌ दाहितर इति वचने नियम- परिस॑ख्पयोदुषणामि - धानम्‌ दोहितो ° ब्रह्मणा इति वाक्यद्रषाङ्की- कारे दृषणान्तरम्‌ दोहिषमागिनेषयोचचैर्णिक- सुतत्वाभावः विरुदसेबन्धानि्व चनम्‌ व्ैवणिकैरपि दोहित्रमागि- नेयो प्राह्यािति भा- टृमतमु रपाद्यति निषेधमृङ्ष्पान्यजातीयसु- तग्रहणे करव॑न्पम्‌ अन्यजतीयसुतम्रहणे षेधः गृहीतस्यन्यजार्वीयस्य भा- साच्छाद्नमापित्वोष- प्रद्नम्‌

१-०

१०१ १०२

१०३

१०१५७

१०८

१.९

११० नि- १११

१११

® ® 9

[ ११]

विषयः निषेधातिक्रपेण गृहीपिऽ- ७| न्धजातीपे पृत्रतपृष- दते वेति विचारः १८ [दत्तकपुत्वं परिणतम्‌ विजातीये पृ्रतानुतदेऽ- परि डोकिकं वंशकरत- मृद्यते ° तदभावे विजातीयः! हत्य स्याथः देण वैदिकमन्वर वकं प~ रिणीवायां ब्राह्मणक न्यार्यां भर्यतिमुतध्त एव्‌ तादटशदिजकन्पायां भायात नोतद्त इति वादिन प्रवि प्राः २५७ | भायौतवं नामेत्यादिना वदु- | त्पत्तिपयोजको महान्‌. श्रथः कीदृशेन पुत्रो देयः केन देथ हति विचारः एकपृत्रदरने दातुप्रतिप्रही- ब्रोरुभयोदोषिः पुवदाननिपेधकवचनानां व्यवस्था ११९ पुषहुयवताऽपि पुतो नदेयः१२० लिया: स्वातन्त्येण पुतरदनिऽ- नधिकारः १२१

१०

२०

२९ ११५

९६ ११६

ब्‌ ११६

११९

१६ ११८

११९

१९

२१

१।३ २७ ११४ १३

११४ २९

षय 2 विधवायाः स्वातन्त्येण पु. वरदनिऽधिकारः अन्यन्नानुज्ञानाद्धतुः, इत्य- स्याष्यवहितेन व्यवहि- तेनेव दाऽन्वयदिषये वि- च।रः १२द्‌ क्षियाः पृ्रपतिप्रहाधिकार- विषये शाखा रथपूवके विचारः 2 विधवाया मतनुज्ञानामा- वेऽप्यापदि पृत्डाना- धिकारसमर्थनम्‌ मातापि परस्पररेक्षये- पृ्रद्नाधिकारप- तिप्‌।दनम्‌ 1 षेतरवीजयोर्भध्ये बीजस्य प्राधान्यम्‌ 0 बीजप्राधान्य आक्षेपस्त- त्समाधान पृजरद्‌नाधिकारस्प तरैवि- ध्यम्‌ 1 तर टोकिको दृष्टान्तः द्द्यान्प वेत्यत्र दानं परति- ग्रहस्योपरक्षणमित्य- न्यमतम्‌ बहुप्ेणाप्यापद्येव प्- दानं कतंभ्यम्‌ १२९ ईसकविषपे कथि दशेष; ११०

पू ©

१२२

१२५३

१२५

१२५ १२५ १२६ १२७

१२

१२८

[ १२]

¶१९ विषयः पृ भिनगोबरस्य दृत्तकस्थ वि- १५। पिपृवकसंरकारेः त्वम्‌ ,० १६१ पोनर्मवस्वयंईतद सानां राज्यनिषेधः १३२. | पुव परयोजकसंस्कारषपः- शनम्‌ ,,, १३१ पतदहेतुसस्काराणां मध्ये | चृडायाः प्राधान्यम्‌ १३५ चृडाद्या इति पे तत्पुरुषे सति पृनरुक्तत द१- ११ पपनम १३६ शाख्ीयद्ृष्टान्तेन पृत्रतस्य सै स्कारजन्यत्वकथनम्‌ १३० १५ | पृ्रप्रहणकाठमय।द्‌। १३८ पचमवषदु्वं प्राह 5 २५| निपेधमृखेन कारवो : धनस्य फम्‌ १३८ | जन्मनस्तृतीयवर्षपयन्तं मू. ष्पः पृचप्रहणकारः १३८ १६ | चडाश्ब्दस्तर्तीयवकेप्रः १३८ २३ | ततीयाद्नन्तरं पञचमवरषष- न्तं गोणः पृत्रम्रहृण काठः, वदुर गौ २१। णोऽपि कारो नास्ती- ति कथनम्‌ ,., १३९ २६ | तित।परपकं निमित्तत्रयम्‌ १३९

२८ | आस्मद्‌नानिष्छोः पु-

१०

२४

१६

१७

१७

१९ २५

१३

१८

९३ २५

षस्य द्‌ननिषेधः सोऽ- पि पशचवािकस्येष्यु- पषाद्नम्‌ ...

छत चुडस्य प्श्चवार्षिकृस्य ग्रहणे दोषापनोदार्थं पवेरविघानम्‌ ,..

टेः फडद् कवित जोत्पत्तिः कववित्रजा- त्वं चेति कथनम्‌

अस्मिन्विषये दृशान्तकथनम्‌ १४१ पुे्टयनन्तरं संस्कारा अपि

कार्पाः गृहमतवा पश्चवर्षीयमितपत्र- त्थपश्चवर्षयिपदस्य पर याजनम्‌ पथपपदेनःपरिग्रहहोमा - त्पागित्यथय्हणे बा. धकम्‌ परौनभवस्य ज(तमाजस्येव ग्रहणं तत्र पञ्चवर्ष. त्मकः; कारः पौनम॑वस्याऽऽ्दौ मरह पथाज्जातक्पोति नि- णय „+ पोनमवे परियहविधिराव- ११९. परि्रहानन्तरं पोनभ॑वस्तो.- ` 'मं हरवा पथ्चज्जतिा-

[ १६]

विषयः दिसंस्काराः कतंष्या दृति कथनम्‌ पौनभवस्तोपं रुता जात. कपकरणे जपतेष्िन्या- यविरोधोद्धावनम्‌ निरुक्तपरिराधपारहारः ज।तकमीनन्तरं जतिषटिक- रणे शाखविह्ितञते- शिकाखव धोपपादनम्‌ निरुकब।धपरिह।रोपपाद्‌- नम्‌ 0 जा पैष्टिवज्ज।तकर्मानन्तरं पोनमवस्तोमोऽनष्यः सर्वास्तु कुर्पात्संस्कारानि- त्यत्र सव॑जातकर्मादी. वि पद्हुयोणरनस्य प्रयोजनम्‌ 44 २२ ब्राह्मणक्षन्रियवेश्यानां षो. नभवस्तोपरसस्कारपोर्भ- ठितयोः पत्वोतातै- हेतृत। दारस्य तु परनभवस्तो- माधिकाराभावाकेवरसं स्काराणामेव पुत्रो. तिहेतुष। | केषावितोनमवधर्माणां क- थनम्‌ 1 दासाख्पुत्रङक्षणम्‌

पथ १४५ २६

१४५

१४० २२ १४६

१४१ १२

२९

१४७

१४७

१४२ २४

१५८

१४३ १०

१४८ १४३

१४४ १७

१६४८

१४५४ २४ १४८ १४५ १४९

१५०

१.७

२१

१२

य्‌

१६

[ १४]

रिषयः षण विषयः पु9

दासपृच्रधर्माणां कथनम्‌ १५० १५| हादिषु पारकमेत्र ज. दोनकीयो दृ्कग्पगि- नकगोतरं वा स्यादिति

्रहपकारः १५१ १३ विचारः ,,, १६७ द्िजानितिबहुवचनस्य क- परिग्रह वेवानस्य पुषतवोष-

पिञ्जखन्थयिन भ्रिता- ततिनिमिनतवे वृदगेव-

थकत्वोपषाद्नम्‌ १५२ २५| मवचनमनुकूटम्‌ १६८ प्रह्ये पुसादरषनिह- दत्तकरीतादिपश्स परिह

पणम्‌ ,., १५४ २६| विधिरावश्षकः १६९ परगो्रीयद्ते पूसा दशय - परिमरहविषिनेव दत्तक

कथनम्‌ १५५ ११४ पूत्रतवािदधिरित्वस्य भरपुरितृध्यादीनां दत्तक दृढीकरणम्‌ , १७०

प्वेन प्रिग्रहामावस्य- नियोगविधावितिकरवन्यता १७०

एपादनम्‌ ,., १५५ १९ | स्वत्वस्य रोकिकतवामिषा- विरुद्धसंबन्धनिरूपणम्‌ १५७ २२| नम्‌ .., १७१ विरुदसेबन्धोदाहरणम्‌ १५७ २९ पुजरत्वस्य्‌ रोकिकतवाभिधानं वरिषटकतःप्रपरिहाषषिः १६० २२। रालविरुवम्‌ _ १५२ वौषायनोक्तपु्रपरिग्रहवि- 1

विनिपणम्‌ १६४ २०| तमेव पूत्रभितष

वद्धगौतमोकश्य दच्ोरस- योः सममागित्वस्य भ्य- वस्था विर्धिं विना गृहीतस्य धन. हारित्वाभावः असगोग्रोऽपि जक्ीपनय- नोऽपि परिणीवोऽप्यु- सनपुशरोऽपि दत्तको मवतीतिमर्तपविषादनम्‌ १६७ विं विन्‌। गृहीतस्य विवा-

१.९५

१६४

मेषातिथिमवपदृशेनम्‌ १७२ जओरसदत्तकथोः छवार- ०|। वरविष्पोरदृचकयोश्च सम- वापे धनग्रहणपरकारः १७३ | ओरशतपिक्षया दृत्तकस्प ज्येष्ठतवेऽपि भ्पेष्टं- शभागितवम्‌ द्तकपर्भकथनम्‌ | दत्तस्य परिग्रहीतृगोत- प्राप्तौ पमाणम्‌ ,,, १७१

१७५ १७६

१५ १२

१८

१० २६

१७

१० २५ 2५७ 29

¶9

९९

[१५]

विषयः द्ततङस्थ जनकेकृठेऽवय- बान्वयश्पं सापिण्डच- मेदेव दत्तकमीमांसका- रस्यामिपेतं वच्च पि- तृपक्षे साप्तपौरुषं मत्‌. पक्षे पञ्चपोरुषम्‌... १७७ पिण्डान्वयस्तार्ण्डचस्वकू- तच्च दत्तकस्य जन्‌. ककृठे नैव ॒सँमवतीति कथनम्‌ 6 बीजिशब्द्स्य गिकते परमाणं वचनं तदथस्त- तात्पर्य कन्यावदुतकस्योमयकुठे सापिण्यथमरिवति शद ताटश शङ्कानिरसकवु दुग तमवचनस्याथः एक हारीरावयवान्वयदूप - सापिण्डचविवरणम्‌ मर्तुमाप॑योः प्रस्रमवयवा- न्वयह्पसापिण्डचोपपा- दनम्‌ दृत्तकस्य प्रतिप्रहीतृकुडे शरीरान्वयशूपं सापि- ण्डं नैव संभवति दुसकस्य प्रतिप्रहीवृकृडे सारिण्डिथामवि देवल.

१९७७

१५५८

१७९

१८०

१८

१८

१८१

पु ¶१०

११

४५

१५

म्‌

१०

१८

२.५

3.

विषयः वचनमनुकूलम्‌ देवरखवचनश्य दृत्तकविष- यकताभाव इषि शच. धर्मेपूच्य पृषापृत्रवैरक्ष- ण्पम्‌ धम॑पुवस्यातिरिकस्य सी- क।रे दोषः तततद्गेत्रेणेत्यत्यतच्छम्द्‌- विषये शङ्का उक्तराढाकानिरसनम्‌ .... तपरे पथसीत्यतरत्यो पूर्वपक्ष. सिद्धाम्ती दकस्य प्रतिग्रहीतुकृखे सापिण्डच।मवेऽतिप. सङ्क द्धावनपृवकं तत- रिहराभिषानम्‌ अपिण्ड चया मातु- रिनि मनृवचनस्य बि. स्तृतं रारू धेपचुर त्या्पान्‌१ .-,, १८७ १३ दत्तकस्य पारकपितृभभे- नसतत्या सह विबाहु- पसङ्गस्त्र चाऽऽनुकूटं वचनम सा प्रशस्ता द्विजतीना- मित्यत प्रशस्तेत्यस्य कतंष्या॒विवाहञतवर्थः

पण १८२ १४ १८२ १९ १८२ २६ १८३ १५

१८४ १८ १८

५0

१८५ २१

१८७ £

१९१ १३

१९२ ११

[ १९ |

विषयः पृ० प८ विषयः पु० १० उपयुक्तबिवाहपसङ्खनि- रस्य तकततपुत्रो- रासः ०० १९२ १७| रतिरेशः .... २०० ३० मृखपृरुषादष्टमो दत्तकः | दत्तकपरीवकतै$े समि - पष्ठी कन्या तयो- ण्डने शङ्का २०१ ११ विवाहार्थं इत्कसामि- चतुर्थपृरषे च्छेदोक्तेः पयो- ण्डय सपमे निवत जनम्‌ २०१ २१ ओरपसाषिण्डये तु दष्यामुष्यायणस्योभयक्ुखे सुप्तमेऽतीपेऽ्टमे निवव॑त तिपुरुषं सािण्डचम्‌ २०२ १९ इति व्यवस्थापनम्‌ १९३ २३ | नधामुष्पायणस्पोमयपित्‌- असषिण्डाच या मातु- गोतरसंवन्धः २०२ २६ रिति वचनं दचकृ्‌- नित्यानित्यज्छामृष्यायण- पिण्डचनिण[ृकृमुत स्वहूपकथनम्‌ २०३ १२ द्तकोरसथोरपी ति वि- नित्यन्धामष्याथये गोज च्‌।रः ०० १९४ १२ दयप्तबन्धः ,,, २०३ १६ पवोक्तमनुवचम मातुः १. धयामुष्परायणे नित्यलोप- तुरिते १४येकृवचनं पाटनम्‌ २०३ १८

कितु १अबम्५क्वचनम्‌ १९५ अप्रोक्तं समाधानान्तरम्‌ १९६ निरुक्तसमाधान।न्तरख-

ण्डनम्‌ ०. १९६ नतो प्रो करोतीति मी-

पासकटृष्टन्तावेवरणम्‌ १९६ दकस्य प्ाठककठे नि.

पुरुषं निवाप्यसापि-

ण्डधम्‌ फ!50जिनिबचनस्य सो-

हिरणमथनिवैचनम्‌ १९७ निरुकस॒पिण्डीकरणपरक(*

१९५

अनित्यद्श्यामष्पायणे मौ नद्वपसेबन्ध)पपाद्नम्‌ २०३ २७ अत्राथ सत्यापराढसुरसंम- तिपदृशनम्‌ २०४ दि्वापसत्यषाढसू्रस्प श- वरत्वामिषता व्पाख्या२०४ जनकगोवानुवृत्तिरनित्थ- दष्यामृष्पायणपर्थन्तेव न्‌ वत्संततौ ,,. २.०४ अनित्यद्ष्यामुष्पापमे गो बरहुयततवन्धक्ारमम्‌, ३०६. दाद्दसके जनृकगो बस

२४ १९

२१ १२

२७ ९२

१४ २४

११

चा = सता

विषः पृ

घन्यः ०५ दादधदचकृलक्षणम्‌ २०६ चृढारिसस्छते इादरत्तफे

गोवद यस्तबन्ध शङ्का

परिहारा ..„ २०६ आचृडान्तपित्यतान्तशब्ो-

पादृनप्रयोजनम्‌ २०६ शद्ध तकस्य प्रतपो जनक-

गो त[सन्धः २०७ नित्यद्व्ामुष्यायणस्य स-

ततो जनकृगोतास॑व-

न्धो पपाद्नम्‌ २०८ दिविषन्यामृष्यायणस्प सं.

ततेर्घवाहे मेचुद्यपरि-

प्राठनापिक्षा नास्ति २०८ सगोन्धामष्पायणिषपे

कश्चन विचारः २०८ दतककता(दद्विविघन्धा-

मृष्यायणय।रुमयगेत्रेऽ-

विवाहः ... २०९ दसकादीनां भ्यामुष्वाय-

णत्वे प्रमाणम्‌ २१०

सर्वद्त्तकेन जनकषाटक- योगोपरवरसंवन्धिनी कृन्या विवाह व्जनौपे- त्यक्तवतां गोपीनाथम- दनां धमेसिन्धुकारार्णां श[ऽऽदायस्य वर्णं |;

[ १७]

प१० २६

११ |दत्तकेन प्रतिप्रहीतृशाख-

१६

२८

१२

२१

२३

^

विषयः नम्‌

| | २१०५

षये

प° १५५

्तभेव कमं कर्तव्यम्‌ २१४ १३

नपि

दत्तकृस्य भातामह। अपि

पाठकमातुः मि्रदय एवर१४ दृततकम।तामहाविषषे हेमा

द्वेमतानुवादः २१४ निरुक्तहेमाद्विमतस्यायक-

तामिधानम्‌ ... २१५ पातमह्‌।नाभपि पुच्रदातृत्व-

मस्तीत्युपपाडनम्‌ २१५ गोणमातामहरहणे साध-

के [न्तरकथनम्‌ २१६ अन्यदपि पमवचनं साध.

कं यमवचनस्याथश्च २१८ यमवचनस्थमात।महुपदेन

पाटकमातामहुस्य भ-

हणमित्य्थस्योपपाद-

नम्‌ +: "1 साद्िकन्यायः ,., २१९ दृततका(दनां १२िित्रादिष्ो-

षृभावप पादनम्‌ २२०

गौ तमवचने (पितुभ्यवनये,

इति प्दपयोजनविषये शङ्काप्रिहारो ,.. २२० भ्रतृत्वसक्षणम्‌ २२१ मनुवचनेऽप्रजरब्दो हृद्षा | , ब्येटरदरं वक्ति,

१८

२५

२५

१७ २१

२१४ १५

विषयः पृ

तु सोद्रज्येष्ठभातरम्‌ २२१ २७

धिनाऽरिगृहीतस्यापि भरातुपुवस्य पु्रत्वमित्या- र्म तत्परिहारश्च २२

तकविषयेऽपरो बिरेषः २२२

।रसपुत्पभावे क्षेत्रजाद्याः पत्यः प्रतिनि्षीयन्ताम्‌ २२३

ल्यापचारे परतिनिधिरि- तिन्य।यस्वरूपम्‌

न्याद्‌ ११रसक- न्याया एव मुख्यत्वम्‌ २२३

हिवोषपेराजतस्पेव द्र. न्यस्य कत्वथता

।रसकन्पाया एव कन्या- दानविपिक्षाधनत्‌।

सच्रन्यायविव्ररणम्‌ कत्विय[तजां विन्द्‌ामह इति पेद्वचनस्याथः २२४

ताव यात्या दिकतुगमन- विपो पजा रब्दरवा- च्ययोः स्ीपुसयसव मान्यत्वम्‌ ,..

नूनशक्रिशादिने।रेव पुसय); पजा शब्द्‌ व[च्यत्वम्‌ = २२६

(तिशब्दोऽपव्यशन्दृश्च प्र जाप्थौय एव २२६

स्येत्यारो पृषपहं पु-

२४

२२४ २९४

२२५ २७

14

विषयः पु० वदुहितुषरम्‌ ... २२८

२३०

भे

अपुनेणेवेत्यत्रिवचनमेव दु-

हितृपतिनिधे विषयकम्‌ २३६१

जपद्दुहितुरपि पिबरुपका-

रकत्वम्‌ ०० २१ हितरि मृख्यं पुसाद- र्यम्‌ ,. २३१

9

दृत्तके गोण पवसादश्यं प्‌-

भागे कारणम्‌ २३१ पुीपतिरनिपितिवेरु पा-

दनम्‌ ००० र्‌ अतत्यमाकूतम्‌ ... २३२ रीहिविजखोकपाप्यर्थं दु-

हितुरवश्यकतवम्‌ २३४ ओररदुहिपुरनुत्प।दे तदु-

त्ादन।प[य१।ह्‌ २३१ अवर दृष्टान्तप्रद्‌ शनम्‌ २३५ कवावुपेयारितिरिषो प्र.

स्येव माव्पतमित्याश-

न्य प्रहरति २३५ अनुवद्ऽपे गुणकेटप-

दशनापेवि कृथनम्‌ २३५ गुणान्‌ पदृदौयति २३६

३२ पृनवद्दहितुरपि पिवुषकार-

कृत्व त्यत्र पास्कप्‌.

१० २९

नेह्ेक येषग्रहणे प्रमाणम्‌ २२९ १३ पुतिककरणविधिः

१७

२२९ १9

~~~ ~+ ~+ ~ ~~ ~~“ न~

[ १९]

~~~ [क

विषयः पर० प्०| विषयः पर० प*

नुपमतीर्ना वचनानि परपिपादुकवचन स्थो१-

शंय? ... २३६ २९| योगः प्रपतिनिथिवद्‌ दृहिनृपि ४;

निधिल्वे स्पष्टे वचनं ना पातनाकत्व पुराणस्थ-

स्तीत्य(शङ्कच पतिः | विङ्घमनि २४३ १४

बन्योत्तरयति ,,. २३८ १८ !दत्तकाया दृहितुप्रतिनि- सदशरय प्रतिनिध।तथ्ये धिषे रामायणस्थ

भार्यायासतद्धगिनी प्र. | लिङ्गम्‌ ,.. २४३ २०

तिनि; स्यादित्थति- दीयमानायाः कन्थायाः

पसङ्कस्ततपरिहारश्च २३९ १२ | साक्षात्‌ पत्रीपरपिनि- गये्ठमायीयाः कनिष्ठमा- धित्वमेव, पृत्रिकाक-

या प्रतिनिधिः २३९ २५। णविधिना पुप्रतिः ्षत्रजारिपोनमेवान्तानां म- निधित्वम्‌ ... २४५

धपे क्े्रजोतादनविधिः२४२ ११ दृहितदानविषेः प्रत्यषः २४५ २५ गुढजादिपोनमवान्तेषु च. दृहिडदनिविधो महाकवि-

तुषु नोत्पादनदिेरा- वचनम्‌ ,,, २४६

वश्यकत्वम ... २४० १७ | दुहितुः पृतप्रतिनिषित्वम- ्षे्रज।दिषृत्रीपरतिनिषीनां परत्यस्योपपादनम्‌ २४६ ११

तदृश्यान्येव नामानि २४० २१ |अगुत्रस्वद्घराज इति - केचमादिकन्यानामोरतक- सपुचरपदवटकपु्पदं

न्यापतिनिधित्वोष्पा- रतेक शेषमिति शङ्का

द्नम्‌ २४० २७| निरासः .,. २४६ १८ दत्तकाद्यपविद्धान्तानां पट्ूटकस्यायं मावः २४७ १४

न्यानामोरसकन्याप्रति- दृ्कपुत्रयहततकपुर्री ग्रहणे

निधित्वोपपादनम्‌,.. २४१ २७| पाणम्‌ २४८ १५ े्जाधपविद्ान्तेभ्वेकार - करीतायाः पृत्रीपतिनिषिषे

दासु पृतरषु कमोपपादनम्‌२४२ ११ सिङ्ग्‌ ,,. २४९ २२

क्षे्रजादीनां प्रतिनिधिव-

| | रिङ्खप्राणस्थं करथविधि-

विषथ ` पु °

माह ४.२ ८9 रृषिमायाः परीपतिनि-

धित्वे सिङ्ग्‌ २५०

वरैव पएद्भपुराणस्थमोमव -

वगत चिङ्खप्‌ २५१ गृहीत्वा पेषिता स्वयिः

त्यत्र स्वपमित्यस्या-

न्वयसाधु्वे विचारः २५१ अपविद्धा्यां महार

आदिपर्वणि रिङ्घम्‌ २५२ शकृन्तलानामोपपत्तिः २५४

द्‌ तकाशोचं, केवटदततक-

ठक्षणं ब्द्यामुष्यायण-

दत्तकरक्षणं, आशौ-

शब्द्युत्पत्तिः, आश.

च१दाथविषये मत।-

न्तराणि सखण्डनानि २५४ आशौचपदाथंस्य निष्कृष्ट

लक्षणम्‌ + २५६ शदत्तकस्य जनककटे

मिथ आशेचं नास्ती.

ति प्रतिपादनम्‌ .... २५६ दादधरतकस्येव जनङगोत्र-

रिक्थतेबन्धामावः २५६ द्यामृष्पायणशन्डाथनि- वचनम्‌ ,,. ~. २५६

शाले राददचकपच्वे प-

| ९० ]

व) ~^ ~ ~^ ~ ~ ~

? विषयः प9 २८ | माणम्‌ , २५७ आ।गेचनिवृततेरुपपत्तिः २५७ २६ पेतकमारम्भसमाप््योरेक - कतृस्वनियमः २५५७ १५ प्रततकर्मारम्भनिणयविषये दास्राथंः ९, | परथमदिनीयपिण्डदानमेव २१ पतकपौरम्भः २५८ केषांचिन्मतेन दाह एव पे- २८ | तकर्पारम्भः ... २५८ |कमङ्किः दशाहाशोचम्‌ २५९ ठाववाहकद्‌ाहकादीनां क. मोङ्घाशोचं तन्बसम।- प्तिनियमश्च नासि २५९ कमाङ्गमशोवे सेष्यादिनि- त्यकमलोपामावः २५९ शुद२तके बीजसंवन्धनि- ९१| मित्त त्रिदिना शो पस्षज्य परिहरति २५९

^ |गो्रिक्ये इति वचनं, स- पिण्डतारिनिपित्ता गो - चर्बाजसंबन्ध निमित्त - दा वयोरपाद्‌ः ,.. २६०

वीजसेबन्धनिमि्तकत्रिदि-

११

२० नाशोचस्य दत्तकाति- रिकस्थदठेऽवकाशचमद्‌- ©

शनम्‌ ... २६०

जनककुड अ{शौचामवि

१1

प०

१२ रम्‌ 29

१.५

२४ १३

१८

२३

2२५

१६

[२१)

विषयः पृ पथ | विषयः पृ० १० फिवेत्यनेन कारणान्त- नम्‌ ,,. „२६५ १० रपद्शैनम्‌ ... २६१ १२ दत्तफचन्विकाकारमवेन दततक दीनां पतिगृहीतकृले विज।(तीयोऽपि गुहीषो त्िराञ्शौचमिति दत्तकः शास्रीयः २६५ २० प्रतिपादनम्‌ २६१ २३ | पति्रहीतुभरणे दृचकस्य इदं भिराधराशोचं पाटक- दाहारोचपापिति- पये विचारः ... २६६ १३

पितुरेष न॒ जनकपितु- दत्तकस्य परतिप्रहीताक्रेणा-

नापि पटकषित्रादीनां व्रपाणाम्‌ ... २६२ ६| करण एव दृशहाशेचम्‌ २६७ ११ भरिरा्राश्चौचमिईं पाठकमपि- करिपाया अकरणे तरिरा- ब्रादीनां तरषाणामिषयु- तमेव ०. २६७ २२ कवतो द्तकमीमासा- रिपुरुषानन्तरवर्तिसाषिण्ड- करस्पःऽऽशरयः .... २६२ २० भरणे दतकसयेकाहाशो- पालकप्रपितामहात्रेषां चम्‌ . ,,„ २६७ २९ सपिण्डानामाशोचक- आशौवदन्यत तुल्यम्पाय - , "" योजनम्‌ , २६८ १४ परतिपरहीतुकृखीयसोद्का दशानुपपत्तिमुद्धाग्य तां परिहरति दिमरणे दचकस्य स्ना- इदं तिराशोचं समानजा- 1 वीयानामेषेत्याह ,.. २६४ १८ [श्च मृष्पापणस्मोभयकृडे बक्षपुराणवचने समानामि- भिराजमाशीचम्‌ २६८ २८ विषद्पोपपोगं द्ध दत्तकस्योभयकृडे त्रिपुरुषं | त।पिण्डचम्‌ ,.. २६९

यितुं राखाथवर्ण-

[२२]

7 1 1

बिषयः पृ० पर| विषयः प्र दृत्तकाद्नां दृशरानपष। मातामहानां प्रगेकोहि-

तिरात्राशोचम्‌ २६९ योिकलस इति श- असपिण्डे दकेरतेऽ१- > तत्समाधानं २७)

वादकं तिरर, सपि- परत्यम्द्‌ शब्देन पवादिश्र।-

ण्डेतु यथाप्राप्तमेव २६९ १९ दरहणे बाधकम्‌ २७२ द्त्तकपूतकतुङश्रद्धानिणपः २९६५ २३ दृत्तकस्य दायविभागः ९तकमरहणवनिन्तरम्‌।रसात्- दायविभाग शब्दृ्थोरथं २७३

| 1 दकरण का दृ्कम्रहणाइनन्तरम।र इशभद्धष अ1रस्तस्थवा- + तौ इत्तकश्वतुथौ - विकारः भामा ,,, २७६ याहिश्चद्ध विशेषः धः २6 समवषनिं दततकस्प पत्यडदृशञ्द्‌न क्षवाहभ्ा- चतथा शमागत्वमयुक्त - पव व्वाक्षितम्‌ ७० 8 कि तै मित्याशड्न्य परि - अनेकगाजाणामातपद्‌ - + ¢ हरति @ » @ ग्‌ 9 स्याथन्तरमाद्‌ाय र- & ड्ग तः अ।रसादधमवें दत्तकः घ- म्‌ तत्ारहारश्च ... २७० १८ | वधनहार्‌ा ,,.„ २७५

सु्ैानेकगोज्ाणामितिव- चनो तराधीथं विषये श- विद्रस्{थना ,,, २.७४

6 द्म ततारहारश्च २७१ १४ | मन्थसमपभमन्‌ , २७५

इति समञ्जरीद्तकमीमांसागतविषयानुक्रमणिका

प।

2९

१९

१९

श्रीकरः गरणप्‌ |

अथं दत्तकमीमांसाभूमिका

ठेखकः-विनायक विष्णु देरापाण्डे एद्‌ एत्‌. एम्‌. पाध्यपकः ईहिदुविद्यापीः काशी

नन्द्पण्डितरता दचकमीमांसास्थ कुबेररृता दत्तकचन्दिकेत्येत दभ- शालीयं म्रन्यदरयं, संस्थास्थपधानपण्डितेमारुटकरहिः शकरशलिपि- सतदुपर्यमिनवां कांचन टदीकपारचय्याऽजनन्दाप्रपमन्थमाडायां निवेशितमिति महदेतत्यपरद्स्थानमतः शतशो धन्यवदिरानन्दाश्रषानिकरिणोऽभिनन्धन्ते

आनन्दाश्नमसंस्थयाऽधयावद्रेवद्दान्तव्याकरणमीमांसाग्योतिषस्मृतीतिहासप्‌- राणादिषु परःशता म्रन्था उषो महान्तश्च सेमृद्णय प्राकश्यं नीताः। तथा धर्मश सेऽप्यप्राकेव्याख्यास्मृतिसम्‌चयगोतमधमसूजपुरुषार्थविन्तामाणिपायाधते- न्दुरेखरादयाऽनेके भन्थाः प्रसिद्धिमानीताः फंड परंतु दकं समुद्दिश्य पवृत्तस्यास्य ॒निरुक्तम्मन्थदुयस्पेदा्नीतिने काडे किमप्वन्यादशमिव महं संपातम्‌ वेदिकषर्मानुपायिजनताया अचरि दे परहितायमचेध्यं दग्गोचरी मवति यद्धम॑सपेक्षयोरप्पथेकामयोः पुरूषार्थयोधमेनिरपक्षतयेव तथापि वेयकतिकयेरिव पुनः सामाजिकयोः रैपाद्ने पवत्तिस्तेन कैवं ोकिकम्यवहारोपयोगिनो धर्माज्ज्ञात्वा तावतामेव परिपालनेऽधिकाभिकं प्रव तिरित्येवमुमयविषायां पवृ महांस्तदमिनिवेश इति तदनुसरेण जीवन- कृटहमपेऽस्मिनूकलिकाख अचारपर्पाणां महं नष्टप्रायं मूता सोऽय विषयः केवलं ग्यवहारपधानः सैजनतोऽ्ति अपु्रषता पृरूपेण धमक्ामनुपुत्य पुत्रपरिम्महुकरणमावश्यकमितपेवं क्पनायाः प्रायो छोप एव सपजनि नेवावदेव, कितु ताद्शेन पृरूपेण पूत्रपरिगहेऽक्रियमणेऽपि नेव प्रति लोकन्पवह।रसरणो कश्वनेषद्पि प्रतथवायः साभाजिकैरुदोष्यते ¦ परं दत्तकप- रिरहनन्वरं प्रतिभ्रहीपितुः स्यावरादिषनह।रितषे दतकोऽ्य निपुत्िकस्यो- तराविकारिण शृ्युमयेषां मध्ये विषाद्ाः स्वालमानमासादृयन्ि वनिण॑याय दृतङाद्यः साटोपं रजहुरमनुधावन्वि शत्र वर्ण छृताऽपि महता धन्‌.

| |

ययेन चिराय करृहायन्ते एतादृशो विवादाः सामतं न्यायर्मन्द्रे्‌ नित्यं शतशः परचस्यमानाः सेट्श्पन्ते |

तथ॒दत्तकस्य ग्राह्म्रद्यत्वं युक्तायुक्तं दानप्रतिग्रहाषिकारितमवश्यं क" विधयश्वेत्येवमादिषुदेशेषु वाह्य(म्यन्तरङ्कविच।रपचुरमृहपोहुं छता नि्णंयदानसमये धर्मास्त तकविषयकनिपमानां साहास्यपवरपग्राद्यं मवति गृह्यते कटिकालमाहस्य चेहिकभ्यवहारेपयोगिबाह्थेपाधान्योषर क- तव त्कस्थापि मनुजस्य दषिष॑मशाक्ञीयावुष्मिकव्यवहारोपयोग्न्तरङ्गगथंस्य प्रायः प्राङ़मरूपेव अतः करणाकेवठरथकापपवुक्तानां पुापवत्तीनां प्रवि- बन्धका अत एवायन्तमावश्यङ़। ये पार्मिषापारासेषु कस्यापि दष्टः प्रसरति वेनाध्य मणवतो धर्म्या यथार्थं सहं विनश्य भीषणं विहृत. स्वम पराप्तममृत्‌ एवमेव सर्वेषामपि धानि ङाचाराणां प्रित्थितिरनुकम्पनीया समृजनीपि तस्थेवापमनर्यदकः परिणामो यत्सर्वव महाज्जीवनकरहः प्रस्व इषि मन्ये

भपीव वहोः पुरतनकारद्रम्प प्रसुोच्वतर्छति यमहतममिः परां कोटि- मधिरोप्पासिन्‌ मारते वर्प दृढम छता, पे रिग्यदश्यसिारन्ञा कष असन्‌ तैरेवं महालभिजेगते मूउभूगस्य सपयवततुनो त्निनार्थकममोक्षणां १३१ मानवीयजीपितकम प्रति कांचन।ऽऽचासद्धप्रिं यःजधित्रा तस्याः कतिपये नियमा अपि सुनिशिता अक(रिषित सेयमाचारःदपिरनेकमेद्‌भेन।ऽपि व्यवस्यैव चतुरवण्यंवतुरा्रम्प।दिमानवीय।युष्यकरमसेवन्विनीनां भिनमिनव- स्थानां भवेव हितकारिणी मवति नान्यथा इयमेव पाकः चार शम्दसतेया यस्याः सकाशादिवाहाधनेकाः सस्थः पवर्तिषित तद्न्तर्गतेषेधमेक। दत्तकतंस्था नाम नेकाऽपि संस्था तादृशी रकष्फो यम्मूठे शान्ततासप्ह्य - विहेतुः श्रीमान्‌ पर्मोऽछवाधिष्ठानः स्पात्‌ पमंशास।वस्वेतरमिषयक।तेपमवहत- कृेबन्धिनिपभेऽवरेषि ये केचन नियमास्याहशः द्यरयषापपारपाखने वर. मृ्टफखानुसतिः रितु परत्यवायोताततिरपि ते मृल्पा महसवनः सन्वस्तदिदरे दृ्टटृ्टफठजनका दा इषटफननफ़ व(ऽृ्टफठननश। वा तदनुषङ्कणाऽऽ- पताः स्युः पएवंपकरिः सर्वनिपमेपधिटितवा निमनपा कयारिष्व- दुभदिकपा ववुष्वंपि पृर्भेषु निपनिेवाहणी दचकर्त्या पर्थश्सलश्य- निष

[ ३1

परं. निणियदात्निणंयपरर्थीत्यितेकामूमयेषापप्यदृ्टफचदायिनियमेष्वत्पन्तमनाद्‌- रादुर्मराखनिरिता दत्तकर्तस्थाभ्य पूर्णतया स्वमद्धमनुभवति ततश्च केषठञ्य्‌- वहारपक्षपाताकरान्तद्टेमिः करप्यमाना व्प्वहारसरण्यां साक्षाक्किएवमणिष दृत्तकसंस्था धर्मरासप्रणीतदत्तकरंस्थां ठेरतेऽमि ननुकराति पत्यत दृत्तकततरिग्रहीतृदयदिषु वेरस्याधनेन दुरन्ता समी कवचिन मीषगाछतेः कडहमयी पुत्तदीव सैवृत्त। दृश्यते अत एव धा्ङाचसषु सवधा मा मियं द्तकरेस्थेति महताऽभवेगेन परतिपादषन्सपन्येकेो जनसमाजो दगगो - चरी मधति अर्याद्स्य समाजस्य दत्तकसंस्थानिपतां धर्मशाख्चस्य केके हेतवः सन्ति दुत्तकखीकरिण मानवजातीयानमिहिकामाभ्पिकहितै कथं सिष्यतीत्यदिः सर्वात्मना विस्मृतिजतित्यनुीयते एताद्श्यां परिस्थिो सर्पा दृत्तकविषये धर्म॑शाखस्थ मृखोहेशः के कति विधन्ते तेष हेतवः शाकस्यनियपानुपरण दत्ते स्वीरते कथं संदा भवन्ति, सपरतिकदत्तकसंस्था्णां दत्तकवन्विनः के के नियमाः प्रषिन्येनाऽ5. हृताः, के के प्रितक्ता छोक्िकदत्तकसंस्याषां सीकृतनियमनां मध्ये कियन्तो नियमाः शाच्ीपेशसेपाद्ने प्रभवेयुः किवन्तश्च विप्रीतार्थान्‌ परोत्साहयेयुरित्पादिविषयाणां विवेचनं तद्यथाथस्वहूपाववेधमन्धरेण करमशक्य- मित्यभिनवव्याखूयासवा तस्य दृत्तकमुषिशयेव पवत्तस्य निरुकतयन्थद्यस्य मुद्रणेन परकाशनहपोऽयमानन्दश्रमाधिकारिणामपक्रमः स्वथेव प्रशंसतीप हति सानन्दं शिरआन्दोखनेन को हि नाम पेक्षाकारी नाभिनन्देत

आ।धुनिके राज्यत्पवस्थाशासे राजकीयशास्नशस्े कस्यापि कर्मणः पङ्कस्य वा युक्तायुकलनिर्णयार्थं॒तत्तच्छासरमोकसाधकवाधकसर्वनिर्बन्धानां सरव शेन सृष्टा पथ॑ेक्षणमत्यावस्यकपित्येवं तचं वादिपतिषाक्षिषिः स्वरपि मान्पतयाञङ्गीरृतम्‌ वद्नुसूत्पेव न्यायमददिरेषूपस्थितपश्नानां निर्णयः यते एतदेवोदाहरणपद्शंनेनाधिकतरं विशदी करिपते-

कोऽप्येको ब्राह्मणज (तीयः स्तर्येक एवौरसः प्रो वर्तते ¦ स॒ म्लेच्छ. ससगेदोषण पातित्यं पाप्तः दृश्या परिस्थितौ खीयदवपित्प्रक(षस्य पव- स्थितया संपर्यथ तेन ब्राक्षणेन पृतपातिनिषिः कायं इतपेवं धमशाक्वेणाऽ5. ञाप्यवे तथेव धर्मशाखस्यपरः कश्वनेको निषमोऽस्ति यन्महाषातकपतितस्य षटस्फोरं छत्वा खकुटेन सह ॒तत्संबन्धः सर्वपकारकः सर्वासना। नाश्यता- भि अस्मिन्‌ परसङ्के यथतो बरक्षणो धमाज्ञामनुसूत्य वर्तेताय प्व

[ ४.

प्रस्य षटस्फेटे छता तत्स्थानेऽपरं पुतं दक्तकतिन खी कण्ट इतक पृथ एव तद्विक्थाद्यधिकारी तदुचचरका्याधिकरी माकषितुमहेति वथाभ्म १८५० मितहिक्तब्दरीय (२१) एकविंशतिक्रमाङ्कतराजशासनानुसषारेण पतितपत्रस्य दयह्रण(पकारितं नैव नश्यतीति न्यायमद्द्रिणलिन्‌ प्रभ समुपस्थिते न्पायाध्यक्षेण दकं पश्च दपता+ पतितोरसरुबस्येद ततितृधनापि- कारित्वं निणतभ्यं भवति यचप्यस्य दचकविधिकभ॑णो युक्तायुक्तं धर्मस प्रणीतानि साधकवधकदिसवंवचनानि विचरे गृहीतेव निश्ेतुमूवितं तथाऽपि

® कि

निरुकसनीयक शश तिकरमाइकस्थो दण्डको धमशा स्ीयनियमास्तावतांऽेन बाधत इति तादा धम॑नियमास्तावत्यंशे दशिपथाद्पसा्था भवन्ति तथा करणं यलिनेकासिन्देकिशेषे येहतुमी राज शाप्तनानि प्रसृतानि कियन्ते वदधेतृनां सिद्धयथमावश्यकमेव अनेनैव न्यायेन यस्मिन्‌ देशे विवद्‌स्पद्पश्रष्य धर्मरासानु पारण निगरणे परतिवन्धो नासि म्यत पानि विवाद्स्थटानिं हिन्दुषर्मशालानुसारेणेव नि्णयाहांणि ताद शस्थटेष्वपि भैः कैतभः छता हिन्दुधर्मं शासनानि पवत्तानि वद्धेतूनां सिद्धय्थं विरुदलात्तथा कतुमृदितान्यपि राजशासर्नानि इष्टिपथातीवानि करतु नोत्सहन्ते केऽपीति महद्‌ाश्वरयम्‌

हिन्दितरजनसमाजेन धमंशल्लस्य मूरमृतान्हेतृनमनस्यनानीय सासनरस्था निर्भिता वेचत्षम्थकोटिपरविष्टं भवेत्‌ किव ये हयः कारादखण्डितप्रम्परया वैदिकधमनुसारिणः सन्ति येषां समाजस्य धर्मशलानुसतारेणेव जनी रचन सममूत्‌, मे चाधप्यात्मनि स्वीपवेदिकवमान्‌ पायित्वामिमानं साग्रहं धारय- न्त्येतादशेः पुरुषषोरेयेस्पेक्षितधमंशासीयम्‌रहैतुकायाः शासनतस्थाया अक्षी - कृरणमन्थोदकतवात्सर्वथाऽनुचितमेव तस्माधथऽ्चतनकाटीयः कश्चिनागरिक- स्तटेशीयां सर्वोच्चां शासनसंस्थामेकनिष्टतयाऽऽधित्य मिनमिनानि शासनानि यावच्छक्यं प्ररिपाउयति वददेदिकधमौनुयापितवामिमानं वहता पुरुषेण वेदशा र।ण्येकनिष्टतयाऽवरुम्ब्य धमशा ज्भोक्तनियमानां सामस्त्येन परिषारनकरणम- त्यन्तावर्यकमसि यः कामतो निषिद्धमाचरति सोऽतौ वैदिकधमानुपापिषद्‌ं बहूना हिन्दुरेति नामापि धारयितुं नात्‌ यपो यः स्वजनुषा सहैव सनातन- धर्मानुयायितवेनाऽऽकान्तस्तस्य गठे ताटृशनिगम्पारिपाटनाव्रयकववं तेन सहैव पवित तस्मान केदाअपि मोक्तुं शक्नुयात्‌

वा्िकनियमानां पथाषसरिपाडनं शक्थसंमवं भमवविसयेवदर्थं शसेण

[५]

योपायपरिषदी नियोजिता सा, मानवानां स्वामाविकीः सकटपवृत्तीः साङ्ग. ङ्ग सूकमोक्षिकया विचार्य निशितेति सयं पू्णेव सापतिकशासनतसरणि- रिवेकाङ्गानासृ्णां वा नागरिके राजशसितनिषमानुबद्धमेव वर्तितव्यमिति हेतोस्तेषां मनति दण्डादिना मयमुतद्यते तैन ते राजश।सनानुपारेणेव उ्यवह्‌रसरण्यां व्यवहरन्ति सनातनधमानुपायी तु कमाचरणप्तमपे केषं

राजभयमेवेकं सिन्तवत्यपि तु स(पाजिकवहिष्कारमयं प्रत्यवाषमयं प्रड- कमयमित्याद्विकमपि चिन्तयति यतः पारत्रिकदरिमपकस्पनाः शान्ततापियस्य तस्य मनसि जन्भ एव प्रह्ढाः सनि अय रजमपापिक्षपाऽप्पपिकं ताः प्राः प्रपीयन्ते। अत एव म्टेच्छागिसकाशात्यणहानो समुपस्थिताषामपि स्वधर्मपारेतयागं सहसैव विकीषति एतादशीः खामाविकीरौकानां भयपव्‌- सीरवी्येव शाल्लकरिषं्मनियमानां प्रथक्पृथगिभाग( अङृरिषम राज श।िष- नियमानामेकं पृथक्ण्ड छता तस्प व्पवहारविभाग इति नाम छतम्‌ तथा समाजशासितनियमानां यपधर्मेशासितानियमानां मिदिताञ्न्यमेक विभाग परिकस्प्पासो पायश्चित्तविभागनाम्ना व्यवहतः एतदपेक्षपाऽ्प्यन्थो येषां वित्तशदधिभूत्वा ये साधकस्थितिं प्रपाः, अर्थाये वि्धिनिधातीवतवं गतास्ता- शां छते गुौज्ञारासितनियमानपिको गणसतिव्पैवस्थापितः सेवेयं वपवस्थाऽ- भ्रमश्चोके वर्णिता-- गुरुरात्मवतां शास्ता राजा शास्ता दुरालनाम्‌ इह प्रच्छनपापानां शास्ता वैवस्वतो पमः इति

अत्रायं विस्तरशः प्रतिपादने हैहुः समृज्जम्भते वैदिकष्ैरवनानिमाप- कर्मानवानां खाभाविकीः पवृत्तीः सृक्ष्मक्षिकय।ऽऽकचय्य तदनुसारेण धार्गिक- नियमनिितिरकारि यथेदं तद्धि प्र्रिकदिभीधीनां वस्तृतोऽस्तिषे ममागिकं शिक्षणं सेवटिति--शन्वतापियमानव समाजे भयवस्थितपद्धत्या मृत एव दत्तं वेचर्सिन्‌ परानवसमाजे धर्म॑शासपरणीतसनियमानां परिपाखनं साहजिकतेयेव मतुं शक्यमितीद्मपि तेराकटितमभूदिति अत एव धार्मिका - चारान्‌ यंथाशसमपासिालयन्तं परति राजद्ण्डबहिष्कारनिरयनीवयोनिपुनरजं- मिदं दुरन्ताः परिणामा वेदिकधर्मपष्येऽनुशिष्टाः कामतः परातिककरततारऽथ चाकामः पातककारिण हत्येवं देषं छता मिनमिनवगंन्तःपातिनां गतक्किनां प्रथकेपथग्दण्डनाति पायश्विसानि व्यवस्थितानि तत्सैव

[ ६)

भानवानां स्वामाविकपरवसीरनुसृत्य शान्ततयोनतिप्रिणे समाजे जन्मनः पभृत्येव धम्नियमपरिपाटनासके बाखकटूषेव सततं मिदितं स्यादथ चधममाचरत हहपरखोकयोः सवथा हानि्निधितवेवि ददभदोतपद्ैतेवयेवमात्मरिक्षणङामभ्य वस्थाऽपि पमद्रास्े छृषाऽसिि

एवं धरमरशाखपरणीतनियमानां परिपादनं मानवसमाजस्य कर्मः शक्यं स्पाचन्मीमासित्वा वद्नन्तरं धम॑शाख।ङ्कभूता नियमा, किंविधान्‌ हैतृनुद्रिश्य- ऽऽरदित।ः सन्यथ तेषां परिपालनं वेदिकथर्मनुषापिनां हिन्दूनां कथमत्यन्ता- वश्यकमित्येवमवसरपापवाद्िवायते--

आपुनिकसमाजव्यवस्थाशासरे तत्त्समाजम्रायाषठया शान्ततव[ऽवस्थित्य तस्य तस्य समाजस्य सर्वाङ्ोणेहिकोनतिः कथं सिध्येदिति प्पे लक्ष्षीरत्य राजशासनात प्रणीयन्ते मगवतो धर्मस्य तु ध्येयं केवरमेहिकोनति- मातरावङम्बीत्येपं॑सकृवितम्‌, अपि त्वमुत्रापि मानवः सुखेन समृष्यताम्‌, उत्तरोचरं भ्नेथस्यां यनो जन्मेनधताम्‌, अनुकरमेणान्ते केवत्पाधिकारी सषद्यवामि्येवं विशां धमस्य ष्येयम्‌ अतस्ता रष्येयानुकूडा ये वेद्पगाता धर्मास्ते शाखे गुम्फनमनुमाविताः धर्मगरू रेहैकामुभिमिकसुखसंपादकौ द्रौ पन्थानाविति प्रदं पे नियमा मानवस्पाऽभमुत्रिककल्याणाथतिन निरूरि- तास्तेषामेव नियमानां सम्यक्परिपारनेन मानवस्येहिकहितमपि साध्यं मवितुमर. तीति धर्मशाख्चस्य दृढः सिदान्तः

केवछं जगतीतखवर्विनां मानवनापेवापिं तु सर्वस्या एव॒ चराचरसृषटेः सर- क्षणं सवरधन परमस्य परमोच्चं ध्पेयमिति भगवता मनुना वेदा्थ॑मनुसत्य धर्म शखोपनिबन्धनकरणवेडयामुपक्रम एवामिहितम्‌ --

सर्वे्यास्य तु समस्य गृप्य्धं महाद्यतिः। मृखवाहूरुपज्जानां पथक्र्माण्यकत्पयत्‌ ( मनु, १।८७) | खोकानां तु विवृद्धचर्थं मुखबाहूरुपादतः नाक्षणं क्षत्रियं वैश्यं दै निरव्ंयत्‌ (मनु. १।३१) उपहारे च-- ' मिभर्गे सर्वभूतानि वेदशाल्लं सनातनम्‌ तस्मदितत्परं मन्ये यन्जन्तोरस्य साधनम्‌ (भनु. १२।९९)

| | एवं मगवन्देवो टोकानां हितकाम्यया धमस परमं गुह्यं ममेदं सर्वमुक्तवान्‌ ( मनु, १२ ११७ ) इति

एताभ्यामुपकमोपसंहाराभ्यां सवसगेस्य--परमेष्टिनिर्मितचराचरसष्टः संरक्षणं मभूवरादिखोकानां सेवर्धनं ध्मशाख्ामिपेतमिति सष्टमेवावगम्थते ततश्च सवं चराचरसं; सव॑षा साम्पेन कत्याणोदृकं एकस्मिन्‌ धभ ॒सुरे मणिगण इव निगडित इति कठहकारणामावात्सवंज शान्पिव निरपवाद्पवस्थिता मवति धर्मरा तनेषु युज्यते वेदम्‌ सघ समवुद्धिमिरिष्यद्रिमिंखिकारजञेरत एवा सकृवितध्मरेथेकरषिमिः प्रणीतत्ाद्ध१शचस्येति अन्यत्र तु तसचद्विशिष्टसमाजे कठहकारणामावाच्छान्तताया अवस्थितावमि समाजान्तरेषु परस्परं भरे्टकनिष्ठ- स्थितितारतम्यसच्वेन निरपवादशान्ततासमवस्थितिवीजामावाकटहाः संमाग्यन्ते समाजग्यवस्थाशाखत्य तारतम्येनेहिको नतिकारकत्वात्‌ रेहिको नतेस्त्त्समा- जमातपयप्ततवेन समाजतारतम्यपरयुक्तमेहिकोलवितारतम्यं, समाजतारतम्पं सै- बन्धतारतम्पपयुक्तं, सवन्धतारतम्पं व्णभाषदेशादितारतम्पपयुकतमिप्येवं तार तम्पमविनाछृत्येव समाजग्यवस्थाशाच् णां परवसत्वात्‌ अयमेव धर्मशासन- समाजग्यस्थाशासनेषु परस्परं महान्‌ भेदः

यद्यपि धर्म॑शासनान्यपि ब्राह्नमणत्वादिं भिनां भिनां जातिं व्यपाभ्ित्येव पवृत्तानीति तत्राप्मशान्ततावीजे तारतम्पं दुषारमेवेति वेन परमशास उपाय- भेदेऽपि फमेदूमावात्‌ तथा हि--पमशासनानां हि मृ्य प्रयोजनमामु- म्मिकोलतिः सा स्वयादिह्पा सर्वषां तुस्थेव तताप्तयुपायाः परं भिन्ते नद्यपयभेदेन फएदभेर दृष्ट वरः श्रतचरो वा | यथा छोके कश्िर्पिरोहिणीमा- रुद्योरस्थं पक्वममूनफडं गृहणीयात्‌ कश्चिच्वादूदीय तदृगृहणी यात्‌ न्व. वोढा नारोहणयोरुपाययोरमेऽप्यमृतफरपरतिभदो मवति तददिति बोध्यम्‌ रेहिकोलतिरपि पुरमिजरकरसंपस्यादिह्पा समनिव नहि त्ाक्ञण एव पुर मि्ादिमान्‌ वैश्योन वा दढ इति वक्तं केनापि पर्येत अयमि कयं द्विधत एवेति दुराग्रहशेचस्या आनुषङ्किकतेनानेतदिपाधान्पा स्व तद्िषयेऽ- नाद्रात्‌ उक्कष्टवस्तुपारसंमावनायां तदपेक्षया निरु्वस्तुसेपद्नेऽपरषलस्य ठोकसिदत्वादिवि मबः

तस्पास्प सनातमयम्येष विश््यापि भयेयं कुको छता स्वमाभिरेषु शन्त

[८ ]

वस्थितिभेत्वा तेषां समनतिः सपद्यतामितेतद्िषये यदीतरे मानवसमाजाः प्येषर- स्तर्हि वेषां सनातनधमत्पवस्थामन्तरेण केवान्था व्यवस्था स्वीकरणीया स्यात्‌ | ततश्च करोधमरमत्सरारिकरहवीजनिमृखनपुरःसरं पतयेकष्पाकतिगतानां मृतदयाद्‌ा- कषण्यादीनां स्वामाविकगुगानां विकषनेन यविन्मानवषमाजे परिपृणतया शान्त तवस्थापको धमः के इति पृषे मगान्‌ सनतिनधर्म शएवाङ्गुस्या निर्दष्यः स्यानान्यः।

मद्पत्रादिदिषाणां निमूखनं बीज रादिसंस्कारदाद्धी विनान सिष्यतीति भगवत्या श्रप्या सनातनधमानय।पिन उदहिश्य जिविधण(पाकरणो नित्यो दिधि- रिहतः

पज(यमानो वे ब्राह्मणाक्ञिाभिक्रंणवा जायते ब्रहमचर्येण कषिम्यः यज्ञेन दवेभ्यः, परजया पितृम्पः। एष वा अनृणो पः पृ्री, यज्वा, ब्रह्षच।रिवापी ! (पेण सं० ६।३। १०-५) इति असिमन्‌ विधिवाक्ये पपि बाह्नग- रब्टो निसथाऽप्ययं विधित्राल्षणेतरान्‌ क्षज्ियवेशपादीनपि नियमयति अवर ब्रह्मचयपाडनं यज्ञधर्मपाटनं प्रजोतदनं चेति तरयो विधय उक्ताः| तव ब्रह्मचर्थपाठनं नाम नीरोगतासंपतिदारा स्वशरीरे विहितकमाचरणक्षपसामथ्यस-

पादनम्‌ यज्घपमपाखनं नाम धमश्यारेण स्वं परति विहितस्य कणो यावन्जीवं कर्तव्यवुद्चाऽऽचरणम्‌ प्रजोत्ाद्नं देवपितृक्रणापकरणा्थमोरसपुो- सदुनिमिति

कतन्पो भवतीति तदर्थं किंविदृष्पते सषटेधरणार्थं धातिकलितसंसरसंबन्धि- सरवकाषाणां यथापूर्वं सातत्येन प्रव्तिरवश्यीति तदर्थं प्रजोततिषिषेपथा- पाणिसंवानामुतततेः $िवित्काथमनुलक्षपेव रपततवत्‌ तत्र सुतंस्छतमानकोष- सिरेवाम्पधिकं सर्गसधारणादिकार्योपयोगिनीति स्व॑मानवानृिश्य विवाहरब- न्धिनश्वत्येवमादयोऽनेकविधा विधयो वेदनृ्ारिणा रारूणाभिहिवाः वेषां विधीनां परिपाठनं शस्लवणितप्रकरेणादीव सुत्तमं थद भने ्िित वदा पः

तेतादहमकतवोपपुकतादिपिवपाम पपि कपरिपर एव नः शाखं प्रिपाडनमपि प्रसिकपवरश्यकतंग्यतयाऽऽपतितम्‌ सष्टिषरानां निखिच- न्धिनो विवाहुकाटसंबन्धिनः कन्याया प्राह्माभ्राह्मतवसंबन्विनो त्यो ताद्नसंब- प्र उसयेव सं केवठमानुवंशिकगुणमयी पितुरपरा परतिमेव ममेन(् सदेहः कायः

[ | आधृनिकसं शोधनप्रभाणेनेष्थं सिदममूद्यतित्‌ः शदीरे याद्रशपपानगुणान्‌ष।- रयन्तो जीर्वगोखका मवन्ति साक्षाचनेव गुणान्‌ धारवन्तो जीवगोखकाः पृनश- ररे निवसन्ति अथच तेषु वंशानुवंशपरम्परयाऽतिदीषिषाऽपि वारतम्प्मीप- दपि दृषटोत्ति नाऽऽयातीति सोऽयमर्थः पराचीनशास्काराणामपि पृ्ण॑वयाऽ- वगत आसीत्‌ आसा वे पृषनामाऽतिं (-भ्रविः ) पतिर्जौयां प्रविशति गँ मूव्वेह मातरम्‌ तस्यां पूननवो भूत्वा दरम मासि जायते (बहृवुचत्राह्मणम्‌ ) पतिभा्या संप्रविश्य गर्भो भूत्वेह जायते जायायास्तद्धि जायात्वं यदस्यां जायते एनः (म.स्मृ.८।९ ) इत्येवमारिश्रतिस्मृष्या दिषु निरुका्थस्येवानुभाषणात्‌ येगुणयुकतं बीजे मवति तेरेव गुणयुक्ता पजा कस्मिनपि क्षे उतद्यत इतीद्मप्यंमि ममनुषचनपो गितं टश्यते-- वीजस्य वैव योन्याश्च वीजमृत्छष्टमृष्पते सर्वभूतप पीर बीजलक्षणलक्षिता म. स्मृ. ९। ३५ ) यादरे तुप्यते मीजं क्षेत्रे काटोपपादिि तदृग्योहवि त्तस्मिन्‌ बीजं सेग्पंङ्जितं गुणे: (प.स्मू.९।३६) इति तस्मात्सुसंस्छते क्षेषे तिरखमतेणाप्यन्युनानतिरिकत्वमाजा शाखोपरिष्टमार्गेण पत्रे तत्तिमाविता वेन्मन्दोष्णे पयसि शकेरासंयोग इव मवेत्‌ एवं शाक्लोदिष्टमार्गेण नैयमिकपुवोत्ादुनानन्तरं सोऽयं पु्ोऽधिकाङप्यधिकं समाजंका्थे सेपादायेतुं पमवलित्येद्र्थं जन्मपरमृत्येव योग्यरसस्कारकरणयोग्य- रिक्षणदानादेः रासे विभयोऽम्यधापिषत इत्येवं सर्वपाश्वतधिन्वायामृढायां सत्था ते पुत्र: स्वपितुदावस्थापामथवा मरणावस्थायामपि पितुकतुकसृष्टि- सषारणादीनि काप।ण्यम्यधिकतेनापि पवर्तयितुं पमवेयुरिति किमत्राऽऽथ- ४१ नेवददेवापि तु वश्ानुवंशपरम्परपाऽविच्छिनं तादरकायतेपद्नम्पा- सवशादुगुणानां विकासो मूताऽधिकको शल्येन सामाजिकका्यकरणात्तमाषानं म्यते वेने तादशम्यकरिवटितस्षमाजस्य संघटनं मूताञन्ते शान्तवार्षा वत्प्वसने भवति .। अयमेवार्थो भगवता मनुनाऽन्योदेशेनाभिमश्चे$ऽ- म्यषाष- #

१० | यथा यथा निषेवन्ते विषयान्विषयामकाः तथा तथा कृशतां तेषां तेषुषजायते (,२।७३) इति एतावता विवेचनेन तमाजरचनासंरक्षणं मत्वा ध्मशाखोदिषटस्वेतरपधान- हेतुसिद्धयर्थं तदिदं प्रस्थानं नाम मानवानां जीवनकरेमेऽति शयमहुचवविरिष्ट- मित्यवगतं भेत्‌ प्रनोलादनविषेवंशानुवंशमविच्छेदेन परिपारनासके कर्वव्ये रपद तेसीमनिवसेवैरमरषदमिव छजञ्यमिव्येव वक्तव्यं स्यात्‌ इमा- मेव॒कल्पनां ' प्रजाभिरपरे अमृतत्वमश्याम्‌ इति श्रतिः स्वसिञ्चग्रन्य व॑था-- कणमस्मिन्‌ समृनयति अमृतत्वं गच्छि पिता पृनेस्य जतस्य ए९येचेऽग।वतो मुखम्‌ अनया श्रुत्या सेवामूृवत्वपातिरनूषिता यद्‌ तु प्राकनदैवदुर्विठासवशदैरसपुवसपािने जायेत तदा तदभविभि सृष्टिपारणादिपमाजॐ।१ यथाऽ्िच्छिनं प्रवर्तत तया धमंशास्नुसरिण व्यवस्थाकरणमावर्यकम्‌ अत एवेतादशपसङ्खे शाखरुद्धिनितयः पृ्रपरति- निरधिरविधिरमिहितो द्री दयते अतिस्मृतवितदिषिसेवन्वीटशं , वचनमारक्षयते- अपुवेणेव कवव्यः पुज्रपातिनिषिः सदा इति अग्र केवरूमस्मादुवनादेव पेतत्समाना्थकान्यवचनेभ्य एव वा पुत्रपरषिनि- पिविषेदत्यत्वं पप्नोतीति मन्तव्यम्‌ अपरि तु पदयोरसः पुमो स्यात्त तदुप्निमवरे तत्तव्यक्तिकतृक।णां समाजोपकारिकतन्यानां विच्छेदस्य जाततात्-

[^

दवरम्बिनी समाजन्यवस्थाऽपि तत्तरदवपरमापा विच्छिद्येतेत्यतः कारणादपि तस्य नित्थतवं पाप्नोति

सोऽयं पुवपरतिनिविरिनमिनेश्तुभः प्रकरः करयु शकण इति पतिषादिव- मारक्ष्ते प्षेवजपूत्ः, पृत्रिकेव पुवः, पूत्रिकायाः; प्रः, दत्तकपृतरशेयं धकाराणां चतुर्ण पृत्रपरतिनिषीनां पष्पेऽनीव प्रासने काठ सषैपतिनिषिषु सर्व- मान्यतां पाठः परतिनि 0 क्ेषजपृबुजाष्यः स्यात्‌ क्षेत्रज (ब्रोहेषठो पदिकथा- हृभय एवाऽऽहकष्यते भेवमेव, अपि तु पुराणेतिहासारिषु ये परादीनकथाबि- मगाः सैरक्यन्ते पषति केष्रजपुषरोदाहरणानि बहुश उपठभ्यन्ते क्ेत्रजेति भा्यीदास्य पूतरपतिनिषेर्िषिपकारः कीदशः स्पादिपि टिप मन्या.

[ ११)

यावि सवैरूपरिष्टददमेव यत्स्वीयेरानुशिकगुणेः संस्करिः शिक्षणेन युक्तस्य पूत्रस्योत्पादनं पितुः क्यमिति अथ पुत्रपतिनिधिः कर्वव्पो मवति चेत्तसमिन्भपिनिधतम्ये पूते पितृसादृश्य्य निरुकतपरितयगिषयकश्य सख एव पितुः समजोपकारिकार्थसेपाद्ने पत्रं स्यात्‌ तस्मातितसहवापव शादयसेषं

अ, (५

सस्कृतं जातमेतादश्येव कतरे पितृसादछयच्वीजस्य यथावापः पत्रो्स्यै छत- स्तनेन मर्गेणोतद्यमानः पुत्र आनुर्वशिकगणेः सर्वपरपिनिषिष्यधिकं पितस- दृशः किं परदुःष्पात्‌ अनया शाल्लोक्तपृद्धत्या पुवजन्भानन्तरं क्षेतरिणा पितराऽ्थवा पदभावेन्येस्तत्कृटीयेः पुरुषैः स्वकुखो चतसंस्करिः कश्रजपुत सस्छृत्य पितुकतंऽ्पा्िषये शिक्षणे दते सत्ययं कषेपजपुत्र ओरसपु्ाभावे सकटपुतरपतिनिष्पपेक्षपाऽप्याधिक्येन पितृकतग्पान्ुर्छृशट्वय। परिप खपेहिति स्ष्ट्मस्ति के्रजपूरं पतिनिधीकर्तु पितृरंस्छते क्षते पितसदटशबीजाषापः कतष्यो भवति ताद्शपृत्रौताद्नविधिपारननियमाः सृक्ष्माः शल्ञि परद्िवाः सन्ति केत्रजपुतत्पादने पितसंस्छतक्षे त्रस्य कारणतवानिपुिकस्य पल्पुभयबि- धाऽऽ्वाषधिकरणत्वेनोक्ता तथा पितृसह शबीजापेक्षिपव(ज्न्यायान्कनीयान्वा पतय ्रवाऽऽवापकततेन नियोजितः आम्यामुमाम्पां केवलं पत्रोसस्यरथमेव परश्षरेण साकं सहवासश्य कतव्यत्वात्तवोः परस्परेण सह वपेनेऽप्यतीष प्रवराः कृष्टतराश्च नियमाः शाञ्ेण प्रतिपादिता.

विधबा्ां नियुक्तस्तु घृताक्तो वाग्यतो निशि

एकमुषाद्येतवतरं द्वितीयं कथचन (मण स्मृ० ९।६० )

मुखान्मुखं परिहरन्गवरर्गातराण्यसेष्प शत्‌

कुठे तदवरेषे संतानार्थे कमतः ( नारदस्मृ° ) इत्यादिषु नवमाध्थायान्तगतेकषाध्तिमादारम्य सप्पतितमपर्थन्तेषु मनुवचनेषु, एत - दन्येषु पदशितनियमानां सक्षमा दशा पर्यवेक्षणे छतेऽक्मनियोगत्रिधो थ। परुषस्य योजना सा फेवठं वीजावापथन्व्वेनेव कृतेति प्रतीयते अथसेऽपि परुषवीजमादाय यन्नदूारा तप्‌ क्लीग्माशये प्रवेश्य पृतनिर्भाणपयोम्‌। अङ्व- शिक्षाशिक्षित वि ङकत्सकेरनेकश्र करियन्ते किम्‌

वस्तुवस्तु तदेततपत्रनिमणप्रारद्यं नीतितत्वनिकषोपठ आरोप्य परीक्षभे ज्ि-

पमण कृस्यविद्न्यस्य परुषस्य बीजे कस्याधिदन्यस्या ना गर्माशये षन्वेण पर- वेश्य पू्रनि्माणकरणं नाम संकीर्णं पजानिर्माणेन रुन्यबत्थितसमाजे वृरवस्थारव्ष+

[१२]

नुमेवेति को हि नाम नीतिरहस्यविलामिमन्येत ! तस्मात्सामाजिककष्यपरिपाच- नार्थं पृ्रपतिनिधौ कत्॑ये सति सवषुमषुभेष्ठवमो मार्गो नियोगविधिरेवि वक्तं किंविद्धाधकम्‌ परतवस्मिन्परिपखनीया नियमा एवावम्ः परखराः सन्ति यदेताननुसत्य पृ्निमाणकरणमनेकवेरायामशक्य मवति अत्र नियोजितस्य वयषठस्य कनिष्टस्य भरातुरमावे तास्थानेऽनन्तरसपिण्डस्य योजनामृक्वा तस्या. प्यमावे परे्ठजतीवपुरुष दुर्वां प्रालयपित्येवमप्यन्ते पयपः स्थापितोऽसित १२- म्र विधौ योऽयं खीपुरूषतयोग रसङ्क्तधमन्‌ प्रसङ्गे तयोरुभयवतनं तुख- यन्वतृठितमिव शाल्नुसा्ैव भवेरिितदिषये वि्ासपरानं महाकष्टतरम्‌ उभौ पशयत्यन्वं धम॑श्ीडो स्यातां वेतर्घेव गदवतैनाद्धयपसङ्गः तथा -पण्ुध- जपल्या कृन्त्या यमवयििन्दाधिदेवानां साहाय्येन सुविषठिरममृतयः केत्रजपृबा निर्िता इत्येवं महामारतोक्तः कथाभागः एवमन्यान्यप्युद्ाहरणानि दति दाव्यानि स्युः परंवस्मिन्‌ पकरि नीतिषमोँछङ्नस्य वबहवशेन सेभव शइ्येव शासमेव स्वथमाभिधतत हति मनुरमतेमेवमाध्पायन्वगेतं चतुःषष्टितमं शोकमारम्य सप्ततितमप्ैन्तेषु श्चोकेष्ववरोक्यमनिषु सपसु मनसि सनिहितं भतेत्‌ पुरा वेने राज्ञि राज्यं शास्तति सति कामोपहतचेतनः सन्‌ कषे्जपु्ोतत्ि पुरस्छत्य पज वर्णसकरभयमृखाद्यामास अतो पर्मन्यवस्यपकेमहालमिः-~

अयं द्विजैर्हि विदद्धिः पदधा विगर्हितः।

मगृष्याणामपि परोक्त केने राज्यं प्रशासति

महीमजतिलां मृञ्जन्‌ राजिपरवरः पुरा

वणानां सेषरं चक्रे कामोपहतवेतनः (म.स्मृ.९।६६ ६७) काभोपृहतचेतनो मृत्वा निरतः क्षेत्रजः पबोऽरारूीयतवत्सिकरजाीयः वहू शेन वाहशरैकरजावीयषटितास्‌ प्रज।सु जायमानास समाजरवना विशकाशेवा भेदित्यनुरधाय सोऽयं क्ेत्रजपुतरोपादनपरकारः पदाधमं हत्येवं॒॑विगद्यं निषि इत्यथ; अन कामोहतेतन इत्यमिधानेन रत्पमिडापेण परवृत्तत्वानीदिषमा- द्यस्य सव॑था प्रर उक्तः| अविचारपवतंनाल्ेत्िपितृसदशपु्रोपाईनासक- कर्तव्यताननुरधानेन बीजपप्तुयुणैः सहशः पवो जायत शति भवः वासे. हपस्तम्बादिषर्पणेतुमिरधमंसूत्रेष पाचीनवेदिकगाथात्वेन ये शोका उदपरतास्तंऽ- प्यमष्येवार्थस्य निद्शंकाः--

[ १३]

हदानीमवाहं जनकः स्रीणामीष्यीमि नो परा

यदा यमस्य सादने जनयितुः पुत्रधन

रेतोधाः पुँ नयति परेत्य यमसादने

तस्माद्भार्यां रक्षन्ति बिम्यन्तः प्ररेतसः

अप्रमत्ता रक्षथ तन्तुमेतं मा वः कषेने परवीजान्यवाम्सुः

जनापितुः पुत्रो भवति सांपराये परं वेत्ता कुरूते तन्तुमेतम्‌ इति

एदमेकं क्षेष्रजस्थातिच्छितेः कारणम्‌ किंच मानवानमिहिकायुप्यक्रमः

सुखेन व्यतीयाद्थ चामुबापि भूयः सुखे पराप्नुयादियेषदथं राेणेष्टपाप्यनिष्ठ- परिहारसाधनानि नेकविधान्यमिहितानि तेषां साधनानां प्रवखदुर्बदभावः पापियुगं नियतः अपितु युगमेदेन परिवतते कर्सिमश्चिदयुगे किंबिदेकं पव रिविदैकं दुबंरमिति यावत्‌ तदनुसारेण मनुष्याणां पमविषापिण्यः वृत्तयोऽपि परिववनते यथेशनीं ब्राह्मणक्तपाजे सर्वत्र वेदपटि दुषपरायः, बहुना स्वभातुगौयत्था अगि पराोऽयन्तं प्रयुप्य तत्स्थाने ज्ञनेश्वरतुकारमिकना- भादिओर्वानां पाठाः सपवत्ताः यथावा वस्तव्यागारे दिष्णवाद्विदेवा एव सन्ति कृतो देवगृहं कुतस्तरां नेत्यिकेदेव पजा, तथाऽ शनिवरि मारुतिदरशनं रनेश्वरदरशनं भोमवारदौ योगेधयाकिदरशनं नित्यं चोषःकाठे पर्वतीपयाणमित्यवं दशंनार्चाः प्रचटिताः सन्तीति यासन युगे व्यक्तेः समाजघरफेकष्वलसावयव - त्वात्स्व विषये करियपि विचार्थाऽऽजन्म केवरं समाजोपकारिकमाचरणमेवं सयक्तेर्मृष्यं कतेम्ये, तस्मादेव व्यक्तेरपि समषटदरारा परमसुखछाभम इत्येवं मती रूढ।ऽऽ त्तस्मिन्‌ युगे सवेषां संघीकरणेनेव सिष्यन्ति यद्चयागादीनि कर्माणि परपमरष्ठधरमपानिस्थलान्यज्ञापिषत यज्ञाघ्नष्टानेनेन्दादिदेवतानां सतोषादुषि- तक]ठ उविवपर्जन्यवृषेर्धनधान्यादिसमद्धया मानवानां समाधनिन करहकारणा- भावात्समाजमहवति करे निर्विरोषे दादृश्चानि समाजिककर्माण्यवषटिषत | व्यक्तिमह्वकाले तवमक्ष्यमक्षणपियपानागम्पागमनवजनपुरः सरं पावित्पहिसासते- यादिपरुरकर्मादरण एव धन्यताममंस्त तत्तदग्यक्तिः तैन परदाहिं्ामांसाशना- पेयपानादयोऽर्थाः कथमिव तस्याः स्वीकरणीया मवेधुः एषमादिभिः कारणे. ्संस्था विखयं प्राप्य परिवर्विते युगे दानवमस्य महखमवर्धत तदिदं वचं ृक्क्षिकयाऽऽकटय्यैव शखकरिस्ततसुख साधनस्य वत्तदगानुसारेण भ्रशट्वम- मिहितम्‌-

[१४] तपः प्रं छृतयुमे रेवायां ज्ञानमुच्यते | द्रापरे यज्ञमेवाऽऽहुदौनमेकं कटो य॒गे (भनु ° १।८६) इति

ेत्रजो सत्तिदिषयेऽप्ययमेव प्रकारो षटपे स्म व्यकिभधाने क।ठे समाजे स्वश- टीरपाविशयस्ंवधनविषपिण्यो भवना अतीव वरवत्तरा अभूवन्‌ तेन प्रि. ऽपमङ्कमयात्‌ कावपि क्लीपुरूषो नियोगविधिनाभत्योतत्तौ ॒समनाद्धाम्‌ ददं दविवीयं क्षेव्रजोतत्तिटोपकारणम्‌ महामार कृन्तीषाण्डुराजथोः सेबारे नियौ- गिधिनाऽत्योतत्तो ये नेकविध। आक्षेपः प्रदशिवस्ति तदानीं समाजे रूढानां दारीरपाविन्पमावनानां प्रबल्पस्य सुचका; पेन युधिष्टिरदक्षे्जनुतरेषु कश्िदोषः शड्ुनीयः

एवंपकारेण समाजे क्षेत्रजपुतरपरीभेधो परश्वःततिते सति द्वितीयस्याः पुत्रष- तिनिधिषद्धतेः पामृख्येणाङ्गकारः क्रमप्राप्तं एवामृत्‌ पृतिकप्दधातिः पतिका- पजपद्धािशवेति दै पद्धती वेदकाठदारम्य प्रचछिते आस्ताम्‌ अथच पयोःप्र तिनिध्योरुमयोग आधिक्येन मवेतं रद क्योऽप्य सीत्‌ क्षे्रजपुत्र एकेनेव प्रकारेण गौणतं पुतिका-पूिफपुजयोस्तवनेकप्रकरग। णत्वं भवति सितुः परतिनिधिीरीति प्रहीतभ्पस्वत्थनि कन्यां गृहीत्वा कथं निवहः स्थात्‌ यथा मृख्यवक्तः प्रति- निधित्ेन पेषितव्यः वाग्ग्येवपिक्षितः, सामृखदुव॑रशेत्कथं तत्तार्थं गिरवा दाकनुपात्‌ प्रत्युत परेषयितुर पमीक्ष्यकारिपैव पकटा भवेत्‌ यावन्तो याद्रशश्च पतृगुणाः पुतरेऽनुषरवन्ते वावन्तस्वादशथ कन्थाथां नावतरन्ति रिच कन्याषाः ज्ीत्यने भिनलिङ्कतव। त्स्याः सस्करिः रिक्षणेन चापि मितुसादश्यसंपाद्नं दष. टमेव एतदपेक्षपाऽपि महानपतिरोधः, यत्ाणियहणादनन्तरं पतिगृहगमने सवि तत्सहूवासनेरन्तयंण परतिगृणैः संस्हतेव सा मवेन पितुगुणेस्तुर्येवि इयमेव कल्पना वाजसनेभिब्राह्नणे स्पष्ठपभिहिता दश्यते--“ अर्थो वा एष आसन. स्तस्माधज्जायां विन्दते नेवावल्जायते, अस्वं हि तवद्धववि अथ यदैव ज।यां विन्दतेऽथ प्रजायते तहं सव मवति तथा बेपृदेद्विदो विपा वदन्ति यो भां सेव भाषां स्मृता इति वस्माद्बहयंशेरसदशी कन्या द्यपि पृत्रप- पिनिधिविधिना सीता तथाऽपि मतुः सामाजिकका्य निर्वेदं कथमिव सा भवेत्‌

य॒ एव प्रकारः पृत्िकयाः एव प्रकारः पत्रिकपुत्रस्य यथपि पतिक।पुत्रे छिङ्गसाम्पमस्ति तथाऽपि भिनगुणयुक्पुरुषवीजदुतचयमानः

[१५]

आनुवंशिकगुणेमावामहसदशो भषितुं शक्नोति रिच पृत्याः पृचरवदिकेन सेतानेन मातामहं परति व्यवहितो भवाति अतः कारणत्सिस्करिः रिक्षणेन तस्थ मातामहसद शीकरणमरक्यप्रायमेव पएतरीद्रपरन्येश्च कारणः पृत्रिक- पुत्रिकापुत्रयोः पुतरपरति्निंधिष्वेन खीकारः कैव सा्॑त्रिकतवेन प्रवते स्म अत एव पृरत्िका--पत्रिकपुवषोः पु्रमपिनिधिषेन स्वीकारस्पदाहरणानि पुराणेिहिसादिषु क्वदिदेवोपरम्पन्ते वसिष्ठधमसुतरे यतुत्रिकोराहरणं दतत तटमबेदोकं ( क० १।१२४।७,क०३।३१।१) जेयम्‌ र,जत- रङ्किण्यां केनविद्र जञा कत्याणदेदीनाम्न्याः स्वकन्वकाया एकाकिन्याः कस्याण मष्ोति नाम कतवा तस्याः रेरवाद्‌रभ्येव पुरूषोवितं शिक्षणं ददे अथर्वा परतिनिधिपुतरं मन्यते स्मेति पुरावत्तमा्खितम्‌ तथाऽप्येवादटरयुद्‌ाहुरणानि स्वल्पान्येव

सेतज-पुत्रिका-पु्रिक(पुत्रणां अधाणां मध्ये कोऽ्प्पेक एतेन वातेनवा कारणेन पृत्रपातिनिषी भवितुमयोगय इति छवा शास्रकाराणमितन्धतिरिकेषु पुवपर्तिनिपिपकरेषु मरदानमावश्यकममूत्‌ निरुक्तचतुष्पकारकपुत्नानन्तरेणा- नयेषामपि भिनपकरःणां केषरवितपूतराणां वेदेषु पसङ्गानुसरेणोहेव आचक्षते ते काननिगृढजक्रीतममेतयः एतेषां पत्राणां पयोजनं किम्‌ ? पुत्रपपिनिषि- तेषां सवीकरस्य कत्मिनपरि काठे रदिर।सीत्‌ किम्‌ अथवा निरुक्तपु्रागां मध्ये कमपि पतिनिधी कर्तृ धर्मरासेण विधिरमिहितिः किम्‌ ! हत्येवविध।नमि- वत्संबन्धिनां प्रभ्नानां विवेचनमस्यमिव मूमिकायाभन्पे किंते सांपतमतरैतवदु- वश्यमवधातम्यं, यद्यपि नेकविधाः प्रविनिषिपुत्ाः शासेषभिहितास्तथा्ि योऽयं दत्तकविधिस्तत्संबन्धिनां नियमानामेतासिन्कञ्युग अविक्येन परसृवी- करणं शाकूकाएणामावश्यक्‌ परत्यमारिति तत्कारणन्यिमि सष्टानि ° १३. द्रदृश यानाह नृणां खायमुवो मनुः (मण्स्मृ* ९) १५८ ) इष्युकानां दादसानां ए्राणां मध्ये ये कानीन-सहोढ-गृढन-पोनम॑व-पागदावाख्याः पास्ते व्यमिवारमृताद्धिन्बीनलाक्लेतहीनताच्च धार्णैककर्थेषु सपाजिक- कर्यषु बा पतिनिधितेन प्रिगिगनीषा कर्‌ऽपि सेमवेयुः अथ क्रीतह- त्रिमस्वपद्तपविदाख्याः पुत्रा पद्मि निरुकदोषत्रयवर्जितास्तथाऽपि दत्तक. विधौ जनकता तेवां दानं पाफिविल्मकारकमाधिकटामापितंविभन्तरेणेव

केव धर्मबुद्ध्या करणीये मवति वदेततुतरदानविष्यनुष्ठानान्ज-

[ १६) नकितुरपि पृण्यं उब्पं भवति छतिमस्वयेदत्त परविद्धा्पपूतेषु तु जनकपि-

तृसंमतिरपि नपिक्षयते अभेक्षितायां द्ृष्यद्‌मादिना सा संमतिः संपाते

धर्म्ा्स्थ योऽसो हेतुपतपत्येकधाकृकपग्यस्याऽऽचरणं यत्र यत्र यस्य

सैबन्धो मवितुमरहेति तैः सरद्तत्संपादाषैतुं स्वयमेव केवटं धरमुद्धघा हि

पवर्वितव्यापिवि सोऽयं रेतुः कीतादिपत्राणां पविनिधीकरणे यो नैव पायः संसिध्यति अत एव समाजान्दग॑तानां सवन्यक्तानां समाजग्यवस्थास्थिरवाव- स्थित्य्थमवश्पमपेकष्यमाणं प्ृष्ठवलं नेव ठन् मवति ततश्च कीतादयोऽपि नात्यन्तं परतिनिधिषु १रिगणनाह्‌।; अस्तां नाम्‌, परं तु धर्मशास्रपोक- गेण केवट धरमबुद्धया पृत्रे दीषमाने सति सपरतिकयगधरपानुप्तारेण परष्येकं वयक्तेर्यत्वासनो वैशिष्ट्ये तस्य हानिने भूत्वा धकरतैऽ्याचरणे येयं प्रवत्तिर- प्यते तस्याः प्रिपालनमप्यनया दत्तकसंस्थया स।हुजिकृतयेव भवति जनकः पिताऽ्स्ो यदालनः पूतं पसे ददाति तदम॑का्ेमनुसंधयेव दृशतीतीर पृत्रदन- मेव महद्‌ ५कं छृत्यं मूत्वाऽवस्थितम्‌ यथा विहि धर्मकारय॑सेपादनयिव सक~ न्यादातुजंनकस्य महनीया पुण्पसेपत्मातिमंवति तद्त्‌ केवटं धर्मबद्धया पृ्दन कुतो जनकपितुमंहती पृण्पत्तपततिजजयते, ६६4 खो च्परासिन्‌ कटियुगे पृ दातं मानवाः स्वयमेव प्रर्तरनिति जात्यैव किल ध्रचनाकरिराभेमा व्यवस्था कि- यमाणा इयते--

दत्तोरसेपरेषां पु्त्वेन १रिपरहः,

„इमानि लोकगुप्र्थं कटेरारौ पहासभिः

निवर्वतानि कमणि व्यवस्थपृ ककं बुधैः

( आदि्यषुराणम्‌ ) इत्येष समाजञपवस्थां विशकटितां कुर्वन्तीन्तरामि पुवप्रपनिधीकरणानि निषिष्यािन्‌ कचियुगे सामाजिकशन्तताप्तमवस्थितिक- रयं दत्तकपद्धतिरेव स्भष्टैति निश्चित्य सेवावस्यापित। पएवंप्करेणासिन्‌ कठियुगेऽस्यां दृत्तकपद्धतो स॑भे्टतवेन निधितायां सत्वापप्यनया दत्तकविधि- पद्धत्या पु्पतिनिधीकरणोद हरणानि पेदिकक।खादारम्पाद्य यावत्‌ परिद्धानि सन्ति पेचिरीपरसहिवायां (७।१।८। १) महर्बिणाऽक्रेणाऽऽ. सन शएकाक्येव पुज ओवापभये दचतकषवेत समति इत्येवं कथामगः समु- प्वमितोऽस्ि वथा माधिजमूनिमिरविभमििरालिनः सेक्षारौरसपु्राणां रते सत्यपि रुनःरोपनामरपिदततकविधिना पृत्रपविनिषिरकारीति कथांश देतरे-

[ १७ |

यत्राक्षणे संदृश्यते प्राणे पिहासादिषु त्वेतो दशः पसङ्गा यह्व एव समागताः तदेवमस्या द्कप्दतेः सर्व॑शर्ठत्स्य सिद्धत्वदितत्संबन्धिनो नियमानितस्तवो विप्रकीणांञशाल्चाण्याटोडईच पष्प णीवावावित्य तेषां सवेषामेकतव कविदृय्न्धनं समृतिकाराणां धरैशास्निवन्धणां वा नापराघषममूदित्यतत्कथने नपिक्ष्यते एतत्तं- बन्धिनां धरममनियमानां समारोचने क्रिथमणि दृ्कत्वेन जिषुक्षितः पुत्रो याव- च्छक्यं प्रतियहीतपितसहश एव स्यादय संस्करिः रिक्षणेन योग्पयैव दिशा वत्संवर्धनं भवेदित्येतद्विषयेऽतिशयिषेव चिन्तोढा समारक्ष्ते जिषृ- क्षितः पुत्र आनुवरिकै्ुभेः पतिमहीतुमितृसदशोऽपोक्षेव इत्यव एव हेतोस्तस्सि- यर्थ प्रतु एव यावच्छक्यं दत्तकत्वेन प्रहीतम्थ हत्येवं ततम शस्तिषभशा- जेण छतेत्यवगम्पते नेवावदेव, अगि तु भरातुष्पुजास्तिते तस्येव पुतपरविनिि- तेनोपादाने पोत्स्ाहनाय मनुस्मतावयमथवादातकः शोकः पठ्वते-

्रातृणामेकज(तानमिकश्वतुजवान्मवेत्‌

सर्वास्तास्तेन पत्रेण पुत्रिणो मनुरब्रवीत्‌ ॥(१ ०स्मृ०९।१८ २) इवि

तस्माल्थमतो भ्रतुप्पु्ः पत्रपरविनिधितेनोपादातन्यः वदसंमवे तद्नन्तरः

सगो 6पिण्डः तदमविऽ्तगोच साण्डः तदमावेऽपरपिण्डः सगोतः तदभावे समानजाषीयो मावः इत्येवं म।द्पुत्राणामनुक्रमेण प्रणात्यमिहिता तद्देव ग्रा्मपुरे मरहीतकुडीयरसस्कारास्तत्कृरोषिवरिक्षणं वैत्यनयेषढपारेणामवनर्थ जनककृटीयस्य कस्यापि संस्कारत्य तन्मनसि प्रिणाममवनत्पगिव प्रादयः जन्मनो ऽनन्तरमभ्यवहितोत्तरक्षणे जातादिस्कारकरणापूर्वं म्राह्न इत्यथः | तद्समेवे पश्चवषौम्यन्तरवयक्ि वतेगानस्ताहं माह्वः तदलामेऽनुपनी- तस्तस्याप्यठामेऽसजतावविहृस्ता ह्यो मेदितथिवमादयो ये दत्तक. ग्रहणविषये निर्ैन्धाः प्रोकस्तिषां मम त्विदमेव मवति यत्कस्पविदषि निर्बैन्धस्य स्वीकरणेन दच्के गृह्यमाणे सति पृजपर्तिनविविधिकथनस्प परधानहेपवः सफला मवन्तीति स्थूरतोऽत प्रतिपादितम्‌ प्रं प्रत्यक्षतो द्चकविष्यनष्टानवेडायामनेकिवा = अरक्यवारणाश्च पद्गाः प्रतिरहीतुः पुरवः समुपतिष्टन्ते एताहशे समये केन माभेण गन्तव्यं कश्च पन्धाः सुखावहः स्याशियितद्विषपे दिग्दशनकारिणां नियमानामपृक्षा संजायत शि स्वाभाविकमेतत्‌ वदु्थमेव कि दतकसंबन्धिनां प्रन्थोपयन्यानां विस्व रोऽनेकैरमियुक्त१ण्डिपेः छवः समाडक्ष्पते दत्तकमेवोदिश्य प्रवृ एवाद्शः

8

[१८ |

स्थृखमानतश्वतवाररद्यरन्था भधुनोपरभ्यन्ते तेषां मध्ये दत्तकमीममा्ाद्चक- चन्दिकिामिख्यौ दौ म्रन्थावस्मिन्कटो युग आङ्ग्टन्पायठयरूपाकट्षेण सु्व्र समाद्रणीयतां प्राप्तवन्तो स्तः तयोरेतथोः सर्वमान्धयोभ्न्थयोः सामान्यतोऽिमोकिवद्देशाश्चयिताः समाटक्ष्यन्ते-( ) दत्तकः केन प्राह्मः! दततकयरहणं ध्मदृश्या अव्य नवा ! सीणां सुवासिनीनां तद्विपरतानां दृ्तकरहणाधिकारः समस्तिन वा? (२) पृद्रद्निऽधिकारिणः के ! भात्रा स्वातन्त्पेण पृजद्नं कतुं शक्यं नवा ? मातामितृब्यतिरिक्तानां पद्धूनां ुत्रदूनाधिकारो मवतिनवा१ (३) दत्तकत्वेन जिघृक्षितः पुत्रः काटशः स्यात्‌ ? रूपगुगादिभिर्युक्तः सन्सव।पेक्षयोत्रृषटह्ताद्शः पृः कः स्थान ! विरुद्धसबन्धो नाम किम्‌ !?८( ) केवलं दनिपतिग्रहाम्या- मुमाम्थामेव कमेम्यां परिगृहीते प्रतिग्रह़ीतृनिरूपिर्वं पुतर्वमुत्प्यवे वा } दृत्तकवोधिहोम आवर्यको वा} (५) शोनकाद्युकवि- धिपुवकं दत्तक गृह्यमाणे सति तत पूते के गुणाः समुखधयन्ते अग्रिमोक्ताः पना दृत्तकविधानेन्‌ केन प्रकरेण निर्णताः ! (अ ) सापिण्डुयसतवन्धः, (आ ) आशौचरवन्धः, (इ ) दायाविकारसवन्धक्ेतयेवंविषाः प्रभ्रा अ- सिमरन्ये सापक्वाधकषिचार पूरक वर्वित्वाऽन्तिमं निणेय प्रापिताः सनिति एत- यथाथ वबोपो ऽभिनवमञ्जरीटीकावाचनेन स्राहजिकतयेव भवेत्‌ ' एतदाश्चपमनु- संधायेव मथ्वर्था व्याख्पात्रा तथा प्रपतनः कनो दूर शपते अत्र तु केवदं दितराणां पश्नानां पथामत्युहापोहः पाद्रीति बोध्यम्‌ |

पितृस्हशः पुः प्रतिनिधीकरतभ्य इव्येबं धम॑शाञ्चस्य मूलभूत उदरः अव- स्तद््थं क्ेनजः पः स्े|च्छृष्टः पर्याय त्युक्तम्‌ परंतु तं परित्यज्य तत्स्थाने दत्तकपोजनाकरणं शारकाराणां कथं नाप्राप्तममूदतरप्युक्तम्‌ क्षेषजः पूर्य पितुः पृणस्वामित्ववति क्षे उत्वादिवलाक्षेचिणः पितुरेव पुत्र इत्येतद्विषये टोकव्यवहरि सशयग्रहणस्य कारणमेव नास्ति पादशः सरो दत्तकविषय उतत दाक्यः जनङ़ेन पिन्राऽऽ्मनः पुत्रस्य दाने तेऽत्र पेन दानेन कि स्वासा शपृत्रनिष्ठ जनकपितुः स्वत्वं निवर्तेत तथा प्रतिग्रहीता वत्विरहे क्रियमाणेऽपि तेन गृहीत तत्र पतिय्हीतुः घ्वलवमेव केवखमृतयेव रितु पति- निधिभूते पतिपरहीतनिहूरितं पएृतरक्ष कथमिवोतधतामित्यारायमनुपंषयिव किठ शाक्षकीरस्तद्र्थं दानपवि्रहपोरनन्तरं दत्तकदिधिषोभाख्यं कमं ्यवस्थापिवम्‌ पसिन्‌ होमस्य कमणि वेदिकमन्त्ः सपादे सत्यसिमिनपत्ये वेद्‌

भै

[१९]

भन्ववटत्यतिग्रहीतनिरूपितपु्तवं समुखधत हइतययं धमशाख्काराणाममिपेतः सिद्धान्तो दृश्यते थदि दचकविधिहमो नानुष्ठितः स्यच गृहीते प्रतिथही. तस्त्वोत्तावपि प्रत्वोादूमावाचस्यपित्यस्य पतिग्रहीतृगृहे दासवदवस्थात्यं भवेत्‌ वैदिकमन्वरं वजपिताऽन्यस्मिन्‌ कस्मिनपि नेतादरमषटितवटनापदीयः सामथ्परमनुमयते दिवाहविधावपि कन्यादानादननतरमव्यषहितमेव वेदिकमनेह मोऽश्यं कठव्यो भति यरित्‌ पिवाहृषहोमः प्रियकः स्यात्तं सा कन्या सामन्धेक। सीत्यनेनैव हूपेण परतिकुरसैवन्धिनी भवेनैव तस्यां भायालिमूतयेत अयमेवार्थो मन॒ना-- पङ्खटार्थं खस््ययनं यज्ञश्चाऽऽतां परजा तिः प्रयुज्यते विवाहेषु प्रदानं खाम्यकारणम्‌ ( ५।१५२ )

हत्यसिन्वचनेऽभिहितः एतदन्यसिमिनप्येकसििन्श्यसे वेदिकमन्वेरेवताद शवि- रोषरसंपादनस्योदाहरणं परसिद्धतरमस्ति काष्टरोषटपाषाणादिनिर्मितास् देवतापरति- मास्वी देवतासांनिध्यसिद्धवर्थं तसन्पूके।रेकमन्भेर प्राणपतिष्ठा करणीया मव- वि। सा तदशी प्राणप्रतिष्ठा यदाऽछृता स्यात्तदा तन्पू्तः काषएटवाचपेक्षयाऽति- रिकतं ९अ्यताकरणं देवतात्वं ठेशतोऽपि भवितुं शक्नोति एवं निरुक्तरीत्या वैदिकपन्ववरात्पतिगृहीते प्रतिग्रहीतुः पुरे समृषथ्माने सति सोऽयं पुत्र इति बद्धा तत्संवध॑नादि कर्त वेदिकधमौनुयायी परतयेकं मनुष्यः धर्ममावनया निस. दिग्धं प्रवत अपो होमानुष्ठानं विना दत्तकत्रिधानं प्रिपृणतां गच्छवीषि शस्लकाराणां सिदधान्तोऽस्ति सर्वथेव योग्य एवासि एवं निरुकपका- रेण तदुपले पृत्रतेन सबन्धेन प्रतिमरहीतुकठे परविष्टेऽपि वथा जनकृकुठेन सह पूर्व विद्यमाना ये तस्यारुतरिमसंबन्धास्तषु प्रायः सवषु विनषटषमि केुिद्विषयेषु तत्सर्न्धा अविनश्य यथापूर्व समवतिष्टन्त एवेति शस्य नि्णैयः, चापि यक्त एवेति क्याप्येतद्न्थं पत्यक्षयतः प्रक्ष भवेत्‌ विवाहविषये या सा- पिण्डूथमयादा निबद्धा शाखकरिः सा तकपुषस्यापि न्यूनाधिकवंशपवं( पिढी ) सख्ययोमथकृखेऽपि प्रसििाखनीया मवति विवाहविषथ एकशरीरन्वयम्‌छकता- पिण्ड्शधग्रहणस्यावश्यमावान्जनककृठे तृतः पृशचपुरुषेम्यः पितृतश्च स॒प्तपुरषम्प ऊर्ध्व सापिण्ड्यनिवृत्तिनियमो दचकविषयेऽपि जनककृटीयसताविव च्छा करि - रङ्गीरूव आलक्ष्यते पतिहीतुः कखस्य नव्यस्येव दचकं परति उन्पवादिष(- हा्थं त्रिपरुषसापिण्ड्यं द्कस्योक्तम्‌ परतिनिधननन्तरं चथा दत्तको न्‌ प्राह्यः यतस्तस्यास्लटणोऽ्िकारो नास्तीति द्कभीमासि।करमतम्‌

(२०)

तत्समर्थनं च"न खरी पुत्रं दद्यात्पतिगृहूणीयाद्राऽन्पत्रानुज्ञानाद्धतः ' इति वसि- वक्येन छतम्‌ तस्यायमाशयः पर्यराज्ञा विना ल्ली दत्तकं स्वीकर्तुं च- क्नोति प्त्युराज्ञा दचकछीकरतमय एषपिक्षिता अबि ताटशीमाज्ञा दातं परतिमन्तरेण। यपस्य कष्याप्यधिकारो नास्ति अतो विधवाया दचकस्वी- कारेऽधिकारो नास्तीति परत माता पिताक दधयातां यमद्भिः पू्रमापदि (मण स्मृ० ९। १६८ ) इति मनुवचनामुसरेण रसिष्टपोक्तपपिषेधमपि द्री त्य विधयाया अपि पुत्रदानधिकारः पराप्नोति

द्तङमीमांस्ाकारेण पु्रपतिनिधिवदोरसदृष्ितिमवि कन्थापतिनिष्यनुषटानेऽपि शाख्रानुज्ञा वैत शप्येवं नभ्य एव प्रस्तावः खम्रन्थे पस्थापितः | अथ वद्व- श्यकतासिद्धयर्थं प्राणेतिहासान्तग॑ता अनेके कथापर द्मः स्वमतपुष्ठवरयं नि- टाः सति पर्वप्रकरिण दत्तकमीमांसाकरेयापिे कन्यापसहषिषिरिङ्गमरदिष- मणेः समृष्पोहेखितस्तथाऽपि पूत्रपतिनिये मूख मूपहेतृषु दृ पहिवायां मानवेन क्रियमाणस्य समाजकर्कव्पस्य निरन्तरपवचिरसंरक्षणाय कन्याप्रतिनिषेश्ताहरयपेक्षा नास्तीत्यवगतं भवति टोकञ्यवह।रसरण।वपि कसिन्नति काठे कन्यापतिनि- धिपरिग्रहः सर्वव पचाडिव आसीरिति नाऽऽटक्षिपं मवति परतिग्हीतुपितु्षना- दिमहण विषये दचकस्यातीव निकटः संबन्धोऽस्तीति छता सांप्रतं तद्विषपे छाके व्यवहारिका नियमा बहुतरं सूक्ष्माः संजाताः सन्ति तेषामुषयुकवद्विष- यान॒सारेण मेदा भवन्ति परपम्न्थे स्थखे स्थले टिपणीं इवा तततद्विषयस- वन्धेना्य न्यायाटयपरसारिता निषमाः के वे स्वधर्मरारूस्य मूखहेतुभिः क- यतांऽशोन संटघ्नाः, विगता अपरि आर्पवचनेम्य उनीय वदुचना कियत्यमि योग्याऽस्ति, अथ रोकभ्यवहारानुस्तारेण नियमरचनां करतु धमशास्ीयतिष- मानां केषां केषामनाद्रः करणीयोऽभूदित्य।दिविषयिणी वर्चा छताऽ्सि वेन व्यवहार शाल्धमंशाखयोर्निषमानां परसरेः सह पुठनां छता योग्पायोग्यावम- माय सुगमः पन्थाः स्पारिति मे भावि अतरेतावद्वरषमृहेखूपं मन्थे थनन्दुप- ण्डितसद शान्महतो विदुषः सकाशादपि पाण्डित्यप्रकटनवि शद्धमंशालीयम्‌ठ - हेतुनां कतिपयेषु स्थटेषु विपर्यासः समजनीति भासते केषठरब्दूगतपाण्डित्या- नुसरेणाभिनवा्थवणंनहपकोटिकरणे इचमरो मनुजं स्याचेत्ताईि तद्‌।ऽनवधान्‌- तया तद्वनस्य मृखोहैशानुसारी त्त कजुरप्पर्थस्तस्य मनसि नाऽऽपातीवि सभवितुं शक्यमृस्ि सांप्रतं केवटमेकस्य प्रकरणस्य विंच।रकरणमव शिष्टम्‌ तच्च दद्शाविधपृत्रकससनसेबन्धेनेति जेषम्‌ दैदिकिवाङणपेऽ्यो-

[२१]

रसतं वजैयितेतरेषां कषे्जदततकादिपुत्राणामुहेखाः प्रतीयन्ते अपि च-कषे्रना- दीन्सुतानेतानेकादड यथोदितान्‌ पत्रपरतिनिधीनाहुः क्िणाटोपान्मनीषिणः (पण स्मृ० ९। १८० ) इत्याहिवचनसाहय्येन नेकविषा विषयस्तकलना आधृनिकैव्यावहारिकनीतिशाक्लपण्डितेः परसुना अकारिषत तेषां मते हिन्दवी - पार्थाणां स्ीयपुरूपसंततिपरम्पराव्धनविषये काऽपि विपरीतैव महतीच्छाऽऽा- चफे अतः केनापि म्गंण पूतरोपत्तिकरणविषये तद्धमंशाञ्चकरिस्वान्‌ प्रतय- तीव तिग्मान्यन्‌ शाप्तनान्यकारिषत तादशधमाज्ञाः परिषारषन्तो हिन्दुजनाः पृथोपन्प्थं खल्लीणामाहत्य म्यमिचाराचरणे पवत्ति रिविदप्यमीतवा जनया- मासुः पुत्रजननपुरतस्ते नीतिशास्लीयपवित्रनियमानपि तुणायामंसतेत्यादयः हिन्दूनां विवाहपदपिकर {नास्ववरोकितासु ताभ्यः सकाशाद्पीदमेव सिध्यति गान्धरवराक्षसे वेत्यार्द्िविवाहंबन्धेनेम एष पण्डिता शत्यं वुषन्ति-हिन्दवी- पानां नीतिविषपिण्यः कलना अतीव क्षुद्रतरा आसन्‌ यततेभ्यंमिचारबरात्करि - त्यादिप्रकाराणामपि विवाहूवेषमारोप्य पवितेषु धम॑विधिषु तेऽन्तर्माविता इति

एतन्मतस्य समग्रतया खण्डनविषये सुविशाङः स्वतन्त्रो मन्थ एव रेखनीयो भवेदित्यतस्तं मागंपगत्वाऽ केवरं स्थटदृष्ट्येव तद्विवारणमावश्यकं मन्पे कोऽप्यर्थोऽस्तु, धमंणानृषठेयतया विहित इत्येवं यदि तद्विषये धर्मश विधि- वाक्यमारक्षयेत तदेव वक्तु युज्येत राक्षसपेशचादिपकरिर्विवाहः कतैष्यः, अथवा पुत्रपरतिनिध्यर्थं कानीनगूढजादयः पुत्रा उसाद्पितन्याः, शत्येवमर्थपरति- पादकानि विधिवाक्यानि धममशास्े कप्यपरक्ष्यन्ते किम्‌ ? समग्रधमंरशाखथ- न्थानां मूखग्राहितयाऽऽखोडने छतेऽपि नेताह शमेकमपि विधिवाक्य॑तत्र दृषटिपथ- मागम्येत यदि नेकमपि विधिवाक्यमुपरम्पते तर्हि वशप्रकरिण विवाह - रणं पुतरपरतिनिष्युत्र्िकरणं नैव शाखसेमतं नापि वा वादशी ध्माज्ञेति स्प पतीयते यद्येवं ताह धर्मरासयमन्धेषु विवाहपकरणे पेशाचारिविवाहृवर्णन, दयहरणप्रकरणे कानीनगृूढजादिपुत्रवणनं किमर्थं छतमित्येवं पर्नः पुरतः साहजिकतयेवोपिष्ठते

तदुत्तरमेवम्‌--धर्मराखमरिईं यथपि मानवं षमेशीटं सषादपयि्ुं प्रवतत तथाऽपि मानवोऽपं जन्मप्मृत्येय धर्मी इत्येवमन्यथा्रहः शासक कशाऽ- प्यग्राहि प्रत्युत स्वठनशीखो मानवः दानैः शनेः रिक्षणं द्वा धम॑शीठः सैपादनीयोऽथ बोलतावस्थां नेत्य इत्येवमादि तु पर्मंशस्य गृख्यं

२२) ध्येयम्‌ तत्र प्रमादभरेण मानवहस्ताधे केचन प्रकारा षटन्ते तेषां व्यवस्थापन, अथ चोत्तरोत्तरं भानवहस्तादेवं पकाराः पुनरपि धटेयुः रिंश परिषा अपि नाप्रकं षटेयुरिेतद्विषये चिन्तवहनमित्येवं कार्थदरयं धर्मराखस्येदावश्यं कर. णीयं भवति एतादशकायद्रयान्तगं प्राथमिकं क्यं स्वटिताचरणभ्यवस्थापनं तद्धभ॑शास्ञे कुवंवि सति नान्तरीयकतया तस्िन्पकरणे मिनमिनपरकाराणां षि- वाहानां प्रतिनिषिपुत्रणां वर्णनं समागतमितयेव राजकीयेऽपराधिदण्डानुशा. सनपकरणेऽपि ( फोजद्‌।रीकायथ्यपप्ये ) वचीयन्यमिवारवरातकारषधादीनां राक्षसीयपकाराणां व्यवत्थापने रते तावता वरत्काराक्कृरकर्मसु पाणिनामु- तेजनं द््तमिति कोऽपि मन्यते सत्येवं ध्मशाखेण व्यामिवारादिहेयपकारा्णां व्यवस्थायां निरक्तायां सत्णां तत्रै "तेरेव राजकीयनीतिपाण्डैर्विपरीतास्तकाः पर्यत्थापधितन्या इति मह्देतदद्धताश्च्यासदम्‌। अपराधिदृण्डानुशासनीयन्यवस्था- धर्मन्थो क्यवस्थयोमेध्ये बह्शान्तरं दते अधुनिकदण्डकप्रधटटके वर्णिता व्यवस्था हीतपत्रत्यग्यवस्थावदेषेकाङ्खोनाऽत एवापरिपू्णा समाटक्षयते आधु- निकदण्डको ( काषद्‌ा ) हि वरक्काराद्विकारिणे यथापराधं सुतीक्ष्णामवीक्ष्ा वा केवरं दण्डादिरिक्षां विदधाति तत्रापि ग्यमिच।रकर्णीं विषाहिताश्चियं परति वाहशीमपि शिक्षां दण्डके वदति रिच पए्रविहीनणा किष केनापि सह व्यभिचार।चरणऽपि तदुभयोः रिक्षामयं सतरां नास्ति असदमशासखेऽ- नेके खीसंग्रहणपरकरा वर्णिताः, ततर सकामां कन्यां तद्रराङ्काङ्गुरिपवेशेन यो दृषयेत्तं परथि शासं न्ययोजि ततर विवाहितयाऽथवा विधवषा सकाम- याऽकामया वा कपाऽपि छिपा सह व्पाभिचारकारिणं प्रति प्रषठरशासनं विहिते भवेदित्यत्र कीदरमश्चयं वद एवमगम्यगमनमाचरन्तयाः सकमसिषा अपि स॒ीक्ष्णं शास्तन न्ययोजिं असच्छाल्लकारा एतादृग्दुराचरणविषये केवरं राजदण्डभयमृत्माद्यैव तृष्णीमदरिथताः फिंविह समाजशृतबहिष्क।रभयं पराक्थिश्च यमराजमयं नीचयोनिजननमयं वेत्येवेमादटरिकृपातकिनां कते नियोज्य कृष्टदानि महान्ति प्रायश्िचान्शप्यमिहितानि ईहशानि शासनानि पाप श्रित्तानि यः कोऽपि धमम्रन्थोक्त सीसंप्रहणप्रकरणं पायधित्तपष. ष्टके प्शपेत्तस्य तानि साहजिकतयेव दष्टिमथमायास्यनिि एता- दक्ष॒ दुराचरणपसङ्खश्वितावत्याः स॒द्ःसहव्यवस्थाया अवस्थानं शारदष्ट्षा सवरं साहजिकं भवेक्किम्‌ भअसन्छार्काराणां शल्ल्णां वा यहि कालिनलपि रिषे सवस्मादाषिकं कटाक्षः स्यातां मानवसमाजे पतितंर्ष

[२३]

समाजोपयोगिगुणानां धारणं नेरन्पयंण कथं स्य(दथ चापिमपरविरश्यपुरुष उत्त. रो्तरं ते गणा निरतिशयद्रादाः सन्तस्तत्तत्सघष प्रतीयेरलित्येतद्विषये द्रीदश्पवे तत्सिद्धचर्थं प्रज।सु सर्वथा सकरपरिदजं नं स्वकर्वम्यतया तैरमर।हि सष्येवं यादृशैः प्रकरिः संकरपज। परिवषेत मरिपुष्येदा तादशव्यभिचारबल(त्रारादीन्‌ परति धर्मा्वा्ञादिविवाहखरूपं कथमिव ते दध्ुरिति विचारपेः सोऽयमर्थो यैः केरसद्धमरार्ख्यविषयाणां केवलमपयुपारेवरतेन विचारः छतोऽस्ति तेषा- मपि मनस्यनायासेनेमाऽऽ्यातुं शक्नुयात्‌ तथास्प्यन्तावीदग्विदुषां मनसि नाऽऽयातम्य इति महचित्रम्‌ अधुनिक?ण्डकेषु याऽपरिपूर्णता दृश्यते सा व्यभिचार।कना दृवितखीसेवन्येन तादरस्रीपूत्तन पत्यसंबन्धेन वा ज्ञेया व्यमि- चरता श्खीणां तनोतनापत्पानां वा मानवस्तमाजे कीदक्‌ स्थानं कियद्‌द्राईं वेतयस्मिन्‌ विषय आधुनिकदण्डकेन तव सामम्पण व्या एताहरक्तीणां भ्य भिचारकतैपुरुषसकाशाद्‌ शोहानिपरिपुरणा्थं श्िद्पि दरव्यं नेव ठम्पते चतां लियं प्रति विवाहषचनं इचा दूषिता वेच्यवायशोनिरसनभिति किथद्धनं म्यते | तथा ताहशरसियां व्यमिचरेणापल्यमुत्पद्येत तेचाई वाद शापत्यस्य।पि कियत्काटं यावद्दरपर्पिम्पते प्रं समाजमध्ये तादृशानां स्थानामादत्तिषा- मुरं सथं समाजस्य कटङ्‌कडास्येन भति एवंपक।रण कृकृभ॑जातपुत्रा- णामाधनिकदण्डकेन फियानप्याधारो इतत इति इतः प्रत्यहं सहश गर्भं पाता भरूगहत्या वा जयन्ते अथ व्यभिचारिण्यः चिणौ गणिकवृत्ति सख्वी- का्यायिकमेव दुरितपङ्फे निमज्जनति अथवा स्वदुष्कतमपलाप्य कुरीनगृहिण्य इव व्यक्तं समाजे सेवरन्तयोऽधिकाधिकं संकरं पदतयन्ति | इमे दुष्परिणामा मूढत एव पतिबन्धिता मवेयुरिति सीपुरषयेसत्तद्दुऽवविषये परोक्रशिक्षषा पायथ्िततेन सह "(म॑शख्ेण समाजमध्ये तपोः सुष्यवस्था लापरवाऽि पररसरानुभत्या यौ कन्थापुरूषौ प्रसरेण सैयुज्येपे ताभ्यां प्रक्षरेण सह विवाहः कायं एव राक्षपते शाचव्िष्योरप्यपो नियभोऽस्येव िखत्र सरवर स्थले वधूवराम्पां मिथः सहंशामभ्यामेवं मान्यं नतु विसदश(म्पाम्‌ विप्हृशवरेण सह वितकन्याविवाहविधानं पर्मशाखे नेव कदाऽपि प्रतिप्दयति विसदश्वरेण सहापि धर्पनकन्याविवाहकरणं ताटरकन्याया मदिष्यच्चरिते मनो दत्तं वेदनक- वेडायां युक्ततरं प्रतीयेत कनीनादिपुगोतततौ सत्य प्रहे समाजमध्ये तेषां ऽपव- स्था कीदशी उःपनीयेतयतत्तबन्बेनं नियमने पस्तृते सति शालकीरसे प्राः

$)

केषां कुठे सैरक्षणीयास्तथा तेऽपि हि समजोपकार्रणि काणि करु पम

[२४]

वेयुरित्येताहशी दक्षता केहीतम्येधेतत्संबन्येन विवेवनभकारि एपेन-पुरुषैः पु्ो- @ (> श) 0५ [+

त्यर्थ स्वलीमिर्यमिचारोऽपि क।रयितमम इति हिन्दुर॑साखकाराः प्रतिषाद्य- न्तीत्येवमनुमानं निष्कष्टु सुतरामशक्यं नतरां युक्तं यद्ययं प्रकारः शाख्ीयः स्यातर्घोरसपुत सतित सत्यपि कनिीनादिपु्राणां रक्षणसवध॑नयोः रतत्वस्पोदाह- रणाने पराणेतिहासादिषु नोपरन्धनि ज(तानि स्युः, प्रं विश्वामित्रेणोरसपु्राणां दते विधमनिऽि शनःरेपस्य दत्तकपवेन १रिपरहः छवः प्रतिद्धवरोऽल्ि अ- न्यान्यप्येतरपम्पपिकान्युद्‌।हृरगान्यत्रोद्तुं शक्यानि परंतु कन्पापसिरहुविधि- सतु धमरालेण हेन्दुनां मूर्धनि नाऽऽरोपित इवि सत्यं नु सत्येवं कण्वमहर्षि- भिम॑नकया पृरित्यक्ताषाः शकृन्तखायाः कन्यसिन परषाखनं केन हेतुना छं स्यात्‌

धम॑शास्स्य प्रमरहस्यमीदशां समस्ि-अनार्थं बाखकृमबडा खी्येवदृषयं कस्थापि यत्र क्वापि कथमपि दस्यते वेचेन तादशो बाटकस्य सिषाश्च छस्ताम- ध्यौनुसरारेण पाठनं परणं संव्धनं चावश्यं क्मेवेत्ययं सर्वसाधारणो परमैः श- सरफरिरभिहितः वथा सीदूबणस्यनिरसापरत्थोताद्नस्य यावन्तः प्रकाराः शक्यसंभवास्तावतां तेषां वणेन छता तदृन्वणतेन केनापि प्रकरेण धार्गिताक्चय। उन पत्यस्य व्यवस्थाङपनमध्ये धमप्रन्थानां पृणेतभेवाऽऽरक्ष्यते एताव- ता हिन्द्द पेविवाहर्थमपत्योतादनाय पेकोऽप्यनेकि मर्गा नेव परित्यक्तोभ्‌- दित्पमपकारकानुमाननिष्करषेणे बुद्धिपेयत्यद्योतकमेवेति बोध्यम्‌

अस्तां नाम एव निरुकपकारण हिन्दुधमराखस्य मृखेदहेशाः के तद~ शोदेशानां साफल्याय दिन्दुवश(सकाराणां केषां केषां पिचारः करणाहोऽं ` एते सर्व विषया अनदेवेद्यन्थातकरषा [धया परदुरमृषन्‌, धर्मशाच्ानुसरिण प्रस्य स्थानं व्यक्तेर्ज।वितकठे काहशमरिते पु्रपतिनिधिविधराव्यकतं कि- मथ्‌ दत्तक एव कट) युगे सरव्ेष्ठः पुत्रपतिनिधिः केन हेतूनां ? दतकषिधि वणेयन्तो भन्थास्तत्संबन्विनः की शन्‌ विषयान्‌ पामुख्येण वर्णयन्वि दतश्ो - परि हिन्दूनां कषेजजादिपूत्रकलनोपरि चाऽध्युनिकविदुषां कथे कथमक्षिपाः स- न्वीत्पादिसेबन्पेनालतोऽस्यां भूमिकायां मया विचालः पस्थापिवाः। तेन मुमि तस्टीकमन्थदयस्य रहस्यावगमाय ष।चकानां बहवेव साहायकं भवेदिति मनीषा छं बद्ध्वा दीषोयभाणा तेवं मूमिकाजव १्रसमाम्यते इति रिषम्‌

शके १८६३ मागंसीशुद बुववासरे

(11

तत्षद्बह्मणे नमः मञरीव्याख्यासहिता श्रीनन्दपाण्डतविरचिता

दत्तकमीमांसा

अभिवन्य जगद्रन्यपद्दरं विनायकम्‌ पत्रीकरणमीमासां कुरुते नन्द्पण्डितः

( म्रीव्याख्या )

भारद्राजं कुर पस्य शखा थस्य बाहूवृची |

रमाख्था यस्य माता दकरो रङ्कनाथमूः

नत्वा दक्षिणकेद्‌।रं ध्यात्वा गुरुपद्‌ाम्बजम्‌

पृ्ीकरणमीमांसां विवृणोति यथामति २॥

इह खल्ववजिगमेषृणामवगमाय द््तकमीासां रिरचयिपुनन्द्पण्डितनामा क-

शरित्सु्धः पक्षावतां प्रवत्तिसिद्धयेऽधेकारिविषयसंबन्धपथाजनरूपानुबन्धचतुष्टयं दिक्तः सूचयन्‌ “सवारम्भा हि दोषेण पूमेनाधिरिवाऽपवृताः, (भ. गी. १८।४८ ) इति भगवदृक्तेः सवस्य कायस्यान्तरायम्रस्ततव मन्वानः भङ्गखादौनि हि शस्लाणि प्रथन्ते वीरपुरुषकाणि मवन््यायष्मतुरुषकाणि चाध्येतारश्च वद्धियुक्ता यथा स्यः, (पा, म, मष्य प्र. १०३) इति महामाष्यकारोक्तेः परारिम्तितदत्तकविषयकागैबन्ध- पचारपारेसमाप्त्यादिपातिबन्धकदुरिताविध्वं सनाय मदीयाः शिष्या ्रन्थारम्म एवमेव भङ्ग कुयुरिति रशिष्यशिक्षायायनुषङ्कतोऽधीषिपषुणां प्रेविक्षिषूणां मङ्कखाय स्ेशटदेवतावन्दनलक्षणं शिष्टपरम्पराप्रपं मङ्खटमाचरति--अभिवन्येति वन्दनं त्वा कमभिवन्धेत्याकाङ्क्षायामाह-जगदिपि स्वगमूत्युपातार सरकस्य जगल थस्य वन्द्यं नमस्करणीयं चरणयुगुखं पस्य वादये विष्नहरणद्वारा सिद्धिप्रदं गभे भी तिद्धिविनायकपित्य्थः अत्र गच्छब्देन तत्स्थटोका रक्ष्यन्ते मामः पडायिव इतिवत्‌ # कुरुत इति पृच्छायामाह-पूर्ीकरणेति षूः, अपुत्रः, अपुत्रस्य पृजत्वेन संपादनं पुत्रीकरणम्‌ तस्य मीमांसा भराह्याम्राह्ादिविषयको विचारः। वाम्‌ पुनाति षित्रदीनिवि प्रः ° पवो हतश्व ( उणा. ४।१६४) इ्यु-

[योनिम या

१, एकभ्यायद्ककणता्प्मण्यः पृयम्प्रन्थान्ते निवेश्यन्ते

मसरीग्याख्यासहिति-

तत्वे तु पुनाम्नो नरकाल्वरायत इति व्यु्तिर्गोध्या पृतृशब्दुं उपप चरै पराखने 2 इति तोः आतोऽनुपसर्गे कः ( पा, स्‌, ३।२।३ ) इति कृत्य आोपः तथा पृवशब्द्निरुकतिरुक्ता रमायण-- पृन्(म्नो नरकाचस्मत्‌ पितरं प्रयते सूतः तस्मात्र इति परोक्तः पितन्यः पाति सवतः ( २।१०७) १२) इति महामारतेऽि-पुनाम्नो नरकाधस्मालिपरं चायते सुतः तस्मा- तत्र इति पोक्तः स्वयमेव स्वयेमृषा? इति पुयदडदुमूपरद्धवि ' कृभ्वस्तियोगे सप्यकतरि च्विः” (गा, सू, ५।४।५०) इति सूत्रेण चिप्रत्ययः। येन हषेण पागसतवस्तैन हपेण तस्य भावनं सेपाद्नममूततद्धावः अध्य च्य? (षा, सू, ७।४।३२)१त्यनेनेचवे पृजीकरण शब्दः सिध्यति वस्तुतो ऽपु्स्य पृजरतेन संपादनं पकृरणम्‌ मीमा ' पृज्यरिवारः पूज्यत्वं पिचरस्य श्रतिस्मृतियुक्यनु - सहितत्वादम ष्पम्‌ पृीकरणेतयनेन ज्ञता ज्ञतस्तबन्धं भोतुं भोता प्रवर्तते ग्रन्थ।दौ पेन वक्तव्यः सैवन्धः सपरपोजनः” त्यक्तं भोतुपव॒स्थपयेकमाधिकायां- दनुवन्धचतुष्टयं सूवितम्‌ ततर स्वपरदिपद्यथेवोदधारषठन्ध्वा शास्चप्रवृत्ययोगा- द्‌द्‌वधिकायपेक्षा अधिकारिगश्च विषयमन्वरेण प्रव्यततभवात्ततो विषयपिक्षा। विषयस्य शक्यपरतिप्रा्यत्वसिद्धये सेबन्धापक्षा सेबन्धरय प्रयोजनमन्तरेणा- पार्थकल्वात्ततः प्रयोजनपिक्षा अव मन्थाथं जिज्तासमानोऽधिकारी पु्रपति- निभीकरणं विषयः दिषयग्रन्थयोः परपिपा्यपतिपद्कमावरः संबन्धः पुत्रपृति- निधीकरणतस्वनिणयः परकेजनमिति मीमासितिपयुञ्ञानः पुत्रीकरणस्प प्रत्या - नुसारितं सम्थेथन्सन्पाख्पनस्यापि तदनुसारित्वेन सप्रमाणतां भद्धेषतां शिष्ट- समाद्रणीयतां सूचयति कुरते निमि्मते रचयतीौति यावत्‌ रचना पुञपतिनिविः केन कड कसे कस्मात्‌ कीदृ कतंष्पः कीदशी तकेपिकै- ध्यतेत्येवमादिज्ञानानुकृडो वाक्यपदभाच्वारणह्पो भ्यप्रः इषोऽरे भ्नन्थस्य करिभ्यमाणत्वेन ° वतेमानस्तामीप्ये वतमानवद्वा (पा. सु. ३।३।१३१ ) चवे बपमानसर्पीपे मविष्यति उड्‌ वोध्यः कः कुरुत हि प्रन आह~नन्देषि मन्दूपण्डितनामा कश्विस्सुधी; यो हि विष्णुस्मृतिीकापणतृत्वेन प्रतिद््‌ः॥१॥ ननु मन्वादिस्पृतिषु स्मृविषन्दिकन्यहूरमयूखादिषु द्तकविधिरमिहिवो हषयते किव वापि वान्येव वयनास्युपजीव्पनीति पूवचार्णपर्णाददतकिषिष- कृनिवतदरेव तकायः पक्षवन्ः स्युः वथा किम्थ॑मयमपृ्मन्या-

दृत्तकमीमासा। ६.

केन कीदक्‌ कदा कस्म कस्मात्कः करियते सुतः बिविच्य नोक्तं यप्पुरवस्तद्रोषमिहोच्यते तत्राऽऽहानिः--

अपूत्रेणेव कर्तव्यः पुत्रप्रगिभेधिः सदा

पिण्डोदककियाहेतोयस्मात्तस्मास्मयत्नतः इति अपृ्रोऽजातपुत्रो गृतपुत्रो वा अपु मृतपत्रो वा पाथ सप्रपोप्य च, ति रोनकीयात्‌ बन्ध्यो म्रतप्रजो वाऽषोति पाठान्तरम्‌

~~~

रम्मपरयास्त इत्यन्ाऽऽह-केन कौदगिति यथपि मन्वादिस्मृतिषु अपेणेव क- तव्यः, नैकपुत्रेण कन्यम्‌, अपित्काठे तु करैष्यम्‌, प्ण्डिद्कक्रिषाहेतोनामसं- कीर्तनाय च, यस्मा्स्मलयलतः, बाह्मणानां सपिण्डेषु, हतयादिमिः करमेण केनाधिकारिणा, कीदशः, कै प्रयोजनाय, कश्मातू-हेतोः, कश्च क्रिपतामियिषं पवः पण्डितैः पुत्पतिनिपिषिववस्तथा ऽपि सामन्थत एव विवुपी विकते. पतः यथा-अपूत्ेगेत्यपुजरपदेनासंजातपुतरो सूतपुत्रो वाऽ्थवोमावपि म्रक्ष तथा दाम्यामपुत(म्यामिकः पृतरीकर्म रक्योन वा एकेनेवापूत्रण निमित्तेश- ददी इतो भ्राद्यो वा दातुः प्रतिप्रहीहुषौऽऽपत्ौ सत्पामित्पािविशेशह्पेण विवेचितम्‌, मया तु तत्सकटमतर ग्रन्थे मीमाततापूवकं विचारं छता विमन्पो ' च्यते अतः सफलेऽपं मेऽन्वथामिवानदत्तकषीमां साग्रन्थारम्भङ्केश इत्यथः ॥२॥

प्रीकरणविषयेऽत्रिवचनं प्रमाणत्वेन निररशतीत्याह-त्रेति अपुतरेणवेति ` अविधमानः पुतो यस्यास्तावपुत्ः नले।ऽह्यर्थानां वाच्यो वा बात्तरपदटोपः ' (पा० सृ० २।२।२४ वा०२) इति वार्तिकेन वहुतरीहिसमासो विद्यमानपडरो- पच पु्स्थाक्ि्यमानता द्वेधा सेमवति तदनुषचया, उतद्य मरणेन सोमयविधाऽप्यविरेषा दिह गृ हइत्याशयेनाऽऽह-अपूत्रः-अजतपृत्रो मृपपृत्रो वेवि वथा चापतगेतयतरत्पननः सामान्यतोऽमावार्थंकृतं प्येवस्पति अतरेवार्थ रोनकवषनं रवादयति-अपु्र इति अत्रापुत्रपदनाजातपुत्र हइत्यरथो म्रा; मतपुषशब्दृस्य पाथक्येन मरहणात्‌ अन्यथासूरपदेनेवाजतपुतमृतपुत्रयोः संगरहान्तपत्रस्य एगो विफछः स्पात्‌ शोनङीयवचने भपुत्रो मृतो इत्यस्य स्थने " बन्ध्यो मृतपजो वाऽपि; ईति पठन्तं दृश्यवे

मञसरीव्याख्यासहिता-

तत्र वन्ध्य हत्यस्याजावसंतान इत्यरथः बन्ध्याऽटमेऽधिवे्तव्या ( म० स्मृ” ९।८१) इत्यन्न वन्ध्याशब्दस्य तथार्थकत्वस्य दर्शानात्‌ तथा चाजावसंतान- स्याप्यजातपृज्रतवसाम्यादरन्ध्यशब्दोनाजतपुतर एवोच्यत इति योध्यम्‌ एषं चपु- ्ेणेत्यत्पत्पदेनासेजातपुतर एव वा मृतपुज एववा गृह्यत इति नाऽपरहः। तेनासेजातपुत्रस्पामि द्तकपू्रगरहणे शाल्चविहिपं सिध्यति

अत्ैद्‌ चिन्त्यते-दधा घसंजतपु्ता संभवति सक्षातरम्परया च। तत्र तस्यपि दारपरिग्रहे परतिबन्धकदुरितवशतुबाजननेन जायमान(ऽसंजतपृ्रता-+ ऽश्धा | द्वितीया तु द्रारपरि्रहामावादेव तदृजननेन भविष्यन्ती ततर कीट. श्यामसजातपुत्रता्यां सत्यां दततक्पुत्रग्रहणं शास्ीयं, कीदृश्यां नो, अथवोमय- विधायामपि वस्यां शाखीयमेव वादिषि अत्र केविच्छष्टाः-सयोगवद्िपरयोग- स्यामि विंरेषावगतिहेतुखेनावस्ता षेनुरानीयतामित्यत्ेव सेमावितपृत्रजननयोग्य- तायामथाहारपरि्रहपूर्विकायामेवासेजतपृत्रवायां दत्तकमहणं शार्खायं भवति, नतु द्रपरिपरहाभावपूविकायामसंजातपवतायामित्याहुः तस्यायं भावः सवत्सा पेनुरानीयतामिव्यकते गोरवाऽऽनीयत हति हि प्रसिदम्‌ अत्र वत्तशब्दो गोबा- ठकस्य वाचकः वत्सो तणेकवर्षौ हौ ' इृत्यमरकोशात्‌ गोबाटकश्पपीरिके वत्सशब्दपयोगस्त्वोपचारिकः पेनुशब्स्तु धयति सुतानिति व्युत्पा भनुर्गो- माघके दोग््याम्‌। हृति हेमाच्च नवपसूतगोमहिपीरूयाधनेका्थस्य वाचकः एवं तवि यद्त्रनिकाथकस्यापि षेनशब्दस्य विशेषाथेवाचकतवं दृश्यते वदत्ससेयोगेन वत्ततवनिहूपके गोूपेऽथंविशेषे पेनशब्द्स्य उथवस्थापनाद्भवति तथा यथ सेयोगोऽथविशेषावगपिहेतुमवति तथा विपयोगोऽप्यथविरेषावगतिहेतुरिष्यताम्‌ सयोगपृवकतवाद्विपयोगस्य वथा चवत्सा पेनुरानीयतामित्युकतेऽपि संमारितष- त्ततयोगिका गोरेबोपस्थाण्यते गोरन्यत्र महिष्यारौ वत्ससैयोगाभावेन वपू्व॑क- स्य विपरोगस्यासंमवात्‌ तद्दजातपुत्रेण पुतरपापिनिषिः कर्॑न्य इति विहि सेभावितपुत्रजननपेग्यताकः कतद्‌रपरिप्रह एवोपस्थाप्यते पजजननपोगथवाया दारपरिथिहपूवंकत्वेनं ततैव समवात्‌ एषं छतदारपारेमहस्येवासंजावपुत्रस्य दत्तकप्रहणे शासीयोऽधिकारः, नतशृतद्‌रपरिग्रहस्यासंजातपुरस्य पन दारप- रिप्रहामवेन तत्पूर्विकायाः पृत्रजननयोग्यतायाः सुतरामसंमशत्‌ ततश्च लातकव्रह्मचायदिदिततकमहणेऽतिकार हति वडृन्वि प्रतु नैवं सह सेपविवेनपपरन्बेषु सिन्धुदसंस्कारफोस्तुमस्मृतिचन्विकापमतिषु दचतकविषयकेषु

द्त्तकमी्मासा अपुत्रेणेयपुत्रताया निमित्तताश्रवणाप्पु्ाकरणे प्रत्यवायोऽपि गम्यते

पर्मशासनिबन्धेषु क्ाप्य्भ्यते तस्मान समाद्रणाहम्‌ परतयुवारूवदारपरि- प्रहाम्पां रकरामजवेताठेरवाम्यामुभाम्यमप्ेकस्येव पुत्रीकरणे रङ्ग काटिका- पुराणस्थं वेतारभेराख्पानपुराहसेवद्न्थकवा नन्द्षण्डिपेनाछूवदारपरिमह- स्थापि दृत्तकग्रहणेऽपिकरोऽस्तीति सुचितमित्यगने वक्ष्ते तविषं हि कमं नित्यनेमित्तिककोम्मेशत्‌ तत्र निमित्ततयोगेन विधीयमानं नैमित्तिकम्‌ ताषटशनेमित्तिककप विधायको नेतित्तिकिधिः घ॒ निपित्तपद्धवि स्ववोष्यार्थ आवश्यकपवृतिसेपादकः यथा राहूषरामे स्नायादिति अवर राहूषरागे सषि स्नायादिति वाक्या्थमोपाद्राहूपरागः स्नाने प्रति निमित्तम्‌ स्नानं तनिमि. तकमवर्यकतेन्यतया विधीयते यदि पना राहूपरागपे निमित्त उपस्थिते सति नरो स्नायात्तदा राहृपरागजन्थः पृरषानष्ठोऽर॒चित्व(ख्पदोषः परिहतो भवे- दथ स्नायारिति विहितल्नानाकरणेन प्रत्यवायश्चोतयेत प्रत्यवायो नामाऽऽ. गामि भरं ेणदि्दोषो वा छते स्ननि तेनोत्नदोषः परिहियते, उत्स्य मानश्च पतिवध्यत इतव्युवनोतपत्स्यमानदोषद्रयविरहः सिध्यति नेमित्तिकेन अव एव (तदनुष्ठाने फटविशेषजनकषे सति तदननुष्ठाने प्रत्यवायजनकषम्‌ इति नेमितिककमठक्षणं निवभ्नन्ति धमंशासरनिबन्धकाराः एषं परतस्थठे अपुत्रेण पृथपातिनिषिः क्तव्यः इत्यत्र सिद्धसाध्य्तममिन्याहरन्ययेनपूत्रतायां सत्था प्रीकरणं कुर्यादिति वाक्यारथपयेवस्तानादपुतरताया निमित्तं पु्ीकरणस्य नेमित्तिकत्वमवगम्यते एवं सत्यपुत्तायां निमिच्तमूतायां सत्यां यदि पूत्रीकरणं क्रियेत चेद्विहिताकरणजन्यः प्रत्यवायः स्पादत्वाशषवानाह-जपुरेणेत्यपृष्ता- या इत्यादि परत्यवायोऽपि गम्यत इत्यन्तम्‌

नन्वहरहः सेष्यामृपासीतेत्यादो नित्ये किंविकलं श्रूयते एवं वेद्कडे कस्यापि पविः समवेत्तथा चोपासीतेपि विधिरनथकः स्यत्‌ तत्तामथ्ीत्त् तदनुष्ठाने सति प्रत्यवायानुसातेः फं करप्यते ततश्च यद्विधाय प्रत्यवाषोतत्ति; पतिषिद्धा षदकरणे (ष्या्हीनोऽदाविर्तित्यमनहः सवकर्मसु, इत्यक्तपत्यवायोल- तिरियथबछ दवाऽऽयावीति युक्तं नित्यस्याकरणे प्रतथवायजनकत्वम्‌ यदपि धर्मेण प्रापमपनुदवि, इति भतेर्नत्यस्य दुरितक्षथाख्यं फं संभवति तथाऽपि मनि रयनेमित्तिकैरेव कुर्वाणो दुरितक्षयम्‌ ° हइत्यादिवचनाभनितथनेमितिकोभयसाधारणं तत॒ अस्ताषारणं कं नस्तीप्यत्र दात्थ॑मृ अप एष निनिमिचते सत्यु.

& मस्रीग्याश्यासहिता- पुश्रोत्पादनविधर्नित्यतया तद्ोषस्य प्रत्यवायानेमित्ततापयवसानात्‌

तदुरितक्षयापिरिकरास्ताधारणफठाजनकले सति तदृनौचरणे प्रत्यवायजनकं नित्यमिति नित्यकमेदक्षणे वद्न्त्याभियुक्ताः यप्र यदृकरणे दोषप्रतिपाद्कं वचने साक्षानोपरम्यते तत्र फटबरकल््यं दोषश्रवणपिति ध्येयम्‌

नैमि्तिकस्थठे तु गहूपरागपयुक्तपरुषगतागवितारूपदोषपारहारः फर स्न- निधेः सेमवतीति कथं नेमित्तिकध्याकरणे प्रत्यवायजनकत्वमित्या शङ्क्थ नेमि - तिकस्य नित्यत्वमपीत्यत्र प्रमाणें दहयितुमाह-पुोधादनविधेरिति अयं मावः- मिक्षापटेत्यत्राटनेन भिक्षां प्राप्नुहीति मिक्षाटन्िधिवत्‌ " कतुकाठाभिगामी स्यात्‌, (म °स्मृ ३।४५) पुत्रार्थी संविदाठैवे किम्‌ ( मरस्मृ०३।४८ ) “तस्मिन्यग्माजु रैविरेत्‌ » ( या० स्मृ ३।७९) इत्यादिभिर्योऽयमृतो भा्यौगम- नेन पूतं मावयेशिति एवोत्पादनविधिरमिहितः स॒ किमपूवाों वि्धिनिषमः परिस ख्या वा उव्यते-न तवद्यमपृवौ विधिः मार्यागमनस्य रागतः पर्तात्‌ नापि परिसंख्था स्ाथहानिपराधकस्पनपराप्तवाधालसकरोषतयम्रस्तत्वात्‌ अतोऽपं “समे यजेतेतिवतक्षेऽप्राां शपरणफखको नियमदिधिरिति प्रतिपेदिरे न्या. यदः वत्र यदा स्वेच्छयवत मारथागमने प्रवरवते वदेदं वचनमुदासे स्वार्थस्य पाप्तत्वात्‌ यदा तु क्रतो मा्यागमने नेव प्रवतत तदा कतौ ह्यं संविशेदिति स्वार्थं विधत्ते तदानीं खार्थ्यप्र षात्‌ अनुतो गमननिवतिस्ार्थंकी विष- मदेशनिवृतिवत्‌ ऋतो मायांभिगमनेन पु्रोतचितिदधरनृतावभिगमनेन पुत्ोतादनं यथाशा स्थादिति अत एव छऋतुलतां तु यो मार्या सनिषो नोषगच्छ- ति घोरायां म्हणहत्यायां पच्यते नात्र संशयः, इत्यतावगमने दोषभरषणं सग- च्छते यदि चत्र परितेख्था स्यात्तदाऽनतो गच्छेदिति कतुभिने काठे ग- ननिेषेनर्तो गमने विधिनापि प्रपिबेध इति कतो गमनागमनयोदषापादकता- भादादृतावगमने दोषभवण सेगच्छेत तस्मान परिसंख्या, किंतु नियम एव | एवेन भ्योविष्टोमेम सगंकामो यजेतेत्यत्र स्वगंफटवहतो सत्यमिगमनेन पृं माव. येहिति पुत्रो्त्तिफटश्रवणनास्य विषैः काम्पतशङ्कमऽपि निरस्ता यतः फे. च्छं पति काम्मस्य विधानात्‌ ततश्च थः कठेष्छः कम्पं कमं करोति विहितं फठं छमते पस्तु फखानिच्छः सन करोति फलं मते

नापि परस्पा मजते प्रति वद्विषानामावात्‌ अष एवं दुनुष्ठाने

दृत्तकमीमांसा 9

विहितफटजनकतवे सति तद्ननृष्ठनि पत्यवषायाजनकम्‌ इति काम्परक्षणे वर्णं - यन्ति पर्मशाखनिबन्धारः सत्येव पद्यस्य पजोत्माद्नविपैः काम्पल्वमभिमेते स्यात्तद्यंननृष्ठाने पत्यवायजनकतवं भ्रूयमाणे भाविते स्यात्‌ यतश्च भ्रवयति तस्मादस्य विषैः काम्यत्वं नेव शक्यदराङ्कम्‌

नापि नेमित्तिकृतवम्‌ राहुपराग इव निमि्ताभवणात्‌ कपु नित्यलम्‌ कतुलतामित्यकरणे दोषभ्नरवणात्‌ अस्तु वाऽकरणे दोषश्रवणक्करणे फरभष- णाच संयोगपथक्छन्धायेन नित्वकम्पोभवहपतम्‌ चैवं नित्पकाम्पाभिहोष - वनित्यः प्रयोगो भिनः काम्यः प्रयोगश्च भिन इतिं परयोगमेदः स्पाहिति ग. च्यम्‌ एकस्य कर्मणः कारमेदेन किदन वा विनाद्ौ प्रयोगौ समवतः ने चात्र केटभेदः सेमवति मित्यकम्पपोः पुत्रोतरद्नकणोरुभोरप्यतकाख एव विधानात्‌ नाप्यत्र कतुमेद)ऽस्ि यपि कम्य परित्यज्य केषठं नित्य- मनुष्ठातुं रक्यं तथाऽपि कम्यमनुविष्ठासुना नित्यस्य परवक्तुमशक्थतत्‌ अतः क्वेक्यात्कारेक्याच्च पयोगमेदः समवति अत एव नित्यकाम्पोमव- रपतवेऽप्पेकाद्‌ शीतस्य प्रयोगमेद्ः किंतु सरूरेवानुष्ठनपिति काटमाधव ए. काद्शीपरकरणे सिद्धान्तितं सगच्छते सगच्छते चव पुवमीमाता्ा पष्ठाष्यपि दितीयप्‌। शेषे ब्ाज्ञणस्य तु सोमविधप्रजमृणवाक्येन सयोगात्‌ (पूण्भी° ६। २।३१) इत्यधिकरणे पजमुपादपदही प्रजोताद्नस्य अनुताधय सुतान ठोकं गच्छति इति स्मृतेरकरणे रोषभ्रवणात्कम्पत्वनिराकरणेन नित्यतस्यै. वोपवणनम्‌

यदि पुनरनित्यकाम्पोमयहूपस्येकस्येव कमणः काचकतमेदमन्तरेभेव मेरेनान्‌- नं संमवेत्तदा काम्पत्वनिराकरणमनुपपनं स्यात्‌ शवं ज्योतिष्टोमेन स्वर्गकामो यजेवेति कामसंयोभेनाऽऽम्नातस्पापिं ° वसन्ते वसन्ते ज्योतिषा यजेत इति वी- प्ताश्रतेर्भिष्यलखमेव नु काम्यत्वमिति बोध्यम्‌ सोऽयं पुजोतदनप्रिषिः अप- मेव नैयमिकपुतो्ाद्नविषिरिषि स्तुतिषु पसिद्धः वदत्‌ अपूतरेणेव कर्ष्पः ? इत्ययमपि पुबोत्ारनाकेविः तत्रैतान्‌ विशेषः नेयगिकपु्ोलादनविषिमु. र्पः अपं पुनरमुख्याभवे परिनिषिरिति न्येन मौणः त्येतस्य विषेनैमि- तिकल्षनित्यतमप्याप्वि नित्यतं वीन्तादिभिर्टमिः पकरिमवति वे चाष्टौ प्रकाराः संप्रहकारेण प्दरिवाः--

नित्यं सद्‌ा यावदायुनं करा रिषृविक्रमेत्‌

मरीव्याख्यासहिता- नापरस्य लोकोऽस्तीति पु्रसामान्यामाव एवालाकताश्रवणात्‌

न~

इत्युक्त्या ऽतिक्रमे दषश्चतेरत्यागचोद्नात्‌ फृखा्रतेवीम्तया तनित्यमिति कीतितम्‌ इति

नित्पशब्दादीन्य्टौ नित्यत्साधकानीवि तदर्थः एतद्न्यतमेन पेन केनापि ताधकेन नेमित्तिकस्य सर्वत नित्यत्वं भवति एवं नैमित्तिकस्य सर्वदा निघ्य- नेमित्तिंको मयहूपत्वमेव नतु कृदाविड्पि केवरनेमित्तिकतम्‌ वच नेमिसिकलां- देन फृरवि रोषजनकतवं नित्यतां रोन परत्थव।यजनकतवं भवति अव एवां- शदयवटितमेव नेमित्तिकठक्षणमुक्तं प।क्‌ यस्य कर्म॑णो मितं भ्रूथते कितु केवट वीप्तादयष्टकान्थतमेन नित्यत्वं भवति तशि नित्यमिति नित्पनेमितिक्णो- मदो गेध्यः। अत एव नित्यकमेरक्षणे निर्भिमिचते स्तीत्यक्तं प्राक्‌ प्ररे नापुत्रस्य ठोकोऽनुत्ा्य सृतानिंति चातिक्मे दोषश्तेर्नत्यत्वम्‌ तथा नैमि- त्तिकपुर्ीकरण विषेरनुष्ठ नेऽपजस्वपयुकतद्‌।षपारहारः फं राहूपरागजन्याशाषैवा- छ्यदोषपारिहार इव स्ननिविधेः अत एवोक्तं पृथरानसकलयवाक्थे (तवापरजस्त- प्युक्तरोषपरिहाराय प्रदानं करिष्ये इति प्रथोगकरिः इदमेव चापजस्वपय- क्तदोषकत्पनायां प्रमाणम्‌ पृतराकरणे परत्यव।यो्चिर्त्यखनोतत्स्यमानदो- पदुयराहित्यं सिध्यति नेभिचिकानुष्ठानेन एवं पुतरोतादनविधेः-पुत्रीकरणवि- षेः नित्यतया-नमि्कत्वेऽपि नित्यतया तहोपस्य-गरगपुबोतव दनोपरश्य मत्यवायनितिचतापयवत्तानात्‌-अरेकतारयपत्यवापहेतुतातास वात्‌ शत्यं इमि षाच्यन्‌ त्‌ दप १. £^ त्‌

तन पुत्रकृरणे परत्यवाप। सत्त प्रमाणं दर पितुमाह~-नापुस्येत्यादि पृ्रहि- तस्य छोकर्पीपिने भवतीति वदथः ` अनुषा् सुतान्‌० अपुत्रस्य माक्त- व्यम्‌ इृत्यादिस्मृतयोऽष्यजानुसंषेयाः |

ननिविद्मटोकतादिदोषपदशेनं मोणमृ्यन्यायेन मुख्यपुतरामादवत एव छिन स्यात्‌ तथा दत्तकपु्राकरणेऽमि कश्ित्पत्यवापपसङ्ग इत्याङ्क{यामाह- पु्सामान्यामाव इति यदि चेयमटे(कवा मुख्यपृत्रमावविषय एवेभ्येव तद्‌ ना- नीरसस्य लोकोऽसि? त्येव स्पष्टमवक्ष्यत्‌ फं पुत्रेति सामान्पपयेमेभेतयर्थः। तत- भेयमठोकता गोणपुत्रामादवपोऽपि गहे पत्तात्याशयः। यथोरसपुत्रजननेनायं ज- म्व सेबद्धासितृणान्मृष्यते तथा गोणपुरजननेन।पि मृष्वे तत्रापि श्रवो तम न्यपुश्पृद्पपेगदेवेरि वां भ्रति पठति -ज(यमानो वा इत्यादि जायमान उतसध- भानो ब्रक्षणो द्विजः बाह्मणय्रहणस्य चवि को१उक्षणति जन्मना तहर्वि-

दृत्तकमीरमासिा 1

(जायमानो हवे बाह्मणल्षिभिकरणवा जायते बह्मचयेण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितुभ्य एष वा अनणो यः पुजी यज्वा बह्मचारीच ' इत्यत्रापि पुचसामान्यस्याऽभनृण्यहेतुताभ्रवणाच्च ¦ अपृत्रेणेवेत्येवका- रेण पृञ्रवतोऽनधिकारो बोधितः। अनेन- देवापितृकरगे्ि भिः सबद एवाभिजायत इति वदथः हेति पसिद्धर्थः वा इत्यवधारणार्थः बक्षचयेण कषिभ्य इत्यत्य त्क्षचयेण हेतुनर््युगेभ्यो मुष्यत इत्यर्थः उत्तर एष वा अनृणो यो बक्ञचादी " इति ब्रह्मचेस्याऽजनुण्यहेतु- तामिधानात्‌ एवमेव यज्ञेन देवेभ्यः परजया पितृभ्यः इत्यत्रापि बोध्यम्‌ एवं च~एष वा अनृण इत्यादि पवास्येव व्याख्यानं ज्ञेयम्‌ ।: यदि चेयमानुण्य- हेतुवोरसविषधिण्येव स्याचदा गोणमृ्योमयसाषारणायमतिपादकपुत्रपदपरयोग- स्वारस्यमङ्गपत्तिः ततश्वाऽजन्‌ण्यहेतुताऽपि स्वरसतो गे णपुतरेऽपि खगतीति मावः।

अपूत्रेणवेत्येवक(रेणेति अयुतं प्रति पु्रभिनिधीकरणविधानादृपु्रस्य दत्त. क्रहणाधिकारः सिध्यति पद्न्वितेनेवकरिण पुत्रवतोऽनाधिकारः सूवितः। विशेष्य सगतेवकारस्यान्यन्पवच्छेद्‌ थकत्वेन पुजामाववतोऽन्यासिन्पूत्रषति दत्तकय्र- हणाविकारसंवन्धस्य निव॒त्तिवोधन।दिति भावः तदाहू-पुत्रषपोऽनधिकरो -बो- धित इति

अत्रेई बोष्यम्‌-अपूत्ेणेत्यतत्यपुपदेन मुख्पपुज एव गृह्यते, नतु गोणपृत्रः गोणपुतपद्धपसषिद्िबपत्रेवेयितद।क्यथवोधोत्तसेव एतदक्षार्थगोधगरेवहा- कयघटकपदाथगोषोचरमेवेत्यप्तरमेत्येतदषटकपुत्रपदाथेवोधक ले वाक्यार्थबोधस्ये- वाभावेन गोणपुवरस्य तदानी सृतरामपरसिद्धेः बाकंमटचां पृषे (६९२) 'आति- देिकपुत्रत्वस्थ पल्यामपि स्वेन तदाऽपि तद्प्रहणानापत्तेश्च' इत्युकेश्च अस्या- पमर्थः-यदि पुजपदेन मृख्यपृत्र इव गो णपुग्रोऽपि गृहैव वदा गौणपृ्रामावक्ता प्रपतिनिधिः क्न्य हइत्यप्यरथः स्यात्‌ ववेश्च तदाऽपि -मृख्यपुज(मावकारेऽरि तदृपरहणानापरचेः द्तकयरहणाप्रापेरित्यथः तत्र हेतुमाह-आतिदैरिकेत्यादि आतिदैशिकपुत्रतस्य पल्यामप्युक्ततवारसचेन तस्य गेणपुत्रवसेन गोणपृत्रामा- ववक्वस्थ वक्तुमशक्यत्वारिवि अपुत्रा पुजरवत्तनी? इत्यतिदेस इत्परि ततैषेोक- म्‌ तथा मुख्यपुजामावबत एवाधिकारमपिपादनातस्तेगतेवकरिण।पि मुख्यपुत्रवव एवार्म॑धिकारो बोभित हति अव एव मिताक्षरा्दीकायां बाकभटयां ( बनारसचौर सेवैसीरी ) मुपरिवायां ( ६९२ ) ए, अपरेणेेत्यत्र तु पुतं भुल्पेरबु-

#

पजरीव्याख्यासहिता-

' माता पिति वा दृयातां यमद्भिः पृ्नमापादे ?

परम्‌ प्रतिनिधिपदसमभिभ्याहारेण वथेव रामात्‌ ' एवेन तादशपुत्रषतोऽनवि- कारः सूचितः इति चोक्तं संगच्छते ततश्च त्तके गृहीतेऽपि यदि पुनद्यका- म्रजिपृक्षा स्यात्त सोऽपि सिध्यत्येव गोणपु्रषतपधिक।रपयोजङस्य मुरु - पुथ्भाववयस्य सखाद्नधिकारपयोज ङस्य मुख्यपुत्रप त्वस्य सचवाचच एष्टव्या बहवः पुरा यथैकोऽपि गणां तजेत्‌ इति पुत्रबहुतपरशं सकाथवाद्‌ नुरो गान्मृख्य - पत्रोतादन एव गोणपुत्रो्द्नेऽपि वारं॑वारं॑पवततेदवौरतवाचेति भाति अत्र अन्थकारसेम्यपेक्षायामोरसदचकयोः समवाये धनग्रहणग्रिारपपङ्धे मृग्रन्थ एवारे पनोपचादोरसाभाषस्यापि विशेषणत्वात्‌, इत्युकिस्वारस्येन तथाऽर्थोऽ- गम्यत इति जेयम्‌ | एवं इततके सत्यपि दत्तकान्तरस्वीकरणं युक्तिबरादायातमपि यदु चनिकं भमाणमिति न्यायमनुसरन्तो मनुयाज्ञवस्क्यस्मृतिचन्दिकापमिषु मान्यतमेतु निबन्धेषु स्टमेपमनुषरम्भादनुितमितमिति मन्यन्ते पान्यतमाः शिष्टा इदानी देके कामि इतकपुवदयपरियहस्यादरयमानतवात्पतयुत वत दवेषदरनाच्च | ओरसस्य पृख्पतम्‌ (म० स्मृ० ९। १६६) दत्तकस्य तु गौणत्वम्‌ ! ( मण०्स्पृ० १८०) इति स्मुपे्ञपम्‌ अगेन-ृ्पपुततोऽनिकार बेधनेन मा पिता वा दृधातां पमद्धिः पुतभापरि। सदशं प्रीतियुक्तं शयो द्तिभः सुतः ! (मणस्मु० ९।१६८ )

प्रसङ्गस्य छेकस्य प्रतिपदं व्याख्यानं क्रिपपे अत्र दानक्रियाकततृत्वे अयः कल्पाः मतापिवरावुमो समुचित्य कतारातिति मतापित्रः समुच्यषः केव वा माता कर्डी ऊेवटः पिता वा करति | तत ' शक्रशोणितसंभवः पुत्रो मता- मितुनिमित्तकस्तस्य परानविकरथपरिथगेषु मातापितरो परमयत इति वचनान्मता- पितरि समृचयः मतापितृम्पामूमाम्पां परसरानुभत्या दत इव्यर्थः वाश्म्‌- ह्तयेोमातापित्रन्यतरयहमेन परिकलाथेः तथा केवटमात्रा केवठित्रि। वा हतं इति चयः कलाः एवं मतापितुम्पाम्‌ , अन्यतरामविऽन्यतरेम वा विधि पकं सः पुरो दत्तको जेय हा पावत्‌ अर परतापिवरो मृषो जनकविव गू. पे, नतु गणौ पाडको। गोणमावापि्ोः पर्तिविषहिं मवा पिव वेत्यादिवाक्षायं- वोधनम्वरोव एवद।क्यारथरेवभेतदाकयवटर पवस {डथंगेतोवतेवेति भावा भिृषकार्थोषकठे वाक्ते वत्येवामिन मोयपातािचे सदनी परानपि

दत्तक्मीमसिा ११

पथानु गोणमातापिररूपस्थिवादपि प्रथममुपस्थितौ मृख्पौ मातापितरौ हीषा तयोदानक्रिययां कततेनान्वये जतिऽ्ुना दानक्रियाकततेनाऽऽकाङ्क्षाया अभा- वेनोपस्थितावपरि तो गणौ वरातादनन्तरमागताश्ववनैऽकल्पानन्वीतः तथा पृख्पयोरथाननकयोरेव मातापि); पृतदातृत्वममिहितं भवति तेन पाठक. येमातापितरोः पितामहा पुञदानाधिकारो नास्तीति सुषितम्‌ अव एव ष- क्तस्य पु्स्यान्यस्मे दानं प्ाखकपातापितृम्थां, पितामहेन वा रौतस्यान्पस्मे दानं नैव क्वं मवति अद्धिरिति दतकविपेरुपठक्षणम्‌ वसिष्ठ रोनकाद्यु कवि - धिनोदकपूषफं दत्त इत्य्थः। अनेन विषधिपूवकमपरगृहीवस्य दततकपुरतं नास्तीति सचितम्‌। अप एव वृद्धमनुः- अविधाय विधानं यः परिगृह्णाति पु्कम्‌ | वि वाहविधिभजं कु्षाद्धनमाजनप्‌ ' इति परिग्रहविधि विना गरहतिस्य वि- दाहम कर्ये नतु धनदानं, किंनु तठ पल्याईय एव धनभाजः पिण्डद्श्र विधि विना तस्य पृरलानुपाहादित्यदिषान्‌ पूर्रापेवि पत्रपं नाम जन्यपु- स्वम्‌ वद्िरिष्टस्तमित्यर्थः तेन कन्याया दनं मवति वत्र पुस्वामवात्‌। एतेन क्तञपः पुत्संप्रहः" इति दाक्पे पुत्रपदं पुपुतरीसाधारणाथकम्‌ " पुषान्‌ पवो जायते इति श्रत वृत्तिकारेण तथोक्तः तेन पत्था अपि स्वीकार उक- विधिना फेः दानप्रतिग्रहविधिवाक्येषृहयविशेषणपुंस्वाविषक्षणात्‌ इतिहा - सपुराणादो कुन्त्या दतकतोक्ते्च छिव कंमेभौन्नत्यम्‌ (पा० स० ४।२०) हति मप्पत्ययान्तो द्िपरन्दो दानकपैखाविरशेषादरायान्पसमे वा दत्तां कन्याम्‌- प्पादष्ट इति सेज्ञासंज्ञिमावनिर्वाह इति परास्तम्‌

° कषे्रजादीन्‌ सतानेवानेकाद यथोदितान्‌ एत्पतिनिषधीनाहुः क्रियाठोपा. न्मनीषिणः इति मनुना दत्तस्य क्रियाोपभयेनोरसपतिनिधितोकतेररस शव परिनिषिभपि पृस्वविषक्षाया आवरयकतात्‌ अन्थथोरसेऽपि पृं्ाविवक्षणा- पस्योरसकन्पायाश्च प्रथममोष्वंदोहिकािकारपसङ्केन बहृग्याकोपः स्पात्‌ कृरयाश्च दतकत्वं विं विनेव स्यात्‌ कथम्‌--

आल्ङित्य सुवर्णेन परकीयां तु कन्थकम्‌ धर्मेण विधिना दानमसगेोशरेऽपि युष्यषे इति वचनात्‌ अत्र सुव्ण॑श्ब्द्‌ः प्रडोमनोपायप्रः तथा पाठकित्रा

१३ मस्रीव्याख्यासहिता-

सेहादिना परोभिवः कृन्धया जनकपिता स्वप्र कसमैविदरज्ञे दत्तवान्‌ हत्येवं कत्मनयेिहासादिषु श्रतं कृन्या द्तकवमुपपद्यते तथा विषिनेव कुन्ती दृत्तेत्यव्र िवित्ममाणम्‌।

ननृक्तपरकरिण विधि विनैव द्‌नमस्तु | तथाऽपि विधि विन। निरुक्तदानप- कारेणैव कृन्ती दततेतयत्र तवापि प्रमाणम्‌ कर्तव्यः पुतरस्रहः इत्यादिषु एषदानविधिपरेषु वचनेषु पुतरड्दपवृत्तिनिमित्तस्य जन्यपुस्तस्य विवक्षाया भव १यकतेन कन्पाया द्तविभिना दानं सुतरामप॑मवि ततश्च पुराणादो श्रं कुनया दत्तकत्वमनपपदयमानं सत्पीनत्वं रात्रिभोजनमिव निरुक्तवचनामिहिवरा- किकदनपकारमेव कृलयत्स्वासमानमासादयेत्‌ एष॑ पुराणादौ वर्ण्यमानं कुन्त्या दृत्तकल्वमस्मद्‌ पवणितरीत्येव निर्वा्मित्यतान्यथानुपपत्तिरेव प्रमाणमित्या- शयः ततुस्खमदिवक्षितमिति वाच्यम्‌ इते(तरतात्‌ कृथा दचकवि- धिनेव दानं तमित्याथहशेतकन्तयाः मि्रदीनां राजर्पिखादपीणां चाधिकासैशे- त्पात्तयथाऽस्तु कितु नेवावताऽस्याटये्दचकविधिना कन्यादानं कतमम्‌

° कष्युक्तमेव कृतेयं नत्‌ तत्छतमाचरेत्‌ " इत्यषिरूतेरनमिभिरनुषटानस्य निषिद्धतवष्ष्युकस्थेवानुष्ेयताभिषानताच पृ- भान्‌ पुत्रो जायते इति श्रतो पृरब्द्वेयथ्येपरहाराय वत्तिकारेण तथोक्तं वुधैस्ततर निम॑रः क्यः किंच ‹स॒ज्ञेथो दत्रिमः सृतः” इति सुतशब्देन कन्याया अष्यावृ्तो परते तशब्दस्य नपंसकापत्ये रक्षणा कव्या स्यत्‌ ममतु पु्वविशिष्टपत्याथठ(मिन नपुकस्येव कन्याया अवि भ्य।वृत्तिः सिध्यति एषं दृ्तकविधिना कन्यादानं नैव शाक्लपंमतमित्यरं १७दितेन

अतर पुलपद्मेपि मुख्पपुार्थकृभेव गोणपुवरार्थकम्‌ पृत्पराथंगोषकडि एरोक्तरीत्या गोगपुत्स्य सुतरामपरासिदधेः। अप्र एव दृचकृश्य पुस्य पुनरन्य दाने नेव भवति सषटशमिति पविप्रहीतृसवणंम्‌ सज(तीयपिति यावत्‌। केोस्तुमे तु पाणां णानां ब्र्लमणतारिना वापि देशमेदपयुकगुजैरतारिज।- त्पा समानजातीया्भयक्त्‌ प्रीतिसंयुकतमिवि इदं देयपुवविरषणम्‌ पि. जादिना स्वदने निश्चिते ततर पीत्याऽनुमापिं ददनम्‌ परस्य पुवीभवनं यस्वा नुमवमस्ि तदृशपिति यात्‌ विक्रपं चेव दनं नेयाः स्यरनिच्छवः दाराः पुत्राश्च सवस्वमासन्येव तु योजयेत्‌ शी कात्या पनेनानिष्ठाररेयत्वापिषानात्‌ ज्ञेषो दलिमः सुव इति अत्र हि उदै-

दत्तकमी्मासा १६

हइत्यापत्पदमपि मानवीयं व्याख्यातम्‌ व्याख्यातं चापरारकैणारि तथा “आपरि प्रतिप्रहीतुरपुत्रते' इति यद्वाऽऽपहि दुरमिक्षादो। आपद्य्महणा- द्नापदि देयः दातुरयं प्रतिषेष इति मिताक्षरा। तथा कात्यायनः पतक तु कतव्य दानं विक्रय एव वा। अन्यथा प्रकर्तग्यापोति शाख्रविनिश्वयः इति

श्यसतपपेकृम्‌ दलिम हति विवेयसमपकम्‌ इति तच्छड्देन पुत्रस्य परा. मैः सच मताप्तिवा दधावाम्‌ हत्यादिचरणन्रपोक्तयावदशेषणवि- शिष्टस्य अष्टवर्षं त्राज्ञणमुपनयीत तमध्यापयीत इत्यत्र तच्छब्देना्टवष- त्वत्रक्ञणतवपु्त्वोपनयनसंस्काराषेशिष्टस्य परापशवत्‌ तथा मतापितकतेक- पीविजटगुणकापानेमि्कशनकर्मीमूतसजार्वायपु्व्षिशिशे यः सुवः दलिमो द््कः पुत्रो जेय श्त्यथः अन पूरस्वेतिविंशेषणभ्रषणेन सियो दृत्तकतप- सुक्तिरिवि

आपिदीत्यस्य प्रतियरहीतर्पपुत्राभावहपायमापत्ताित्यथः तत्रैष पाणं दर्शयवि-व्याख्यातं चेत्यादि ननु दद्यतामिति दानक्रियाकाङ्क्षितोऽत एवाभ्रतो यः सेपदानपतिग्रहीता तेन सहाऽभदीत्पस्यन्वयकरणपिक्षया प्रत्यक्षघ्रुतदानङ्े- यकर्त॑मातापितुम्यामेवान्वयो युक्त शयाह-पद्रैति तथा मताप्र्ोरापदि दुर्िक्षदिरूपायामापत्तौ सत्यामित्यर्थो जञेयः। एवद्ारयेनेव ° अक्षतायां क्षता वा०) (याज्ञ स्मृ० २।१३०) इति शछोकत्याख्यानावत्तरे मता पिता वाद्‌ धाताम्‌ (भनुस्मृ ° ९।६८) इति मनुस्पुतिश्थं पतं शोकमृदहत्य वत्रस्था- पद्थहणस्य पयोजनमेवमाह मिवाक्षराथां विज्ञनिश्वरः-आपृदुम्रहणाद्नषहि देयः दतुरथं परतिपेधः इति एतेनाऽभपदीत्यस्य रनक्रियकर्रवावोऽङ्की- छतो विज्ञानेश्वरणेति स्ष्टमेव पती यपे

आपदीत्यस्य दतरैव सहान्वये परमाणं प्रदशोयनाह-पथा बेपि आपत्काञे विवि तुरशब्दोऽवधारणारथकः ° दस्तु क्रिपते सृतः इत्यत्रत्यतुशब्पृषर्‌ दर्षिक्षाचापत्काठ एव पृत्रस्य दानं विक्रपोऽपि वा कर्वन्प इव्यर्थः अन्यथा-- आप्त्तारसत्यामनापदि प्रवतत पुत्री देष इत्यथः अयं प्रतिषेषो दतु- रेव पुरुषार्थ एति पञ्चः पुरुषार्थो माम पुरषधीतये विधीयमानोऽधः दुर्भक्षा- धमावल्यानापदवस्थायां पुतराननिवेधपत्पठनेनाष्टोमत्ौ सत्यां कृतार्थोऽस्मीति

१४ मञ्जरीष्यख्यासहिता-

पुरुषस्य पीतिरुतद्यते तोऽयं निषधोऽ््टोतत्तिद्वारा पृरुषप्रीतये मवतीत्ययं निषेधः परुषाथं हयुष्यते तदुक्तं जेमिनीये चतुथौण्पये प्रथमपदि दितीषाषिकरणे- “यस्मिन्‌ पीतिः परुषस्य तस्य दिण्ताऽथरक्षणाऽविभक्तवात्‌ ( जे०४। १।२) इति अस्य नेपेधस्य वक्पहपपरमागारदृष्ट्थत।अगम्पते वाकथं पड सव्रसममिग्याहरः इति मीरमादिपरिमाषायामुक्तम्‌ तदर्थस्तु शेषरशेषिणोः सहो. च्रणमिति यावत्‌ यथ। धयश्य पमयी जदूमेवति" ह्यव पणताजुहवो; शेष- शेषिणोरङ्कङ्किनोः सहोच(रण विधते पर्णः पठा शवृक्षः ( पडाशे शुकः पणं इत्यमरोकेः। पणः शेषोऽङ्कम्‌ तद्विकारो नुह एत्रविरोषः रेष्यङ्कीत्यथं; सोऽपवङ्ख( ङ्गमः पर्णवाजहषोः सममिन्याहारात्मकव(कयप- माणेनावगतो भवति तथा परा राङृष्ठिन जुई निमिमीपारिति ' पणेमषी जु- हर्मवति इत्यस्यार्थः परयंवस्यति ननु काष्ठ न्वरेणापि जुहूनिरमाणतंमग्रा्लाश काषेन जुहटनिमाणविधने विशेषा१ृ शनाच्च पर्णकषट्य जुदङ्गतवामिषानं वि. फृलमिवि वेन्यैवं वदीः पर्णमयी ज॒हूभषर्तात्पस्य केषठं पणङ्ष्ठेन जह नििीयरिपयेवावानेवाथ॑ः कितु पणकषटिन जुह्वं मावपेरित्यथः जुहव- पर्वं उक्षणाऽऽभ्रीयत इति यावत्‌ सा रक्षणा, पद्ान्वरसममिम्पाहारष्सक- वक्यपरपणेन पणता यज्जुहुवङ्कतवममिहिति वततामध्पत्किषते अन्यथा जु- दृषङ्कतवाभिषानं व्य; स्पात्‌ उक्षणावमास्रीपमागा्णां तवङ्गत्वामिषानस सा- फल्यं पर्मकृषठेन जहूनिषाणविवनत्याहरा थलं वेध्युमपं त्िध्यति तदवरुष- स्थठे अनापदि पूष देषः इयर दुभिक्तायमवह्सनपद्वस्या पु्रदननिभे- धेत्यनयोरङ्गाङ्गिभावः पदन्वरसममिन्पाहारातङवक्थपमणिनावृगम्पे अना- पदव्या रेषोऽङ्कम्‌ पृञदननिषेषश्च रोष्यङ्ध।ति बोध्यम्‌ सत्पेवभरश्यन्तरेऽमि पुञपदानव्जनसंमवादन।प्येव पुत्पदानवजंनविधाने विरेषादृरंनज्चनपदो निरे- धङ्कवामिषतिं व्यर्थीमूष पुञराननिषेषजन्यापूं उक्षपति वथा दुर्िक्षावा- पर्यभावोषृरक्षिवावस्थया पत रननिपेषजन्यापूवं भावयेदिति अनपि पुत्रो देप इत्यस्य पर्थवसानास्य निषेधस्य वाक्यपमाणादहशर्थता सिष्पवीत्प्थंः तथा ात्धाषनेनाऽऽपयेष कतैव्यमितपेवकारममिष।यान्यथा न्‌ कर्तव्यमित्पनापटि पत्रशमनिपेषः स्प्टमभिह्ितः। तव केनविष्क।रणेन निषेषमुदशेव्पानापरिं पुत्द्नि छदे इथ निरेषजम्पापर्वामवेन वन्भूखकस्प दतफविधिजन्यक। पं वेशेषपरथोजकद्च -

दत्तक मीमांसा १५

मनुरषि--. अपत्रेण सरतः कार्यो यार्‌ तादक्‌ प्रयतनतः। पिण्डोदकं कियाहेतोनामसंकीर्तनाय अपुत्रोऽनेन विधिना सतां क्वाति पुत्रकम्‌ इति यत्त विश्वामिनत्रादीनां पुत्रवतामपि देवरातादिपुज्नपग्िहटिङ्गनद्शनं तद- पुत्रेणेवेत्यादिश्चतिविराधाच्छवजाघनीमक्षणादिवन्न श्रत्यनमापकमिति

कत्वहूपादृ्स्पाप्यतिदिः निपेधजन्यपर्व॑सहछ्तस्येव पुषदानस्य परतिग्रह्वारा दचकषिधिजन्य।दृ्टविशेषात्मकपुबत्वो्तिपयोजकत्वात्‌ मन्बेरवाथ॑ः समतष्य हत्येवं नियमादृष्ट सहृवत्येवाथस्ररणस्य क्नुष्ठानजन्पफओोततिपयोजकतवत्‌ | ईिचाऽऽत्काठे तु करैन्यमित्युक्ततादपिनिमिचकं पुत्रदानं विज्ञायते नेमि कमणि निमित्तवपे एवाधिकारः } तथा चनापदि इनि दनघह्मपा्विः दत्तापदानिके मतराधमनुमातिं विना सूपादिरते दनि दनसषूपातिदिवत्‌ पथा ८अदेयं यश्च गृहणाति यश्चदियं प्रयच्छपि तावुभौ चौरवच्छास्यौ दण्ड्यो बो- तमसाहसम्‌ हतिवचनाद्मापदि ३चे पते परतिप्रहीतुः सखत्वोपस्पसिविशेतयन।१९ दत्ते पुषे दृचकपुवरत्वं सिध्यति एतेन वविवाहे रोगिण्पादिनिषेधतिक्मे दशवि- रोष एव भायात तुतत एव इत्युक्तमपास्तामिति केचिदाहुः अन्ये छन्पथा प्रवर्तेतेति निपेधभवणद्दुरिक्षादिकामप्त्तिमन्वरेण पुतरदने छते दातुरर्षोल- तमाम्‌ निषेषो हृङ्घनेऽर्मोतततेरवशपंमावात्‌ दानं तु सिध्पत्येव प्रविभ्र- हतुः पुनरधरमासत्तिमावमपि नास्ति दतुदपश्रषणात्‌ वथा चानापृदि दृते पुपर दृत्तकतवं स्वत्वं चोपदत एव अत एव विवह रोगिण्यादिनिपेधातिकरमे दष. विरोष एव माात्वं तृतद्यत एवेति पिताक्षरायामुक्तं संगब्छत शि वदनि। भनुरण्यपुेण पत्रम्रहणं पृजिकाकरणं कर्े्यमित्याह-अपुत्रेण सुत इति यद्यपि 'शुनःरेषो विश्वामित्रस्पाद्माससाद्‌ होवाच जागवः सोऽयं वतिष्ठ- कृषिः पुनर्मे पुज देहीति, नेति होवाच विश्वामिरो देवा था मह्ममवासतेविसह हेवरावो विश्वानर आस, वि बह्वृवनाक्षणे पुञयतामपि विश्वामिन्रादीनां देव रावः एतेन परिदश्य वणनत्पुरवतोऽी पुलानरपरिप्रहे चङ्क दयते, धाभि दिग तादी भुतिमनुपातुं समर्धमित्यारयेनाऽऽह-पश्विति भ्ुवि-

१६ मञ्जरीग्याख्यासाहता-

विरोधादिति अपुत्रेणेव कपैव्यः इत्यनिस्मृत्पाऽनुमिता या अपुत्रः पु्ा- न्तरमाद्दीत एत्यिका श्रविस्तया ठिङ्कस्य बाधिेतवादित्य्थः अयं मवः- वेदम्‌उकवेन स्मृनीनां पामाण्यस्य सिदधान्तिवल।यत् स्मृतिमूरमूषा शतिः प्रत्य- क्षतो नोपस्पते तत्र श्रुिरनुमीयते सा अपुवः पुररान्वरमाददीत' इत्यर्थ का सर्वमावानां सामथ्यं चिङ्खमित्युच्पते खिङ्ख हि केविदथं बोधयति नतु विधत्ते विधिमोधकृरब्दाभ।वे तन किविद्धिवातुं शकतुथात्‌ अतस्त विधि- बोधकः शाब्दः कर्यो भवति यावच्च तेन विधिवोधिका श्रतिः " सपुतः पुवान्तरं परिगृह्णीत इत्येवमाथका करप्यते तवद्नुभितया प्रत्यामपू्रं पति पू- बन्तरपरिग्रहस्य विधानाद्िङ्ग वापितं नाम व्याहूतरक्तिक भवति व्याहतश- किकं तन विधायिकां श्रविं कृसपपित प्रभवति ततश्च विधायकश्रत्यमविन प्रवता पुवान्तरकरणं श्रविर्विहिवं कितपत्रेणेव पर्रान्तरकरणभेव भ्तिबिदहिि भववीतारयः वदुकम्‌-(्वमस्य रब्द्मूठत्व शब्दृमनपेकष्यं स्यात्‌ ! (प° मीर १।३।१) इति षम॑त्य व्वोद्नारक्षणोऽथो षमः, (पू० ५०१।१।१ ) इति ख- क्षणटक्षिवस्य वेरमुखकतव(द्‌१दमूखक्‌ पस्य वेदो मूं मवति तद्नपेकष्यमनाद्‌- रणीयमिति तदधः दिङ्कस्य विध तथाः भरुतेरननुमापकतं दृशान्तमाह-पना - -वनीमक्षणा्रवारदिति ' श्ुपावश्च तुमम्पागद्विशवामिचः श्वजाधनीम्‌ ? ( मण्स्मृर १०।१०८) कषिविशवामित्रो धमधमेज्ः शुतीडिवः कुङ्कुरजवनमारे मक्षितु- मध्यवससितवानिति तदथः इयं स्मृतिः स्ममूटमूतां श्रुतिं नानुमपधितुं प्मदति

०, £

अभक्षयमक्षणपवृत्ता हैतेयमानतवात्‌ यतो विश्रापिदः क्षुधः, अतो धर्म्े-

© [ +

ऽप्यकार्यकरणे पवृत्त इति बखवल्शुतीड(मूचिकेयं स्मतिरित्थपि संमाभ्यते अपो म्‌ वेद्मूठिकेयम्‌ तदुक्तम्‌ हेतुृशनाच (पू ०मी० १।३।४ ) इति वैस्ज॑न- होमीयं वातोऽष्वधुधहावि वे पजैनहोमक(ठे धतं वखमध्वर्युणा मृष्ये शं समविन स्वमृखमूतं वेद्मनुमिनोति कुतः कदा बेदृष्व्ुङौ मदेवद्वा गो जग्राह तन्ूढेदेषा स्मृतिरित्यपि कृपना समवति दक्षिणया परिकीवानामृतिजां डोमई- शनात्‌ भवो मृरश्रुतिः कत्थितुं शक्यव इति तदथः यथेयं मनुस्मृतिः श्ु- तसीहामूउकतवान्मूठमूवं वेदमनुमारपितुमसतमर्था तद सृत्रवपो देवरादादिपुत्रम्रह्मद- क्षणं दिङ्गमपि बानितताच्छरिं कृरयितुमसमथमितयथः ननु रिष्ग पत्पकषभ्चर

भुतयुकतवात्यतयक्षम्‌ विसदपुतरेणेव पुनगरहणरक्षणाऽुमिवा परयकष त्वतो

दत्तकमीमांसा १७

ष्येशपू स्मातां शरुतिः भोतस्य लिङ्गस्य बाधिकेति वाच्यम नापुत्रस्य लोकोऽस्तीत्यादिपरत्यक्षश्चत्य॒पष्टम्भेन तस्या एव वलवच्वात्‌ . अथापि स्मातश्रतितः भोतलिङ्गबटदत्य एव श्रीमतामाग्महातिक- यश्चेत्तहिं प्ाननज्ञया पञवतोऽप्यस्तु पुजान्तरपरिभरहाधिकारः। यन्नः पिता संजानीते ता्भस्ति्ठामहे वयम्‌ पुरस्तात्सर्वे कुर्महे त्वामन्वथो वयं स्म हि॥

बरष्ठत्वादनुमानस्य तदपेक्षया दुर्॑रत्वात्रथं श्रत्या चिङ्कस्य याप इत्याश ते-न वेति स्मदा श्रतिरिति स्मृत्थाऽनुमिता श्ुतिरिवि पदरथ; भरोतस्य वि- ्ग्ेति परतयक्षवहूवुचबाक्षणोकस्य सपुत्रस्य पुत्ान्तरपरिमरहटक्षणस्य रिष्धमतये- व्यर्थः तस्था एव बटखवखादिति मापुत्रस्य रोकोऽस्ति इवि प्रस्यक्ष्रतां रतिं मृखत्वेनावलम्ब्य रब्धालिकाय अनृमितश्पेरपि प्रयक्षलाङ्गीकरेण परत्य षयोः भ्रतिचिङ्कपोमम्ये श्रतेरेष प्रखत्वािङ्कस्प बधः स्कर इति भवः उ- पष्टम्भेनेवि उपष्ठम्भ आधारः मृठमिति यावत्‌ नापुशस्येतवादिपत्यक्षश्रवि- परडकतेनेतयरथंः

नन्वेवं पर्मधिरुदधायरणेन विश्वामिभः परस्यवेयादिति वेवं रथाः तदुक्तमा- परवम्बीयपमसूते- ष्टो धरमन्यपिकरमः साहसे पूरवंषाम्‌ तेषां वेनोविशेषेण प्रत्यवायो विद्यते, इषि वथा चरीणां वादश्माचारं दृष्टवा यद्यन्यस्वमचार- भनुसरेतां प्रत्थवेयक्षिव | तदप्युक्तं ततेव-पदन्वीकष्य पयुञ्जानः सीश्ट्यवरः वि अन्यत्रापि-~तानि यानि कर्माणि देवौैरुनिमिस्तथा नाऽऽवरेत्तानि धर्मात्मा श्रत्वा चापि कुत्सयेत्‌ इति

नन्धनुमितश्रषेः प्रत्यक्षत्वं सक्षात्‌, कितु पर्यक्ष्रतिमूठकलातरम्परेवि गौणे तत्‌ विङ्कनस्य हु साक्षादिति प्य प्रत्यक्षम्‌ गौणेन मृ्पस्य बाधो दृष इति स्मात्रत्या भौतलिङ्घनस्य बधोऽनुचिष इत्याशयेनाऽऽह--अथापि स्मदभ्रविष हति तथा प्रत्युत विङ्खेनेष श्रतिवाषो युक्त एवादशस्थर इ- प्पाप्रहवनाह-पुवानृज्ञयेवि भरतपुवानुक्तया पुवन्वरपरिमरहाधिकारोऽस्विष्य- कतरे प्रमाणं प्ररशंपवि-पनः पिवेति नोऽस्माकं पिका जनको यत्व॑जा- मीतेऽनुमन्यते वर्सिमसिष्ठामहे पिजनुमते वर्तामहे पितरनुमवा्ाङ्गीकरणं परतिजा- नीमह हत्यर्थः तिष्ठापह्‌ इृत्यत्राऽऽ्डोऽमावेऽपि छादुस्ततात्‌ “अङ प्रतिज्ञाया भुपसंख्यानम्‌ ( पा० सू० १।३।२२ वा० ) इवि वार्िकेन परतिज्ञापामाप्नेपदं बौध्यम्‌ | पित्नुमतमेवार्थं नििरन्ति-सवं वयं लां पुरस्तादस्माकं पडपिषारं भ्यं कुर्महे अथ वयमनवश्ोऽनुगताः कनिष्टाः स्म मतमिति तदर्थह्पि- ्रः[दित्थर्थः।

१८ मजरीष्याख्यासाहिता- इति भ्रोतठिङ्ात्‌ चेदं ज्येष्ठीकरणे लिङ्खः पृजीकरण इति वाच्यम्‌ तस्य तदमावेनैवासिद्धेरित्यठं पह्ाकषेतेन अपृजेणेति पु्ंपदं पोजप्रपोजयोरप्युपलक्षणम्‌ पुजेण लोकाञ्जयति पोजणाऽऽनन्त्यमहनुते अथ पुञस्य पञजण बध्नस्याऽऽप्नोति विष्टपम इति पोजादिना विशिषटटेकश्रान्तिप्रतिपादनेन नापुस्य लोकोऽस्ती- त्यायलोकतापरिहारात्‌ पिण्डादकद्‌ानार्थं तत्करणमिति वच्यम्‌ पुतः पोः प्रपौञश्च तद्वद्वा भरातसंततिः , इत्यमेन तयोरेव तदधिकारावगमात्‌ अपत्यं तु ममैवेकं कुठे महि मारत अपुत्रमेकपुत्रतपित्याहु्मवादिनः चक्षुरेकं पुश्च अस्तिं नासि मारत चक्ष्नाशे तनोनौशः पजनाशे कुटक्षयः अनित्यतां मत्यानां ज्ञत्वा शोचामि पुक्‌ संसानस्याविनाश्ञं तु कामये भद्रमस्तु ते इवि बाढंमटूटच। पृष्ठे (६५४) मारतीक्तिरपि पत्र परमाणं बोध्यम्‌ अनेनापि न्या- येन दृ्तकपु्रवतो द्कान्तर्रहणाधिकारः सुगरापवर्जनीय एषेति बोध्यम्‌ नन्विदं ज्येकरणे रिङ्खं पुनः पुीकृरण इत्याशङ्य ।ऽऽह--पस्येति व्ये्ीकरणस्य पुत्रीकरणपन्तरेणासंमवद्न्यथानुपपत्पा पुत्रीकरणमाक्षेपात्सिष्पवी- त्यर्थः यथेव पुमस्य सग॑दिरोकपादनेन नापूत्रस्येत्परोकत।परिह (रकतं तया रौतमपोजयोरपि वरस्तीत्यपतरेगेत्यत्रत्यपुत्रपदं मृ्येरसपरमपि वयेोरूपरक्षभे मव्तीत्याह-अपुत्रेणेति पुजपद्पिति पेण उोकानिति (मणस्मु०९।१३७) स्पष्टोऽर्थः एवं पोतपपोजाभ्यां विशिशटठोकसंपादनेनारोकतपरिहारस्य जाव- तिन पौ्परपौत्रसखे दत्तकः पमो भा्च। दत्तकपरिरहाधिकरो नारीत्यथ॑ः। ननु पुतरकारयस्याखोकतापरिहरस्य पो पीजाम्यां सिदु(वप्यन्यस्य पृुतेकर्वैन्य- स्य पिण्डोःकद नरः सिद्धच्थं दत्तक्रहणपपिकषेत्यारङम्य वम्पामेव तस्यपि निर्वाहानेवंमिः्पाह-पुतर ति पृष्ठे (६७९) वाठंमद्टीधुनरिष्णप्राणस्यपराण- ददवनेननिन पीतरपरौत्रपोरमि पिण्डदानाधविकार्य उोहाननपं रिवः पाषि* (षा स्प °१।७८) इत्यनेन वंशङरवस्य चं प्रतिपादन त्यथ॑ः वयोरेकेषतर- धका रोऽप्यर्थक ¶ति पोप्यम्‌ |

दत्तकमीमसिा १९

अपृञ्ेणेति पंस्वश्रवणान्न लिय! अधिकार हति गम्यते अत एव वसिष्ठः-न खी दयातस्तिगरदणी याद्वाऽन्यजानुज्ञानाद्धतुंः इति अनेन विधवाया भननुज्ञानासंमवादनपिकारो गम्यते सधवा- याः स्वमञनुन्ञापक्षापारतन्डयान्न विधवाया इति वाच्यप्र्‌ ख्रीसामा- न्योपाद्‌ानेन पारतन्ञ्यस्याप्रयोजकतवात अभवे ज्ञातयस्तेषामिवि ज्ञातिपारतन्ड्यस्य सद्धावाच्च।

नन्वेवमपुजरतस्य निमित्तत्वे पुत्रस्य दनि प्रिप्रहे वा सिषा अप्यविकर स्यातुरूषवत्तस्या अप्यपु्त्वाविशषारित्या शङ्ग्याऽऽह-अपत्रेणेवि पृस्वभ्रवगा- दिति अपूजरेणेवेत्त्रिवचनेन केवलं पुथपरतिनिपिर्विधीयते अपृत्रस्य करपुर- पाघत्वात्‌ नामि केषं वत्कर्तृलेनधृ्नो विधीयते पृत्रपतिनिपेरपापत्वात्‌ अव उभयं विधतिग्यम्‌ उभयविधने वाक्यभेदः स्पादित्यतः 'अपृ्रकरतृकषुत्रपवि- निः केतंम्प इति विरिष्टं विधीयते पद्क्तम्‌-‹ अपरति तु विधीषन्ते बहषोऽ. प्येकपतनतः' ( वन्र्षीं ° २।२।६ ) इवि विरि्टविधो विशेषणविधिरार्धिक इवि तककरतृतवेनापृ्स्य विषयतया वद्गतपुसवस्य पिषेयविशेषणतेन पशना यजे. वेत्यत्र यागे रेन विहिवपदागतपुंस्छविशेषणवद्िवक्षिततेन पंसा पाना पागः कृतम्यः, सपदनेदिवत्‌ पुंसाऽपुत्रेण पृशपरतिनिषिः कयः, लिषाऽ्र- येवि वाक्याधपर्णवसानाल्लिया माधिकार इत्यवगम्पव इत्यथैः अत एव-लिथा अनधिकारादेव खौ पुथ दृधादिति अनेन वचनेन वसिष्ठेन मवरेनज्ञनिखे- त्वेन लिथाः पू्रदानपरिमरहो निषिद्धाः तथा मतमरणेन विधाया म्नुज्ञानस्पातभवाद्विकारो नास्तीष्पाह-अनेनेति अन्पतरानुज्ञानादधतुंसिथनेन मर्वनु्ञासंपिक्षाभिकारगोधनेनेत्य्थः ममरणोत्तरं वदनुज्ञानातैमयेऽपि यदि जीवन्‌ शयामनज्ञा दता स्यात्तदा विधवाया अप्पधिकारोऽस्तीति बोध्यम्‌ एव- दुप्यन्यत्रनुज्ञानाद्धतरिति वदेव सूषितम्‌ एव क्िपा अभिकारपयोजकं मतुंजीवनं तु मर्भनुज्ञानम्‌ अव एव माप्यविकारपपिवम्धकं मर्ुरणमिति. बोष्यम्‌

ननु सियाः पञपरिग्रहा्यधिकारे यद्भवनुज्ञनपिक्षापराधानत्वं युक्तमुक्तं वदि- धषाया अयुक्तम्‌ तस्या मृतमतृकतात्‌ तु सोमाग्पवत्या एव युकम्‌ दस्याः ¶विमवीत्वात्‌ इति वेनेत्याह-खीसामन्पेति ईदशी वादृशीप्येवं कंचिदपि विशेषमनुपादाय सामान्यतः लियमुपादद्तो वसिष्ठस्य सृजश्षो द्विविषाया अपि लिया भनुज्ञानपिक्षपारवन्त्पमाधिकारपपोजकस्वेनामिपेवमिवि परतीतः अन्पथा “भल्ली तोभाग्यवती ? इत्येव ब्देन तु लीति सामान्धम्‌ | प्रतन्पामहेतु

३४ मलरीव्याख्यासाहिता-

तिं ज्ञात्यनुक्ञवेव तस्थाः पृ्ीकरणमस्तविति चेन्न भतुपदस्योप- लक्षणतापत्तेः प्रयोजनासिद्धेश्च प्रयोजनं तु मञनज्ञानस्य श्ीरृतप- रिथरहेणापि भतृपु्रत्वसिद्धिः। अत एव अथोटक्षेजजरृिमपुजिका- पुज्रश्नोद्ारजास्रादटजदृक्षिणाजानां पिनोश्च इति सत्याषाढस्रञ ह्ली दारजस्य गोग्रद्रयसंबन्धोऽभिहितः 'मातुरुचरं पितः प्रथमम्‌” इति सूत्रेणापि पित॒गोजसंबन्धश्च पितुः पृञत्वेन पुञत्वं पिजानज्ञानेनेव परिग्रहेण तस्य तञ खीकतंखत्‌ ऊढः सहाहः। खीद्रारजः श्ीया- ^रक्ञत्कन्थां पिता विना पतिः पुवाश्च वा्षे। अभवि ज्ञातयस्तेषां नस्रीसा- तन्ऽपमहति ¶ि ज्ञात्यनुशपेक्षपारतन्त्पस्य निबौधताचे यर्थः

नन्वेवं विधवा ज्ञाव्यनुत्पेव पुग्ीङरण।धिकारोऽस्तित्याः शङ्क्या ऽऽह -भत्‌ - वद्स्येति दथा सति अन्यतानृक्तनाद्धतुः इत्यतत्यमरतैपरृस्य ज्ञातिप्रताङ्गी- कारेणोपठक्षणत्वापतेरनम-मुरुपवतिकत्वषरित्थागेन विना कारणं जघन्ववृत्तिक. त्ाह्गीकरणापत्तेः

नन्‌ माऽस्वनुज्ञपारवन्त्य किंतु श्येव स्वतन्तपेण परिगृहण।तु पुत्रकमिति चेदाह--पयोजनेति प्रयोजनं मतुरमुकस्य पूर इति व्यवह।रः। नामसंकीर्वनाष चेतयुकेः तस्यासिदेरनिष्पततेभेतयर्थः सियेव परियहश्य छततवादमुकस्पाः पृष इत्येव व्पवहारः स्थान त्वमुकस्य पत्र इति तासर्थ॑म्‌ परिग्रहाणां पुरुषस्य कृत्वेन सेवन्धाभावात्‌ मर्रनुज्ञानेभेक्षिवे तु परियहक्रिषायां सिया इवानुञ्ज- पदानदारा तदानीमविधमानस्यामि मतु; करत्वेन संबन्धततवादमुकस्य मतुः पुज इत्येवमपि व्यवहारः सिध्यति मेनुज्ञानस्य पयोजनं सीवपरिरहेण।पि मत पृषत्वस्िदिरित्यन्वयः। मवनुज्ञान्येदमेव पयोजनं यदत्तके मतृनिषटपितपुत्रवस्य सिदिरित्व्थः यथोरसः पुत्रो देवद्चाथाः पुत्र इति देवदत्तस्य पुर शत्यश्ष- म्थामपि मदापितृम्पां व्यपदिश्यते तथाऽयमपि दचक उभाभ्यामपि व्यपदिश्यते हृदमेबानज्ञानस्य फम्‌ अन्यथा मजनुज्ञानाभविन परियहकिषा्ां कनापि प- कुरेण भसबन्धस्य वक्तुमरशाक्यत्वात्लिथेव परिगृहीते द्तके मतुनिरूितपुतपवं न्‌ सिभ्येत्‌ वथा चोभाभ्यां व्यपदेशो स्यादिति वातर्थ॑म्‌। अत एव-ल्लीषा- ्रकतुकपरिमिहेणापि द्चफे मतनिरूपितपुचखसिदेरेष अथोढकषेभ्रजेति उढेः लहोढः (भ °स्मृ ०९।१७३) क्षे्जः-(१ ° स्मृ ०९।१६७) इत्यतः छषि- प:-( १०स्मृ: ९।१६९) इत्यक्तः पुत्रिकृपुत्रः--पृत्रिकाषाः पुत्रः संव “अभ्रात्कां पदास्यामि तुमं कन्यामरुषृदाम्‌ अस्यां पो जायते प्रः मः पवो मवेरिपि इति वरिष्ठोकः कलीदारजः-स्िपा दारेण जवः

दत्तकमीर्मासा २१

चितः खीसत्ाकः। यज्ञे दक्षिणात्वेन प्राप्तायां कन्यायां जातो दक्षि णजः अन्ये प्रसिद्धा इति राबरस्वामिनः।

अश शिया दारताभिधानेन दारी परुषो लम्यते। अन्यथा खीप- रिगृहीतस्य तन्मान्नपु्त्वेन तद्धतृगोजसबन्धामावात्‌ तद्धतुकियायाम-

प्रवासदिनिा म्ुरनिषानेन खीमात्रकतकपरि्रहेण भतुः पुत्रवमापनः वदुक्कं खीयावितं इति एवकारगरभस्त्तीयाततुरुषः। आसुराचूढजः-आसुरमान्धर्वरा - क्षसपेशाचाख्येरविवाहवि शेषैः स्वीषृतायां कन्यायां जातः आसुरि विवाहस्वहपे मनुस्मृतौ (अ° ३। छो ° ३३।६२।३३।१४) शत्य दृश्यम्‌ दक्षिणाजः-दैव- विवाहविभिनोढ।यागृषनः दू पविवाहसखूपं (भण स्मृ० अ० ३। छो० २८) हत्यवावरोक्थम्‌ वदुक्तम्‌-पन्ञ इति पितरोधरेत्यन्तेन सुत्रेण तथा मातुरुतरमि- त्पभथिमसत्रेणापि खीदारजस्य गोत्रहयसंबन्यः प्रतिपादित इत्यथः वथा सवि ज्ीपात्रररिगृहीवदचकस्य यः पाकपितृमोवरसंबन्धो भवति प्खकनिहपिषप्‌- धत्वसस्वादेव मवति तसिरूपितपु्रतं तद्नुज्ञानेनेव वक्तव्यं परियहणक- ततेन ।- वाद शद तकपरिग्रहश्य सखीमाजकौकत्वारिवि मावः मत्नुज्ञानामवे सीमातकर्तकपथिदस्पापरसक्तः सीदारजस्य खपृष्पायमाणतेनास्वो गोत्त - बन्धः सृवरां दुर्घटः अतस्वद्न्यथ।ऽनुपपर्था खीदारजोऽवश्यमङ्कीकार्यं एव अङ्कीरृते तस्िन्भनुज्ञानमपि खिपा गठे प्रतितमेव खी पृतं द्ात्‌० इति सूत्रेण मनरनन्ञानमन्तरेण नेत्येवं मङ्गन्यन्तरेण जिथाः पृतदानदेः प्रतिेषं कुेवा वसिष्ठेन नन्‌ यस्य प्ररतारथद।ढयवोधकत्वमिति न्यायेन भ्रनुजानवहका- रेणेव खिपाः पुत्ररानाधाधिकारस्य परविपाद्नात्‌ वथा सत्पनुज्ञानदारेण ज्ीक- वकपरिहे मरि संबन्धात्लीदारजे मतपुत्रततिदिः वत्तिदधा ीदारजे गोशचहयसंबन्धाभिषानं सूपपादपिति मावः वदेवोपपारयति-अत्र वेवि सेव्‌ हारं खीदारम्‌ खीदासन्जवः पुः ज्वीदररज इति व्युसच्या खी दृारपित्येवं परिषाद्नेन पत्पासच्या बद्धतां दारी पुरुषो उम्यत इत्यर्थः

ननु मा मूद्दरारी पुरूषः, का हानिरत आह-अन्यथेति हारिणः पृरुषस्या- स्वी$रे खीपरिगृहीतस्य-खिथा यावित गृहीतस्य तन्मात्पुषवेन-कवस्पाः लिया एव पृल्वेन तदद्धर्धिति। वस्था मर्ता वद्धा वद्धिं वत्तंबन्धामाकत्‌। परि्रहक्रिपायीं वददधतु सवन्धामावेन मवृगोतरसंबन्धस्पाप्यमावादित्यर्थः। वस्या मर्तः करियापामनाधिकारापातात्‌-खिथेव गृहीते दत्तके वद्धतनिरूपिषपुत्रत्वातिदथा ¶- द्रदरि तादशपूत्रनिहमितपितृतवातिदधा तयोः परसरं पिवापत्रवउक्ष.

२३ मजरीव्याख्यासहिता-

नधिक्रारापातात्तद्िवाहादो पिन्नभाषेन पित्गोभानष्टेखप्रसङ्काज्च यदेवं तहिं मतुंरपि द्यनृक्ञपेक्षा स्यात्‌ प्रयोजनतोल्यादिति चेन्न भत - प्राधान्या्तत्परिग्रहेणेव किया अपि तस्मिन्पुजत्वसिद्धेः। मवरपराहीत- वस्तन्तरस्वत्ववत्‌ किंच व्याहतिभिदहुत्व ऽदूरबान्धवं वन्धुसंनिरृष्टमेव

णततबन्धामावेन वद्धतुकरियायां ततपु्रस्याधिकारामावः प्रसज्येत किव ताद शपुत्रस्य वद्धतरि पितुत्वापादकत्वामविन पितुरहिततवाचदिवाहादौ पितगोषानृदेपसङ्गः

नमु मातरि मतगोकभ्यतिरिक्तगोवसंवन्धामावेन तन्मा्पुतरे मात॒गा्संबन्धस्या- वर्जनीयतया तद्गोतरपाप्तयैव मतुगोसंवन्धस्ाप्यथौन्जातव्ेन कथं वद्धतुकरिया- धामस्यानधिकारः कथं वा तद्िषाहाद पितृमोन्रोहेलापरसङ्कः इति वेदूभान्तोऽसि जायाप्योर्म्ये लियं प्रवि पत्यः पाधान्पेन पतिं परति खिया उपसजनतन्‌ पथानसवन्पेन प्राण्यमाणस्येव शार अद्वियमाणत्वददीनेनापरधानतेबन्धेन पाष स्माकाक्त्करत्वात्‌ रोकेऽपि मुख्यस्य पितुः संमतिमन्तरेण लीपु्रादिना दीम मनि प्रविग्रहीतुरनाश्रो दश्यत वदुदवापीति बोध्यम्‌

नन्‌ यथा स्लीमत्र परिगृहीते वद्धतैनिषपितपुत्र्सपच्यर्थं सिया मर्नुक्ञपे- क्षाऽऽवश्पकी तथा मरतुपरिगहीपे इततके वदद्धार्यानिरूपितवपु्त्वसिददचर्थं भतुरपि स्वभायौनुज्ञपेक्षा स्यादिति शङ्कते-पथेवं तर्हीति प्रयोजनतोस्याक्िति पयो- जनस्य दपतिनिषपिवपुत्रषसिदिरक्षणस्य तुल्यत्वादित्यथः उत्तरयति-नेवि दुपत्थोषष्पे मतुः पाधन्पेन तृतपस्मिहेणेव तस्पेव ल्िषा अमि वसििन्पूव्रष- तिदधर्निनाधत्वान भर्तुः रूपनुज्ञपिक्षाभेक्षिवव्येतयर्थः मवृवपरियहेणेव जषा पि वसिमिनपत्रसिद्धौ दष्टान्तमाह-मर्तृपरीति यथा मर्व प्रिकीते वलाठंका- रादौ मतुरिव स्वव्यापाराभविऽपि वदहयपारेणेव लिषा अपि दत्र सलं ठोकष- सिं सिष्यवि तथा मतुपरिगृहीते द्तकपुरे माप॑व्यपारमविऽपि मार्यानिहूपि- दपुवरत्वतिद्धो किषिद्धाधकमितर्थः एवं मतुः स्वावन्त्येणाधिकरं व्यवस्थाप्य सियाः स्वातन्त्येणाषिकाराभावं वाचस्पति पवादपरनेन ससाधयिषुभाह-फिवेवि हत्वेति प्तमानक्तैकपोः पुवंकाठे (प° सू० ३।४।२१) हति कषाप्रसपयः वत्य हुत्वा पतिगृही पादित्यन्पेन होमानन्तरं पतिरहं इति प्रतिपादितं भववि अदूरथान्धवपित्यादेरर्था मूञे मन्थङतैवामे विवृ इवि नेह वितरियते सकषेपवस्तु सीनिहितमिण्डमित्यर्थः बन्धुसंनिरुष्टमित्यस्य सपिण्डानां स॑निरुषट हत्यर्थः -हमानकतृकेवि समानकतुंकतायां विहितस्य कव (प्त्ययस्य भवणेन होभक- -परिमहीमेरिक्यपरदीपिः सीणां मतुनेरपेश्येण होमामिकारामवेन वदु-

दुत्तकमीमांसां २६

प्रतिगरहणीयादिति समानकतृंकताबोधकत्वाप्रत्थयश्रवणाद्धोभकर्तृरेव प्रतिश्रहसिद्धेः सखीणां होमानधिकारित्वात््रतिथहानधिकार इति वाचस्पतिः

दोनकीय आचार्थवरणाम्नानात्‌ तदद्वारा होमसिदिरिति वाच्यम्‌ होमसिद्धावपि प्रतिग्रहमन्जानधिकारेण प्रतिभहासिद्धेः। तद्ाह रौनकः-

देवस्य त्वेति मन्ेण हस्ताभ्यां परिगरह्य अङ्गादङ्गेत्यचं जप्तवा आष्राय रिशुमूधनि इति

चेवं गृद्राणामनधिकारप्रसङ्गः। “शुद्राणां गुद्रजातिषु, इति ब्य- वस्थापकलिङ्ेन तदधिकारकस्पनात्‌ एतेन चाद्राणां होभप्रतिग्रहम- न्रानधिकारेण पञचप्रतियरहानधिकार इति वदृन्वाचस्पतिः परास्तः। विधवानां खीणां तु यथाबिनियोगमधिकारसमर्थनान्न पुज्रपरिप्रहाभिः कार हति सिद्धम्‌

तरमाविनः पुत्पपरिपरहस्याप्यथादधिकाराभाव अपाव इत्यथः मरं सपिक्षतवेन तु लिया अपि होमाधिकारात्रिपरहेऽप्यधिकारोऽस्त्पेव अनेन वाचस्पविरतवादेनं ल्ीणां स्वातन्त्येण पृत्पपरिप्रहाधिकारो नास्तीति सदम्‌

यदपि शौनकोके पुरपतिग्रहुपथोगे आवार्य धर्मयुक्तं वैष्णव वेदपारणम्‌ ! इत्या चापवरणस्योक्तवात्तद्दारा लिया अपि होमः सिध्यति, तथाऽपि परवियहम- न्राधकाराभावात्मतिग्रहा्कारमाद एव खिथा इत्याशयवानाह-न शौनकीयं हवि परतिमरहमन्तो पदशयति -दवश्य तवेति अङ्कमदङ्खेवि च॑।

नन्‌ तुल्यन्थायात्स्रीणामिव दूद्राणामपि पृ्सपरिग्रहाधिकाराम।वपसङ्ग हति शङ्कवे-न वेवमिति योऽयं पृतमविग्रह उक्तस्त्र केन वर्णेन कसिन्व्णे पृररंब्हः कर्वञष इत्याकाङ्क्षायां शोनकीे पृत्परिमहविषो न्राह्लणानां सपिण्डेषु कर्वन्प पतसग्रहः, इत्यादिना बले करौसणेषु क्षततः क्षियजतौ वेशेरगषजतिषु पूत्र- संपरहः कर्वष्य ह्युक्त्वा श्दाणां रुदजतिषु? इत्यनेन सूदैः यूधजातिषु पुतरस- ग्रह कष्य इति व्यवस्था छता वथा (सजार्वीयेषयं परोकस्वनपेषु मया विषिः+ (या °स्मृ ०२।१३६) श्यम्‌ (समानजातीयेष्येव पुत्रेष्षयं वूर्वामवे प्रः प्रः इत्युको विधिः। मिलजावीपेषु, हति मिदाक्षरयिां पद्या वर्णिवः। त॒त्येवं पडि शद्राणां पृत्परिमदेऽमिङारो वास्तीति प्रमे पूर्वो व्यवस्या नोप्पधेव |

२४ मञजजरीव्याख्यासहिता-

चेवं सथधवानामण्यनपिकारापत्तिहोंममन्ना्यनाधेकारादिति वा- ख्यसू अन्यत्रानुज्ञानाद्धतुरिति प्रतिप्रसवेन प्रधानाधिकारसिद्धवधि- काराद्धोममन्त्ादिपापो खीद्राण।ममन्कम्‌ इति मन्नपयंदासि- डेरमन्त्रकप्रतिभ्रहसिदिर्वस्तवन्तरप्रतिश्रहवत्‌। किंच खी पुं द्या- ततिगरदणीषाद्वाः इत्योत्र्गिंकनिगेषस्य ' अन्यजानृज्ञानाद्धतंः" इत्यप- वादकः प्रतिप्रस्रवः। तजर निमित्तं मर्भनज्ञानप्‌। ततश्च बिधवाया मन्नंमावेनानन्ञानासंभवानेनिमित्तकप्रातिपरसवाप्रवृसच्या प्रापकान्तराभा- वाच्चानधिकार इति सर्ववादिसंप्रतिपन्नमेव चेवमलोकतापरिहारे स्यादिति वाच्यपू।

मृते मतरे साध्वी खी बह्मचर्थतवते स्थिता स्वर्भं गच्छत्यपुत्राऽपि यथा ते बह्वचारिणः॥

पदभ दृषिः रुदजदिष्वेव पूरतम्रहः क्न्य इति ग्यवस्थप्यवि, तवः सत्यं शोनक आवचार्यः ददाणां पृत्पतिमरहाधिकरोऽस्तीवि दृढम वेतीति निश्चप्रचम्‌ एवं दृद्राणां पुत्पारि्रहानधिकार इवि वावल्- विमतरमयक्तमित्याह--एतेनेति विधवानां सीणां तु मर्तरनुज्ञने सस्येवाधि कारस्य प्रतिप(दनाद्धतनुज्ञां विना पुवपरिग्रहाधिकार इति सवम्‌ ननु पघ- धानां विधवानां सणां होममन्वायधिकारामविन परिप्रहपिकरो नं प्राप्नोति वि वेतू-अन्यवानृज्ञानाद्धरतुः? इत्यनेन वसिष्ठो मर॑नुज्ञानमन्तरेण “नसी पजं दधात्‌” इति भङ्ग्यन्तरेण परिग्रहायिकाराभावं पतिपादयन्‌ मतुनुज्नि सत्य- वरेयं सिषा अप्यधिक हति सूचनालुत्रपतिभरहाथिकारसिदेभेव पित्पाह-न चेवं स॒थवानामपीत्यादि पतिपरसवेनेति परपिपसतवो नाम निषिद्धस्य पूनः प्रपिणम्‌ | नैली पुतं दघस्पतिगृहणीयद्ित्यनेन निषिद्स्य परति्हाधधिकारस्पान्धत्रानुज्ञा- नादित्यनेन पुनमतैनङ्ञाने सति परपणादृमवत्ययं प्रतिपरसव त्यथः परषनस्य मुखुयस्या ङ्गिनः पुतरपिग् चवषिकारस्य सिदो सत्याम्‌ अविष पुपरिभह. हावधिकारसन्नावाचदङ्तया होममन्ाहिपिप सतां लीशूदाणाममन्वङम्‌ १वि मन्वनिषेषेनामन्धकः प्रविप्रहः सिध्यति ततर दृष्ट न्वमहि-स्छन्वरेषवि पल्ला छकारदि्वथा मन्ररहितः ररिमहस्तथ। पु्र्यापि मन्रहितः पतिमरह इथ किचन सी पुरमिति निषेष उत्तरग॑ः। परविपसपस्तु तस्यापववः अपवाद्प- परौ निमिं मर्नहञनम्‌ वषश विपापा मतुरमविन वद्नुहानामेतं

ईतकमीरमा्ता २५

इति मनना बह्मच्येणेव ततरिहाराभिधानादिति सकलमकलकद्कम्‌ + अपुतरेणेत्येकत्वश्रवणाच्चन दौम्यं जिमिर्वेकः पुजः कतेष्य इति गम्यते,

निपित्तामावादप्वादो प्रवते नाप्यधिकारपापकं बचनान्तरं दृरपव इति निरपवा- दमुत्सगंस्य निषेषस्यावस्थानेन विधवानां नाधिकार इति चवं सेमतम्‌। नात्र विप्रति- पर्तिरिव्यर्थः।

ननु मैमविनानुज्ञानासंमवादिषवायाः सर्व॑या नाविकार्‌ इवि नापुरश्येष्परो- कता वज्रऊेपयव इति चेन्मैवं माषिष्ठाः मतुंमरणोचतरं ब्रह्मव्ंवतपारिारखनेन तस्यास्तहोषपरिहारामिधानादित्थाह-मुते म्वरीति(म °स्मु ०५।१६०) साष्वाचारा खी मृते भरतवरतपुरुषान्तरमेथना पृत्रहिताऽपि स्व गच्छति यथा ते चनक- वाठचिल्याद्यः पुरशन्याः स्वग गताः हति तटूरटीका मन्वर्थमुकावखी

एवं सृवासिनीनामपुत्राणां सीणां मतरनुञ्चने सत्येव पृररपविम्रहेऽ्कारो नेतरथा विधवानां तु मर्तेजीवनद्शायां उन्धानुज्ञानामधिकारोऽस्तयेव मतृंजी- वनद्‌ शायां कथमप्यपरिज्ञतानुज्ञानां विधवानां पुनः सवथा पुर्रपतिग्रहाविकारो नास्तीति दृत्तकमीमांसाकारमतेनेपपादिवम्‌ संस्कारकोस्तुमे तु-“ उकविषदत्तक- स्वीकारः पुँमिरिव खौभिरपि सथवामिर्वेषवामिश्च कर्वः 2 ‹वग्ष्या वा मृतपुत्रा वा पुत्रार्थं समुपोष्य इति शोनकयव चनस्य विशेषभषणात्‌ केचित्तु ' अ- पूरेभेव हत्यस्मिन्‌ वाक्य एवकारभवगालुस्वभवणाच्च ल्ली पुटं द्धासवि- गृहणीयादाङन्यत्र मतुरनज्ञानादिति वसिष्ठवाक्ये मुरनुज्ञामवे सीणां प्रवि्रहनि- वेषाच्च नपृर्राणां सीणां म्तूरनुज्ञामावे पृत्पतिग्रहेऽ्िकार हत्याहुस्वद्युकम्‌ ! हवि प्रविज्ञायम्रे बहुभिः परकरिरयुकततस्पोपपादनं वम्‌ दभ्वातिविस्तृचत्वा- नमीमांसाजाठजश्ठितवाच्छ सी यगहनविषययु कत्वाश्च भध्यमाविक्ारिणामपि वु- बोधिमिति विस्वरभीतेननेह वित्रियते तत्त वतव वर्टम्यम्‌

एकत्व भवणाश्चेति अपुररेणेव कर्पमम इत्पत्रिवचनेन पुत्रपरीनिषिरदिषी- यते तह कतृत्वेनपृज उक्तः तथा सति कतिमिरेकेन दम्पां बहुमिर्वाश्व- रेः पमविनि्षिविषेय इति बुभुत्तोदटूपमाेकवचनापपीपमानेनेकतवेन ता बुमत्ता पृथवे यथा~एकेनापृत्रेण पुतरमविनिधिः कर्वध्य हवि वव बुमुत्ताप- स्वयैमुपयुकमेकत्वामिवि छत्वाऽविवक्षकारणमावाद्विवक्षिवं भूयमाणमेकतम्‌ पथा १९ुना यजेवेर्यत्र बाक्यान्वरावगवं यागमुदिरप तत्करणस्वेन शीर्धनाक्तियभ्ः पृुमिर्यागः केभ्य हत्वाङङ्क्षोरवे साति भूपमामेन नेत्येकवकनेन ण्डा.

1

म्जरीभ्पाखूपासहिता-

नन्वेवं दत्तकादीनां व्यामुष्यायणत्वस्मरणं विरुध्येत तथा प्रयो- गपारिजाते स्प्त्यन्तरम-- व्याभरष्यायणका ये स्यदंचककीतकाद्यः गोद्ूयेऽष्यनुद्राहः गृङ्खरोरिरयोयंथा इति मवम व्यामुष्यायणत्वस्य जनकपरिप्रहीत॒द्याभिप्राथकत्वात्‌ निषेधश्च परि्रहीतृद्धयमभिपरयोति विरोधः प्रतिनिधिश्च क्षेत्रज दिरिकादृकबिधः। कषेजजादीन्र सतनेतानेकादक्ष यथोदितान्‌ पुञप्रतिनिधीनाहः किया पान्मनीषिणः

षेयपदागतमेकतं विवक्षितम्‌ दतशयेकेनेव पदाना यागोऽनृठेपो दवाभ्यां ज्पारि- मिति सिदान्तितं व्वदिहापरीति वेध्यम्‌ एं वेफेनापते पर पुपतिनिधिर्विषेो न्‌ दम्या त्रिमिर्वेतयपुतरेगेत्येकलभवणादवगम्यत इत्यथैः एकः पत्रः कतंष्य हति पृरपतिनिधिर्दिधीयव ह्यक्तम्‌ तस्व विधानं कियद्भिः पृर्रपतिनिभिभेः सेपादनीयमित्याकङ्क्षायां परतिनिषिपरोच्रं शरूषमाणेनेकषचनेन तच्छान्यरविषेय- पतरपपिनििगपस्य विशेषणस्येकतस्य विवक्षणेन एकः पुवः करैव्य इत्यथः सि- ध्यतीत्यर्थः |

ननु यदि दाभ्यामपुत्राम्यां नेकः पुः प्रतिनिधातव्यश्रेद्रचक्य ग्धामुष्पाय- णेतिव्यवहारः स्मृतिषु क्रियमाणो संगच्छेत वाह शनव्यवहारस्य जनकपरिपही- तपितृद्धितयामिपरयिभोपपततेमेवित्याह-नन्वेवं दत्तकादीनामिति व्यामुष्या- यणेति 1 अमृष्यापत्यमामृष्ययणः अर्‌ शब्दुपरछतिकातषटचन्ताद्पतपेऽथे न- हादिवात्‌ (४।१।९९) फक्पत्ययः वस्पाऽऽपनदिश अविद वंविवानता- हपातिपादिकिवया पापस्य सुष्टकः ' आमृष्यायणामृष्यपुत्रिकामृष्कुलिकिति (६।३६।२१ द।०) इति वार्पिकेन निमेषे नस्य णवे वचाऽपमृष्यायणेति हषम्‌ क्तो दपोरामुष्यायण इति पहीवतुरुपे व्यामुष्यापण इति सिध्यति परसिद- स्यास्य बौ पुरः दयोर्जनकमतिरहीनोः पूत इत्यर्थः तव मभ चायमिति समयेन परिगृहीते दत्तकविशेष ईति यादत्‌ तथा जनकपतिरहीतृपित्ष- मिधपिणं स्मृतिषु व्धामुष्यायणश्यवहारः निवेषः पुनः पतिग्रहीतृदुवाभिपयि गपि विरष शवयरथः।

प्तिनिभिश्ेति मृष्यामि वाकारवकारी हि पविनि्िः) चेकेदृशविषं

9 <^

दृत्तकमी्मासा 2७ इति मानवात्‌ तश्च येषु द॑पत्योरन्यतरावयवर्सबन्धस्तेषां. न्यायदिष्‌

[+ (प

इत्याह-क्षेजजादीनिति क्षेत्रजादीनां स्वल्पं वक्तुमादौ मुरूषपूजररक्षफं कष्य. वे-(१) सवर्णां घम॑विबाहोढाणां परल्यां जाव ओर उरसो जतिः सपुत्रो मुखपः (२) पर्त नियोगधर्मण नियुक्तेन स्पिण्डिन देवरेण जातः पुरः शेठजः (३) मातरा मर्जनृ्ञया पोपिते पेते वा मर्वरि, पिव वोमा्म्यावायः एत्र पै सवणाय दीयते तस्य दत्तकः पृः (४) पृत्राधिना सथं छता भम पूत्रो भवेति प्राथनया छृतस्तव पतोऽस्मीति स्वीकारितः छतरिभः पृः (५) गृहे पृल्यामन्येन सजातीयेन पय्डलोऽनियोगेऽपि वचौर्यरतहितगमेभूरक उतनः मतुगूढजः पुष्टः (६) मातापितुम्पां भरणासापथ्परेन परित्यकोऽन्येन पुत्रतया गृहीतः यहीतुरपषिदः पुटः (७ ) कन्यकायां सजतीपावितुगहं जातः वोदुः कानीनः पूत्रः। (८) या गर्भवती कन्था ज्ञातमभोऽज्ञातगर्मा षा परिणीयते तस्यां जतः परिणतः सहोढजः पररः (९) मातारत्येः सकाश. दपतया्थं पः कीवः केतुः कीतः परः ( १०) पनर्विवाहिता पनमूततस्या सवायां पृरपत्यपमक्तायामक्षवायामतादृश्पां वा जातः उत्पादस्य पोनरमवः परः (११) पाथना विनैव पः स्वयमालानं ददाति पति्रहीतुः खयंदततः पूरः (१२) परिणीतायां शृद्रायां बाणेन कमादुतादितिः तस्थ ब्राह्मणस्प परश्वः पुत्र उच्मवे अन मृखवचनानि मण स्मृ० अ० श्ो० १६६ आरम्य १७८ पयन्तानि द्टव्यानि ति पाज्ञवल्क्यस्मृतो तु ओरसो ध्॑प्नीजः' हतयनेनोरसपुषररक्षणमूक्तम्‌ अ- स्यायमर्थः-पया सह घरमशवर्थते सा ध्मपलनी यद्यपि पत्मीरब्देनेव सहधचा- रिणी कथ्यते तथाऽपि धर्मशब्दो पाद्‌नादृतर प्रलीशन्दो मा्ौमारपरः | षर्मपलनीः शब्देन दद्रा भ्यावत्येते तस्याः सहधर्मचारितवाभवात्‌ छृष्णवणां वे रामा रमणयेव धर्माय इति वसिष्ठोकतेः अव एव तततो नोरसः अव शष स्व्ंदचतश्च शोदश्व, (मण्स्मृ०९।१६०) एति पुर्रपविनिीधिषुं वं परिगणिषवान्‌ भनुः एवं यो धर्पलनीजः परिणेतुरुरसा निर्षिवः.ष जरसः, ¶ि मृरूपमौ. रसमुक्तवा तत्समः पृरिकासुतः इति पररिकासुतस्योरसक्ताम्पमुकतम्‌ तर पुश्रि- कासुव हत्यत देषा समासः पु्िकायाः सुवः पुथिकासुव ¶त्येकः + पुरिकेव सुवैः पुर्रिकासुत इति दवीयः पत्ाऽऽ्येऽनुप्राहंकं प्रमाणम्‌-अभ्रतुकां : पर्षा स्यापि तुम्यं कन्या्भरुषताम्‌ भ्यां यो जापते पद; भे पुत्रोः मवेहि

४८ पञ्लदीग्याख्यासहिता-

प्रतिषेधित्व१ वचनं तु नियमार्थम्‌ येषु पुनरवयवसंबन्धामावस्तेषां वाचनिक प्रतिनिभित्यम्‌ यथा क्षिजजपोतिकेयपानिकाकानीनपीनभ-

इति वसिष्ठवचनम्‌ द्विवीये-' दवीयः पृिकेव ' इति वसिष्ठः दवितीय पररः पतिकेवेवि वदथः युज्यते वेदम्‌ पत्रिकायां पित्रवयवानामलत्वान्मा्नवयवानां बाहुत्याञ्च अर केवित्‌-आण्यं विना पथा वैरं सद्धिः पतिनिधीष्तम्‌ ¶४े- कादृशपुषासतु पुत्रिकोरसयोर्विना त्याहुः एते प्रतिनिधयः क्रिषारोगे मा भृदित्युपादीयन्वे निरुकनमषां पतिनिषीनां भभ्पे पेषु जायपत्पोरन्यतरावय - वतत॑बन्धो वते तेषां युक्त्यैव सै पाहरयलक्षणयाऽऽपतं प्रतिनिधिम्‌ पथा तेवज-पोतिकेय-पृतिका-कानीन-पोनमेवसहोढज-गृढजेषु तत्रापि के्ज- कानीन~सहोडज-गृढजेषु कें भातवयवरसेबन्धः

मनु से साप्य सुतदशस्य भावः सेोसाटर्पमिति व्युर्वा सुसहशनिष्ठष- मरय निहरिवार्थतानिरूपिवारथस्य निहूपकाकाङ्कापां यनिहमितं पतिनिधितवं त॒ ओरतपुरः प्रामरयते एवै चोरतपुजनिष्ठमातापितिवयवसंबन्धपयोज्यं साट- १पपितयर्थः फठवि ववश्व कषेत्रजकानीनादीनां कथं पतिनिषित्वम्‌ प्रत्युत तेषु भाज्वयवततंबन्धतरषेन मृख्यपुथत्वमेद स्यादिति बेजन ववान्यतरावपवतसंवन्धस- स्वेऽपि, एकतस्वेऽपि दपं नास्तीवि न्ययान्मावारित्योरभोररयवत्बन्वस्याप्य- मरबिान पूख्यत्वम्‌। ततश्वान्यतरावयवत्तबन्धपयोज्यं सादरं परतिनिविन्यवहरहेतुः। भवापिवृदयादपवतेबन्धो मुखूयतवहेतुरिवि विवक्षितत्वाद्‌

ननु पो्रकेषस्य भावामहपुत्रतेनोकत्वाचत पावमहीमावामहयोरेकस्पाप्यव- भवतंबन्धामावेन दपत्योरन्यवरावयवसैबन्धवर्स पुवपराविनिषिषु परिगणनमनुपपनं रितु बाचनिकपतविनि धित्ववत्सु श्चकादिष्वेष वधुकपिति चेन तत मातद्रारो भयावयवरतबन्ोपपचेः वेवमोरसतापचिः मत्दरित्ुक्सया परम्परयोभषा- वपरदसंयन्धबोषनात्‌ भरते तु साक्षादुमयाबयवसंवन्ध ¶वि विशेषः

नन्वेदं पुिकायां दृपत्पोरमगोरप्यवयवानां सेबन्धत्य सक्षात्सखेन वस्पा मुरुपत्वपेव स्याल परिनिषित्वपिवि बेनेवद्धव्म्‌ वस्पाः साक्षादुमयीपावयवसं-

बन्धावस्छिन्त्वेऽपि भववयवानां पाचुयोसित्रषपवानां स्वसतवात्स्ववः पिण्डदा-

वूवामावाञ् 'पुरूपैरसरवस्य दुर्वचतया मृख्यौरसादूनत्वेम पतविनिधिश्वस्येव न्पाषा- यावत्वात्‌ शवं पित्रवयवाधिक्ये सति सक्ञादुत्ढष्टोमथीयावयवसेबन्धवस्वमो- रत्ठम्‌ पृभिकामां भूख्पपु्रतं वारयितुं सत्वन्व१ गोभिष भरसत्वकरणाय

दत्तक मीस ४९ वसहोढजगृढ जानां इवचिन्मातुमाजसंबन्धाक्रचिच्च विकलोभयक्ंब -

साक्षादिति रनर्मषे तदारणायोच्छृषटेति क्े्रजादिषु तदारणायोमपपित्यादि रिति बोध्यम्‌ सएव मुख्यः पुतः भ्रद्धारिनामतेकीतनाचलिरकरणेन पितुः सैपूर्णोपिकारकः यश्च तथा प्रतिनिधिः पथा क्षे्रजदयः पुताः एतेन पुजिकाया यन्मुखूपखमृक्तं तदेकीयमतेनेति वेध्यम्‌ चैवमपि पित्वयवा- धिक्ये सति साक्षादुभवीयव्रयवसेवन्ध पचासौनम॑वस्योरससमतं रङ्ग्नीयम्‌ तन्मातुः पुनमूत्वनापृष्टतव(तलन्पस्य तस्याप्पप्रष्टवािति ज्ञेषम्‌

ननु यदि युकथेष परतिनिधितं सिदं ति छतं वचनेन रङ्म्याऽऽह-निय- मार्थमिति सोऽयं नियम एवम्‌-पद्न्यतरादयवसेवन्येन प्रतिनिधित्वं स्पत ्षेवजादीनामेव नान्येषामिति तेनावरुदद्‌स्थामुनस्यावयवसंवन्बेऽपि प्रति- निधित्वम्‌ फंच यत्र रदपरयोरन्तरस्पाप्यवयवसंबन्धस्तत्र से सादरयन्यायास- भवादुप्ं परविनिधितवं बोधयितु वचनमित्याह-येषु पुनरिति दत्तककवर- तरिमद्त्तासापिदेषु कचिच्च विकलोमयेति विकर यावुमावथोन्मातापि तरौ तथोः सबन्पोऽन्वयस्तस्मादित्यथैः। अत मावापितृशब्देन वद्षयवा रक्ष्यन्ते | ्ीणि मातृक्लीणि पितृतः इति धेः तथा विकडानामुमपीयावपवानां सेबन्धाहिति यावत्‌ वदेतदृक-विक लाव यवत्वेनेति विकर वयवसंबन्धेने- त्यर्थः अवयववेकल्यं च॒ क्रवित्सरूपतः पेत्तेबन्धतः कविद्गुणतशेपि त्रिधा आदयर्भपि द्विषा पि्रवयवलसतसहछतमातवयवभुषस्तेन पि्रवयवात्य- न्तामावसहृतमातवयवतेनेवि चतुर्विध प्वयववेकस्थम्‌। ततश्च यत्र विंकटोमयावय- वसंबन्धस्तत्र मुख्यं पुवतवं, कंतु पुर परतिनिधितमेव तत्रपि सवधिन मुख्यः परपिनिधित्वम्‌ तदितरेण तु गौणं परतिनिधित्वमित्यह्धम्‌ तत्र सवां ' तत्तमः पुतिकासुतः” (पा० समू० २।१२८) इत्यत्र मिताक्षरायां पृतनिकेव सुतः पृत्रिका- सुव इति क्मध(रपसमासाप्रपेणोके पुत्रिकाह्पपुने द्वितीयः पुत्रः पृत्रिकैवेतय- धकं द्वितीयः पुजिङकेव इवि वतिष्ठषचनमपि पुजिकाहपपुरं सष्टमेव वद्वि पतरिकायमिरस्याममयावयवसंबन्धस्य सक्षात्तत्वेऽपि तस्याः सतेन पृमवयवा- नामसतवात्पवयवानामायिक्यात्सरूपतोऽवयववेकल्येन विकट वयवतंबन्धसखेन पत्रिकां मुख्यं पतिनिधितम्‌ इदमेव मारवयवमूयस्तवसदृतपिववयव।सत- मेव हि विकटावयवत्वं पतिनिधिगवमृखपत्वस्य प्रथोजकमिति बोध्यम्‌ द्वितीयं ेशरजकानीनगूढजसष्ोढजेषु केव्रजदिः पुत्रो हि नोतदकस्यापि तु वेदुरेति

६० भश्चरीग्याख्यासहिता-

न्धाद्िकटाषयवत्वेन मख्य प्रतिनिधित्वं दत्तकक्ीतष्ाजिमदत्तात्माप- विद्धानां वाचारनके प्रतिनिषित्वमिति प्रतिनिषिर्द्धश्चोमयन्पि भूम्ना सृष्टीरुपद्धातीतिवत्‌

यत्तु मेधातिथिना नद्येषा प्रतिनि धिता संमवति, प्रारब्धस्य कर्मणोऽ-

(या० स्मृ० २।२२८) मिवक्षरापामुक्तम्‌ स्ट मनुस्पमो कषेजजारिल्प- पतिपादके ततद्रवने ( म० स्म० ९।१६७ ) ततश्च केत्ज)दविषु चतु पुतरेष पिरवयवानामरतोऽम्यभावेन मातुमात्रावयवसंबन्धसच।दृदितीपावयववैकल्येन ्षेश्रजदिः परिनिषि्वम्‌ तृतीयं पुत्रिकाः पुत्रे गोविङेपे ह्ुभयावयवर्चब - न्धस्य मतुदरिव वक्तव्यतया परम्परयोमय।वथवसंवन्ध पचेन सेवन्धगतसक्षख- स्य भैकस्येन संबन्धतोऽवयववेकस्येनास्थ पृतपरतिनिधित्वम्‌ इदमेव हि सबन्ध- तोऽवयववैकस्यं धत्तेबन्ध रेकल्यपयुकमवयवानां वेकल्यम्‌ चतुर्थं तु पौनभवे पोनर्मवः पुत्रो दुत्ाङकस्यैष वोदुः ' तस्यां पोनर्भवो जातो व्पक्यृषाद्‌- कश्य सः) इति कत्यायनवचनात्‌ तया पौनर्भशपत्र उभयादषव सबन्धः पुनः स।क्षद्यधपि वेते तथाऽपि तन्मातुः पुनभूतवेनापरुष्टपेयेकसचेऽपि दयं नास्तीति न्ययिनोमयोरप्पपरृषशतया ईइादच(दिगुणानामभावद्गुणतोऽवयववेकस्पेन तज्जन्यस्याप्यपटृष्टतयाऽस्य प्रतिनिपितमेवोवितम्‌ हृदेव हि गुणपोऽवयकवेक- ल्पं पदुरृश्तवादविगुगाभवपयुक्तपयपवानां वेकत्यमिति एषं यबरोच्छश्वदि- शिष्टसाक्षान्माववयव(विक्यसहछतितिवपवासतालसकविङख।वपवतबन्धह्तव मू. टं पुतरपविनिषितमन्यक्न तु गौणमिति मम माति। तत्र युक्तायुक्तं विद्धि. विचायौतरत्यं स्वटितं छुपरया पदृश्षनीयमित्यभ्यर्थपे

अन्यत्र क्े्रजादिषु दतककीतारिषु पूयं प्रतिनिषिः}, कितु गोणमि- त्यर्थः प्रतिनिधि शब्दश्वायं छत्रिणो गच्छन्तीत्यत्र पथा छभ्िपदं छत्यणष्डत्रि सपदायपरं तथा मुख्यामुरूपपरतिनिभिसमुदायपरोऽनहहश्षणश। यथा व। स्ट र्पद्षादीत्यत्र सृषिशब्द्ः सुष्टिरडदेपेतसृषटि शब्दा नुपेतमन्त समुदायपरोऽम्पुेष मीर्मास्कस्तददिहापीवि बोध्यम्‌

यच्िति मनुस्मृषी नवमाध्ययि षट्च तर शततमे शोके भेषातिथिरु- ठीकायामयं मभ्य दयते वस्थायमर्थः-एषां क्ेवजादीनां पृतपतिनिषिधं संभवति यतः भार्ध्य कर्मणो यदृङ्कं वस्पाप्चरि हि परतिनिधििधीपते। न्‌ बुःपुतरः ' कते मावोतिगमनेत पृतं मपेत्‌ ' ¶वि पतीतद्नङ॑गोऽङ्गम

द्कमीमांसा ३१ ्ंमपचारे प्रतिनिधिः। पुः कभङ्खभपत्योत्पादनङकूमगोऽगणक-

मत्वात्‌ तेन सत्येव क्षेत्रजादीनां पुत्रशब्दे प्रतिनिधित्ववचनमौरसप्र- रौसार्थम्‌ उपकारापचयामिप्रायत्वासतिनिपिव्यवहारस्य यथोरसो भूयां मपकारं कर्म शक्नोति तथेतर इत्युक्तथ्‌” तचिन्त्यम्‌ दत्तका- दनां भ्रतिर्निधित्वाभावे साध्ये पु्ोत्पादनकमंणोऽनङ्गत्वस्य हेतोरपक्ष- धमेत्वात्‌ तेषां सिद्धत्वेनोत्पादनायोग्यत्वात्‌। ताटृशविधो तस्य विधेयत्वेन मृर्यत्वादिति अये मादः~मुख्यामावे तत्सदृशो हि प्रतिनिधिः तत्सादृश्यं तत्कार्यकारित्वेन क्यैकारितवं रभ्धसचाक- स्याथ।त्तदधस्येव संभवति साध्यस्य तस्याचाप्यनिष्पनवया ठन्धसत्ताकष।- भावात्‌ एवं चाङ्कध्योपकरकध्यान एव तिदस्य वस्तुनो पचार उच्छेदे प्रवि- निधिरुपादातुं शक्यो पुनः सध्यस्याखन्धसचाकस्य वस्तुनो विषये पृोऽङ्कममिति भरमितन्यम्‌ हि स्वयं स्वष्येशाङ्कमपं मनप इति सिद्धवस्तु- विषये पविनिधेरूपादानं संभवेन साघ्यवस्तुविपय इति तसातषे्जादीनां पृ ददवा च्यत्वे स्थिते यत्तेषां प्रतिनिधित्वपापिपादङ वचनं तनहि निन्दा निन्दित पवितेऽपि तु विषयं स्तोतुमिति न्धयिनैरसपरतार्थम्‌ यथा द्योरपो मृांसषु- पकारं करु शक्नोति तथेतरे केत्रजाद्य हइत्योरसः प्रशस्यते यथा द्योरस- पेण पुत्वानरः पुत्रवाहनमित्येवं सवो पुरुषकारामिभानं वहति, तथा ेत्रजदिना पुत्रेण पु्रवानरोऽमिमन्यत इति केजजादयः पुजा; सितुरवहूकर्तुम- क्षमाः यश्च यावदुपकर्युं पमवति यश्वन्यो वावदुपकपुमीे तु वद्पेक्षये- वर्न्य॒नमुपकरोति परिनिरधिरप्युच्यते तदुक्तं पनुना-पादय फरमाप्नोति कृ पटैः सैतरञ्जठम्‌ वादं फटमाप्नोति कुपः संतरंस्तमः इति अध्य कू- ल्टृकछृता व्यारूदा तिथम्‌-भोरसेन सह केवनादीनां परठातुत्यताशङ्कयां तनिरासाथमाह-याहशमिति तृणदिनिर्मितकृतिवोडुपारभिरुदकं वरन्पथा- विधं फटे प्नोति तथाविधमेव कृतैः कषे्रजादिभिः परलोकं दुःखं दुरुचरं पाप्नोति अगेन क्षेतजादीनां मुख्यौरसपुवत्तंपृणेकार्थकरणक्षमतं मववीवि दूतमिति |

उपक।राणामपचयो ह।(सस्तदेतुकतासतिनिधिन्यवहारस्पेति वद्युकम्‌ अयं भादः अनेन दृत्तकादीनां पतिनिधित्वामविऽनुमानं पदर्शितम्‌ अनुमान- भयोगशेत्थम्‌-दतकादीन्‌ पक्षीृत्य प्रतिनिभितामवः साध्यते, अपत्योतवृन्‌

३२ मजरीग्याख्यासहिता-

अथ पृजोत्ादनविधो प्रस्य भाव्यत्वेनानङ्गत्वम्‌ सत्यमनङ्कतवं कितृत्पादनविधावेव नतु विध्यन्तरे एष वा अनणो यः पुज्ीत्यादिवा- कंयेषु पुत्रेण(ऽऽनण्यं भावयेदिति विधिपयवक्षानेन पुत्रस्याऽऽनण्यकर- णतयाऽङ्गतासिद्धेः। उक्तं साक्षादेव मनुना पस्य करणत्वं पुत्रेण लोकाज्जयतीत्यादिना ययेवं तहि पोच्नप्रपोजयोरण्यानन्त्यबष्नविष्टप प्राप्त्यर्थं पृञप्रतिनिषेः स्यात्‌ आस्तां नाम किं नर्छिज्नप्‌

चोभयेकवाक्यतयेक बिधित्वसंमवः। कतगमनपृत्रथोः करणयोः पुजानण्ययोभ{व्यियोश्वेक विधावनन्वयात्‌ अन्वये विरुदढधनिकदयाः

@५ कर वप

कमणो ऽनङ्कन्त्वाद्धेतोरिति अनुमानपयोगे चोपात्तस्य हेपोः पक्षवृत्तितं वेत्स्य- तदेव तदनुमानं मवितुमहंति नन्यथा यथा पर्वतो वह्धिमान्‌ धूमात्‌, शत्यनुमा- मस्थठे धूमरूपहेतोः परवहूपपक्षवृत्तितवं वेदृवह्वयनुमानं मवेत्‌ यदि तु पवते धूमो दृश्येत तदा स्याद्नुभानम्‌ प्ररृतस्थले दत्तकः पक्ष; अपत्यो. त्पाद्नकर्मगोऽनङ्खन्तं हेतुः अनङ्गं नामाङ्कषटितत्वामावः जङ्घः यसि- निति बहू्नीहेः पुत्रौ सादनाथ एत्रस्य माग्यघेन प्राधान्पापुत्रोताद्नकरमम- णोऽङ्खग्षटितत्वं घटत इत्यथैः ततर पुत्र साद्नकरमणोऽनङ्कतस्प हैगोः पक्षे दृ्तकादादमावः सष्ट एव कमणोऽनङ्खत्वस्य कमवत्तित्वारिति भावः अथान- क्गतवमुतादनकमाणि तच्चोलादनकमं रिषयतासंबन्येत पृते, इत्येवं परम्परा हेतोः पक्षवतित्यमङ्ग क्रियव इति वेतदि नेय ह-तेषामिति तेषा द्र - दीनाम्‌ सिद्धत्वेन साध्यतामवेनेत्यथंः उत्पादना षोग्यत्वात्‌ उतद- नकम॑विषयत्वामावात्‌ साध्यमेव दुतादनयोग्थं भवति सिम्‌ पयथा-भबि- धमान घटादि वस्तु कुखदिन वक्रभमभदिव्पप्‌रगोलाई पेतु शक्यते वदरिवि भावः एवं प्रम्परणाऽमि हेतोः पक्षवत्तित।मवानानुभानं संभवतीत्याशयः।

यद्यपि कतो मयाँमिगमनेन पुं मावपेदि्युषादनविधो परस्य विभेयतेना- नङ्खमवं तथाऽपि शष बा अनृणो यः पृर्ी इतिश्ुविपरतिपादिवे पुत्रेणाऽजनुण्ं मायेति विष्यन्तरे पृ्रस्य ततीयाविभक्त्यनिहिवकरणतेन पुतेण ठीकाञ्चज- पतील्त्र मनुनाऽमि पुरस्य सक्षत्करणत्वेनोकत्वेन बङ्खतवत्पितिनिषितं युकं स्यादित्यर्थः |,

ननु दिष्यन्वरश्ुवकरणलेनाङ्कःखमादाप पपिनिष्यङ्गीकरि मौगरेणाऽऽननःय- मने अथ पृदस्म शौत्ेण बभ्नर्याऽ्नोति विष्टप्‌ ? ( १० सू०१।१३७)

दत्तकमीमांसा ६६

पतेः तस्पादानण्यभाग्पिकायथां मावनार्थां पस्य करणतया तदप. चरि दरकादीनां प्रतिनिधित्वभविश्द्धं सोमापचारे पूतिकानामेव एतदेव स्पष्ठीषतं मनना--कियाटोपान्मनीषिण इति क्िया- पिण्डोदकक्रिया ओरसामावे प्रतिनिध्यकरणे तष्टोपापत्तेः। तथाऽ निणाऽि-पिण्डादकक्रिथाहेतो रिति सवंमनवदम्‌

यद्पि स्वामित्वस्य मायायाः पुजस्य देरास्य कालस्यामेदैवतायाः

इृविवचनाद्‌(नन्त्यपाप्त्यर्थं पोतस्य नध्नविषटपपाप्तवर्थं पौत्रस्य चापि पूत्रवतूप- विनिधिः स्यादिति शङ्क्‌ यदि पौवर विषये परतिनिषिः प्राप्नोति वर्हि प्राप्नोतु इष्ट एव सोऽस्माकं नानिष्टपसङ्ग इत्षथः

त्रोसादनविषौ पुत्रस्य माग्येनानङ्गवमुकतं दत्रोसादनविधावपि पत्रस्य क्तं वक्तु राङ्खते-न येति अयं मावः-कतुगमनेन पत्र भावयेत्‌ , पुतरेणाऽऽ- ण्यं भावयेत्‌, इत्यत्र पूजमन्यकमवनानुण्षमन्पकेमावनयोमावपेदिति विषिर- पयो प्रतीत्या क्रिाद्रयस्ख।दुभयो मिनव।क्यतादेकष।क्थतयेकविषिषवं सभ- षवि

चोमयवाक्यस्थकरणयोक्रतुगमनपु्रयोस्तथा माभ्ययोः पृत्रानृण्ययोश्च अतु-

ष्य |

गमनपुाम्यां पुजनुण्ये भावयेदितपेवमेकवाक्पतथकमावनायां मावपेदिपि विषि- हपायामन्वयः समवति अथंदेकवाक्यतबरादतयिमानवोयोमावनयो्ये प्रयोजन।मावदिका भावनाऽकिदक्षिता भवति ततश्रोमयोरेकवाक्पवयेकमावना्ां विभिष्मायामन्वपदृवेवितत्तमवापुत्रमान्यकप्रावनायां पत्रस्य करणत्वेनाङ्- चपर कषेनजाईीनां प्रतिनिधित्वं सेभदतीति कथमुक्तं मेधातिथिना नरष प्रविनिषिवा समवति इत्यादीति वाच्यम्‌ | पथाञ्वये सति पिरुदभिकद्रयदो- वपते: उदूषतम्‌, अनुबाद्यतम्‌ मुख्यत्वं चेत्येकं रिकम्‌ उपादेलं, वि- भेषतलम्‌, गुणत वेत्यपरं निकम्‌ उदश्पतं नाम मानतपेक्षो विषयलाकारः ्ञावस्य कथनमनुवं।दः मुखूपतं पधानत्वम्‌ उपदियतं नामानुषठीयमनवाकारः अ्तातस्यानृष्ेपत्वकथनं विषेषतम्‌ गुणतवमुपसजंनत्वम्‌ तञ कपुगमनेन पृ मवयेत्‌ पुत्रेणाऽजनुण्यं मावपेदिप्यन्यये सति पृते विरुद्धं पत्निकद्ुयं वपसतम्यते। वृथा हि-पथमविधो पूतमुदिथ कतुगमनपुपादीयते अवः पुषरस्योहपतम्‌ पुर |

६४ मसरीष्याख्यासह्ता-

कर्मणः शब्दस्य प्रतिनिधेरिति सत्याषाढवचनेन पुचप्रातिनिधिनि- राकरणं तत्‌ (तन्तवे ज्योतिष्मतीं तामाेषमार्ास्महे इत्यादावपु्- स्य पृ्प्रतिनिर्धे छृत्वाऽऽीरा शं सननिवत्ययप्‌ अत एव श्रतिः- ध्यस्य पो जातः स्यात्तन्तवे न्योतिष्मतीमिति च्रथात्‌ः इति तथा पितापुन्नीये सामनि “अमुकस्य पिता यजतेः हइत्याद्‌(वपुचश्य पुञप्रति- निर्ध छता तत्मवचननिराकरणार्थं पुनः सर्वथेव पुजभरतिनिषिनि- राकरणारथम्‌ पुञप्रतिनिधीनाहुः, इत्यादिस्प्रतिविरोधात्‌

मनूद्य कतुगभनं विधीयत इति पृञस्यानुवाध्त्वम्‌ करणस्यतुंगमनस्य कर्यता- भृतः पानमिति छता पृठर उदेश्यल्मनुवाद्यतवं मुख्पतवं चेति त्यो धमां विध- न्वे द्वितीय विधावानण्यमुदधिर्य पुवः साधकत्वेन दते अतः पृत्रस्योपाय- तवम्‌ आनुण्यमनृद्य पुतो वियत इति तस्य विधेषतम्‌ वथा माव्यस्याऽजन्‌- ण्यस्य करणत्वेन पत्रस्याङ्कतहूपं गुणत वेध्येवलिकृ पुत्रे द्यते वतरोदधषयत- स्य सध्यैदरूपतेन वदिरुदमुपादेषत्म्‌, उपादेपत्वस्य साधकतवखवरूपत्वात्‌ अनुषाद्यत्वस्य ज्ञातस्य कथनरूपतेन तद्िरुदं विषेषत्वम्‌ विषेयतस्याज्ञातवो - धनह्पत्वात्‌ मृरुपत्स्योपकार्यतस्वह्पतातदिरुदं गुणतम्‌ गुगतवस्पोपका- दकत्वस्वरूपलात्‌ एवं वेतलिकदपविरोधातपोः पुजोत्ादनविष्यानण्यविष्पेरे - कविपित्वं समवतीति भावः वसत्तेमेन यजेतैत्यर सोम्य करणतेनाङ्क- त्वात्तद्पचरे पदि सोम॑ विनतू्कनमिषुणषात्‌ इति भुतः पूीकडता- छ्रण्डानां पतिनिधतववत्‌ पुेण।ऽननृण्यं मववेरित्यानृण्यमान्पिकषां मवबे्विरि विधिह्पायां मद्रनावां पूर्य कर्णतनाङ्खवतदमचारे दत्तकदनां पविनिभि- त्मविरोभि नतु कतुगभनेन पूतं भावयेदिति पृदमाशन्विकायां मावनाां पुत्रस्य माम्पतेनानङ्गगवाचद्पचरे दतङदीनां परतिनिितमिति निष्कर्षः शपदेव हष्टमुकतं मनुना-~ूजपतिनिषीनाहुः किपाडोपान्मनी पिम ईति किप -रिण्डि- दृकारिक्रिपा ' पिण्डोदककिपाहितो; इति वचनेनेकवाक्यतात्‌ ओरसामवि प्रतिनिभ्यस्वीकारे पिण्डोदकारिखोषः प्रसज्येत पिच " अपूत्रेणेव कृतत॑न्यः

> ने

पपरषिनिषिः सदा ? इत्यनिदपसोरतामावें दृतकदीनां पतिनिषितं सषमेवोक- भिति जेयम्‌

भौरकामादे यः प्रतिनिविरुकक्तमािपगि-पदपीति। स्वामित्वस्येति। कस्ातिनः फडठमोक्तुः पुरुषान्तरं पतिनितिनत्वि वकं जेमिनिना-खाि)

दत्तकमीर्मासिा ६५

अथेद्‌ चिन्त्यते - योऽयं पुप्रतिनिपििरधीयते किं पुजोत्पादनवि- धाञुत पिण्डोद्कादिविधाविति, उभयथा श्रवणात्‌ तथा-अपुञ्ेणेव क्तस्य दरयनेन पुञ्रोत्पादनाषिधौ पिण्डोदकक्रियाहेतोरित्यनेन षि- ण्डादकादिविधाविति तन्न नाऽऽयः। पुजोत्पादनाषेधो पस्य माब्य-

त्वेनानङ्गतया प्रतिनेध्ययोग्यत्वात्‌ हितीयः षिरोधात्‌ अप्रं

ह, ®

फठसमवायात्फरस्य कर्मयोगित्वात्‌ ( जे सू० ६।३।२१ ) इति फरस्प क~ मैपोगितलात्‌ पथोक्तगामितात्‌ कृसतमगरायासतिनिषो कडोतत्पापत्तेः खा मिनः परतिनिधिर्नास्तीति वदर्थः भार्यायाः स्त्यन्तरं पतिनिधिनौसि पुस् पृथान्वरं प्रतिनिधिः देशस्य कुरृकषेवदिः परथागादिनं प्रतिनिधिः कारस्य पातःकाटदिम सायंकाटादिः प्रतिनिधिः अपरेराहवनीयदिरसस्छपोऽभिः प्रतिनि- धिननं मवति देवतायाः शिवस्य विष्णुः प्रतिनिधिः कर्मणः पोक्षणदेः कर्मा न्तरं प्रतिनिधिः शब्दस्य बिदवशदनं दामीत्यादेमन्तान्वरं पतिनिधिः। तदुक्तं भेमिनिना- देवताभिशब्दृक्रिपमन्या्थसेयोगात्‌ ( जे सू०६। ३। १८ ) इति अस्यायमर्थः-देववा, इन्द्रिः अभिराहवनीयादिः र्थौ मन्तकृछपिः क्रिया प्रयाजाः प्रविनिधिपहंति अन्पार्थन संथोगात्‌ अत्राथंशब्दो न्पायपरः वथा प्रषिनिधिताधको यो न्पायस्तस्माद्न्येन न्वा येन युक्तखादहिवतदिः अयं भावः-द्रव्यश्य परोड!शसाधकतवनीवारस्यापि व- त्वाधङतवं पयक्षगम्यम्‌ देवतदेरदृटसाधकतवं, विहिषदेवतापयाग्यं यदहं चद- न्येन मवततीति शाखमन्तरा ज्ञातुमशक्यमिति इयेवं सत्याषाढवचनेन यतपत्रष्‌- विनिर्मिरसनं तत्‌ ° तन्तवे ज्योतिष्मतीं वामारिषमाशासहे इति यदारीरा- रसनमुक्तं तदपुतेण पुमरपपिनिधं गृहीता करणीयमिव्येवंपरम्‌, स्ातमना पू पविनिधेनिषेधकम्‌

ननु सत्यषाढरृतपु्रमतिनिधिनिपेष अशीर दं सनकरेण्येवेति कुव इत्यव भआह-अत एव श्रतिरिति पस्य पुष जापः स्यात्‌ ओरतः पूत्रो यस्य स्थादितयन्वयः सरपं वाक्यं सावधारणपिति न्ययिनोरसपुत्रशपैवाऽऽशीर। सनं कर्यं द्तकाशिुतरवतेत्प्थः पितापुत्रीय इति किच पितृनामपृत्नाम- युकः अमुकस्य पिता यजते, इत्येवंहपो यः सामप्रवचनविधिः पूत्रवतो विहवः स॒ द्तक(दिपुशरवतो मा पषाङ्क्षीदित्पेवंपरः पुतरपरतिनिंधिपतिषेषः पिवापुत्रीष-

१६ मजरीग्याख्यासाहिता-

प्रति पुच्प्रतिनिपरैः श्रयते तक्ता पिण्डोदकक्रिया पृ्कतका पिण्डोदकक्रिया नतं प्रति प्रतिनिधिविधरिति। किंच पिण्डोदका- दिविधिः पुज्ञकत्को करुः प्रतिनिधिः अथापि कियाकतु्वाशे प्रतिनिधिनं फलमोगां रो, यथ सत्रे सपदरानामन्यतमस्य म्रतस्य कि- याकतृत्वांर प्रतिनिधिस्तथाऽत्ापीति वाच्यम्‌ तद्रि वैषम्यात्‌ सन्ने ्यारब्थकरियस्य प्रतिनिधिः प्रृते त्वत्यन्तासतः किंयारम्भस्थवा- संमवारफथं प्रतिनिषधेसंमवः। प्रतिनिधिना कियारम्भो न्याय- विष्संमतः।

अथापुजस्य जीवच्छराद्धे स्वकतुंक एष पिण्डादिविधिरेति ततेव प्रतिनिधिरिति वाच्यम्‌ तदपि पुञप्रतिनिधिसंमषे जीवच्छराद- विधेरेवापरवततेः। किंच जीवच्छर(दस्य स्वकर्तकप्वेन स्वस्येव प्रतिनि- सामपवचनावेधिरपुत्रेण पुवपतिनिधिं छता नानुष्ेप इति भावः तथा स- त्याष¶ृढेन मुनिना यः पृत्रपरविनिधिनिषेधोऽमेहितः निरुकार्चीरारसनपामपरव- वैन विषय एवेति न्‌ कोऽपि विरोधः सत्थाषाढरृतनिषेधस्य सर्वथा पुजरपतिनि- धिनिराकरणा्थते ° पृत्परतिनिधीनाहुः पु्पपिनिधिः सदु इत्यादिवहूव - चनध्याकोपापाततैरित्याशयः

अथेदं चिन्त्यते-अपूत्ेभेवेत्थातैवचनेन योऽयं इत्तकादिः प्रतिनिधिरमिहिषः स॒ किपपत्रेणेत्यपुत्रस्य करतृतभरषण दोरसपुत्रोतादनामादे तदर्थं प्रतिनिधिराहोखि- त्पिण्डोदकाकेषाहेवोरित्यादिध्रवणाविण्डोदकाचभवि प्रसक्ते तदर्थं पविनिधिरिवि। तव पथम इत्याह-पृत्रत्पाद्नकिधाेति कतुगमनेन पूुतरमृतादयेिति विषौ एषस्य विषेयतेन पराधन्यादङ्कतामावेनाङ्खगपवरि प्रतिनिधिरिति पूर्वीकयु- किंविरोषेन तस्य प्रतिनिषियोग्पल्वाभावात्‌ द्वितीयोऽपि विरोधादिति वरदष्ठ- मव विरो परविपद्थति-अपृच्चं प्रतीति अपत्ेणेव कतैव्य इति दचनादपु्रक- तकः प्रविनिषिर्दीषिः भ्रयपे यदय प्रतिनिधि्पादीयते सा पिण्डोद्कदना- दिक्रिया येन भतिनििः स्वी क्रिपते वक्कर्तृका मवति, तु प्रकर्ता यत्कका पिण्डोद्कारिक्रिषा तत्करौकः पतिनिधिविधिः वश्च पविनि- मिस्वोकतुः िण्डोदकादिक्रिपाकतुेक्यं उम्पव हइत्यन्यकतुफे पिण्डोदकारि- कमण्यन्यं परति प्रविनिपिर्विधौयत हत्यनुदितमित्ययं विरोध इत्यथः कच पि. ण्डोदकादिविषेः कां पुषः कतुं पविनिधिनासि किपाकपुः फठमोकतेन स्वामिलात्सामिकश्च प्रविनिष्पमावात्‌ वदुक्‌ जेमिनाीयनये-: खामिनः कड

द्तकमी्मासा ३७ धिः स्यान्न परस्य पत्कर्ततवामाषात्‌। तस्मानोक्तविधिद्रयेऽपि पर

प्रतिनिधिसंभवः। किंच पिण्डोदकक्रियाहेतोरिति हेतवचनमप्थय॒क- मेव अपक्षधर्मत्वात्‌ नद्यपुररस्य पिण्डोदकक्रिय प्रापतिरस्तीत्यकत - मवति

अनरोच्यते-नापुत्रस्य लोकोऽस्तीत्यायर्थवाद्‌(नुगरहीते पुरेण ठोका- ज्ञयतीत्यादिषिधोौ पजापचारे क्षेज्रजायेकादशविधः प्रतिनिधिर्विधी यते तत्र लोकपुत्रयोः साध्यसाधनभावनिर्बवाहकव।न्तरभ्यापार- भरतक्रियापक्षायां पिण्डोदककरियाहेतोरिप्युच्यते

सदेति वन्ध्याऽमेऽपिवेत्तभ्याः इत्यादिवद्जवपिप्रतीक्षामावं बो.

मवायाक्टस्य कमयागितात्‌ ° (जे सू० ६।३।२१ ) इति स्वामिनः तिनििनांस्ति यवः फरस्य परोक्तगामितवं वतते प्रयोक्ता हि उच्यते यो हनेन कमणेदं करं मां प्राप्नुणाडिति शल्ञानिश्धित्य पवर प्रवृत्तः षदितु स्वामिना पतिनिषिगद्येत वदा वं पतिनिरधिं कमफखं नोपतिष्ेदियनेन बोधितम्‌ यदि प्रपिनिधं प्रति फलं प्राप्नुय।दित्यच्पते तर्हिं वस्य फटप्तमवायत्छामि त्वापत्तिः एतावत स्वामिनः कियाकतुः प्रतिनिभिनास्तीति तातयमिति वदथः

अथ कृतुः कार्यदयम्‌ क्रियानिषाद्कतं वकठभोक्ततं ततर फठमगिशि ूर्वोकेन्यायेन परतिनिेरमवेऽपि क्रिपानिभाईकलवा ये पतिनििः संभवेत्‌ पथा कृद्धिकामाः सवमासीरन्‌ ' इत्युक्ते सपद शपंख्पाकपृरुषकतुके सत एकस्य. जोऽपचरि क्रियाकर्मतंश कतिगन्तरं प्रतिनिधित्वेन स्वी क्रियते वदद्वापीवि चेचदपि समीयीनम्‌ दृष्टान्तस्य वैषम्यात्‌ तदेव वेषम्यं प्रदरीपितृषाह-सरे हीति सत्रनामके यागे हि परारम्धक्रियस्थालिजो मृतावन्यस्वत्कायेकारी प्रवि- निीधत्वेन गृह्ये परवस्थठे यः क्रिपाकता मृष्टः पुरः सोऽत्यन्तासतननु- तन एव अपुर प्रति दृत्कविधानध्रवणात्‌ वतश्च पुत्रस्य करिपाकर्वुखातय- न्ताभाव इवि दूरे तत्कुककरिषाया आरम्भः यथा केतोग्हस्य शिर एव नासि कथं वस्य सिरोष्यथेवि भावः एवं ॒क्रिपाकतुमृख्यपुतश्यामावेनापुतस्य कि- येव नास्ति तत्र कथमिव क्रियाकरपतांे परतिनिषिभरहणावतरः अथ मृरूष- पत्राभविन मा भद्पुस्य कियारम्मः, कितु प्रतिनि्िनेव किधारम्मः कं

ह८ मञ्जरीग्याख्यासहिता-

धयति पिण्डः श्रदधम्‌ उदकमञ्जलिदानादि किया-भोष्वदे्िकं दाहादि अत एव हेतु. पृत्रीकरणे निमित्तम्‌ हेत॒रिधेकत्वनिरदशा- न्मिटितानामेषां निमित्तत्वं प्रत्येक मिति गमयति तेन चैकैकार्थं पृथकप्रथक्पुत्रीकरणप्‌ तु सवोथमेकमेव पु्रीकरणमित्य्थः पत्राभावे ्ण्डादिलोपप्रसक्णात्‌ अत एव मनुः- ° पुत्रप्रतिनिधीनाहुः कियालोपान्भनीषिणः ' इति

क्रियालोपादि व्यतिरेके हेतुः पुचपरतिनिध्यभावे कियालोषा- दित्यर्थः यद्रा, अलोपादिति पदच्छेदः अलोपादिति ल्यन्छोपे पश्च मी अलोपाथंमित्यर्थः यथपि पुत्रामवि त॒ परली स्यात्‌, इत्यादिना पुजामावे परट्न्यादीनामपि करि धिकारः श्रयते, तथाऽपि ° नापुजस्य

कि @ ®

त्याशड्ुन्याऽऽह-न प्रतिनिषेनेति परतिनिधिद्वारा कियारम्मो मीमांसक समतो भवतीत्यर्थ; काम्ये परतिनििरनासि निष्प नेमिचिके सः कामपे. ऽप्युपकमादर्ध्वे केवित्पविनिर्पिं विदुः इति स्पे:

` देषान्मानुषाद्राऽपराधाक्किपकरतमख्यपुवदिरमविन स्वोष्वरेहिक।दिक्रिषात्यन्ता- भावसैमावनाथां सजीवनदशायामेव स्वेनेव स्कीयभ्राचादिरिषिरनुष्ेय हइत्यभि- हिव धर्मनिबन्धेषु त।दटृशविष्यनुसषरेणपुतरस्य जीवच्छर[दध स्वकर्वुक एव पिण्डा- दिषिषिरिति षदपचारे क्रियाकरू्वाशे पविनिपिसंभवो युक्त एवेति चेदपि छोपनमित्याह-तदपि नेति वादशविण्डाश्तिषेविसंपच्यथमेव पुपतिनिषिवि- धानस्यामिरिततवाहसेकारिनेवं तनिर्वाहि जीवनण्छर(दविषेगेभसविवेणेव विीन- त्वातूषदत्थितेरेवासेभवाप्‌ अथ यथाकथविदगत्या जीवष्छ्‌ दविधिरम्युपेतन्यस्त- थापे परपिनिधिसेभव हत्याह-किं चेति यस्य जीवतः शराद्धं तत्र जीष- चेव कति तस्य जीवत एव दतकादिः प्रतिनिधिः स्थान पुत्रपिनिषिः | जी- वच्ठादधस्य पुवकर्तुकलवामापािति भवः विधिद्येऽपीति पृत्रोपादनविषौ पिण्डोदकाशिरो पर्विनिधिर्नव समववीत्य्थः ननु पिण्डोदककरियाहेषोरिषि हेतृषवनोपन्यातदपत्ं पति एूजपतिनिधिविधानमनुमीयत इति वेन्भेवमित्याह-- वेति अपतं पक्षीरत्य पृत्रपतिनिधिभसं साध्यते पिण्डोदककरिषावचावे- तोरित्यनुमानपयोगो बोष्पः अपक्षधमेतवादिति पृतरपरविनिंधिमख ाध्यके केऽनुमाने पिण्डोदकक्रिय खस्य हेपोः पकषेऽुतर ऽतच्वादधेतुषचनमयुकपितपर्थः। पवः पिण्डोद्ककेषापोः एतकर्कतेन भवणद्पुतरस्य वादशकरिपाकरणापचकेः।

दत्तकभीमांसा ६५

(अथेदं चिन्त्यते” इत्यारम्प योऽयं पृक्ष उद्धापितस्तन्तमापिपूर्वकं सिध पदशपति-अननोच्यत इति पत्रहीनश्य लोकामवह्पनिन्दधवरिपोद्धसिति पुत्रेण ठोकाञ्चयति, पु्रकरणकटोककमेकमवनापिधवङ्कस्य पएृतरस्य।पचरि वर्थ े्जाद्य एकदश प्रतिनिधयोऽमिर्ध यन्ते तत्र ठोकश्य स्‌।ध्यत्वं पृत्रष्य सुधनत्वमवगम्यते दरव्यं क्रियामन्तरेण फलं सधपितुं क्षमत इति खोक. पुरयोः साध्यस्ताधनमावनिव।हकवान्तर्यापाराजैत्तासायां पिण्डोड्कक्रिषाहेतोरि- युकम्‌ पिण्डोदकभाद्धािमिरेव वलिवहति स्वह्मपः अन्यथा प्रतितष- ण्ड(दिनाऽपि पुतरेगारोकतापरिहरो मवेदित्याशयः

सदेतीति पुत्रपरतिनिधिः कडा कर्वन्य इत्याकङ्क्षायां पथ। प्रथमर्तुमार- म्याष्टव्पयैनतं यदि पृत्ोसतिनं जपित तदा वन्ध्यां तां निशित्प पृतार्थं मावा. नरं करणीयमिति भावन्तिरकरणस्य कविः वन्ध्यऽष्टमेऽधिवेत्तभ्या दृश्च* मे मृतप्रजा एकादशे स्लीजननी सद्यस्वपियवादिनी ( म० स्मृ ९।८१) १ति वचनेनोक्तस्वथा पृत्पतिनिधिकरणे करियन्त्यपि वत्सराणि परीक्षां छल तत ऊपर दत्तको माद्च इयेवं काटापधिनीस्तीति सदेत्यनेन प्रतिपाद्ये रितु यद्‌ासुत्रत्वावधारणं मवेचदा दत्तको भ्राह्च इत्यरथः अपिेततव्या अधिवेदन भार्यान्तरकरणम्‌ पिण्डश्चोदकं करिपा पिण्डोदकक्रिपाः ता एव हेपुरिति विग्रहः ननु भ्रद्धाद्काञ्जविद्‌ाहदीनां पू्रीकरमे निमित्तवं तुणारभिमभिन्या- येन प्रसेकं स्यातपाशङ्कय तने य!ह-हेतोरिःपेकसेति यरि पिण्डादीनां ्रस्येकं पाथंक्येन निमित्तत्वममीं स्पात्तदा पिण्डोदकक्रिया ९ब हैत हत्येवं बहुवनान्वहेतुशम्देन समाप छा निरंशे कतैम्थे पद्धेतोरेत्ेकषचनेन निरं करोति तत एवं सूचयति यतिण्डादीनां जपाणां मिटिता निमित्तत खा च्येण परतेकपिति यथा दण्डवक्रकृडाखादीनां सवेषां मिदिषा षटकारणक्वं न्‌ प्रत्येकं दुरति भावः। तेन सवौथमेक्‌ एव पृर्रीकर्तन्यो एथकृप्रथक्‌ शि िध्पति

ननु पुत्रीकरणाभवि का हानिरिवव आह--पिण्डाषिलोपप्रसङ्गारिति मनुवचने क्रिपाछोपा दित्यस्य प्रतिनिध्पकरण इत्पा्र्बोष्पः तदुक्तं मूञे~ष्य- तिरेके हैतारेति पतिनिध्यभवि सति क्रियाडोषः स्याईवः परिनिषिः कर्ध्य इ्वरीतया हेवुौष्य त्यर्थः यद्वेति क्रिपापा अरोपत्‌ एवि छेदे प्‌.

४० मरीव्याख्यासहिता-

लोकोऽस्ति” इत्यादिश्रवणात्पु्ररूतकिथाजन्या लोका स्यादिकत- क्रियया जन्यन्त इत्यवरथं वाच्यम्‌ अन्यथा प्रपल्यादीनां तुल्यफ- लककियाधिकरि तुल्यतया षिकस्पापच्याऽभावविधानानुपपत्तेः त- स्मात्पुररूताके याजन्यलोक विरोषसि द्ये पुत्रप्रातोनिधिर।वरयक इति। उक्तं मेधातिथिना-तत्र यदोरसस्य प्रथमकल्पिकत्ववचनं तन्न ग्यवहारोपयोगि रितुपकारातिरायाय यथोरसो भूयांसं राक्नोत्युप- कारं कतं तयेतर इति उपकारापचयाभिप्रायश्च प्रतिनिधिव्यवहार इति

यन्त तेनैव कियालोपादित्यत्र कियत इति करिया, अपत्यय्रत्पादयि-

ढोपो मा मूद्वियितद्थं प्रतिनिधिः कवं इति सरछ एवाथः ननु किमर्थ दत्तको भ्रह् इत्युष्यते पतः पल्पा अपि किथायिकारभवणात्तपेव पिण्डोदक - करिथाया निर्वाहृदितयत अ!ह-यदयपीति अमुत्रस्पारोकतामिधानासुत्रृतमि- ण्डोद्कादिकरिपानिबन्धना ठोकाः रूपान कतयां पिण्डेद्कादिक्रिषषा नवो - सद्यन्त इत्यगत्याऽवश्यं सखीकायम्‌ इतरथा एवस्य पल्यदिश्च समानफठकाक* याधिकारे समकक्षतणा विकस्पापत्तौ पूजमवे तु पनी स्पात्‌, इत्येवं पुजामाव- दशायां पल्याः क्रियाधिकारविधानमनुप्पनं स्यात्‌ अतः पुतरानृष्टिवणा किपया पे उकाः प्राप्यन्ते ते छोकषिरोषाः पप्नुय॒रियेतदृथं पृ्रपरतिनिंविरवरषमङ्गी- कयं हत्यर्थः परतिपाकितेऽयं मेधातिथि प्रमाणयति--उक्तं चेति स्वक्षेत्र तेष्छतायां तु स्वयमृत्रद्येद्धि यम्‌ तमीरसं विजानातु प्रथमकलिकम्‌ ( म० स्मृ० ९।१६६ ) इति मनुवचने यदौरसपुत्रस्य पराथमिकतपतिपादनं तन केवछं दष्टफठकं किंतदफठकमपीति भावः। यथोरमो दशाद्टर्पं भादा - द्विना पडनपोषणादिना मृपांसमूपकारं कतुमहति तथेवरे पृल्यादयो इत. फादयश्च पल्यादीनां स्वतः पर्वणपिण्डदातृत्वामावादत्तकादीनां स्वामात्रिकषे- भाविशिषाभावादिल्युरकारन्पूनत्ववशस्मतिनिधिन्यवहार इति मः तथा ल्िंथाः क्रिारिकरिऽपि वथा मुयानुपकृरः कतुं शक्य वि पुतरभतिनिविरा- बयं शति तातर्य॑म्‌

मेषाहिथिमवस्पायोग्पलं पदपु तन्मवमनुवदपि-यन्त तेतैवेति श्ियतं वि छिपा, एवि ब्युसस्णा क्रिपाशगस्यपतयोताद्नविदिर्यं शतरथः वादश-

दृत्तकमीमांसा ४१

तव्यमिति विधिस्तस्य लोपो मा भ्रदिति नित्यो ह्ययं विधिः यथा- कथंचिदगृहस्थेन संपा्यस्ततर मखूयः कर्प ओरसस्तद्संपत्ताकेते क- ल्पा आश्रयितव्या इति ग्याख्यातपर तच्चिन्त्यम्‌ किं पुर्रोताद्न- विषेद्॑तकादिविधः प्रतिनिंधिरित्यच्यत आहोस्विदौरपस्य दचकादि- रिति नाऽऽयः देवताभिशब्दकियम्‌ः हत्यास्मन्नधिकरणे छिया- याः प्रतिनिधिनिराकरणात्‌ हितीयः नद्येषा प्रतिनिधिता संम- वतीत्यादिपूवंयन्थविरोधान्‌ तठ पर्रात्पादन विधौ परस्य माभ्यत्वे- नानङ्गतया प्रतिनिष्यसंमवाभेधानात्‌ तस्मान्न क्रियाशब्देन पत्ये त्पादनेधिः किंतु पिण्डोद्ककरियेव वाच्या पिण्डोद्ककरियाहेतोरि. त्यर्रिवाक्येकवाकयत्वादित्यलमर्‌

प्रयत्नत इति पञथचम्यास्तिट्‌ यस्पा्तस्मादिति सामानाधेकरः ण्यात्‌ ततश्च येन केना प्रयत्नेन पृत्यप्रतिनिधिः कार्यं इत्यथः तठ प्रयतनसामान्यश्रतावम्येकादरापत्रथ्वणदेकादहोव प्रयला अभ्यः नुज्ञायन्ते तत्रापि कले-

अनेकधा कृताः पुत्रा कषिभियं प्रातनेः

क्न (न

राक्यास्तेऽधना करप राक्तिटीनतया नरैः

व्याख्याने तामेव चिन्तां प्रंषपि--किं पृत्रोत्पादनेति एतच पाक्‌ ( ३७-३८ ) पृष्ठे प्रतिपादितम्‌ वस्माक्किपाशम्देनपत्योत्वादनविषिर््हीतुं शक्यः, ङितु पिण्डोद्कारिः किपेव भहा मवति पिण्डोदकक्गिषहिवोरितपमि- बचनेकव।क्यत्वा त्याशयः

प्रधलतं इति पस्मात्तस्माेति विशेषणेन पश्वम्पन्तेन सामानाधिकरण्या दिशेष्ये प्रयत्नत इत्यव पशचम्पन्ता सिरपत्ययो वोध्यः अत्र यद्यपीदृशस्तादश इत्येवं विशषानुपादानेन सामान्यवः प्रयलनपदोषादानेऽपि क्षेवजयिकादृशपुतरभभ्ये दत्तकृरतिमो वेव प्रयले। बोध्यो इतरेषां क्षेषजादिपू्रन्तराणां कड निषे धश्रवणात्‌ तद्‌ाह-अनेक थेति एकाद्शषेत्यथः राकिहीनवय(-अपवित्रप- वित्रीकरणव्रदान शपदनादिनिमरहानुमहक्षमनरहवचं ्ादितपस्तेजे रहिववपा

नेन ओरसः केबगगरेव दत्तः छृविभकः सुद; ' इवि पराशरस्मृदिषदना*

&

४२१ मसरीव्याख्यासहिता-

इति बहस्पतिभ्रवणात्‌

दृत्तोरसेतरेषां त॒ परत्वेन परियः '

इति रोनकेन पृत्रान्तरनिषेधादन्ोरभावेवाम्यनज्ञायेते दत्तपदं छरिमस्याण्यपलक्षणम्‌

ओरसः क्षेत्रजश्चैव दत्तः ®रिरिमकः स॒तः '

इति कटलिधमं प्रस्तावे परारारस्मरणात्‌।

चेवं क्षेत्रजोऽपि पुस्रः कटो स्यादिति वाच्यम ततर नियोग- निषेधेनैव तभिषेधात्‌ अस्त तहि विहितप्रतिषिद्धत्वाद्िकल्प इति येन्न दोषाष्टक पत्तेः कथं तद्य क्षेष्टजयरहणमिति चेत्‌ ओरस- विरोषणत्वेनेति ब्रमः। तथा मनुः--

=

कटो द्तकादिवत्पेवजोऽपि एवः स्यादिवि वाच्यम्‌ कटो निषोगदिधिनिषेषे- नैव वनिषेधस्य सिद्धत्वात्‌ पदुक्तं पाज्ञवस्क्यस्मृतिदीकाथां वीरमित्रोदयाभिधा- पाम्‌ ( प° १३६ )उक्तो नियोगो मनुना निषिद्धः स्वयमेव युगह।सादृश- कयोऽसो करमन्येरविधानतः वपोज्ञनसमायु क्ताः छकतरेतायुगे नराः दपर करौ नणां सकि निषिजायते हति ननु ' भरसः केत्रजभेव० ति परा शरवचनेन कलावपि क्षेत्रजः पुत्यो विहितः * नान्यसिमिन्‌ विधवा नारी नि- पोकभ्यो द्विजातिभिः अन्स्मिन्‌ हि नियुज्ञाना धर्म हन्युः सनातनम्‌ (भण० ष्मृ° ९।६४) इति मनुना क्ेजजः पो निपो गनिषेधानिषिदः ततश्च वि- हितम विदल तसेत्रजपुञपिषपे विकलपोऽरितित्या शङ्क्य।ऽ5ह-दषाष्टकेति दोषा्टकं यथा-परमाणतवापमाणतपरितवागपरकसनात्‌ प्र्यज्जीवनहानिम्पाषष्टो दोषाः पदीपिताः हवि अथं भावः-अगतिका हीयं गतियदिकलपाश्नषणं हस्याष्टदोशमरस्ततवात्‌ वथा - ~त हिभिषैजेत यवेर्वा यजेतेति वाक्यदयमवि मानम्‌ तव केनापि हेतुना हिमक्पाश्रपणे यववाक्थमनाभ्रषणीयम्‌ भवने रकष्यविरोधाधगपदुमपानु्नयोग(त्‌ अपो यैववाकपस्थं मानं हेतुमृते त्या- श्यम्‌ तस्य त्यकतमानलस्यामानत्वप्न्यम्‌ अय प्रथोगाङ्गपेन यवाङ्गीकारे हयकमानतस्य 'पुनराभयणं वनिरसिन स्वीषवामानतस्य पुनस्सपागशेतयेकसि- ह्ाक्ये इतरो दोष।;। एवं दितीपेऽमि वाक्ये पान्तत्यागापाम्ताध्रयणत्पकष्वी- करो पासस्यागा इवि एव दोषाः, इत्पठो दोवाः एवं परते भनृवक्पं परा

दुत्तकमीर्मासा ४६

स्वक्षेरे संस्छतायां तु स्वयमुत्पादेतश्च यः, तमौरसं विजानीयाप्पररं प्रथपकसिपक मर इतिं तयोमेध्ये दत्तकषिधिरभिधीयते। सच कः कीहशश्च कथं प्राष्य इति र्रितयं निरूपणीयप्‌ तरर कै इत्याह रान कः-- ब्राह्मणाना सण्ण्डिषु क्तव्यः पुररसंप्रहः तद्मावेऽसर्ण्डि वा अन्य तु कारयेत्‌ इति

~-~~~~--~--~-+----~------------~--~-भ------ ~~"

~

शारवाक्यं चोभयमपि मानम्‌ तत्र मनुवाक्याभयणे प्राशरवाक्यमनाश्रपणीपम्‌ अतः पराशरवाकंयस्थं मानं प्रित्यकश्यम्‌ तस्य त्यक्तमानलस्याभानतमेष्टडषम्‌ भथ पराशरवाक्याङ्खीकारे त्यक्तमानत्वस्य पुनराश्रयणम्‌। खीहछृतामानत्वस्य पृनस्त्याग हति चत्वारो दोषाः एवं द्वितीयवाक्येऽपीति विकलस्पाष्टदोषम्रक्त- वत्स्य गतावाभ्रयणमयुकम्‌ तदुकम्‌-एवमेशोऽषटदोषोऽपि यदुव्रीहियववाक्य- योः विकल्प आशभितस्त् गतिरन्या विधते इति ननु वहि ओरसः ेभजश्ेव इति प्राशरवचन ओरसग्रहणस्य का गतिरिति वेदुष्यते वक्षि- नृवचने यसतसपजः प्रमीतस्य० ( म० स्मृ° ९।१६७) शृधयुक्तस्य पारिभा- भिकस्य कषे्रजस्य ग्रहणमिति मन्तव्ये, कितु कत्र जतः क्षेत्रज हति योगि- कस्य हणम्‌ तचोरसस्य विशेषणं बोध्यम्‌ तथा चोक्तं मनुना-घक्षेत्े त॑ स्छृतायां तु स्वयमृत्पादयेद्धि यम्‌ तमोरसं विजानीयाप्ं प्रथमकलिकम्‌ हति तत्र स्वक्षेत्र इति विशेषस्य प्रयोजनं तु परक्षे्े निषेगिनोतादिते क्षे्रज ओरसत्वातिग्यापिनिषारणमिति बोध्यम्‌

तयोरिति ओरदत्तकयोः दत्तकः को माह्ः, कीदशो मह्यः, कथं ग्राह हति निरूपणीयतितयमध्ये को माह इति जिज्ञात्तायमाह शोनकः- ब्राह्मणानामिति सपिण्डेभ्विति एमात्सपमादृष्वं मातुतः पितृतस्तथा सपिण्डता निषरेत सर्ववणेषयं विधिः इति वचनोकतेषु मातृतः पश्चपपूरुषाव- धिङकेषु पितृपः सपतमपुरुषावधिकेष्वित्यथैः पे सपिण्डा द्विविधाः सनवीया मिनजातीयाश्च सजातीयाः पुनर्दिविधाः-समानमोवा भिलगोश्वेवि सापि- णटूवं दविषिधम्‌--ृरपुरूषैकशरीरावयवान्वयटक्षणमवपवतारिणड्‌ पमिति मदन- पारिजातविज्ञनिश्वरवाचसत्थादयः एकपिण्डदनक्रिपःन्वयठक्षणं निवाप्यपापि- ण्डपमिति चन्विकापराकैमेषापियिमाधवादयः वत्र मिनजार्वापाः तण्डि

नक

४४ मजरीव्थांश्यसिहिता- सपिण्डेषु सत्तमपुरुषावधिकेषु सपिण्डेषविति स्ामान्यश्रवणात्स-

मानास्तमनगोत्येषिति गम्यते तहर समानगोत्रतायाम्‌-

ˆ सगोर्रेषु छता ये स्युदत्तकीताद्थः सृताः

विधिना गोततां यान्ति सापिण्ड्यं विधीयते

इति बद्धगोतमीयं वचनं प्रमाणम्‌ गोततां संततिम्‌ दत्ताया अपि तनया निजगोररेण सस्छृताः आयान्ति पत्रता सम्यगन्यवीजसमृद्धवाः इति कालिकाप्राणात्‌

' संततिगोतरजननङल।न्थभिजनान्वयो इति रिरिकाण्डस्मरणाच्च तु गोदतापदेन गोत्रसंबन्धो विधीयते सगोररेष्वेव पुत्री फ़रणेन तस्थ साहजिकतया विधानाथःगात्‌ यथा-नाज्ञणेन क्षलिववेशयदद्रकन्थात्‌ परिणीतासूषादिवाः कमेण मृधावसिक- म्बष्ठपरशवख्याः पूजाः तेष्वश्वतरवन्मावापितृजापियतिरिकस कीणं जातिषेन पिण्डदानानहवानिर्वप्यप्तारिण्डुपामविऽप्यवयवरक्षणसापिण्डुषस्य सत्वात्‌ मिन्नगोनाः सजातीयाः सविण्डा मावामहकृखीना भातुखवतुवादयः समानगो- वाः सजातीयाः सपिण्डा मृखपुरषादरम्य सप्तमावसाना अवयवसापिण्ड्पभाजो निषप्यसापिण्ड्यमाजो वा सजातीयेर्मिनगेतरेरपि येः सह विवाहे जत- स्ताटृशा भिनवंशीणाः सरिण्डा सेमवन्त्येव भिलवंशीयेषु तेषु द्विविधस्यापि साण्ण्डिपरक्षणस्यानन्वयदिति एते सपं सेवन्धिनः सापिण्ड्यस्य सैबन्ध- ठक्षणत्वात्‌ अव्र सगोवत्वासगोततवहपविशेषमनुषाद्‌य सामान्पवः सपिण्डे- व्वित्युक्तया सगोवसपिण्डेणसगोतसपिण्डेषु वेत्यर्थाऽगम्यते वेच सगोतरमि- ण्डा परातुपुरादृयः अपगोर सपिण्डा दौहिशादयः तत्रेति समेतेषु पे दृचक्षीसादयः सुताः छसे त्प वाक्यं सावधारणमिति न्यायाद्विभिनेव गोवा सवतितवं पकरणालुतरतापिति यावत्‌ पाप्नुवन्वि गोवामित्यस्य पुषतातिस्रयें पमाणं दुायितुमाह-दत्ताया इति संततिगोतरे्यादि अत्र निजगो- बेणेत्युक्तयाऽस्य दचनस्प. भिजगोजीयदत्तकविषयत। स्फुदी मरति एवं क- चिकापुराणेकैवाक्पतवदूगो्वावि्षस्य पुत्सपित्थथों नतु मोजसेबन्थो विधीयते -समोनस्येव .पत्रीरवत्वेन मोतेबन्धस्पापत्तिदस्ेन विषातुमशोग्पत्वाद्‌ . + वि-

दुतकमीमसिा ४५

सापिण्ड्यं विधीयत इत्यसपिण्डस्य पृत्रीकरणे सापिण्डयं परतिप्रहीतुः पाश्वपोरुषं साप्तपौरुषं निषिध्यते ¦ असमानगोतस्य पुर्शकरणे--

गोत्रारेकषये जनयितुनं भजेदर्िरिमः स॒तः इति मानवम्‌ दत्तक्रीतादिपुत्यणां बीजवप्तु; सपिण्डता पश्चमी सप्तमी तद्रद्गोहरं तत्पालकस्य

धिषसेमवेऽनुवाद्कस्पनस्यानुवितलादित्यथेः अपापपापकस्येव हि विषिश्मिवि भावः। न्‌ सराप्ण्डियं विधीयत इति विधिना सेततितवं याति परंतु वैः सह सापिण्ड्यं विधिना नोत्त इत्यथः सापिण्डचं प्रतिप्रहीतृमातापित्‌- कुठे प्श्चपेरषं सापपोरुषं पिण्डान्वयरूपं निषिष्यत इति भावः। कितु थावन्तः पितृवर्गाः स्युस्तावद्धिदतकादयः पेतानां योजनं कुर्युः खकीयेः पितृभिः सह इति वचनाहचकष्ीनां परतिग्रहीतुकृले पिवृरुषमेव पिण्डान्वयह्पं सापिण्डशं भ्यवस्थापितवान्हेमादिः निणेयसिन्धुमते तु पाटककुठ एकषिण्डडनक्रिपान्व- पियं सापोरुषमेव सापिण्डयं बोध्यम्‌ अप्नपिण्डस्य परीकरण इति स्वगोषीयसोदकसगेोवस्येत्यर्थः वतश्च- हमपुरुषाद्‌ारम्पेकर्विशादितमपुरूषपधन्तस्य ततः प्रस्य पावत्छगोक्रीयलन्नान- परथन्तस्य पृद्रीकृरणेऽयं निषेव इति यावत्‌ सपिण्डस्य पुीकरणे तु शरीरान्- पहं पिण्डान्वयरूपं सारण्डयं सापपोरुपं॑पाश्चपोरुपं॑चास्वेेति हेयम्‌ ` उद्रहेत्सप्मादूरधवं तद्भवे तु सप्तमीम्‌ पञ्चषी तदभव तु पितुपक्षेऽप्ययं दिषिः॥ हति वचनादिल्याशयः। अन्न सपमादृष्वपिति मुख्यः पक्षः तदूमवि तु सामी. मित्यनुकत्पः तथा पश्चमदृष्वंपिति प्रथमः कल्पः तदमवि तु पश्चगीमित्यन्‌- कल्प इति ज्ञेयम्‌

परमोत्रो्नस्य पूत्रीकरणे त्वाह-गोत्ररिक्ये शति दत्तकीतादिपुत्या- णामिस्यादि इदं दचनदयं ग्यामृष्ययणभ्यतिरिक्तकेषठदततकिशषं बोध्यम्‌ तत्र पथमवचनेन दकस्य जनकमोसंबन्धाभावः प्रतिपाद्यते दिषी- ववचनेन दतकीतारिपुत्ाणां जनककुठे पाञ्गेरुषं सापपोरुषं सापिण्डधं ओकं वु पठकस्येत्पमिधीयते जनकगोवासैवन्धः भटकेकगोभतंबन्धथ प्रमे - सओोतलकेवउदतकस्येव सेभवति नतु स्वगोगोतलकेवटषचकस्य नागि परमोत.

४९ मञ्ञरीग्यख्यासहित-

सनग्धयामृष्यायणस्य तथा हि~दततकखिविषः नित्यन्दामूष्पायणोऽनित्यभ्या- मष्यायणः केवटश्वेति तत्र॒ नित्यन्धामुष्यायणो नाम -आवयोरयं पुर हवि संकरप्य जातमात्र एव जनकेन परति्रहीतरे दत्तः अनितव्धामृप्पापणो नम- यश्व न्तैः संस्करिजंनफेन ससख प्श्वाहुतः केवलस्तु जातमात्रं पुतं परगृह परिग्रहा जातकमायातिदेः सररिषऽारितस्कारेषां सेस्छपः अत्र त्रिविधे ष्वपि दत्तेषु दत्तकविपि शवर देव पतिरहं तुगोवसंपन्धो भवति यश्वेदानीं रोके विवाष्टोत्तरमपि पु्रोपरनन्तरमपि व॒दच्को दृर्यतेऽसावनित्यश्यामुष्या- पणेऽन्तमूत इति तस्यापि परतिय्रहीतृगोजकेवन्धो दानविधिवखदिवि सिद्धः अ- नेनेवाऽऽशयमोक्तं बहन्भनुना-' दत कीताहिपुजाणां ®गोतरं पताकस्य इति पाठकगोतं दत्तकस्य गोत्रं भवतीति तदथः प्रथमदृत्तके जनकगोत्र्त- बन्धर्ः-आषयोरयमिति संकलमवखाहाने ममेति त्थागाभवदेकवस्तुनि संकल्म- बछादुभयस्वत्वस्य टोकव एव सिद्धेश्च जनकपितस्वतनिवचवक्तुभशक्यतान्िव एव तथा गोत्रदयसतवन्धादस्य व्धामृष्पायणतवेन व्यवहारः सिध्यति गो- बरहयरवन्धमागितं हि व्धामृष्यायणतम्‌ युज्यते बेवत्‌ नडादितादगो्ाप- त्यर्थे फकपत्यमेन व्धागृष्यापणश्ब्दः सिद्धः दचकश्वायं जनकपाठकपो- हयोः साक्षाद्पत्यं मदति नतु गोतपत्यम्‌ गोत्त तु वद्गोनरभूवयोदंयोग- जआपत्म्‌ वथा ततरादःरब्देन विप्ृष्टपोरपि जनकपाटकपितृगातमूवयोर्भ- हणम्‌ अदसस्तु विपरृ्टमित्यमियुक्तोकतखाच एवं गोत्मूतयोदयोगेत्राप- त्यमित्यर्थेन गोजदयसबन्धाभिधानिति मोतदयसवन्धभागितं भ्यामुष्यापगल- मिति पर्णवस्यति एवंिधस्य जातमानस्थेव परिग्रहः अव एवास्य परवि- रहतृमो्रेण जातकमा पिकाः सव संरकाराः प्रवतन्ते एवं चस्य जन्म आर- स्येव मोदयसंबन्धः सिद्धो मवति एतदमिप्रायेणेवास्य नित्यम्मृष्याथणतेन शाले प्यवष्ारो दृश्यते युक्तं चेतत्‌ वथा हि-नित्य डरः काउनेरन्वरथ ब्रूते वुश्चाज प्रत्यासस्या म्धामुष्ायणोतस्पधिकरणीमृतक्ष णमारम्प वततिरोमबनाि- करणीमूवक्षणपयन्वम्‌ वथा चोततिमारम्य पादवतां गोतद्यतेवन्धमागितवं ` नित्यश्चामुष्प्रयणतवपिति फडति दितीयभ्यामुष्यायणस्थछे तुक्ततंकलयामक्िन ममेद्नि त्यागेन शनान्व्गतस्प स्वत्वस्य निवृत्तिदर्दनाज्जनकमोवरसेबन्बो बद्पि दुषंदस्तथाऽपि कतिषयतस्कारोचरमेव दोनात्दंशमूेन ने ममेति त्मामिन

दत्तकमीमांसा ४७

इति बहन्मानवं वचः प्रमाणप सोऽयं मुख्यः कल्पः! तेदसंमबेऽनुकस्पमाह-तद्मावेऽपसपिण्डि वा इति तेषां सपिण्डनाम-

नातसंस्काराणां भुकतवन्तमिति न्थपिन बध(योगज्जनमतः सिद्व तामि से स्क रिरमिम्यक्तीरतस्य जनकोतकतेमन्धस्य सर्वथा निवुतेधुकयसतत्वेन मन्दपवृ - तिकस्य दस्था्येव तव स्ति गोजदय तवन्यमागितह्पं व्धामुष्यायणतम्‌- स्थापि सिद्धम्‌ चैवं सत्यस्य पूवमा विरेष इति वाच्यम्‌ गवदृषसेब- न्धस्य समानत्वेऽपि संस्कारोतरमेव दनात्दुत्तरं परतिभ्रहीतृगोवसेवन्पेऽपि तपूव तप्संवन्धाभविन जन्मत आरम्य गोतरद्रय तेवन्वामावात्‌ अत एव चास्यन जा- हमात्रस्य परिग्रहः एतदा श्येनैवायमनित्यन्य,पृष्पापगतेन शासरद्धि्ववहतः। अयमेव चस्य पूवस्मादिशेषो बोध्यः तृतीयदृ्तकविषये तुक्तसंकल्पामावेन जनकगोत्ी यसस्कारविशेषामवेन ममेति त्यागेन दानान्तगेतस्य जनकित्‌- स्वत्वस्य सर्वथा निवर्तनात्मपिम्रहीजकगोजलमेवेतस्येति स्वगोनोतने द्विविषे ञ्धामुष्यायणदृत्तके म्धमुष्यायणेपिसमाख्यावरादेव जनकगोज्तेबन्धस्प पतीय मानतेन जनकमोतसिबन्धपापिपादकं गोरिक्थे जनपितुनं भजेत्‌० + इति परथमवषनं तद्विषये पवते द्विविधश्यापि तस्य स्वगोत्रोतनतेनः; प्रगोश्रीय- वामविन पाठकेकगेोतरसेव-धामिषापकं ' गोरं तताठकस्प इति बह्म नेवम्‌पि ठन प्रवरितृमृत्तहते पादशे केवख्द्चके तु केवटे तिविशेषणबठान्ज- नकेगोतासेबन्धस्य परतीयमानत्वेऽपि पतिम्रहीतुयदूमोतं तदेव जनकगोतमिति तपि जनकमेो च(पबन्धस्य पारफकगो जसंबन्धस्य दुरववत्वं स्ष्टमेव प्रमो. जोप्िमे द्विविधद्म्पामुष्यायणदृ्के जनकपतिग्रहबोमिनोवरतेन वादशभिनगो- रहुयसेबन्धस्य त्ावर्यं स्वारततयेन तद्िषयेऽपि जनकगोत्रासंबन्धप।ठकेक- गोगरसँबन्धाभिध।पिनोवचनयोः प्रवृत्तिः, कितु वादश केवखदत्तके तयोचनयोः रयत्तिः सुतरां सेभवति वस्य प्रतिग्रही स्वगोत्रेण जातकर्मा्तिरतंस्करः सँस्छतत्वेन जनकगोतरसंबन्य निवृतः प्रतिम्रहतृमेतरसंबन्धस्य बोपादानादि्यवम- तभ्यम्‌ सोऽयं मुख्य इति सगे(तपिण्डेषु पृतीकरणल्पः परथमः पक्ष इत्पथः असपिण्डे वा इति अयमनुकसः तद्माब हत्ुपक्रपात्‌ भव. पिण्डाः सपिण्डमिनास्ते सपमपुरुषाद्रहिमूरा अतवन्विनश्च पश्चमस्तषमा- द्वं मातृतः पितृदस्तया (या० स्मृ १।५६) हवि वदनेन सषपतिद

४८. मजरीव्याख्यासहिता-

भवेऽसर्ण्डोऽपि पृटीकायः' असपिण्डाः सप्तमपुरुषवहिभता असं- बन्धिनश्च तेऽपि दिविधाः-समानगोत्या अक्मानगोत्राश्चोति। त- त्रापि पवादाहतवचनमेव प्रमाणम्‌

तदयं निर्गरतोऽथः-समानगोत्रः सपिण्डो मुरखूयः। तदमावेऽसमा-

सेबन्धटक्षणसापण्डचनिवृततेरभिषानात्‌ अमिण्डा द्विविषाः-सोदकाः सगो- धरश्च ते पुनः प्रकारन्तरेण द्विविधाः-सजातीया विजार्वपाश्च सजातीया अगि दिविधाः-समानगोता मिनगोत्राश्च समानगोत्रा अपि द्विविधाः~-खव- रीया भिलवंशीगाश्रेति तथ सजातीयविशेषणेन विजार्षषा व्पावर्विवाः | ततर सजातीयस्तमनिगोतर छव यसोदकसगोवरूपा असपिण्डा यथा-मूखपुरुषादष्टममा- रम्य चतुदंशावसानाः सोदकाः मृरपुरुषासश्चदरमारम्येकरविशावसानाः स्ववं शीयत्वज्ञानप्थन्ता वा सगोत्राः सजातीयमिलगोत्रमिनव॑श्षीया असपिण्डा पथा-मात।महकुठे मृखपरुषमारभ्य सप्तभातरे अथ येषां मिथो विवाहो मितं योग्पस्तेऽपि यथा-गृडवादि( गोडबोठे पशीयाः कोशिकगोत्रा अमथ करवंशाया वासिष्ठगोतास्ते मिथोऽ्पिण्डः सजातीयसमानगोजमिनवेगीया असपिण्डास्तु भिलकुखानामपि येषां मोतेक्यान विवाहो मवति ते यथा- अवयं शीयाः खरेवं री यत्र उभयेषां समाने गतिं कोशिकमिति बोध्यम्‌

सतर्मपुरुषेति पितृमातृसंबन्धा आसपतमाद्विवाह्याः कन्या भवन्वि अप श्मादन्येषामिति सुन्तुवचनात्‌ उद्रहेत्षमादुर््व तदमव तु सष्वमीम्‌ पज्चमी तद्भवे तु पितृपकषेऽप्ययं वः इति तुदं धतिमतः व्येति मः वेऽपीति असपिण्डा असंवन्विनोऽ्पीषषथः अनुकल्पेऽपि प्रमाप ददीयितुमाह-तत्रा- पीति पूर्वादाहतवचनमेवेति ब्षणानां सरिण्डिधिति पूर्तं शोनकीयं वचनमवेत्यथंः

तदेतत्सर्वं मनसि निषााऽ्ह-तदृयमिति नि्डिवः-पाषकवापङमीर्ग- सष। सिद्धः सिदान्तमूतः समनगोर्रः सपिण्ड इति सपिण्डेषु पु्रीकर- शवित्रचाच्पि स्वगो्रीयस्य तस्य प्पासतनवास् एव मुखपः प्रथम्‌ इत्पथः | वादश त्दुपत्रदिः | तापि तरावृपुज्ो मृरुषः ' प्रतिणामेकजावनां यवेकः पुलकम्‌, भवेद्‌ सरवे ते तेन पेण. पुत्रिणो मनुरब्रवीत्‌ (भ० स्मृ° ९।१८३) ` ददिः मनुवकनात्‌ अत ज्तुष्फुोणपुत्स्य, पतुः पुरित्वामितनिन भरवृपत्त

द््तकृमीमांसा

नगोतः सपिण्डः यथप्यस्मानगो्रः सपिण्डः समानगोष्योऽसपिण्ड- घ्वेत्यभावापि तुल्थकक्षो, एकेकविरोषणराहित्थादुभयोस्तथाऽपि गोत्र- प्रवतंक पुरुषात्सापिण्डयप्रवतंक पुरुषस्य संनिहितव्वेनाभ्र्हिततवम्‌ तेन चासमानगोत्योऽपि सपिण्ड एव आद्यो मातामहकुलीनः सर्वथा

म्राक्चपेन मुख्य इति प्रतीयते ततश्च भरतुपुरसद्धविऽ्न्ये पुत्रपविनिषथो कर्तव्या हत्यर्थः भ्रातुसुवाङामे समानगोजः सपिण्डो पः कषित्‌ परत्पासस्प- तिशयात्‌ नतु समानगोजोऽपतपिण्डः तस्य सपिण्डपिक्षा विप्ररृष्टताहिि भाबः ननु यदि पत्यःसच्यविशयः पुजरीकरणे पयोजकषेद्‌भातुसुवपिक्षपा प्रत्पासनं- तरत्वाद्भरतिव पथमं पराद्य मवेत्‌ यथपि कनीयसा भवा खापक्षया स्वे भरावा अहीतुं शक्यः, तस्य ज्येष्ठत्वेन कनिष्ठक कपु्त्वबुद्घनहंतात्‌ वयाऽि नयेषठेन भरात्रा स्वपिक्षया कनीयान्‌ भाता यहीतुं शक्यः वस्य करनीयस्तेन ज्ये हभता पितुः सम इत्यमियुक्तोकदचनेन श्येष्ठकरतृकपुत्रलवुचनहंतस्य दुर चत्वादिति वेनेवद्धदरम्‌ भ्रातणां काटरतञ्येष्टकनिष्ठमविऽपि परसरं सेबम्धस्य समकक्षतय। समकक्षे स्वसिन्छपुत्रत्वद्धिषत्‌ पुत्रवववेरकि कप्यदुर्शनात्‌ किच भ्रातणामिवि मनुवचनेन भतृसुतस्य भ्राह्मतामिधानाद्‌ भत्रं चरस्व वाक्यं सावधारणमिति न्यायेन माहफतस्येवावधारणेन तेषां परसरं माह्यतामावः सुदिव इत्याशयः एतदाशयेनेव सैस्कारकोसतुमे- विरदृरवन्धापत्मा पृत्रष- पद्धघनरैभतुपितुभ्यमातुखव्जमित्युकतमिति माति तथा-~एकजतनागित्येव सिद्धे (तृषदं सोद्रतेऽपि भातृभगिनीनां प्रस्रपूत्रनिषमो मववीति ज्ञापनार्थम्‌ | एकजतग्रहम मिनोद्राणामेकपितृकाणामपि सपिण्डन्तरटामद्‌ शार्या भातुपुत्रनि थमो मवपीति ज्ञापनाथम्‌ नतु भिनेोद्रसुतस्याग्रद्लतन्ञापनाथम्‌ एक शतयेकोऽपीत्यथः तेन दोरपि पल्रवचञ्येषामपु्राणां प्रतृपुतप्रहणार॑ मषः पुत्रपदं रोरसपरम्‌ जन्यपुस्ववाविनः पृत्रपदस्य ततेव मुख्यत्वात्‌ वेन ्रतुपु्रस्यापि द्तकादभर।तुभतोऽपि हणम्‌ तदमव इति शमानगोतसापिण्डाठमि सवीत्यर्थः असमानगोनः स- पिण्ड इति सगोवरसपिण्डठाभारसंभवे भिनगेोतः सपिण्ड म्रद्यो मववि। ूर्वोकश्ोनकशयनोचरातं सरिण्डामाव एवासपिण्डविषानात्‌ वद्र दीदि.

५०. मञ्जरीष्याख्यासहिता-

सपिण्डामावेऽसाण्डस्तत्यापि समानोदक चतुदैश्ात्‌ समानगोत्रः प्रत्यासन्नः तस्यथामावेऽसमानदकः सगोरर एकार्वशात्‌ तस्याण्य- माबेऽसमानगोत्येऽपसपिण्डश्चेति तदाह राकलः-

सपिण्डापत्यकं चेव सगोत्जमथापि वा

अपृतको दिजो यस्मात्परत्वे परिकल्पयेत्‌

समानगोत्जामावे पलयेद्न्यगोत्जम इति

सगोरेत्यनेन सोदकसगोत्यो गर्येते अरर पूर्वपु्स्य प्रत्यत

त्यतिशयेन निर्दुरा इति तदृवाऽऽह वतिष्टाऽमि-“ अदूरबान्धवं बन्धु- संनिषृष्टमेव प्रतिगरद्रूणीयात्‌ इति अस्यार्थः-अदूरश्वासो बान्धवश्च-

जमातुखपुवाद्िः ननु समानगोनोऽतिण्डः सोदकोऽपतमानगोनः सपिण्डस्य. वावुभो समानौ अप्तमानगोव प्दिण्डे समानगोरःतवविरेषणविरहात्समानगो- भासपिण्डे सविण्ड.वविरशेषणिरहाकपि कथ पृख्पारामेऽतानगोत्स्षपिण्डस्येष सत्वमुच्यत इत्यत आह-गोतप्रवतकेपुरुषादिति ब्राहणानां सरिण्डिभि- पयुक्तया पृजीकरणे समिण्डत्वस्प निमित्ततयोहेषचस्य प्रधान्यमवगम्यते समि- ण्डत समानगोतरेऽ्तमानगोत्े संभवतीति समानगोत्रमसभानगोजत्वं तस्य विरेषणम्‌ | ततश्च।पवानबाधकृर निनोपपत्त प्रधानब(धङृलपनमन्यास्पापिति न्यायेन स्मानगोवैपिण्डसमवाये पथ भूतसारिण्डयवधेन समानगो। षि ण्डत महस्यानुचिततेनोपसरज मूर सम नगो ततव षेन। समानो पारण्ड प्रहस्यैव

म्पाय्पत्वादित्या शपेनाऽऽ्ह-सापिण्डयप्रवतेकेति सापिण्ड्यपवतंकपरुषस्य सप्रभा न्तगपत्वेन पश्वमानतगततेन( ] सोदकाधपेक्षणा सनिहिवतवदम्प्हितितव प्रथमतो ्रा्त्वमिति यवत्‌ गौव पतकपुरुषष तु-पपिण्डता तु पृषो सपे िनिवपते समनोदृकमावस्तु निर्भोत सतुत जन्मनामस्मृतेवेरे तसरं गोर मुच्ये हृत्यिपुराणोकचतुरं तपुरुषदृषाह्लत्वेन सापिण्डयपवरकपुरुषाि षर - त्वेन प्रथमतो म्रह्यतमिति मावः अरोऽमानगोबोऽपि सिण्ड एव समा- नगेोत्रसपिण्डानन्तरं ह्यो मवति सवैथेति समानासपानगेतरीपलोमयप- करिण सपिण्डाठामे सति समानगोतोऽप्तषिण्डो प्रह्यो भवति वन्रापि पथमं होदकः समनगोगो महे मदति सगेवमिश्पा सोदङत्य सनिहितवागिव- ध; तस्यामाष इति समेोब्ोतनपोदकस्याडमि सवीवर्थः सगे्ोस-

दत्तकमीमांसा ५५१ त्यदृरवान्धवः संनिहितः सपिण्ड इत्यर्थः सानिध्यं द्विधा-सगो- जतया स्वल्पपुरुषान्तरेण भवति तच सगोत्रः स्वस्पपुरुषान्तरः सपिण्डो मर्यः तदभावे बहुपुरुषान्तरोऽपि सगोत्र: सपिण्डः तद - मवेऽसमानगोजः सपिण्डः तस्याप्यभावे बन्धुनि सपिण्डः बन्धूनां सपिण्डानां सेनिरृष्टः सपिण्डः स्वस्थासषपिण्डः सोदक इत्यथः पथवस्यति तत्रापि संनिकर्मो द्विविधः-सगोजतथा स्वस्पपुरुषान्त रेण स्वस्यासापिण्डोऽपि स्वसमानगोजः स्वल्पपुरुषान्तरः सपि- ण्डानां सपिण्डो मुख्यः तदमावे बहपरषान्तरोऽपि सगोत्र सपिण्डः सोदकं इति यावत्‌ सपिण्डमोदकासंमवे समानगोत्र एकविंराद्च्ा-

जः रप्रषमारम्पेकाषैशतिपयन्तपुरूषपरम्परान्तगृतः सगो पारिमािषो प्रा्लो मवति तस्पाप्यभाव इति समानगोषजसगोर्याप्यठमे सतीत्पथंः। एवमुकतमुरुयामुरूपक्मे प्रमाणमतं शाकरवचनपृदाहरति सपिण्डापस्यकमिति तपिण्ड पत्यक शब्देन परत्थासातिवशाकमेण समानगोषसपिण्डपत्यमसमानगत्रस- पिण्डापलं निम्‌ अथेति वदनन्तरापित्यर्थः समानगोतरपपिण्ड।समान- गो्तपिष्डपोरटाम इति यावत्‌ सगोजजजापिति सगात्नमिति सोक्कस्याप्यु- परक्षणम्‌ स्पिण्डानन्तरं सगोज्रजस्य प्राह्मत्वोक्तया प्रत्यासत्तिन्ययेन ततः पूवमेव सोदकस्य प्रतिः परत्यासस्यतिशयेन पूर्वस्य निदंश इति मख एवोक्त- त्वात्‌ सपानगोत्रजाभाव हति समानगोत्रजोऽतपिण्डः सोदफः सगोषश्े- प्यथ; वत पूर्वोक्तो समानाहमानगोषतणिण्डो दवथ समानगोत्रा पण्डः सोदकः सगोत्रथेत्येवं पतुर्णामपि रसमारसमव इत्यथः अन्यग।त्रज मिति मिनगेप्रोऽसपिण्ड इत्यर्थः अत्रेव वसिष्ठवचनं संवादयति-अदूरबान्धव- मित्यादि अटृरवान्धवमिति कमंधारयः अदूरः सनिंहितः पतिप्रहीतुरिवि शेषः बान्धवो मातुपितृत्तवन्धी सानिष्यं समनगोष्रतेन स्वस्पपुरुषभ्पव- धनिन पादशश्च सपिण्ड एव समति पत्र समानगोषोऽल्पपुरूषम्यवहिवः सपिण्डो मृख्यः वादश प्रातुपत्रः हि समानगोत एकपुरुषान्वरिश् भवति मुख्पुरुषदिष$्तासतिपरहीता भेष द्विषीयः प्रविरो म्रातुष्प्थत्रष तुषीय इलयेकपुरुषभ्यवेहितो भवतीति एव मुख्यः वदृटामे बहुपुरुषष्यवष्ि- पोऽपि दिन्यादिपश्चपुरुषर्पवहिवः समानगोवः सपिण्डो यः कथित्‌ वदमावेऽ-

५५२ मञ्जरीष्याख्यासहिता-

ह्यः तदस्मवेऽपमानगोत्रोऽसपिण्डोऽपि आद्यः तद्मवेऽसपि- ण्डोऽपि ' इति सोनकीयात्‌ संदेहे चोत्पन्ने दूरबान्धवं शद्रमिव स्थापयेत्‌ ' इति वापिष्ठटिङ्गाच दुरे बान्धवा यस्यासौ दूरवान्धवः। गोत्रसाप्ण्डिचाभ्यामसंनिहितमित्यर्थः संदेहोऽ् कंलरीलादिषिष- यः च(सपिण्डेऽसगोभरे भवतीति सोऽप्यनुज्ञायते अन्यत्तु कारयेदिति यथपि सपिण्डासपिण्डेभ्योऽन्यो संभवति तथाऽपि- ' सर्वेपामेव वणानां जातिष्वेव चान्यतः इति वाक्यशेषेण सपिण्डक्षपिण्डानां सजातीयत्वेन विशेषण।(दकषनान-

समानगेोतः सपिण्डो मातमहादिकूरनः तदश्च मतुखपुत्रदुहितपुत्र मूयपुरुषो मातमहशवेषरः तततो वैशाखः ततुगरो ज्येष्ठः मातुखपुत्रीऽपम्‌ वेतपुती वे शासी वेशा््ीपुरः भावणः परति्रहीताऽपम्‌ मातुखपुरः प्रति- पाहः पतिग्राहकश्च पितृभसुसुवः तावुमो मूखपूरुषाचेवाततीयवेकपुरुषन्त- रिवो मवतः वद्मवि द्वितिपुरुषन्तरिवोऽपि म्राह्मः सर्वथा सपिण्डासमे बन्पुसेनिरृष्टः बन्धूनां सपिण्डानां सनिर्टः सपिण्ड हत्यर्थः सपिण्डस- पिण्ड हति यावत्‌ तत्रापि सेनिकर्षां द्विविधः--समानगोनत्वेनालपपुरुषान्तरेण स्वस्यासपिण्डोऽपि स्वस्षमानगोतः स्वल्पपुरुषव्यवहितः सपिण्डानां सपिण्डो मरूपः यथा मुखपुरुषादरवद्तादूदितीयो यज्ञदत्तः प्रतिग्रहीता प्रतिमराह्मश् मृटपुरुषात्सघमस्य पतो वामनः अयं मृखपृरुषादृश्म इवि छवा प्रति्रही तुरसपिण्डः सोदक सोद्केषपि प्रथमत दलपपृरूषन्वरितः समानगोती- यश्येवि एष सोद्केषु मृरुपलत्यथमवो मद्यो मवति तद्भे सगो- प्द्धवः सोदफो यः कशिदृद्भ्यादिपुरुषान्तरितश्चतुदशपृरूषपयन्तः तस्यासभे सगोरर एकर्विंशतिपुरुषपयन्तः वस्याप्यसेमवेऽसमानगोत्रौऽ्षपिण्डोऽपि पाहः

संदेह इति रहेहशवार शीादिविषयफः दृरजान्धवमिति बहु- वीहिषमासः प्रतिप्रहीतुद्रे स्थिता बन्धवाः सपिण्डा पस्य प्र्मस्पेवयर्थः द्रमिति सैदेह्निवुत्तिप्न्तं शृ्ठमिव स्थापयेत्‌ संदेहनिवु्या अरहमयोग्य- तनिभ्ये वु प्राह्म हवययात्तिष्पति एषं रदिग्षिस्य वस्य दूद्वदृवस्यापन- कृथनेन सदेहानेवुचो वस्य अ।घषं छोरित१ सैरेहश्च सगोत्रेऽसपिण्डे मव- दीवि शोऽपि माक्च शति वर्षेन सूविवमिति यावत्‌

दुत्तकभी्मांसा ५६

अन्यन्न तु कारयेदितीति ननु सपिण्डोऽततपिण्डशरे्युमो म्र तेनोकी ताभ्यां व्यतिरिक्तस्तुतीयोऽस्ति पद्थमन्यत्र कारयेदिति निषेव आर. भ्येत ततश्च निषेधस्य प्र पिपुवंकलवास्यपेश्च सपिण्डास्पिण्डभ्यतिरिकस्य ततीय - स्यापसिद्धेरेव दु्वचत्वादन्यत्र कारयेति निषेधो निविषय हइत्याशङ्कथाऽऽह- य्ययपीति सर्वेषामिति नालणक्षलियवेश्य दीनां सजा्वीयेष्येव पबरसंरहः कतंभ्यो भिनजादीपेष्िति वदथ; विशेषणाहिति ततश्च ब्राक्षभानां सपिण्डिष्विध्यस्यायपधंः सेपधते-नालणेः सपिण्डेष्पसपिण्डेषु सजातीयेष्वेव पसंग्रहः कवंग्पः भिनजातीयेषु सपिण्डेष्वसपिण्डेषु पृ्सेप्रहो विषे इति तदह-असमानजातीया इति ननु जातिषवेषेतयेवकरिण ये व्याव- तन्ते पेऽसमानज तीयत्वाद्‌ ब्राह्मणादीनां कथमिव सपिण्डा भवितुमहंन्वि एक- शारीरावयवान्वयितस्येक षिण्डदानफ्िषान्वाधितवस्य वा सापिण्डचस्य सजापीयेष्वेव समवािति वेदुच्यते तिस वर्णान्‌पर््येण दै वथेका यथाक्रमम्‌ ब्राह्मणक्ष- सिपविशां भायाः स्वा शदजम्मनः ( या० स्मृ १।५७ ) अस्य वीरभि- ्रोदयास्पर्टीका वित्थम्‌-वर्णनुपुव्येण-वर्णानुरम्पेन तेन ब्युत्तमेण विवाहो निषिद्धः व्युत्कमेण विवाहो यथा-वेश्यस्य क्षत्रियकन्यया, क्षररियस्य बा ्ा्ञण्पा सह विवाह विं यथाक्रममिति बाज्ञण्य तिलः, क्षररियस्य वै, १. १यस्पेकेत्थथः सवर्णा पुनः सर्वेषां ष्या स्थितेव सा द्रा वेन सकर- नाघ्यावृत्तिः ब्राहमण्यादिव्यावृततेः सवर्णं इत्यनेनैव पपिः शृद्रजन्मनः दृष्- जातीयजातस्य एतेन परारश्वोऽपि सेगहीवः एवं ब्राह्मणादितः क्षदिषा- दविकन्पाजं जावानां स्मातजातीयान्‌र्छृष्टकन्थपेव विवाह इति सूितम्‌ इति याज्ञवस्क्येन बाक्षणादीनां मिचजावीयक्तीभिः साधं विवाहस्योकततवातासु मिन. नाीवक्षरिपादिकन्पकासु ब्राह्मणादिनिरुत्ादिवाः पत्रा ब्रा्षणादीनामसमान- जातीयाः हिण्ड। भवन्तीत्यर्थः सापिण्डधं तु वेषामेकशरीरावयवान्वपितह्पं वध्यं, मतु पिण्डद नक्रियान्वयितवर्ूपं सापिण्ड्यम्‌ तेषां मिनजातीयतेन पि- ण्दानाधनषिकारात्‌ पिण्डशंऽशहरश् ° सजापीयेष्वयं प्रोकतः० श¶वि बाह्व- ल्कंयवचनाथ॑प्याखोचनेन सजातीयस्येव पिण्डदनादर्हलावगमादिवि मावः प- ल्जादीपायां मायायामुतनः दभ्जातीय एव भवि अष एव शङ्लस्मृरौ ब्राह्मणेन क्षतियायामुल्ादितः क्षतिय एव भवति क्षरिपिण वेश्यापामुताहिवो

५५४ मसरीग्याख्यासाहिता-

जातीयाः सपिण्डा असपिण्डाश्च व्यावर्त्यन्ते अप्रतिषिद्धमनमतं भव- तीति न्यायेनानुकल्पतया तत्प्रातिसेभवात्‌ं अत एव बृद्धगोतपः- यदि स्यादन्यजातीयो गरहीतो वा सुतः कचित्‌ अरामाजं तं कृषच्छनकस्य मतं हि तत्‌

[9

इत्यसमानजतयिस्यांरमाक्त्वं निमेषति तस्मद्सिमानजतीयो पुरी कार्य इति सिद्धम्‌ अत एव मनुः--

देश्य एष भवति वेश्येन शूद्रायामृत्वातिः रत एष भवतीत्युकम्‌ ते षड- नुखोमजा मूर्धावसिकाम्बष्टपार शवमाहिष्यो प्रकरणसंज्ञका भवन्तीति एतेष मर- तेष्वन्वरभावः सप्तभ्यः पृरुपेभ्पः परेऽप्तमानजर्तापा अप्तषिण्ड।; वे ' जावि- ष्वेव इवि नियमेन श्पावर्यन्त इत्यर्थः बाक्ञणादिना क्षजदिीषूततादितानां ूर्धावसिकादीनां पुतराणामसमानजातीयतया पिण्डोद्काचनहंवं प०३द्‌ऽशहर- येषां पृकौमवे परः परः सज(तीयेऽपं पोकत्वनपेषु मया विधिः” (पा समृ० २। १३२, १३३ ) इति वचनेन ग्पक्तं मधति तथ। हि~ जरतो धूर्प्लीजः ! ( पा० स्मृ० २।१२८ ) इत्यारभ्य सोऽविदो भवेत्सुतः ( या० स्मृ० २। १३२) इत्यन्तेनोरसादीनां दादशानां पत्राणां स्वह्पमुक्णा पिण्डद इत्याद्युक्तम्‌ अस्याथः-एतेषां पूर्वोक्तानां दादशनां प्राणां पूर्वस्य स्याभाव उत्तर उत्तरः भ्र दधदोंऽशहरो धनहर वेदिवम्य इषि अत्र यधबर दयपकरणादशाहर ह्येव प्रथमं वक्तपुवितमागन्तूनामन्ते निषेश इति न्य तिण्डद्‌ इवि वश्च य।ऽपि एत्ाणां पिण्डदतवमावरयकम्‌ अदाने पतयवाय- भवणात्‌ अशहरतवं तानुषङ्किकमन्या चपरि नतु मुखूपमिपि, नापि वेषामं- शहृरत्वपयकतं पिण्डदत्वपिति, शहरतवप्रयकरिण्डदवस्यान्यन्न क्रवि(समनिय- वस्य शास यत्वेऽपि पिण्डपृत्वपयुक्ताशहरतस्य वथा शलीयत्विवि, अन्‌- योर्धिथो व्पाप्यन्यापकृमावो नापि सरव॑त्िके समनेषत्यमिति सृवनर्थं पि- ण्डक ऽशहरेत्यकम्‌ वश्च चोऽन्वाचये, नतु समुष्चय इति बोध्पमित्याधुक्छा सजादीयेष्वित्याधुपसं हतम्‌ सम नजातीपेष्वेव पृरेष्वयं विधिः पूवामवि परः प्र हतयेवरूपो "भयोको मिनजतीयेष्विवि तदथः एवं तजावीपेष्येवेवि नि. मेन भिलजादी्यानां मृधिसिक(दीनां सष्टमेव पिण्डोदक(धनमिकारित्वममि- हिति मषषि।

दृत्तकमीमांसा प, 1

सश प्रीतिसं यक्तं ज्ञेयो दजिमः सुतः इति सहश सजातीयभ्‌-

सजातीयेष्वयं प्रोक्तस्तने ११ मया विधिः इति योगीश्वरस्मरणात्‌ यत्त मनुनेव-

कीणीयायस्त्वपत्या्थे मातार्तोय॑मन्तिकात्‌

स॒ कीतकः सृतस्तस्य सहसोऽसश्राऽपि बा इत्यक्त, तज गणेरसदशो वेति व्याख्येयं ज्येति

अ्तिषिद्धमिति निेधाविषयमित्यथंः अनुकल्पतयेति सजातीयः स॒तो ग्राह्यः पिण्डदाता रिक्थमाक्‌ तद्भवे विजातीयो वंशमाजफरः स्मतः इति वृद्धयाज्ञवल्क्यवचने सजतीयस्य म्राह्ताममिषाय वदमे-सजार्तीयाभवि विजादीय ह्युक्तत्व प्रतिषिद्ध मनुमतं भवतीति न्यायानुरपानेन ब्र्मणेन क्षत्ि- याण्याद्विषूत्पादिवानां क्षलियादिपुत्राणामनुकसत्वेन पुतरपरतिनितवेन पराप्निः संम- वतीति बोध्यम्‌ अत एवोति असमानजातीयप्तपिण्ड सरिण्ड।नामनुकसवेन परिः संमवद्वेत्यर्थः यदि स्थादिति अवरन्यजा्वीयस्य मृख्यतेन ग्राह्यता नास्ति, किंलवनुकस्पत्वेन भाद्यतेति यदीत्यनेन सूचितम्‌ सा चापि सव॑तमता कित्वेकीयमतेनेति कविदित्यनेन सूषितम्‌ वाटरशस्यापि गृहीतस्याच्मानजती- यस्य अशमाजं नतं कुयात्‌ इति सवं वाक्यं सावधारणमिति न्यायादृशमा- गितवमेव निपेधपि वृद्धगौतम पृजलवम्‌ पुत्रलस्थेकीयमतेन शाक्लपिद्वारि- त्यथः तस्मादति यस्मास्र्दषमिव वर्णानां जाविष्येव, इति निषमेन विजा- तीपस्पिण्डासपिण्डा भ्यावर््यन्ते वस्मादृबाक्लणातिरिकः क्षलिषारिरसमानजा- तीयो वत्ीकर्तव्य इति सिष्यति गोतरिक्थे जनवितुनं मजेदतरिमः सुषः। गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः खधा ( म० स्मृ० ९।१४२ गो- ब्रिक्ये अनुगच्छतीति गोरररिक्थानुगः प्रायस्वत्समानेयत इवि यावत्‌ पिण्डः भ्राद्धाईि इति वचनादण्डचकरन्ययेन गोपमाक्तवधनहरत्वपिण्डाधिकरितानां राणां समुदितानां पएृ्रतपारिहेतुतावगमादित्प्थः; अत एवेति असमान- जा(दीयस्य क्षलिंयादेः पु्ीकरगनिषेषश्ित्षथः सदसामिति (पण्स्मूर ९। १६८ ) " माता विता वा दृदयं यमद्भिः पत्रमापदि ' इति वस्य पृी- मू भत्‌ सदश्मित्पस्यं तंजावीयमितयथः सजदीपेष्वपं॑पोकल्वनपेषु

५६ मञजजरीष्याखूयासहिता-

यत्त स्रं नं जातितः किं तर्हिं कृलानुरूपेगुंणेः तेन क्षालिया- दिरिपि नाह्यणस्य पो य॒न्यत इति पेधातिथिना व्यारूयातप्‌, यस्च शद्रो रपि किल पृञो भवतीत्यभिप्राय इति कस्पतरुब्याख्यानपर्‌, तदु- मयमपि-

सजातीयेष्वयं प्रो कतस्तनयेष॒ मया विधिः, इत्यदाहतयोगीश्वरवचनविरोधात्‌ ' जातिष्येव चान्यतः ' इति जोनकवचनविरोधाच्चोपेक्ष्यम्‌ यत्न मनना- स्वयंदत्तश्च शौद्रश्च षडदायादबान्धवाः '

इत्यअ रोद्रस्य प्प्रतिनिधितेन परिगणनं छतं तच्छरद्रेण दास्यामु- त्पादितस्यानृढोप्पन्नस्य मरूपपुत्रत्वामावात्प्प्रातिनिधित्वमभिपरस्येति व्थाख्येयपर्‌ मया विधिः? (या० स्मृ० २।१३३) इति स्पृतैः। यचिति। कीणी- यादिति (भण स्म० ९। १७४ )। अव्र सदशोऽसषटशो वेत्यस्य केतु- भेस्तुस्थो हीनो वा मवेन तत्र॒ जातितः साहथवेसाद्मपे इति व्याख्यातम्‌ तथा सदृशं जातितः तुं कुरानुल्येगुणेः वेन क्षत्ियादिरपि बाह्लणस्य शरो युज्यत इति मेधातिथिनोक्तम्‌ तथेव दरोऽपि कख ब्राज्ञणस्य पु इवि कल्पतरुरुकतवान्‌ तदेतद्दयमपि सजतपिष्यथं परकस्तनषु इति याज्ञव- ल्क्यवचनविरोधात्‌, ज।तिष्पेे पि शोनकवचोविरोषाच्वासमञ्जसमिति तत्ोद्‌।सि- तव्यम्‌ मेधातिथेसत्वयभ'शयः-क्षलियदिरसमानजातिवया ्ण्डिदकाधनहैते- ऽपि नामरसकीपैनादिपयोजनकषया पूत्वमुतद्यत एव स्ीयत्वात्‌ प्रंवलयो- पकारतया मरासाच्छदनमागितवम्‌ यदाह रोनकञ-पदि स्यादन्यजाीषो गृही तोऽपि सुतः कवित्‌ अशमाजं कृष च्छोनकस्य मत हि तत्‌ शति। याञ्ञवस्कयोऽपरि-सजावीवस्य पिण्डदतृतां शहुरतले अभिहिते, नतु विजार्वीयस्य श्रत्व निषिद्धम्‌ तथा वृद्धवाज्ञवल्कंपः-तजवीयः सुपो म्यः पिण्डदाता रिक्यमाक्‌ तदभावे विजातीयो वैशमात्रकरः स्मृतः म्रसिच्छद्नमतरे तुष ठमेव वदकिथनः इपि द्तकचाश्ररकायां दिदिवम्‌

ननु दि पिजादीषः क्षसियादिदेतको माञ्च हवि सिदान्तशेतकथं तरह मनुना ददापुत्रस्य पुतप्रविनिधिषु ˆ कानीनश्च (१० स्मू° ९।१६०) इवि दने निः हव दवि शडूमपनोदाय मूमिकामाऽचपवि-यन्ञ मनुनेति शराषु-

दत्तक मीमांसा ५७

जातोऽपि दास्थां द्द्रेण कामत।ऽशहरो भवेत्‌

गते भतरि कुयेस्तं ्रातरस्वर्धमागिकम्‌

अघ्रातरको हरेत्सवं दुहितृणां सुताहते इति योगिस्मरणार्त्‌ तस्मात्सदशं दातुः प्रतिधरहीतुश्च सवर्णमित्यप- रारकैव्याख्येवाज साधीयसी याज्ञवल्क्योऽपि-

ˆ सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः

इति संनिंहितस्रगोजसपिण्डेषु श्रातपंत्र एव पूत्रीकार्य इति

अभ्युपगतं तद्विजञानेभ्वराचार्यरपि-भ्रतिपज एव पूत्रीकायं इति। अन्न सोद्रभ्रातृप्रत्र एव पुत्रीकायं इत्याह मनुः-

नरस्य पुतप्रतिनिधिषु संग्रहमुपपादयनाह-तच्छद्रेण दास्यामिति। ततैव या- ज्वस्क्यद वनं परमाणतवेनोदाहरति-जातोऽपे दास्यामिति (याण्स्मृ* १३३) अस्यार्थः-दद्रेण द्स्यामपरिणीतायामृतनः पृः कामवः पितुरिष्छा. तोऽशहरो भवेत्‌ पिता यावन्तर्मदं दातुमिच्छति तस्मै तावांस्तस्य भवतीत्य; पितुूरष्दं तु यदि परिणीतपुवाः सन्वितदा. ते भ्रावरस्तं दसीपुजमधंमागिने दयः एकस्य या्ानूमामो भवति तद्ध तसै इदुरित्यर्थः अय परिणीतापत्रा सन्ति तदा कृत्स्नं धनं दासीपुत्रो गृहूणीयाद्यदि परिणीवादृहितरस्ततपत्रा वा नं सर्वि तत्सद्धवि तधभागिक एव दासपु्रः अतर इद्ररहणाद्विजाविना दास्यामुत्नः पित्रिच्छयाऽ्प्पंदो ठमते नाप्य, दूरत एव छतम्‌ किंष- नुकूखशयेज्जीवनमावं उमव इति ततश्च स्वपेद्श शौदश्वेति मनुवचने ब्रक्षणेन परिणीतां शद्रायामृत्ः पुर इत्यवं शोदृशमस्यार्थो विवक्षितः, कितु श- रेणापरिणीतायां शुद्रायामुत्तलः पूज हत्येवार्थो विवक्षितः एवं चानप तु कारयेति शोनकेन सह मनुर्न विरुणरद्धीति भावः तस्मादति पसामेषा- विथिकल्सतवादिवभितस्याथैस्यादुक्तवं शोद्रश्न्दस्य दासीपुजरपरत्वं व्यवस्या- पितं तस्मात्‌ सदशं परीतिसयुक्म्‌० ? (म० स्मृ० ९। १६८ ) इति पनुष- चने सदटशमित्यस्य दातुः प्रतिमरदीतुश्च सवण॑म्‌ इत्यपरार्कछता भ्याख्यैष ज्यायसी बोध्या पएूवाकतवाज्ञवस्क्थरोनक्ववनानुगृहीतितारित्वर्थः | समानगोत्रस पिण्डेषु संनिहिवतरतवाद्धातृपुब एव दत्तको म्रा इत्यत्र विश्च" नेश्राचायौणामपि संमतिं पद्यं म्रापूतर इत्यवत्यम्रतश्मेन सोद्रम्दावा

५८ मजरीग्याख्यासहिता-

भ्रातरृणामेकजतानामेकश्वत्पुजवान्भवेत्‌ सें ते तेन पुजेण पुजिणो मनुरब्रवीत्‌ इति अन्न भ्रतृणा -अतिभ्रहीतृत्वप्रतिपादनाद््ह्यत्वामाबोऽवग, पते ए- कृजातानामित्यनेनेकेन पित्रा, एकस्यां मातरि जातानामेव अरहीत॒त्वं

मिन्नोदराणां मिन्नपित्रकाणां वेति गम्यते ध्रतृणामिति पृस्वनि-

भ्राह्यो भिनोद्रो वेत्याशद्धगयामाह भ्रतिणामिति (म० स्मृ ९।१८२ )। अव म्दतपुतेणपूत्राणां तृणां पुतरिलवपविपद्नादुम्दतुगां पतिगरहतृत्वस्म प- तीत्या वेणं म्रह्मत्वामावः सूचितः अन्यथा स्पिण्डत्वािरेषाततेषापि प्राह्तप- ततिः स्यात्‌ एकजातानामिति तन्त्रोच्चारितं म्रातृणां विरेषणम्‌ सेकेन जातानामित्येकदा तुवीयासमासः एकडा तवेकस्यां जातानामि सपनीप्तमास्ः अत्र पक्षे “एकवदिति च” (प° स्‌० ६।३।६२) इवि पृाद्य हः तेनै- केन पितिकस्यां मातरि जावानमे महीतुत्वमवगम्पते पवश्व ताद ( सोदर ) म्तुषपुजस्येव ्ाद्यत्वमित्य्थः पयेवस्यति भिन्नोद्राणामिति एकन पिता दषोमानिोरुतादिवानामरथत्तपलम्तु्णां प्रतिग्रहीतृ नास्तीति यावत्‌ तेन साप्रलनम्रातुषपत्रो दत्तको भवतीत्यभिप्रायः सपत्न्रत्तोरेकेन पितरा जातत ऽप्येकस्यां भातरि जातलामवारिति मः भिज्ञमितकाणामिति मिनः पिता जनिता मेषं तेषाप्र्य्थः अतरेयमारङ्क-रफकितृकमिनमातुङा मतरः समवन्तपेव एकष्य बदहृभ्यो जाया मवनीति भ्रुतेः परं चेकपातुङ- मिजपितका म्पातरः कथमिव संभरेयुः नेकषे बह्ः सह पतप इति श्रतेः सिया; पूनार्थिाहस्य श्रृतिस्मृतिषु निपिद्धतवात्‌ तदाह मनुः-ङ़ामं तु क्षपयेदह ष्पमूटफेः दूभेः तु नामपि गृहरणाषासत्यौ प्रेते पर्य तु (भण स्मृ° ५।१५७ ) तथा-नोदृहिकेषु मन्तेषु नियोगः कथ्यते कवि विबाहु. विधावुक्तं विधवादेदनं पृनः (म> स्ृ० ९६५) ईति तादशनिषेषमृहङ्ष्य परपुरुषं समाभितायां खि गां मतुञ्पतिरिकपुरूषेणोसाद्िषाः परजाया अशाज्ली- पलाच्वेति चेदुच्यते अनन्यप्‌४कां कन्तामुदहेरित्युक्तम्‌ तन्ान्पपुर्वका दि- विधा पृनरमः सैरिणी तत्र प्रथमा “अक्षा क्षता केव पुनः संस्छता पूनः (यार स्पृ? १।६७) रतिठन्न गकक्िता अ्ययः-पा छाविवाह्‌। सवी ्षतयोनिरक्षवयोनिवं कोमारेण मतां मरनलसेण वा पथाविषरि पुनरुहपे सा एन- भूरिति एवं पुनवेदाहिकमिधिस्टा पुनः वस्या मां पोनरमवः। वेन

दुत्तकमीर्मासा ५९

दशात्पदद्रयोपादानसाभथ्याच सोदराणां भ्रातममिनीनामपि परस्परं पुज्रथहीत्त्वाभावोऽवगम्यते तदाह वद्धमोतमः

नभत

मत्रा तस्यां पृनम्व।मुत्वादितः सुतः पौनर्भवः तदृक्तम्‌-“ अक्षतायां क्षतायां वा जातः पौनर्भवः सुगः (या० स्म० २।१३०) इति अं पौनम॑वः पुत्रः शासखीपः मन्वादिभिः पृवपतिनिधितेनास्वामिप।नात्‌ स्वमर्त॑ज रसः पोनमेवशवेत्येता द्रो सृतो भिनपितृकविकपानुको भवतः अन एव --दौ कतौ विबहेयारता द्वाम्णां जातो खिषा धन तयो्द्यस्य पिते स्पात्तत्त गृहणीव नेतरः ( म० स्मृ० १९१ ) इत्युक्त सेगच्छते अस्य कुर्टृकता व्याख्या तत्थप~दमोरसपानमवविषयम्‌ पदोपनोरसा भतमनवादु।खापय- तया स्वापिधनं स्वोरुत्य पानमेवभतुः सकाश तूत्रं जनयेतस्यापि पौनम्रस्य भरमतत्वाद्रिक्यहरान्तराभावादनं गहोतती, पशात दर्यां जातो यदि विषदे- धातं खीहस्तगतधने तदा तयोयस्य यज्जनकस्य घने तदेव गृहूणीयान तन्प- पितजोऽन्यजनकस्योति तयोरप्पेक पातु पसुनतेन म्रातृब्यवहारः दत्तोरसेषरेषां पत्रतेन पारेग्रह इति कड पोनभवो निषिद इत्यन्त एषं चेतादशानां भि- सपितकेकमातकाणां भातणां परतिय्रहीततं नालि तेनरपेन रेनमवम्यतुः सतो दत्तको भ्रा्यः पौनभम्रात्रा वोरसम्रातुः सतो पु्रौकर्तभ्यः तथोरोरस- पोनमवयारेकस्यां भातरि जातवेऽप्यकेन पित्रा जाततामवादेति मावः संस्का रकेस्तमे त॒ सिलमातकाणां म्रातणां सर्वथा परस्परपुवमरहणाभावः पतिषा- दितः, कंतवस्थाविशेषे भिनोद्रसवस्य ग्राह्मत्वामाव उक्तः एकजातग्रहृणं भिनोद्राणमिकपितकाणामपि सपिण्डान्तरखामद्‌ श्यां स्रतुपुजनिषमा भवतीति ज्ञापनार्थम्‌, नन्‌ मिनोद्रयतस्याग्रा्यतज्ञापनार्थम्‌ " बरह्लणादित्िपे नस्ि मागिनेयः सतः क्ववित्‌ इति वद्धमोतमस्पतिवत्तनिषेधस्मेः क्वाप्यनुपरम्मात्‌! इत्युक्तम्‌

नन्वेकजातानापिति विशेषणाद्धिनोहराणां भिनपितृकणां भ्रातणां पर- स्परपुशपरतिग्रहीतत्वाभवे सिद्धेऽपि म्रातृभगिन्योः परस्रपुतपतिप्रहीतमनिवा- वारितं तयोः पूर्वोकतेकजातत्वाविशेषादत आह-श्रातणामिति पुंस्वनिद्‌शा- दिति पुंस्वविशिष्थंपतिपादकम्रातृश्योषारानारित्वथः पदद्रयेति म्ा- तणामेकजावानापिति पददपेदय्थंः अयं मावः-पडि तुशब्दो ठिङ्काि- वक्षया मगिन्या अप्ुपरक्षकः स्थाचद्‌। म्रातृशन्दो प्यथ एष स्पात्‌ एकजा-

},# पञछ्लराभ्यङ्वात्ताहत-

ब्राह्मणादिज्रये नास्ति भागिनेयः सृतः क्वचित्‌ इति

मागिनेयपदं भ्रातुपु्स्पाप्युग्लक्षणम्‌ तेन भगिन्या मातुपृजी परह्य इत्यर्थः सिध्यति भ्रतृणामेव भ्रदीतृतवप्रतिपादनात्‌ यद्यपि श्रातो स्वसदुहतिम्याम्‌” इत्यनेनेक रोषोऽवगम्यते, ततश्च भ्रात॒मगे- नीपुञ्मयोज्रातिमणिन्यां परस्परं पृीकरणमवगम्यते, तथाऽप्येकजा - तानापिति भ्रतिविशेषणेनेकं जतं ज(तियेपां एकजः ° जाति जातं तु सामान्य्‌" इति कोशात्‌, तेषां समानज।तीयतप्रतिपदनात्‌! भ्रातृणां पुमां भ्रातृपरजस्य भगिनीनां श्लीणां मगिनीपृरस्प पृत्ी- करणं सिध्यति, म्रात्पुतरस्य भगिन्या मगिनीपृटस्य मत्यवा प्रीकरणं संभवति खीपंस्वजातिमेदात्‌ वानामित्येवावपेव तदूयरहण सिद्धेः तदुक्तं सेस्कारकोस्तुभे-एकज तिना मित्येव सिदे म्रातुपरं सोदरत्वेऽपि तमणिनीनां परसरपृत्रनियमेो भवतीति ज्ञापना- मिति यरि वेकजावानापिति नोच्येत वदा पंस्वनिईशदमगिनीनां व्यावृत्ता बुष मिनमतृकणां मिल्पितुकाणां म्रातृणां पर्षरपुत्ररहणं प्राप्तुयादियेकज।- तपद्म्‌ ततश्च पददयोपाद्‌नसाभथ्प(त्तोद्ःभ्ातुणां प्रत्यासच्या सेद्रम्पतृष्पु- ब्य प्रादयत्वे सिदे विधानादन्यत्र निषे सिदे भ्रातरा मापेनपित्स्य भगिन्या वा म्ातृपु्रस्य द्तकतिनं प्रणामाः सिष्पर्तति मदः। मत्रा मिनीुप्तेन प्राह इत्येतद्विषये परमाणं पररशपति-बाह्मणादित्रिय इति उपलक्षणमिति एवं तुल्यन्थाय।दूमगिन्थाऽपि भ्रातुपुत्ते मह्न इति भावः| ननु म्रातृणामिति पदे यहि पृस्वविशिष्ट्पतिपादकानमिव म्पातृरब्दानं सहपाणामित्येकरेषो विवक्षितः स्यादा पूर्वोक्तं सरवमुपपदयेत पर तत्रैव परमाणं परयापोऽन्यथास्प्येकशेषेपपतेरित्याह-पयपीति मतुपु्रौ खसुदुहित्‌- म््राप्‌ ) (पा° सू० १।२। ६८ ) इति सूत्रेण भ्ग{खसृशन्द्ोरकरेषोऽ- मिंहितः ततश्च म्रावरश्च स्वसारश्च भ्रातर इपयेकरोषेण म्र शब्दरावशेपे यः शिष्यते दुप्यमानाथामिषपाति न्यापेन म्रतृणामित्यस्य भत्मगिनीनागित्य- थाद्म्राव। भगिनपित्िस्य मगिन्पा वा म्दतूपुवरस्य प्रहणपक्षरमर्यादमेव सिं भवति तथाऽ्प्येकजातानापिति म्रातृ्षिरेषणेनेकं जाते जातिप॑वां तेषामियं. त्समानजतीयत्वनिवमस्पामिवनदृम्रातृणा्त्यस्य म्ततुगां पतां पष्य एकश्च तुकषन्‌ म्वा पुजवान्‌ मवेत्‌, तथा मवृ शबदृदुपरिववानां मगि्व॑नां पष्य एक,

द्सकमीमासिा

नन सरूदुच्चारितस्येकजातानामित्येकस्य पदस्य सोद्रत्वं समा- नजातीयत्वं चेत्यथंदयं संमवाति सङृदुच्चारितः दाब्दः सष्टदेवार्थ ममयतीति न्यायविरोधादिति चेन्न) ˆ अस्यापि चाऽऽद््यात्पंस्र्टो नान्यमातृजः द्यत्र संसष्टपदस्थ सोद्रषरत्वेन संसृष्टिपरत्वेन विज्ञानेभ्वराचाये. व्याख्यातत्वादिह। पि तथेवेति दोष इत्यलम्‌

= "~~ ~~~ >

चेद्गगिनी प्रणी मेत्‌ , सवे ते सर्वास्ताश्च तेन पृतेण पुत्रिणो मवन्तीत्यथैः प्थवस्यति ततश्च भ्रातरा पुसा म्रतुषप्रस्य, मगिन्पा वा सिषा मगिनीपुप्रस्य गरहणं सिध्यति नतु म्रात्रा मगिनीपुत्रस्य भगिन्या बा भरावृपुत्रस्य अहरणे प्रपिति | पेन पुत्रो ग्राह्यः, यस्य आ्स्तयोदयोः सीतवपस्वजातिभेदेन समा नजातीयत्वामावात्‌ ननु यथेवमेकजातानापित्यस्य समानजाती पत्वूपाथपरति पद्कलमुच्यते वेदेकपितुकमिन्मातृकयो््त्ोरेकमातुकमिन पितृकयोरौरसोनर्भ वयोश्च प्रस्रपुत्रग्रहणमानिषटं प्रप्नोति तनिवारणार्थं यथेकजातानाभित्यस्पेकमा तापितुकाणापित्यथो व्याख्यायते तदा म्रातृमगिन्थोः परस्रपुत्रप्रहणमनिष्ट पस- ज्यते युगपदथद्यम्रहणे तु कोऽपि दोषः, परेतु यगपदर्थदयग्रहणं सष्टद्‌- चारितः राब्द्‌ः सरूदेवार्थमवगमयतीतिन्यायवियेधादयक्तमितयाश्येनाऽऽ्ह-- नन सरृदुच्चारित इति समाधत्तेनेति असस्ष्ट्वपीति ( पा० स्मृ० २। १३९) अन्योद्येश्तु संसृष्टी नान्योदृयां धनं हरेति, अस्य पूर्वां वोध्यम्‌ सोदश द्री रावरो, तयोश्चैकः सापल्नम्राता चयोऽप्येते विभकषना आप्तम्‌ प्रात्सापनम्राता सोदरयोद्रयोभ्रारोज्यं्टेन भ्रात्रा सह ससृष्टी संजातः ससी नाम विभक्तं धनं पुनरमिभौरं ससष्टं तदस्यास्तीति संसषटी एकत्रवासीत्यर्थः कनिष्ठः सोदरः पुनर्विमक्त एवाऽऽसीत्‌ सं पिनो्योः सापलनम्राहरोर्मध्य एको यस्य सोदरो म्दताऽप्ति सत काखवशल्सतिपथं पराणः मून इति यावत्‌ मतस्य तस्य पूत्रः, नापि पत्नी, वा दृहिताऽऽसीत्‌ एवं स्थितौ मृतस्य सेसष्टिनो धनं केन ग्राह्यं फ्रि संसष्टिना सपलम्रात्राऽ्थव।ऽतेसृष्टिना सोद्रभ्रादे- त्यकङ्काय।माह यज्ञवत्क्यः-भपपृषटवपि चाऽऽचयात्‌ संस्शो मान्यमातृजः, इवि मृतस्य ससृष्टिनो धनमरसतत्टयपि ससष्टः सोद्रम्ाता गृहृणीयात्‌ अता ससृष्टस्यापि सोदरस्य धनमहमे सोद्रतवं कारणमुक्तम्‌ तथा रच शग्र्यै कद्र इत्यथत्सोद्र इत्यथ ईति सष्टमेव तण्व संसृष्टपदमुचर्रापि सेव.

&२ मञरीष्याख्यासहिता-

बहुवचनपकादत्वयोरप्युपलक्षणम्‌ बहुषु दथः संभवात्‌ यदि हि द्विपिता स्यादेकेकस्मिव्‌ पिण्ड द्रो दाबुपलक्षयेदिति द्विपितृकत्वसंम- वाच्च एक एक।ऽपि चेदिः नेन हयोेहूनां वा पुत्रवस्वे सुरा सु- भ्यते | तत्र संसगंयक्तः सैस्॒टः सस॒ष्टीति यवत्‌ संसर्गश्च विधमानं भावि वा धनमावयोः साधारणमित्याकरकाऽभिप्रपः। तथा सेसुषटयप्यन्यमातुजो मृषस्य सेसृष्टिनो धनं गृह्णीयात्‌ अत सस्िनोऽप्यं शहरत्वामावे मिनषात्‌- जत्वं कारणमुक्तम्‌ तथा चतर सप््टपदस्य संस्रशीत्यथं इति भ्पक्तं भवति ततश्च मिवक्षरारुद्धिर्विजञनिश्वरर पं स्टयपि चाऽऽधारित्यतयस्य सछदुचचारित- स्यापि सर्टपदस्य यथा निरुक्थंदयपरतमङ्गीरं तदत्सशदृष्वारितस्यप्येक- दानामिवि पदस्येकमातापितकतसमनजातीपलल्पायंदृषपरतसखाकरि वाधका- भावं इति मवः। एवं तन्तौच्ारिपमेषजतपरम्‌ उच्वारयितुस्तन्ं बो - रूवावृत्येव वोप शत्यनुमवसाक्षकसिदान्तधवदथंपेकजतपदमकतनीषम्‌ वेन कोऽपि दष इत्यरमतिपहवितेन

बहुवचनापिति भातृणापितयत्रेत्पथंः उपलक्षणमिति समीपस्थस्य र्वसबन्धिनश्च रक्षणे ज्ञानं यस्मादिष्युपरक्षण शम्दभ्युततेगंहुवस्य रिवभ्पापक- तेन बहुषु इषोर्भियमेनान्तमवाद्धहू वचनं खस्य बहुस्प स्वान्पस्य दिवस्य ब- जहदक्षणया बोधकमित्य्थः

ननु प्रातुणामि्यत्रतथवहुवचनेनेपटक्षणव्रिधय। दिवस्य प्रहणे सत्येकन।- तयोभरतोम॑थ्य एकश उवान्भवेत्‌ पेन एषे तौ द्रषपि भ्रततरो पुतरवन्तौ मवत इत्यर्थः स्यात्‌ तत्र इयोभवो्ये यः पवान्‌ यदि पृत्हयवांस्तकः पुत्रो पत्रेण गृहीत एकश्च स्वश्यावशिष्ट इति वो दवि भ्रावरो पुववन्ताविष्येकेन परवता म्राज। सर्वेषां पू्रवचं मनृक्तं साधु संगच्छते परंतु यद। एकपुर्वा- स्तद्‌ा तस्थेकश्य पृत्रस्यपुत्रेण म्रात्य पुीकरणे पुत्रवानपुतरो मवेसत्रीकरणाभवि तवपु्रोपुत्र एवेति पक्षद्पेऽप्येकोऽपुर्रोऽपशिष्पते ततश्च किमनेन विषिनाऽ धिकं छतम्‌ वेकस्य पुवस्यपूतरेण भात्या पृत्रीङरणमेव तैमवति तैकं पुरं दद्यादिति वसिष्ठेन परविेधाभिषानात्‌ तया तौ दावम म्दावरौ तेन १¶- रेण पृत्रिणा इवि मनूकं कथं संगच्छतामित्यमिपायवानाह-यदि हीति। वि. पि वेत्यत्र ्वभासीन्ताविषेरनित्यत्वात्‌ ˆ नद्यव (१० सू° ५।४।१५३) इवि तमासान्वः कव्‌ छतः अत दिपितेयुक्तवा जनक पितृर्महपिवं पुरत ति.

दृत्तकमी्मांसा ६१

करं पुज्रहणमन्येषामपुत्राणां गमयति नेकीयेक पुचग्रहणं ग्यावर्तयति। एकपदोपादानसामथ्या्ेनेत्येकत्वनिर्देराच्च पत्रः पुय पजावा

जक

वततेऽपि तु प्रविभ्रहविधिबरतिवतुग्यानिरूपिते पृञःत्व वत्ाधिकमुत्द्यत इति सूति- तम्‌ तथा व्यामुष्यायणवतितद्वयसंबन्धसेमवत्‌ (स हि सतनाय पवष! इति वसिष्स्मरणदेकपुचदाननिपेषहेपमूतसंनापिविच्ठेदामावानेकं पुरमिति निषा भ्रातृसुतविषये व्यामुष्यापणविषये परवतन इति कर्प्यते वस्य म्तुसूता- रिक्ते ज्ामृष्पायणेतरसिन्वा सवकारत्वारित्यथंः एवं च।स्प व्वमृष्पाणत- मिति मावः। एवेन दयोम्दीत्यरमध्येऽन्यतरस्येकपुत्रव चखेऽपरेण पतिगहीपे भ्रातृसुते जनकनिरूपितपृ्रतवस्य निवृत्तौ जायमानायां सर्ग पे तेन पुरेण पृत्रणो मनुर

भरव।त्‌ ˆ हृत्युक्तस्वतच॒र्षन्यायाद्‌ दरविपि तां तैन पृञ्रण पृत्रवन्तादिति वक्तन दा क्यत इ।त परास्तम्‌ | पृषद्‌ चात्र।रसपरम्‌ जन्पपुर्त्वबावकेपृत्र रड्दृस्य तन्व

मखूयत्वात्‌ तेन म्रातृपुत्रस्यामि दत्तकादेभ्रोतुमतोऽपि यहणं भवपि एक इत्यस्थेकोऽपीत्यथः तथा म्रतणां मध्ये पयेकऽि प्रवान्‌ भवेच्दह्यपि पृ्- गरहणमन्येषामपुत्राणां विधीयते तज यदा दरी बहुषो वा म्रातरः पुतरवन्वः स्युस्त- दाङन्येषामपृत्राणां पुत्रमरणं विधीयत इति किमु वक्तत्पमव्र्य सुकर भवतीति कैमुतिकन्यायेन भ्याख्येयम्‌ अन्धयेकस्पेव पजवच्वेऽन्येषामपुत्रागां पुस्वीकरणं भवेन तु दयोर्वहूनां वा पुवत्व इत्ययुक्तमाप्ेत ननु कैमुतिकन्पापिकतस्या- विवक्षितत्वेन दयोवहूनां वा पुजव्सेऽन्येषामपुत्राणां पृत्रस्वाकरणे मवतु, एकस्य पुवक्ते त्वेकस्य वत्स्य अरहणं मा मवलिति वेन तथा सप्येकरहणं भ्यर्थ स्पौदित्याश्येनाऽऽह-नैकीयेकपुजेति उभयोष॑ध्य एीयश्य म्रतुरेकस्य पु्- स्प्यः तथा बेकत्वमविवक्षितमित्यस्य दरयेरेव बहूनामेव महणमिवि नाथः, कितेकतवं गृहीत्वा दन्यस्य द्वित्वदिरमि ब्रहणमित्यथः वेनेकस्य दयो- बहूनां वा पुववे सव॑जान्येषामपृत्राणां पृम्रहणं सिध्यति तेनेत्येकत्वेति यदि तु द्रमोरेष बहूनामेव वा पुत्रवसे पृत्रमहणमन्पेषमपृत्राणाममीं स्यात्तर्हि तेनेत्यस्य स्थाने ताम्थां तैवा पुमः स्वँ म्रावरः पूत्रिण इत्येव वदेदिति मावः एकेत्रदानिति पुभवलदे वृततापुपसजंनपदानाममेदेकतसर्पौत्तरगिकीति सिदा- वात्‌ पृ्ोऽस्वि यद्ेत्येकषचनान्तेन विग्रहः तत केवठं शमसस्कारायेकववन- सुपत्यपोपादानं नव तदथं एकतवं विवक्षितम्‌ भयव पत्य; सन्यस्येतेवं बहु-

&% मसरीव्याख्यासहिता-

विन्ते यस्येति मतुप तेन चेकस्थापि पुचस्य दानाभ्यनुज्ञानेन ष्वः वेकं पृररं दयादिति निषेधस्यात्रानवकारः। हि संतानाय पूर्वषा- मिति हेतवचनप्रतिपादितपित्यादपुवसंतानस्य भ्रातुद्रयसाधारणेनापि पुरेण निवहादुक्तनिषेषस्य भ्रात्रतिरिक्तविषयतासिद्धेः।

किंच दृनस्य स्वस्वत्वनिवत्तिपर्वकपरस्वतवापादनरूपत्वात्‌ तस्य चानेन निषेधात्‌ प्रृते चेकस्योभयस्ाधारणीकरणेन स्वत्वनिवरथ-

वचनान्तेन विग्रहः तत्र वहुषु निथमेन द्ितेकलपोरन्तमविद्वहु चनेनोपठश्चण- विधया द्विषैकत्वयोरपि प्रहणमित्यारयेनाऽऽह-पुर्रः पुत्रो पत्रा वेति मतु- निति ° तदस्यास्त्यसिनिषि मतुप्‌ ? (० सू० ५।२।९४) इति प्रणिनिसू- मेणेवि रेषः। तथा यदि भ्रातुरेक एव पत्रः स्ाचद्पि तस्येकस्य दानमनु- ज्ञ तं मवत।ति नात्र “न दिकं पे दृ्यात्‌ ? इति निषेधः परवर्षितुमृत्सहूषै तस्य मरतूसुतातिरिकपपि ण्डविषथे सावक(रातवात्‌ एकमपि म्रतुसृतं द्यदिति बि- शेषविदितेन विविनाऽनेन सामान्यस्य तस्य बाधात्‌ फिच सेकं पुत्रं दधय।- दिति निवैधवीजस्य "स हि सेतानाय पूर्वेषाम्‌ इति वचनप्रतिपादितस्य पिव- दिपूव॑सतानवि च्छेदस्य दिपितृकत्वकसपनयेवामावेन कारणामवत्कार्यामाव इति न्ययिनातर कारणामावादेव निषेषस्यापवृततेः। श्च दनं नम तदुच्यते यत्छ- स्वत्वनिवृततिपूर्वकपरस्वतवापादूनम्‌ तच्च इ्यािति निषिध्यते दविपितृकश्थठे दैकस्पोभयागिूपितपु्रत्वसचेन पर्वतो त्तावपि ममेपि दैदिति निरेधा- पकन्यादून हव सखतवानितवतेदांनस्य गोणतेन गोणमृरूपयोर्ख्ये कार्यपत्यय इति न्यायिने मयांरषटितमुख्यरन एव निपेधप्रवृत्तिपयंवसनिन न्धामुष्पाषगस्थ ` ठ।य एकांशरहिते गमे दानि निषेधापवृत्तिरिति विभावनीयम्‌ सव ते तेन पु- तेण पुक्रिणो मनुरब्रवी दित्येकेन पुत्रेण सर्वेषां पुत्रित्ठस्थ कथनाद्बह्वोऽप्येक युग- पद्गृहृणीयुः युगपत्मविग्रहेण दोषां भाषात्वपदने निहूपितपुतरलमृसदयते ततश्च तादरविरक्षणपुतलन्थथानुपपत्या प्रप्परसहितानमिव सर्वषां म्पतू्णा प्प्राति्रहविषिरुनीयत हवि केचिदाहुः वन समीचीनम्‌ भ्रातुः पुतरोत्तेः परिव पुत्रयिप्रहदिना मरातृसुतपरयहमानिच्छति कर्सिमश्रिदिच्छतोऽप्पपरस्व मयावु$ पत्रपूविग्रहामापततेः अन्ये तु नेव प्रतिर्विषिरनुमीयपे, िलष्ठवस्येव भरातुपतरस्प्पूतरपितुम्यपुचतवं विधीयते वेन पुत्रवच द्ाविकारारिडामः वया वृहतारासरः-भपुस्य पितृष्पस्य ततपुतो म्तातृजो मवेत्‌ एव वप

ठं्तकमीमासिा। ६५

मावात्कन्यादान इव दानपदार्थस्ष गोणत्वात्‌ | प्त्रपदस्योरसे मुख्य- त्वादौरसत्वमेव पुत्राणां सिध्यति तेन भ्रतृछतपृररप्रतिनिधीनां प्रिश्रहणामावोऽवगम्यते मवेदित्यनेन पुत्वत्तायाः सत्तप्रतिपादना. द्तपुत्रत्वं भविभ्यत्पुत्रत्वं ग्यावतयति +न चातीतेन भ्रतुपत्ेणा- न्यस्य भ्रातुनं, पिता पुरस्य जातस्य परयेच्चेन्जीवतो मुखमित्यादि. फलसंबन्धः चानागतपुत्रप्रतीक्षायां प्रत्न्तरापरिग्रह इति

कुर्वति श्राद्षिण्डोदकक्रिपाः इति बहवीनमेकपत्नीनपिष ९१ विधिः स्मृवः। एका वेतपत्रिणी तासां सवसं पिण्डदस्तु सः अन्न सापल्नपुत्रस्यागृहीतश्यापि पिण्डदानाधिकारितापितृपट्यः सवा मातर हत्यां शासा छोकव्यवहाराच्च पृ्रतं नििवाद्म्‌ तत्सहषाठाच्च म्रातुपु्रत्याप्यगृहीवस्येव पूर्तं धीष इत्यु वम्‌ अस्ति चोकमनुषाक्थेनापि सहपएतत्तापत्नपुजस्यागृहीवस्याि पत्रति- धायकं व(क्पान्तरम्‌-सर्वातिमेकपलनीनमेका वेुत्रिणी भवेत्‌ सर्वास्तास्वेनं पेण पृतरिण्यो मनुरजवीव्‌ ( भ० स्मृ० ९।१८३ ) इति तदपि अगु- हीतस्पेव म्गातुपुस्य प्रत्ये उपेदृशपुवापत्तेः तत्र च-पूबन्दरादश यानाह नणां स्वापभुषो मनुः तेषां षड बन्धुयद्ः षडद्याद्बान्धवा (म० स्मृ ९।१५८) इत्युक्तदवाद शसंख्याविरोधात्‌ पत्नी दृहितरश्ेष पितरो म्पातरस्वथा। वत्सूव। गोजा वन्धुरशिष्यसनरहनच।रणः ( पा० स्मृ० २।१३५ ) इतियज्ञ- वल्क्यवचति म्रतुपुत्राणां म्ाजनन्तरस्थाननिवेशानुपपत्तेः तेषां पृ्त्व इतर- पुजवसल्याः पूवमेव निवेशोवित्यात्‌ भ्यार्पातं म्दातृणामेकजपिनामिवि वचनं विज्ञनेश्वरेण--म्पातृपुतरस्य पृ्करणततभऽन्येषां पृ्रीकरणनिषेधार्थ, पृनः पृत्रत्वपविपाद्नाय तत्सुता इत्यनेन विरोधादिति का वह्ञवस्य वचसो ग~ तिरिति देनपु्रस्य रोकोऽस्ति जायमानो वै वल्ञणक्िमिक्रंणवा जापते पञ्ञेन देवेभ्यः प्रजया पितुभ्प इत्यादि शाखयोपितस्यापजस्प्रयुकतदोपस्य निवृत्तिः पुत्र कर्यभूवा ददशपुजमिनेनापि म्रतृसुपेनपुर्रपितुभ्यस्य भवतीति ज्ञापनार्थम्‌ सेगच्छते चैकस्यापि सये ज।त इति यथकः पूरवान्‌ भवेत्‌ इषि जननमातरेण सत्तामात्रेण चेतरेषां पुतरवचकीर्वनम्‌ उभितं वेदतस्वपुतेणेव भ्पतृसुतेनापि सम्‌-

स्वपिवू्णां रिण्डोदकफरियानिवाहृस्य द॑रविच्छे{परिहारस्य संमवात्‌ उक्त्ञ- पनस्य फं केवठं प्रलोकाथितया म्रातूपुजवतोऽपु भस्य इचकादिमहणपव्‌।सनि-

, कि कनति

यसः पल्पादिभ्यः पुं मदीपपिण्डदनरिक्थाधिकरी कशिद्धपेदिति कमना

६६ पररीष्याख्यासहिता-

तच्छब्देनापृत्याण।मेव भ्रातृणां परामशान्जनकस्य स्वपुरसंबन्धा- माबब्यावरतंन।य सवै इति शइत्यतस्रचतो चते चेत्येकरोषादे- वेकस्य इयोबंहूनां वा परेच्छया तत्पत्रीकरणं भवति तेनेति येन जनकस्य पुत्रवत्वं तेनेव सर्वेषामपीति पुरेणेत्येकत्वनिदेरादेकस्या- ण्यनेकंपुर्रत्व।भिधनेन सेवकं पृर्रं दयात्‌ प्रतिगहगीयाहया, इत्ये- तनिषेधस्यात्रानवकाश्च इत्युक्तमेव

तथा कालिकापुराणे वेतालमेरवयोः रकरातमजयोरेकेन पुरर णोमयोः पत्वत्वलिङ्गः इइयते कषय ऊचः-- |

अपुत्रस्य गतिनास्ति श्रयते लोकवेदयोः

ता

वेतालभेरवो यातो प्रा पै तपसे गिरिष्‌ म्रातुपृास्धेव दृ्तकविधिना स्वीकारसिद्धिरप्य्थान(यमाना भवतीति संस्कारको.

सतुम चतुश्वत्वाररदृष्ठे समष्टं निरूपितम्‌

पुत्रपदस्येति पुत्रवान्‌ भवेशित्यतत्यस्य जन्यपुस्त्ववाविनः पृ्पदस्पैरते मृरूप.वादोरसपृजवान्‌ भवे दित्पथोपपेस्तादरोरपपुतेणेव पुचवच्वाभिधानादौरसस्थै- वान्येपिपूताणां म्दतृणां पत्रीकरणं बोध्यते तेन म्पतृभिः छवा ये इतक रि- पृ्पतिनिषयस्तेषां प्रहरणं मवतीत्यवगम्पत इत्यर्थः दततकादिह्पस्य म्दतु- घ्त्रस्यन्पेरपतेभ्दतृमिः पुत्रीकरमं भिपेयनिवि वातर्ष॑म्‌ सत्ताप्रतिपादना- दिति पूतरवान्‌ मवेरिपि वाक्येन पूनि तताय अनिधनादूतातुर्मां मध्य एको विद्यमानपुजवान्‌ स्पाह्ियथान्मेन म्द्तृपुतरेण(न्पस्यपुत्रस्य भ्ततुः मिवा प्रस्य जतस्पेति वचनप्रपिपरेतफरेसग। मवपि प्पे भ्द्तुः परम मविष्यतीवि सेमावनया निश्ितपृत्रमिववताऽन्यस्य म्दतुः पुतरन्वरपतिप्रह परविबन्धो मववीत्यथः

सबं इति पुतरवन्दोऽपुजवन्वशेपि द्विविधा अपीयर्थः। यदि चत्र स्वश. धटपद्नं नाकरिष्यत्।६ं इवि तच्छननापुत्राणमव म्द्तृणां पराृशचत्िन पु- तेणापत्रवन्व एव पूतिणः स्युरिति जनकस्य स्वपुवनिरूरिवसवन्धो निव्त॑व इवि म्रान्वितयेत सा भा भूत्‌, मतु जनकस्य स्वपुरसर्गो मूतवापु्राणामि मवु खपुर ससे मवति सूचनार्थ सर्शम्योपदनमितर्यः इति बस॒षदतौ। सच, तच, सचते। सवतो दते वेयः प्रकरेण श्ह- क्णमिकरेष एकषिमक्त” (१० सू° १।२।६९४) इवि सूमेणेक रोषङरणदशन

दुत्तकमीर्मासा छ,

पर्वं त्वरृतद।रो तौ तयोः पुत्ता श्ताः। तेषां तु सम्यागेच्छामः श्रोतुं संस्थानमत्तमम्‌ मार्कण्डेय उवाच - अपुत्रस्य गतिर्नास्ति प्रेत्य चेह सत्तमाः। स्वपुत्रेभ्रातिपत्रेश्च पुजवन्तो हि स्वगताः सम्थकृभिद्धिमवाप्येह यदा वेताटभेरवा हरस्य मन्दिरं याता खास प्रति हर्षितो तदा हरस्य वचनाज्नन्दी तो रहासे द्विजाः प्राहेदं वचनं तथ्यं सान्तयानेव बोधरृत्‌ नन्युवाच- अपुत्रौ पुत्रजनने भवन्तो रोकरासमजो यतेतां जलतपु्र्य सवे सलमा गतिः माकंण्डेय उवाच- दाम्थां बहुभिर्वा भ्रातुभिः पूत्रेच्छानुसारेण तप्पुीकरणं कर्नव्यमिति सिध्यति येन जनकस्य पूद्रवचं तेन पुत्रेणित्येकमेकवबनोचारणेन येनकेन पृतेण पृत्रग- सतेनेकेन पुतरेणेत्यथौदेकस्थाप्यनेकनिहूपितपूत्रतवपतिपाद्नेन वेकं पुत्रं दधाध- ति्रहणीयादेति निपेधो नात्र प्रवतत इति पु्रवानिति पदव्याख्पानावसर उक्त- मित्यर्थः यस्थेक एव पृन्स्तस्येकस्यापि दाने प्रतिग्रहे वा प्रतिवन्धो नास्तीत्यथं एकस्येव भैरवपुत्स्य भेरवम्रात्रा वेताठेन पृर्रीकरणरूपं पोराणिकं सिङ्ग पमाण- तिन परदशंयितमाह-अपत्रस्य गतिनास्तीत्यादि अतराछृपदारयोर्वताखमभेरव - योभ्ये छृतदारो भरः स्वमार्यायामुश्यमेकं पतरं जनयामास तस्येकष्येव पुष- स्पाङतदारेण वेतठेन पृत्रीकरणं वणितम्‌ अनेन पोराणिकक वानकेनेकष्पारि- त्रस्प दानं पतिग्रहमं वा शास्य मवति सचङपदरिग वेवचन पृर्रीकर- णा्ङ्खमद्यस्य विवाह एव नालति तस्यापि पृत्र्रहणाधिकरः सिभ्यति। वेन छृवदारस्यापि तदरमृतो प्रधयक्षद्टतदारकतैकपुत्रीकरणानसरणण्पात्सादशिक - न्धाव(पपु्परियहणं निषटङ्कं पथ॑वसित मदति एपेव " रंयोगवद्विपयोगस्यापर विशेवावगतिहेतृतव(हरपरिग्रहपू विक यामेवपूत्रवा थां दत्तकग्रहणं शाल्ीय द्‌र- परिप्रहामावपूर्विकायमपुत्रतायाम्‌ ततश्च स्नतकह्नवारिणोनं दतकपरहणामि- करः हति प्रास्वप्‌

मञ्जरीष्याख्यासाहिता-

तस्येदं वचनं श्रत्वा नन्दिनः प्रीतमानसो।

एकमेव करिष्यावो नन्दिनं चेत्यभाषताप्‌

ततः कदाचिदुर्वरयां भेरवा मथनं गतः

तस्थां जनयामास सवेश नाम पुत्रकम्‌

तमेव चके तनयं वेतालोऽपि स्वकं सतम्‌

ततस्तो तेन पेण स्वर्ग्यो गतिमवापत्‌ः इति

नविदमेकस्यानेकपुच्रत्वं फिं यगपदुतपर्स्यतेऽथवा कमेण नाऽऽ-

यः युगपकिगहणो युरिति पिष्यमवात्‌ नापरः परवस्काराव रुद्धे तत्सजततीयसंस्कारान्तरानत्पत्तेरिति चेन्न सपदशावराश्चतवि. रातपरमाः सत्रमासतारन्तिवत्तत्सवरशब्दयादरद्रेफरोषण प्रतिग्रहीतभ्या तृसाहित्यस्यात्न विवक्षितत्वात्‌ तेन दानमपि सहितेभ्य एव सिध्यति। तथा तृलापुरुरे सहितानामेव कऋलिजां संप्रदनत्वे प्रतिभरहीततव चेति! तश्हुः--

इत्यावाह्य सुराम्दयादहविग्भ्यो हेमभृषणम्‌ ,

एकेत्यनेरनिरूरितपुतरतिषये शङ्कते-नन्विति नाऽऽ हति अने. निरूपितं पुञ्त्व युगपदु्थत इति पक्षो सेमवतीधर्थः तदसंभवे हेवमाह- विध्यभावाेति सवे मिखिव्वेकं यगपत्मतिगरणीयुर्यिवं विषेरमावाक्षयथंः नापर दति अनेकनिषूपितं पुतरतमेकेन प्रा गृहीवस्येष मरातपुतस्य पुनं तीयेन भ्दात्रा रहण पुनस्तृतीपेनेष्येवं कपेणोधद्यव इत्यपरोऽपि पक्षो संभवती त्यथः ततर हेतुमाह ~प संस्कारावरुदध इति प्रथमेन प्रह्रा छता पे स॑. स्कारासतेरवरुये व्या संस्छृत इत्यथः ततसजातीयेोति पूर॑रपरस्कारव- भानसस्कारकरणानुपथोगात्‌ अयं भावः--जातकमारितैस्काराणपिनोनिवर्हूण इरा देहदवितंपादनारथंत्वायथमपहीतशृपतस्कौरेव देहशावेज तिलेन वशाः उथादिदिषाणामद्दिमानतेन द्वितीयेन हीना करिष्यमाणानां स॑क्ारागां %- - डाभावादूरकिवित्करत्वारित्य्थः इति चेति पएषरीत्या पक्षद्पेऽप्वनेकम्दातै- निहपिवमेकस्य पूतत्वं दुरुपपादमिति ब्रूषे बेन तेधकतपित्य्थः सतद्शाषरा दते 1 नयनेषु न्यूनाः सपदशाधिकेषभिका। श्तु शतिः मध्ये यथेच्छमिति स. दृकादिवतुविशतिपयन्तसंर्याको तिजः सचनामकं वागमनुविहेयुर्सिरचिकाषां सपद शवर श्चतुरशविपरमाः सजमात्तीरन्‌ शि शरुतो सपद्णावराः सभभाक्ी-

दषकभीर्मासा ६९

इत्यत्र ऋत्विग्भ्य इतिबहूव चनाम्मिलितानामेव संप्रदानत्वेष्‌ तेम सर्बेषाम॒परि गरस्तं छृत्वा तदधः कमेण कम्वेयादीनपृखिजां हस्ता- नाधाय भूषणानि देयानीति वाचस्पतिमिश्रः युगपद्नेकपुञज- त्वानुपपात्तिरपि। यृगपल्मतिप्रहेण द्रौपदी भायौत्ववद्स्य विलक्षणस्ये- बानेकपृञत्वस्य प्रसिद्धद्व्यापष्यायणत्ववस्स्वी कारात्‌

पुटिण इत्यत्र पत्योऽस्तीप्येषापेति भवनाथकेनेनिना पुष्रमवनप्र- तिपाद्नादमावितस्य भमवनायोगात्‌ प्रतिग्रहीत॒ष्यपार आक्षिण्यते तथा चारिः-

अपुररेणेव कतंब्यः पुररप्रतिनिषेः सदा इति

रनिति प्रत्यक्ष्रतवहुषचनवरात्त्वेषां सहितानमिव ( बहूनां समुदापस्पेव ) पथा

+:

कर्तृत्वं तथाऽ स्वै ते इति तच्छम्दसवंशब्दयोदरद्षिष्य ९करेषिध(यकेन सरूपाणमिकशोष० ' (पा० सू० १।२। ६४) इृतिसूत्रेणसवचसव चते। सर्वश्च सर्वश सर्वश्च तरवे, हत्येवमेकरेषे छते भ्रातणां सहितानामेव प्रति्रहीत्त्वं सिष्यति दानमपि सहितिम्प एव सिध्यति तिष्यपुनर्वसवो ° ! ( पार सू० १।२।६३) हति पूर्वसूत्रद्‌ " दरे: हत्यनुत्य ददविषये सति सह्पाणापित्यनेनेकशेषो विधीयते ददश्ेतरेतरयोग एव इतरेपरयोगदई- विषयश्च सहविषक्षा सहविवक्षा विशेष्यविशेषणमावानप्नानकत्य युगप - कपदारथ॑सैबन्धवोधनेच्छा तेन देवानां देवो देवदेव ह्यत्र नेकरेष हत्या शपेनो- कं -दद्रैक रोषेणेति दद विषये सति विहितेन सरूपाणामित्येकशेपेणेत्वर्थः तश्च म्रातृणां साहित्यं म्यत इति सहितेम्यो [दानं सहिते वेम्पतृमिरम्यतृपुशर ग्राह हत्यथः सिध्यति यथा तुखपृरुषे-रत्याबाह्न सुरान्‌ दद्दटविगम्यो हैम मूषणभित्य्र कतिगभ्प हति बहुवचनतसहितानामेवधिजां संपदानतं प्रतिपेही- तेतं हदद्वापीति भवः ततापि ददविषयकेकरेषेण बहुवचनात्‌ भवै एव सर्वेषाम्‌? गुरोः प्रषानधिजो हस्तं छतवा तदधः कमेण कमेधयादिक्रधिजं हंस्तनाधाय मूषणानि प्देयानीति वाचसतिमिभां आहुः ईव युगपर्दनेकनि- हं पिपुततवस्थानुपप्तिरि समवति यथा दरोपमेक्तमयावच्छेन सीकारेभ पतिपश्वकनिरूपितं भायात स्तमतं वद्रयुगपदयतिमरहेण पुविमिवानभ्यसधरेभभने - कतिरुषितं पुवं प्रसिदभ्धामृष्यापणे पितृद्रनिरूपिपपुजत्ववत्स्दी किष ¶४- भिपाषात्‌ | | (न

७० मञ्जरीग्याखश्यासहिता-

वसिष्ठोऽपि पुर्रं प्रतिरहीष्यन्बन्पुनाहूय राजनि चाऽऽबेय निवेश नस्य मध्ये व्याहतिमिहुत्वाऽद्रबान्धवं बन्धुभनिषृष्टमेव प्रतिग्रदणो- यादिति सोनकोऽपि- दातुः समक्ष गत्वा तु पदं देहीति याचयेत्‌ इति याषयेदिति प्रयोजक णिजन्तेन याचनार्थं वृतबाद्यणद्वारा याचये- दिति एतेनाकृतस्येव भ्र।त॒पृत्रस्य पितृब्यपुरत अपृर्स्य पित्॒व्यस्य तप्प्यो म्रातजो मवेत्‌ स॒ एव तस्य कुर्वीति श्राद्धपिण्डोद्‌ एकियाम्‌ इति वृहत्परारारस्परणादिति चों निरस्तप्र्‌ प्रतियहीतग्यापारं षि- ना तत्पृरत्वानुपपत्तेः गहोत्पज्नदत्तात्मनोः कतंग्यापारामाबः। गहे प्रच्छन्न उतन्नो गृढजस्तु सुतः स्पत दत्तात्मा तु स्वथं दत्तः

एुनिण इत्यत्र पूतोऽस्ति वेषापिति मवर्थे (अ हनिनौ (१० सु ५।२।११५ ) इति सत्रेणेनृपत्ययः। अतिप्तमानाधिकरणारदन्तपरतिकपथम- न्तादस्येति प्ठयथऽस्मिनिति सप्तम्यर्थे वेनिढनौ पत्यपो भवत हवि तार्थः तथा च“ अस्‌ मवि? इति सरणाद्धवनाथकेनापुषातुना पृजनिष्ठमवनाथाभि- धानाद्भाकिस्य शख्चोकपर्गेगागृहीतस्य पूीमवनपोगत्यतिमरहीतभ्याषार आक्षिपद्‌ गृह्यते आशिषः प्रतिग्रहीतृष्यपिरथानुपदमेवामन वक्षते प्रवि्ही. तृष्याप्राक्षमे प्रमाणें दशेयितुमाह-तथा चात्निरेति कतव्य इति छवा- तुना पृ्रतवस्पादनानुकूखः पतनाख्यः प्रति्रहीतुष्यंप्ररो बोधित इत्यथः च. व्यापारः कटर इत्यपेक्षायामाह पञ प्रतिगहीष्यजिति हत्वेति होम- पकारः खस्वसूष्रानुप्ारेणोदयः याचयेदिति प्रपोजकणिचूप्र्पपश्रवणान पतिप्रहीना स्वयं यवना कतव्य, रितु हेमाधर्थ वृतेन बर्षणेन पुवदानयाचना कमयत प्रतीयते तश्च शासोकेन व्याहतिहोमारिविमिना खीरपत्यैव सपू. धत्वं सिष्पति नेतरयेवि विधिनाऽसीछतध्येव मतुपुत्रत्य पितृष्पपुत्रतव (खपु) अपुस्प पितृष्पस्य हवि बबनबडादिवि वदनः प्रासा इदि वेदिवम्पमू रावृपुस्य सितुम्पपुवतं विना कारणं वक्तुपनुविवमिति द्र पतिमहीदृभिु- व्यव्पापरस्य कारणीमूतस्पाऽधवर्यकतादिति बोभ्पम्‌

द््कमीर्मासा ७१

इति कतव्यापाराश्रवणादिति बाच्यप्‌ तत्रारि फलस्य किथासामा- नाधिकरण्यान्यथानुपपरपा तत्कल्पनात्‌ तस्माच्छूयमाणं स्रातृणा- मेकजातानामिति) अपुत्रस्य पितृब्पस्येति यथश्रतमेवा्थंबत्‌ जयोदक्ञपजापत्तेः। चेष्टापत्तिः। [ता

पुञान्दादर यानाह तणां स्वायभवो मनः

तेषां षड्‌ बन्धद्‌(यादाः षडदायादबान्धवाः

इति दाद रासंरूपाविरोधात्‌ नन्वस्त्येव सेख्या विरोधः ओरसः पुत्रिका बीजक्षे्रजो पुजिकासतः पोनर्मवश्च काननः सहो गृढसेभवः ननु प्रति्रहीत॒ष्यापारो नाऽऽ्वर्यकः तत्य सर्ैषु पुजपरत्िनिभिषदर्शनादिति शङ्ने-न चेति गृढजस्वयंदत्तथ)ः पतपर्तिनिध्योः स्वरूपस्य प्रतिपादकयो- यौज्ञवल्क्यव वनयोः (याण स्मृ अ० २।१२९, १३१) कतुव्यपरार्निदि दादतिमरहीृष्यापारानावरयकतोद्धावनमसमञ्ञसामिति वदंस्तत्रापि पतियहीतष्या- पाराक्षेप आवश्यक हत्याह-तजापीति अयं मावः-पत्सचे यत्तं यद्मावर यदमाव इत्यन्वयव्यतिरकाम्पां फटग्यापारयोः सामानापिकरण्यं नियतस्ाहवषं- मनुमूयते तनिर्वीहार्थं म्रतृणामेकजातानापिति वचने स्वं ते पेन पूरेण पूर्रिणो मनुर्रधीत्‌ , इति पुञहूपफरोत्तपरतिपादृनाकरस्य व्यार विनाऽतेमवा- तत्राप्यक्तेपादिना परपिप्रहतृष्यपारो माह्च एवेति तथा फटम्पपारयोः सा- हृदयान्पथानुपपरया द् व्यपारकसनाऽप्वपकीत्पथः एषं ' भ्रतृगमि- कृजातानाम्‌ ( म० स्मृ १८२ ) इति वचन वथा--' अपुत्रस्प भितु- म्यस्य तत्पुत्रो भ्दतृजो भवेत्‌ एव तस्य कुर्या श्राद्धपिण्डोद्ककरिषाः + इति बृहतपाराशरवचनं परतिमरहवेधिन(ऽ्तवीरतस्येव म्रतृपु+स्यापुरपितृष्य- निहूपितपुतरतव्िषायकं भवति वथा सति पूत्राणां नगोर्‌शत्वापातपरङ्गात्‌ न्‌ पुत्राणां त्रपोदृशतवगिष्टमेवेति वाच्पम्‌ " पृत्रन्दादश्च० ) ( १० स्म ९। १५८ ) इति मनुपतिपादिषद्रदशरमख्य। विरुदत्वात्‌ ननु स्मृत्यन्तरे पश्चदश पुरा उक्ताः बृहस्पतिश्च मनुपोक्तसखयोरश पता

ह्याह (मण स्म ९।१८० ) इति बचने पृत्रपरतिनिषिभूा ९कारश पत उकाः (१० स्मृ° ९।१६५ ) इत्यत्र दादश पुष्य उक्ताः वथा सह्या. किरोषो दुषरिहर ९९१18--अस्सयेवेति वथा से्याविरोषोअङ्किरित्कः

५९ मज्ञरसीष्यारूषासाहिता-

दः कीत. स्वयंदत्तः तिमश्चापकिद्धकः यञ कृ चोत्पादितश्च पुजास्तु दशा पश्चच॥ इत्परादिस्पुत्यन्तरस्मरणात्‌ पाञ्जयोदश प्रोक्ता मनुना येऽनुप्वराः संतानकारणं तेषामोरसः पुजिका तथा हति बहस्पतिस्मरणात्‌ क्षजजादीन्मतानेतानेकादश् यथोदितान्र पुञप्रतिनिधीनाहुः कियालोपान्पनीषिणः इति स्मरणात्‌

ओरसक्षेजजो पुत्रो पितृ रिक्थस्य भागिनो

द्रापे तु कमशो गोरिक्थांरमागिनः॥ इति मनस्मरणाच्ेति चेत्‌ सत्यम्‌ केषांचित्कविद्न्तर्मावत्‌कविद- हिभावाच्च तत्तस्पश्योपपततनं द्वादरासंख्याविरोध इति स्थितभू किं- चापुञदायाधेकरे-

पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा तत्सुताः इति भावः सत्यमित्यनेन संख्याविरधं शङ्नकोद्धाविव यथाभ्रुतमङ्खीरत्य व- स्तुवः एव नाप्तीत्याह-केषा चादति मनुनोक्ता पा पत्राणां दद्‌शसख्पा वदपेक्षयाऽ्िका पृञसंख्या यत्र वचने दश्यते ततर दद्शपुत्ान्त्गतात्कसाचचिदे" करमात्कध्यविदेकस्य वहिभविं गृहीषा पूत्रिकाबीजजयोश्रोरसेऽन्तमवं छृर्वा योद शसंखूपोक्ता बहस्पापिना पतिकावीजजयोरोरतादहिमावं रखा पञ्चदश सैष्योकता स्मत्यन्तरे मनुनोका द्वादश पृ यथा-ओरसक्षेरजदततङृरिि - गृढजापविदधकाननिसहोढ करीवकरो न्व घवेदत्तपार श्वाख्पाः तयोईशः पृरसतु अम्रातृकां प्दृस्यागि तुभ्यं कन्यामटङृनम्‌ अरस्य यो जापते पुः समे पृल्णो भवेदिति इति व्थवस्या परिणीतायां कन्यायां जतः पृतिकिपुष्टः परििकायाः पृतर इति विप्रहः। एताहशपु दिक पुर्व याज्ञवस्कंपेन-' तत्समः पुरिकासृवः ( पाण स्मृ अ०२। छो० १२८ ,) इत्योरतसमत्वोकःये।रसे ऽलवमावि छता दद रसख्योरतातृथगमावं विवक्षित्वा त्यो दयतरूगोपपादनीषा दकु; पुरस्तु एव पू्िक(पुत्दः अदर पु्िकेव पृ इति कमंषारवः वा ज्र पदिक पृ इवि फडति सोऽ्पःरतसम एष पतिका मः

दत्तकमीमांसता | ७३

इति पश्चमस्थनस्थितिषिरोधश्च अयमभिसंधिः ्रावृग्यस्याछ- तस्यापि पत्त्वेऽपुजत्वाभावादपृ्धनाधिकारे पथमस्थाने भ्रतृष्यप- रिगणनं विरुद्धम्‌ एवम्‌- पुत्रः पौः प्रपीचश्च तद्रा भ्रातुसंततिः सपिण्डतंतातेवाऽपे कियाहा नप जायंते द्या पिण्डाधिकारे ज्ञेयपू

वयवानापल्पत्वास्छ्यवयवानम[धिक्यात्‌ पञ्चदशस्तु पुजः क्रि(म्युपगमस्षेत् बीजार्थं यत्यदीयते तस्येह भागिमौ ष्टौ बीजी केतिक एव ह्युक्तो ब्रीजजः अस्यार्थः-अत्रोत्पलमपत्यमावयोरभयोरपि भवलिपि सेविशङ्ग(करणेन येज क्षे्रस्व।मिना दीजवापनार्थं बीजिने दवे तत्र क्षेत्र उतनस्पापत्थस्यं बीजिक्षेतरिणौ स्वामिनो दौ महर्षिभेरिवि अपमप्योरससम एव बीजिना परक्षेदर उत्पादितत्वार्‌ क्षेकिणा परेण बीनिनोतादिततवाच्व तथा पुरि क।बीजजयोः पुररयोरोरसेऽन्तर्मावं मतवा पूर्वक तयोद्‌ शसंख्पा, ओरसाद्राहि- मिं विवक्षित्वा पशदशसंखपोपपादनीय। असत्रामृक एष रयोदशोऽमृक एव चतुदश इत्येवं कमे निरः, रितु पृत्यणां त्योदशसेख्या पश्चृशरख्या रमृतिषु वित्त तालर्थम्‌ एवं तत्रारि वस्तुतो दर शेव पृरास्तातर्षमूता इत्यर्थं; एवंरीत्या तत्तत्तषटयोपपततेनास्ति इद शपरूपाविरोधः ततश्चारृतस्येव म्ातुपुरस्थ यद्यपुरपितृम्यनिरूपिवपुररतं स्यात्ताहं तयोईरपुत्रपतेः सँस्थिरो दद शसंखपादिरोष इति भावः किंचपृत्ददायग्रहणाधिकरि पत्नी दृहितरशे- त्य पश्चपस्थाने म्रातुप्ततनिवेशनस्य सुतरामनुपपतति्दयरृतस्येव तस्थ पुतं स्यादिति परशंपनाह-अयमभिक्षषिरति एवं पिण्डदनाधिकारिपरिगिणन- क्रमे भ्रातृतवतेः पपौत्रानन्तर पठश्याप्यसंगतिबे।ध्पा

भोरसादवददरपुत्राणां सरूपं मनुस्मृतौ अ० शो १६६ परमृतिमिः १७८ पर्थ॑नरक्तम्‌ तच्च विष्णुपोक्ताननतर्यकपानु रिण व्यारूप पते वह हवक्षेरे सैस्ठतायां स्वयमूवादिव रसः पदः प्रथमः अत्योरसपुररे विशेषण- बतुटयमृक्तं मवति त्था-उतादीति णिजन्तवतिहिषत्थनुकूडो व्यापरोऽ्थः। ह॒ व्यापारोऽ्यानििथुनकमारि वाहशञ्यापरजन्पोतराश्रपत पिये विशे वणप दिदीषमूतस्यनुकूखध्यापारस्य कतुतव्तवन्धेन स्वयमिति विशेषणम्‌ |

१9

मजरीष्याख्यासहिता-

®

स्वकतुकव्यप्रेणेत्यथः तृतीयं तषिकरणलसंबन्धेन स्वके, इति विरेषणम्‌ | तस्थ सस्छतायामिति विशेषणम्‌ चतुर्थम्‌ अर द्वितीयं चतुर्थ प्रम. रया पृतरविशेषणं बोध्यम्‌ वरर संस्को खक्ष उत्रादितः, एतावदेव स्वषम्‌- श्यं विहायोरसलक्षणे रते वाग्या कन्यायां पितृवेश्मनि विषठन्यां पः पुत्रो जाथते तादटशकन्यापरणितुः कानीनः पुरो, सरसः यद्योरतपृत्ररक्षमे स्वयमृशब्दौो स्यात्तदा पृवोक्तकानीनेऽिव्यतिः स्यात्‌ वाग्दानरसस्कारेण सस्छतत्वातरिणेतुः स्वक्षेरलवाचादशक्षेः। उतारना ततवरिहराप स्वयमित्यु- क्तम्‌ तथा संष्छतस्वक्षेव उतनत्वेऽपि स्वयमुत्ाद्नामवान।पिव्यापिरि- त्यथः देही दीपन्यानेन मध्यमागिन्पापन वा स्वभमित्यस्य सेष्छतायामित्यत्र।पि सबन्धः तेन कृण्डगोखकयोना तिष्या पिः इतरथा तयोभेनस्ता वृमेन गृढपतिन। स्वयमुतादितिलाचयोमातुः सेस्छतक्षेदत।च।तिपरसङ्कः स्यात्‌ स्वयं सस्छताया - मित्युक्तो तु परसिद्पपिना सष्छवतेऽपे गुढमना सस्छततामवानल।तिम्पापिः एवमपि पा पत्या वा प्रितयक्ता विधवा वा खपेच्छथा। उतद्पेतुनमूतवा स॒ पोनभव उच्यते इत्युक्ते पनभवेऽतिपपङ्गः स्थात्‌ तस्य सरतर्छते सक्ष स्वयमूताितत्वात्‌ एवदोषपरेहराय स्वमतररतस्छतायातिपि वक्तश्पम्‌। ततश्च पौनममातुः खसस्छततेऽपि प्र(यमिकेनामि मर्त संस्छपतेन स्वमाद्स्छततव- भावान दोषः एवं सक्षत पमपल्यां समानसंस्छवापां सयमुलारिवः पुर ओरस हत्यरसरक्षणे सप्ते वाग्दानरसस्कारो चरमेव यस्पाः पतिर्मुतस्तादहषां परमातपािकायां पण्डस्य-पस्तवविरोधिभ्याधियुकस्य बा मार्पापां पृताम्पक्ता- दविधिभिण गरुनियुकायां विदिभिरनयुकेनेव देवरेण जोष्ेन कनेऽन तस्थातमवे सपिण्डेन तस्याप्यसंभवे समोत्रेण तस्याम्यसंमव इतरेण दिनेन वोतादिषिः पथी- तादेः केजजः पुत्रो द्विवीयः स्वमानसंस्छेते खक्षेव उतादिवेऽपि खयमुषादना- मविनस्परसपिक्षा द्ितीयतम्‌ क्ानपिक्षपाऽपीं स्वपम्‌श्नग्स्प प्रयोजन सुच भवति ९१ गृढजाुत्रोऽपि स्वयम्‌ डस्य प्रयोजनं भवितुषहंवि। ¢ ओरसो धरमपलीज्तत्समः पुतक।सुनः क्षेतजः कषेत्रजावस्तु इति पष ह्कर्षपे (पाण स्मृ० २।१२८ )। यत्केजजध्य तवतीयम्थाननिवेशनं वदा. गरनरहिवाणा नियुक्तायां जतपुत्रानिम.पेग वोध्यम्‌ तत सष ।स्कारमग- पमुतद्रुनामावाच कक्षाईयेन व्यवबानद्विरठर्वद्रतपिक्चपा तरपं कमेव अत्रायं विधेषः-तोऽयं केजजः पूत्रो यद्नपित्यं भविष्यति वदृषपोरि

दुत्तकमीमासा ७५५

निय पवन्धेन वीजिकषत्रिणोरुमयोरपि पदो भवति तदुक्तं मनुना-किय।मपुपगमा- चेतद्वीजार्थं यत्परीयते तध्येह भागिनो ष्टो बीजी कषेति (वच » (भण स्मृ० ९। ५३ ) इति अस्याथः-पत्यापर्यमुतत्स्यते वश्वथोः समानमेवेति नियम्य पेज क्षेषस्वामिना वीजवापनार्थं बीजिने दीयते ततर षे उतषनस्पान परत्यस्य ठोके बीजिक्षेतिणावुभवमि मणितो दृशविति। यतु, ओश्सो धरम

र्नीजस्तत्समः पृत्रिकासुतः इवि याज्ञवत्कपीये पृतिङृपुत्रप्प यद्‌दतीपस्यनि परिगणनं तत्‌ द्वितीयः पूतरिफेव , इति वसिष्ठोक्तपुरििक(रूपपृतमिपरमिग वस्या: खस्मदुसनतेन प्रो्नक्षेतरजपिक्षयोक्छषटतात्‌ ˆ अघ्रतृकां पदस्पिमरि म्यं कन्यापरंहृताम्‌ अस्पां यो जापते पुवः स्मे पुरो मेरिति ? इध्यमि. सेधिना दत्तायां कन्यायां जातः पृक्िकापुत्रसुवीयः सक्ष ततमविन स- पमुलादिततवामवेन विशेषणदयराहित्पाकक्षाद्पेन = ग्यवधानारस्यरसपिक्षषा तृतीयत्वम्‌ पुनम्ां जातः पोनर्मवशवतुथेः प्रयममेकस्प जाया मूतराभरत्ष प्‌- नर्या जाया मवति स। पुनमूः वदृकम्‌--ङुन्धवक्षतपोनि्या प्राणिग्रहणदूति- ता पृनमूः प्रथमा पोक्ता पुनः सस्कारकपण। इति अव्र स्वाक्षिबघघ.- पावसैस्छतत्वधर्मपत्नीतानां जरपाणां विशेषणानां राहित्पेन कक्षात्रयेण ग्ध नादस्यैरसपिक्षया चतुथत्वम्‌ कन्यायां जातः पूवः कामनः पशपः। अर स्कषेनवधर्पतनीतलादिविरेषणवतुषटपराहित्यकक्षाचतुष्टपेन व्यवधानाद्ष्यौरष- पेक्षया पञ्चमत्वं बोध्यम्‌ अवायं विशेषः- सा कन्या केवटवागदानसस्कारतं- स्छता वेचाट शकन्य परिणेतुः कानीनः पृथः सवर्था सस्करराहिता चेत कानीनः पुतो मातामहसुतो बोध्य ईति प्ल्थामन्येन परच्छनाऽनियगेऽपि चौ- यरताहितगमेमूदक उतनः पूत्रो गूढजः ष्ठः पृवक्तक्षत्रसारिमि्तस्‌- मिः कक्ष्याभिः प्रच्छनोतनतहपया प्श्चम्या कक्ष्यया व्यवधानादृस्यौरसान क्षपा षष्ठम्‌ सहोढः समः सह मार्यया उततद्यते, या गमिणी परि णीते तस्याः गभं इति यावत्‌ परवोक्तपङक्ष्याभिज्ञतिाज्ञाततह्यया पृष्टया ग्यवधानादृस्योरसपिक्षया सप्तमतम्‌ दचकश्वष्टमः तवोतादृकयोम्‌।- तपिजोः सर्वथा प्रकीयत्वेन सप्तमपक्षयाऽपि विदूरत्वद्स्याष्टमतम्‌ जनकम- तुपितम्यां धनं दवा यः कीतः केतुः कतकः पुत्रः प्त नवमः। अस्पव, दृ्काद्पि विपरष्टत्वालवमतम्‌ कथमस्य दत्तकाद्िषश्त (पिति रेच्छणु मनुसमृवो कीतकपुतरयक्षणे ˆ सदशोऽतद कोऽपि दा ह्युक्तम्‌ वन वन्धास्प्‌ा-

१४

७६ मञ्जरीष्याख्यसहिता-

नन्विद्भप्रयोजकं यषिण्डरिक्थामावादपुज्त्वापिति अप्रह्स्तास्तु कानीनगृढोतज्सहीढजाः पोनमंबश्च नैवेते पिण्डरिकिथां राभागेनः हति विष्णना कानीनादीनां पुतरतेऽपे पिण्डरिक्थाभावदशनात्‌ तथा पिण्डरिक्थानवेऽप्यरृतस्मेव भ्रातृष्यस्यास्तु पृजतं का क्षति- रिति चत्‌ भवम्‌ पिण्डद्‌ऽ शहर श्वषामित्यनेन पिण्डरिक्थमागित्वं हि पुजरत्वस्य प्रयोजकयुक्त ¡| तद्मावे ह्ीवादेरिव पत्रतवस्वरूपसत्ा- भाजस्पाप्रयाजकत्वात अपत्रणेव कर्तव्यः पृञ्प्रतिनिधिः सदा

कवौ कूर्टृकमट्टेन केतुगुगेस्तुरयो हीने मवेन तत्र जातितः साद्रयवेसा- श्ये सजातपेष्वयं परोकस्तनयेषु मया विधिः ? इवि या्वस्क्येन स्मषमिव पुराणां सजादीयत्वाभिवानेन मानवेऽपि करीतन्परिरिक; स्व पुर: सजातीया बोद्ध्यः इत्युकतत्कीतकस्य विजवीयस्यापि सेमवाद्विजातीवस्य देववि- तृकृमयोग्यतेन दत्तक पिक्षयाऽस्य विदूरं बोध्यम्‌ स्वयं पार्थं विनैव परषे- नाऽन्सानं इदाति यों मातापित्विहीनत्ताम्पां परियक्तो वा स॒ प्रतिमरहीतुः ख. यद्चः परो दशमः स्वयंदत्त पतिगहीतृष्यापाराभावात्‌ ° अपुत्रेणेव कष्य; ! हत्युक्तविधिविषयत्वामविनास्य तकपिक्षया विदूरतं बोध्यम्‌ अपर्िदस्त्वेफा - दशः ! मातापितरम्यां मरणासामर्ध्यन परितयक्तोऽन्पेत पटलेन गृहीतः सोऽपदि- द्धः त्यक्तस्य स्वयमेव रहणात्छवयेदचप्क्षयाऽप्यस्य विदुरतवम्‌ यत्र कवनो- तादितो द्वादशः सवणायामत्वर्णाां सकीयायां प्रकीयायमढापमनूढायां वाऽक्षवायां क्षायां वा पेनोत्ादिवः सः अस्योततो कीदरत्य(पि नियमि. शोषस्यामावादृपविद्धादपि विद्रतम्‌ मनुस्मृतौ तट स्थनि प।रश्व उक्तः तत्स्वरूपं ततेव दृष्यम्‌

ननु यदुच्यते पिण्डरिक्यामावद्पु्रसपिति तद्पपोनङमन्वपव्यतिरेकानुषि - धायं भवति दिष्ण॒ना कनीनादीनां पुप्तवेऽपि पिण्डरिक्थ।मावस्योक्त्वैन व्यभिचारादित्पाह-अप्रशस्तास्त्विति एवं भरतुपुत्स्य पिण्डरिक्याभवेऽ- प्यृतस्ेदरपुर्रपितृन्पपुत्रतमास्विति रेनेतत्सपञ्चसम्‌ यतो याक्ञषर्क्येन पिः ण्डदोऽशहरथेषापितयु कवत पृत्रसपरपो पिण्डरिकंधमागिसस्य हृतेन निश त्वात्‌ तद्भवे १ण्हदेतिव पृररवस्य केवरं स्वहपसतोऽिवित्करलात्‌ ईि-

दृत्तकमी्मासा

इति विधिप्रत्ययश्रवणेना कृतस्य पुररतायोगाच भ्रातुब्येतरवि- योऽयं विधिरिति वाच्य्‌ संकोचे प्रमाणाभावात्‌ प्रत्यतेऽमेव करिष्याव हइव्यपकरम्य- तमेव चक्रे तनं वेताछोऽपि स्वकं सुतम्‌

इति वेतालीयमेरवपतरपुत्दकरणलिङ्गविरोधाञ्च किंच यज दका नां सोद्र।णां मध्ये पञ्च प्रत्येकं दश पुत्राः पञ्च चत्यिन्तमपुजास्तन्न पश्चानामण्यपुजाणां प्रप्येकं पञथारप्पुञत्वापात्तिः पथाशतश्च पुञाणां प्रत्येकं दशपफिवृकतपत्तिरित्यायनेकोपणष्टवः चेष्टापत्तिः पुत्रप्र- विनिधिः कायं इत्युपादेयगतेकत्वविवक्षणात्‌ एकश्वेपपुतवाम्भवेत्‌, सरवे ते तेन पुत्रेणेत्यन् पुररपुत्रवतोरुभयोरपि प्रप्येकं श्रतेकत्वविरो- धाश्च

चपुरेणेव करतंञ्य इति तब्यस्य विधिपत्ययस्य प्रवणाद्परिगृहीतस्य सवंथा पुत्र त्पापेरयन्तातमका ख्व क्वस्य हइत्यत्रत्यविपधि परध्ययविषये शङ्मे-न भ्रा- तष्येतरेति समाधते-संकोच इति वेषारभेरषो दवावमेकमेष पूरं करि- ह्थाव इति नन्दिनिमुक्तवन्ताविति एकमेव करिष्यावः इति वचनस्पार्थः तमेव तनयं चक हति अश्न चक्र त्यनेन प्रतिय्हीतृष्यपारस्य सषटमामि- हिततवेनापरिगृरहयतस्य पुवत्वपतिपादनं शसरविरुदमित्य्थः परिगरहविष्यनुष्ठान" मन्दरेव भ्रातृपुरस्यपुरपितृष्यपूररतवाङ्गीकतरमुपहसितुपापिपसङ्गं प्रदशैयनाहई - किंच यत्र दरानामिति। पश्चार्पुजस्वापत्तिरिति पा शसुत्रा येषां दशानां पुतरशदपुवरत्सोदराणां तेषां मवस्तखमिति विग्रहः दशानां सोईरागां पथ्ये पश्च पर्येकं दृशपरूपाकपूजवन्तः, पश्च चप्रेऽ्यन्पयं पुवाभाववन्तः एषं स्थिते यद्यरूवस्येव प्रातुपुत्रस्यपुररणितृष्यनिहपितपृतत्े गृह्मागे पे पृत्वन्वस्ेषां पत्येकं दशसंरूपाकपुर्रवचं समवस्थितमेव युक्तं हत्‌ परंतु येषां सुतरां पत्रो नासि तेषां मध्ये पत्येकमनापासतः पश्च(शततख्पाकपुत्य खं पशाशतथ त्दणां मध्ये परत्येकपुपरि इशपितृनियन्दणाङेकुशऽप्ह्च आरोश्ति इषीयभने- काऽतितेरमनुगिताऽभत्तिरिति महानद्धवसे शसीयतसोनपनपङार शति वमु- पहुसतीत्यथः

त्‌ वेयं पश्चाशतपुतरता दशपितृकता वेष्ट पत्तिः कतु शक्पेतपाह-एकत्वषि- वक्षणारिति अयं मावः~ ककन्यः पुतपरिनैधिः ' शतपत्र पिण्डोदकक्रिय

1७८ म्जरीष्याख्यासहिता-

४9. स्वपुजभ्रातुपुश्च पुजवन्तो हि स्वगता: इत्यत्र भ्रात्रपजाणां बहुत्वश्रवणाद्रहवाऽपि म्रातपु्रा अता एवैकस्य पुत्रा मवेय॒रिति वाच्यम्‌ तस्य लोकसिद्धबहत्वानुवादकाथव।दगत-

4 ¢

फडम्‌ पृत्रपतिनिधिस्तत्साधनम्‌ उदेश्यत्वमनवाधतवं मख्यत्वं चेवयेकं हिकप्‌ उपदेषत्वं विधेषतवं गुणत्व चेत्यपरं त्रिकम्‌ उदेपत(दयक्षयः पिण्डोदकक्रिषा- हपफरनिष्टा धममाः। उपदेयलादयल्लणः साधनमूतपुत्रपतिनिषिनिष्ठा धर्मा पिण्डो दकङ्किया्पं फखमुदय पु्रपतिनिषिरूप(री पते फटमनुच पूजरभविनिधिविधी- यते फलं परधानं पु्रपतिनिषिरूपसजंनम्‌, ततश्च पृदपतिर्नििना पिण्डेपक, कथा मावयेदित्य्थपयवसानात्‌ पदाना यजेतेत्यवेपरियपश्चगतै कतपुवयोरिवो. पदेयपुजपतिनिधिणतेकत्वस्य विवक्षितविनेकः पुथपतिनिषिः कर्तष्य इत्थात्‌ तथा पुरान्‌, तेन पूते गत्य पुत्रवच्छभ्दो्तरं श्रवस्य पू्रपदोचरं श्रवस्य चेक- तस्य विवक्षितेन वेकपुत्रतेकपितुकता चेव शखविहितेति तदिरुदापाः पश्चा. रापुजताया दृशपितुकतापाश्चा शा खीयत्वेन तयोनेषटापतितं शङ्कितुपपि शक्ष- मित्यथः। . नन्‌ स्वप प्रौतपुतभेति स्मृतिववने भतृपुतैः पुत्रवतां स्वर्ैतेः प्रतिपादनादहषे

तपु अपलिहीता एकष्य पृतं यन्तीति कर्व हृत्या शङ्क्य तादश - कृलपनामृरस्य भरातूपुत्गतबहुषवस्या्िवक्षिततेन ताद एकलनां परिहरनाह-- तस्य लोकसिद्धोकि अयमाशयः--पथा वहुभिः सवपुतैः स्वयं पृत्रवासिथा बहुमिम्रोत्‌(रैरपृ्मितृष्यः पुतरभानिति भरातपुवेरिति बहुपदनादवगम्पये नच बहषो भर(पुता एफस्यपुतपितृव्यस्य पृह्या मवितुमहंन्ति पूत्परतिनिविः कर्थं इत्यध्ोपदेषपूस्सपविनिषिगपेकत्वस्व पिवक्षणात्‌ ततश्च म्पतृपुत्योरीपे बहुषचन्‌- बर दन्पथानुपपचयाऽछतानामेव बहूनां म्रातुपुतागां वितृन्पस्पेकस्य पृतं भव - तीति सीकापपिति शङ्क्काशयः

सिद्धान्िनस्वनेनपुजेण म्ततुपृत्टः परिगृह्णतः परेणापि भ्दतृपृत एव

हीव एवमन्ये तद्न्+नापि म्रातुपुरर एव गृह्यत इत्यव ऊक बहुमिरपुत्म्दतुपुत्र एवं परिगृहीतो दृश्यते तदनुसारेण स्मृतौ म्दातुपृ९रिति बहुवचनं छषम्‌ एवम-

नका. रीथ बहुषदनोपःतो तद्वरद एव बहुषो मतुपः पितृष्पस्पै- प्रवा.मान्वीति कल्पितुं युञ्यत इति भावः पद्‌ह--तस्य कोकि-

दृत्तकमी्मासा ७९

(9.१

त्वेना विवक्षितत्वात्‌ अस्मत्पक्षे स्वेकेनेव प्रकृतानित्यविधिसिद्धावनेको- पादानस्य वेय््याद्शाखीयत्वाच्च तस्मात्संनिहिनसगोत्मपिण्डेष भ्ात्प्न एव पुत्रीकायं इति स्थितपू ततश्च छृतत्वेन प्रथमं धनपि- ण्डभागित्वभरूतत्वेन स्वस्वस्थान इति विष्णावचनं तु पूरववेपरि- गाणितपुजसद्धावविषयमिति क्वापि विरोधः

0 ००००।००।11 1 कान

द्धेति। तस्य भ्र्‌तपुत्रैरिति बहुगचनस्य सोफे सिदसेन दृं यत्‌ प्रनिधीछव- मरातुपुत्रगतवहुत तदनुगारकतेनाविवक्षणादरूतानां वहूनां स्रतृपुताणां कितृब्य- त्त्वं मवनीःयपृवौथमोधकवेन विवक्षिततवामावादित्यारयः यरि बहुषचनमनु- पपन भवेत्तव विलक्षणतादशर्थोनने समर्थं मवेत्‌ नच तदनुपपनम्‌ | उपपत्तिपकारस्तु इदीव एव अकेन पितृश्येणानेके म्रतुपुतराः पुप्रतेन परि- गहीता इत्येवं छोके क्रापि कविदषि दृष्टचरं पेन तदुक्थं नुषद्कं बहुषचन- भिष्यतेत्याश्येनाऽऽह-अस्मतक्षे विति सिदन्तपक्ष इत्यः अपुदतितू- व्येभेकसिन्‌ भ्रतपुते पुदपरतिनिधितेन परिगृहीपे तेनेव पतकार्थस्प पिण्डोदृक- क्रियदेः फरस्य निर्वाहिददितीपारिम्ततृपुररोपदानि नतरां प्रवृत्तिः संभवति विफठत्वात्‌ विषेयपुत्रतिनिीषगेतेकखस्य विपकषपरेनेकः पूत्रपति्गिपिः कर्मष्य इतयर्धपयंवसनिनाने फोषादनि परैवत्तेरुच्छ स्ीयत्वाच पञ्चाशतुजता दृशमित्‌- कता देशेत्य्थः एवँ प्रतृामेकजातानामिति वचनस्य प्रतुपुत्रस्य पुत्ति. निीकरणसंमे तं परिव्यज्याग्ये प्रथमं पूत्रीकवेव्या इत्यत्र तत्य नत्वव- स्येव तस्य पू्रपपिपाद्न इति सिद्धम्‌ ततश्च भरतुपुते विधिना परिगृहीे सति तस्य छतत्वेन-विधिन। परिगरहीततवषूपेण प्रथमतो धनपिण्डभ।गितवं मवति अङृते तु-~विपिनाऽरिगिहीते तु तस्य परथ धनपिण्डहरवं, रितु विधिना. रिगृहीतत्वहूपेण पतनी दृ हिपरथेष ? ¶ति स्मृत्युक्तकमेण पज्चपकक्षायां धनपि- ण्डमागित्वं भवति अपरस्वास्तु कानीनगृढोमनसहोढजाः पौनमवश नैवे पिण्डरिक्थांशमागिनः विष्णुचनं तु कनीनदीनां सर्वथा षनपिण्डर भागिनिपेधङं, कित रसक्षेतजरपुतिकपुरोयेषं क्रमेम दिष्णुपरिगणितैर्घ- े्रजादिपूरपुवैपतराणां सदूभवि तेषां धनपिण्डहरतवामावबोधक्म्‌ पुवपू्वपुत्रा- भते पु कनीनारीनाभ्षि पनपिण्डहरतवमरयेषर पिण्ड) ऽशहरभेषां पू मवि परः वरः एति पाज्ञवस्क्योकेरिवि बौप्पमिति कोऽपि विरोष शि भवः |

मञ्रीव्याल्यासहिता- नन्वेव- सवसिामेकपतनीनामक। चेप्पुजनिणी भवेत्‌ सर्वास्तास्तेन पेण पुण्यो मन॒ररतीत्‌ इत्यत्ाप्यरृतस्य पुत्रत्वं स्थात्‌ चेष्टापात्तेः आचारविरी- धात्‌ पित्रपट्थः सवा मतर इति पित्पलनीत्वमाजनिमित्तकमात॒त्- ष्यपदेरविरोधाच्चेति चेत मवम्‌ सपतनीप्जस्य साक्षद्धज्रवयवार- ऽधतयाऽरृतस्यापि पञत्वस्षंभवात्‌ वचनं त॒ नियमाथमित्यक्तमेव

ननु याड भतृणाभिति वचनं नारृतस्य म्रातुपू्रस्य पुतरत्वपतिषाद्कं वहि पतुत्यन्यायात्‌ ' स्वासामेकपलनीनाम्‌ इतीदमपि नारूवस्य सपत्नीपुररश्य पृतं पविपादयेदेति शङ्कपे-नम्वेवं सवासामिति नन्‌ सपलनीपृरस्पारृवस्य पु तरतव मन्यन्ते ठोकिकाः फिच पितुपल्यः सर्वा मातरः इति वचनेन पितु- पर्नातमातम्‌ जीष्य जननीन्पतिरिक्राया अपि मितुपल्या मातृतापिदेरस्याक्त- त्वान्मातृत्वस्य निरूपिताथत।निहपितस्य निह्सङुप पतत (त्तार्तनी पूतं प्रपीति ठम्पते ¦ ततश्च सपमी पुननिहपितं मातृत्वं जननीव्यतिरिकपितृपल्यां यदि भवति तदा तादशत्तापतनमातुनिह पतं पृतं सप्पूते नास्तीति सुतरां वक्तुम रक्यम्‌ | मातृतस्य पृच्रनिरूपिततवेन तद्िना तस्पाऽऽसखामस्येवाभावात्‌ तथा सप्‌- तनौपुे सापल्नमतुनिहूपिवं प्तवमयल्नतिदं परिमदहीतव्यं भवति एवं सय त्नीपुतरस्याहृतस्य पतव नास्तीति वदृनमाच।रषिरुदं सविकरुद्ं वेत्यर्थः बह्वी नामेकपत्नीनमिष एव षिः स्मृषः। एका केतूत्रिणी तासां स्वासां षि- णद सः इति वदन्ुहसविरप्यरास्य।१ सपत्नीपुवस्य ए्रले्नुषूड शति भष्यम्‌ &"

ननु भतुणामकजातानाम्‌ ° सव।सिमक्पत्नीनाम्‌ इतिवचनद्वपे समने स्थिवे भ्रातपुवरस्य (वेधिना परेगहविस्येव पृतं सवितनीपूत्रत्ष तवपरिगहीवस्यापि परत्वमिति कृतो निश्वीपते तद्‌ह-सपतनीपत्रस्पेति सपलीपुरस्यारूपस्पापि एषरलसंमवा ङिति योजना संमवमेव प्रदशयनाह--साक्षाद्धजंवथबोति आल्मा वै पूजनामाऽि इवि, ' एवत्‌ पटूफोशिकं शरीरं बीणि पिवृतसीमि मद्दऽस्थस्नायुमञ्जानस्वज्मा सरुषिराणे हृति गभपिनिषडि श्रते सपत्नी- एूषशररस्य स्मवंबयवनमनतेन पथा युकितिदं ससभतृतिहूगितं पृषं दयेव स्वमतुपल्यन्तरागरूपिषमपि पुतं सपतनीपूतरे युकित्िवमियर्थः भगे

दृत्तकमी्मासा ८१

दाहरणम्‌-यथा कस्यपिदेकस्य पुरुषस्य दे मये आस्ताम्‌ ते भयं प्रस्परं स॒पल्यो तयोरेका सवथा सतानरहिता अपरा तु सतत॑ताना पुत्रवतीत्यर्थः | अत्र स्वपदेन सरसेताना सपत्नी गृहते वथा स्वमज्रवयवारब्धतेन हेतुना यथा स्वपुत्र स्वनिहपिते पुतं भवति तथा तेनेव हेतुना स्वपुत्र सपल्यन्तरनि कृपिवमपि पुत्रत्वं युक्तिसिद्धं भवतीत्याशयः

ननु स्वपुरे यत्स्वनिरूपितं पु्रत्मस्ति तत्केवटं स्वमवंवयवसवन्धादपि वु स्वावयवरसंबन्धदिव ्रीणि मातृतः इति पू्ोकतशरुतेः ततश्च स्वपुत्रस्य स्वमर््रवयवारम्धत्वेऽपि सपल्यन्तरावपवारन्धत्वामाेन कर्थं सपल्यन्तरानिरूपितं स्वपुत्र पुरत्वं वक्तुमहमिति बेदुच्यवे पुतं हि मतापित्रवयवर्सबन्धाद्विषिबरा- जयते तत्मपोजकोऽवथवरसबन्धश्च दधा मृख्पो जवन्यश्च यो हि भा- तापितरेतदुमर्यौय(वयवानां सतषारतबन्धः मुख्यः वेकविष एष वद्धिनो जघन्यः अयमेव विकर ।वपवसंबन्ध इत्युच्यते चयमवयवयेकल्यस्थ तरि- विधत्वालिविधः उभयोः सक्षात्संबन्धेऽिं पितुरहपावयर्वसंबन्धः उम्ोर्मध्प एकदरस्येवावयवरसंवन्ः उभधोरमि परम्परषाऽवयवरसेबन्धश्वेति संबन्धे मू छ्थत्वं मातवयवपेक्षया पिजवयवाधिक्यरक्षणम्‌ जघन्यतवं दावयववेकस्य- स्वरूपम्‌ तजर स्वाधोदाहरणम्‌-भौरसः एनः एवतारूकोशिकं शरीरं ¶ीणि पिवृत्लीणि मातृतोऽस्थिस्नायुभज्जानस्वङूमासरुधिराणे ईति गभोपनिषदि ्रषेरोरसपुत्रे मात।पि्रवयवानां साक्षात्तस्य पृरुषत्वेन पितुश्वाधिक्येन संबन्धः तिविधद्वितीया्योदाहरणम्‌-पूत्रिकापुत्ः च॒" द्वितीयः पुटिकेव इति सिषटोकतः पृजिकाहूपः पुवः ओर एकः, द्वितीयः पुत्रः पुज्रिकेवेति वद्थीत्‌ वथा चाति पुरेव पुत्र इति विग्रहो नतु पत्रिकायाः पुत्र इवि पू्रिकापां भावापििवयवानां साक्षात्त॑बन्येऽपि तस्याः खीतेन पितुः पुसोऽवयवानामलत्वेन मितुरस्मावयवसंबन्धः द्वितीयदिवपोद।हरणम्‌-तपत्नीपूतरः ।. सर्वास्तमि- कपत्नीनामेका। वेतुज्रिणी मवेत्‌ सर्वास्तास्तेन पत्रेण पुत्िण्यो मनुरत्रवीत्‌ हवि सपल्यन्वरपुत्रत्वेन मनुनोकः अत सपतनीपुञ/ सपल्यन्तरस्य मतुः शरी रावयवसतबन्धः कथमपि नास्ति, कितु तद्धरररीरावयवानमिव संबन्ध रत्येकव- दस्येब संबन्धः एवं पेत्रलकानीनसहोढगुढजेषु पृतेषु म।तुरेवावयवानां संबन्धो तु पितुरवयवानापेति तेऽपि द्वितीयद्वैतीयोदाहरणं भवन्ति सर्वाग्पोदहरणर पथा~दुहिदुः एवः अस्यां यो जयते पृः मे पूतो मविष्पवि '

११

८२. मञ्जरीष्याख्यासहिता-

भ्रातृव्ये तु दपत्योरन्यतरस्याण्यवयवसंबन्धामवनारृतस्य पृ्रतमि- ति। यन्न वृहस्पतिना-

ययकजाता बहवो भ्रातरः स्युः सहोदराः

एकस्यापि स॒ते जते स्वं ते पुजिणः स्परताः॥

बह्वीनामेक पत्नि मेष एव विधिः स्मरतः

एका चेत्प्रिणी तानां सर्वासां पिण्डदस्तु सः हत्यभिरसंधिना दत्तायां वुहितरि परिगेतुः सकाशाज्जात एव विवक्षितः अत मातामहीमातामहषोः शदीरावयवानां साक्ष।त्तंबन्धो दुहितरि तस्याश्च स्वपुत्र हति छता पृरवाक्तदुहितपुरे दृहितुदारेण परम्परया मावामहमतामहयोः शर रा- वेयवानां संबन्ध इति तज यत्र पृख्पोऽमवपंबन्वस्तन मुखप पु्रतवम्‌ पत्र विकडावयवपंबन्धापरपौयो जघन्यः संवन्धस्तत मुख्यं पृत्रसं, रित पर. पिनिषधिपृत्रतम्‌ तत्रापि पकलपेऽप्यवयवस्बन्य सत्वान्पू्ये प्रतिनिधिम्‌ अ- यभेव मुखषपरतिनिधिमतः पवः यत्र तु मातापिज्वयवानां कथमपि सेबन्व- त्त्र परतिनिधिखमपि मृष्ये किंतारोमिित्तादगोणम्‌ यथा-विधिना परि- गृहीतो भ्रतपुत्रः अदर प्रिगहीतूितत्यततल्योरुभयोरपि शरीरावयवानामी- पद्मि संबन्धामविन वचनबखाद्‌रोपिवं परतिनिधिपृत्रसम्‌ अयमेव गोणप्र तिनिधिमूतः पुज इत्युच्यते एवं सपलनीपूत्रे १रिप्रहमन्ररेणव यः पु्तसभव उकः मुख्पपुत्रत्ामिपपिणः, कितु मुख्पपरतिंनिधिपुजरसामिभायेणेवि बोध्यम्‌

ननु यदि सपलनीपुत्रस्याङवस्यापि पुत्रछमुच्यते र्हि ' सर्वासमेकपलीनाम्‌ ईति वचनं किमथंमिति वेनियमारथपिति बून निपमश्वेत्यम्‌ सपत्नीपृत्रपषखे तेनैव पेणान्या सपनी पु्पतीत्यास्तयाऽन्यः पुत्रो प्रिहीतम्य हति ्रा- षपत्रे तु देव्योः पितुम्पततल्योरेकतरस्यापि पितृम्पस्य तसल्याश्च वाऽ्वयवा- न्वथाभविन नारूतस्य पुत्रतं तु प्रिगृहतिस्येव पुसं भवतीति बोभ्म्‌ | ननु सपतनीपु््याप्रिगृहणतस्यापि यत्समं तदयुक्तमिति माति यतोः

धृहसतिना-' यधेकजात। बहवो म्दावरः स्युः सहोदराः एष्यामि सुवे जि ते त्रिगः स्मृषाः इृदुकला बहूवीनामेकपरनीनाभेष्‌ एव विषिः स्मृतः एका देतूत्रिणी वासां सवासा पिण्डसतु सः ' शृष्युकम्‌ अत्ययं मवः -च- हद्रपूणां १४ पथेकोऽपि पद्वत्मेत्तदी वेने पुरेण पे तव तशोद्रग्रावरः

दत्तक मीमाँसा ८६

इति भ्रातम्यधर्मातिदेशाः सापनेऽमिहितः सोऽपि प्रतिनिधित्वाभिप्रा- येण पृत्नीकरणामिप्रायेण मर्रवयवारब्धत्वेन पुर्रत्वम्य सिद्धत्वा- हू विकलावयवारब्थत्वेन प्रतिनिषित्वेऽपि सिद्ध वचनं नियमाथमि- दयक्तमेव तदेतत्स्पष्ीरृतं देवस्वामिना-' उमयज्न(पि नान्यः प्रतिनि-

मि पिपी

ता 0 11 +

रिणो भवेयुः एवं सपनीनां मध्ये यदेकाऽपि पुज्रिणी भवेत्तर्हि तेत्र एष एव विधिः स्मृतः ? पृ्वदुपुरवट्‌भ्रातुविषये पो विधिरुकः एव विधिः पुव वदपुतरवरसपत्मीविषये दषट्य हति सपलनीपुते भ्रातृपुत्रधमातिदेश उक्तः वथा यथा म्रातुपुत्रस्य प्रि्रहमन्तरेण सख्पुतवं नासि तद्त्तपलनीपुस्यामि परि- ग्रहमन्तरेण सपल्यन्तरपुषत्वं नास्तीति वेदृतरूषे तदप्ययुक्तं तदमिपायानवकेषा- हियाह-सोऽपि प्रतिनिधित्वोति सोऽपि सपलीपुतरे मतृव्यधमीपिदेशोऽपि प्रतिनिधित्वाभिप्रयेणेोति यथा म्रतुपुत्रः ितुष्पस्य मुखपः पुरः कितु परतिनिधिपु्रस्तथेव सपत्नीपुष्रोऽपि सपल्धन्वरस्य मृखथः एषः, ईितु परविनि- धिपुत इति म्रातुपुत्रस्पल्नीपू्यो्दईयोरपि प्रतिनिषिताविशेषपतिपादनामिपरायेणे- र्थः सपनीपुरर एकवराषयदसंबन्धसच।दुकिसिद्ं परतिनिषिपुजलापिषि मुख्यं प्रतिनिधित्वं, म्पतुपुरे तु सर्वथाऽवयवसंबन्धाभविनाऽऽरोपितं प्रतिनिषित- मित्यन्यत्‌ पुत्रीकरणेति यथा म्तृरृत्रः पितृष्पतसल्योः स्था शरी- रावयवसंबन्धमविन विधिना पृरीकतव्यो भवति वथा सपत्नीपुत्रोऽपि विधिना परीकरणीप इत्यमिपापेण सपलीपुते मरतृम्पपर्ातिदेशो नोक्तः सपतनीपुष सुपह्यतरनिरूपितपुत्रतस्य युक्तििद्धत्वादित्यथंः कितु पथा म्रतृपुत्रः पित्‌- ह्यस्य प्रतिनिधिपुतरस्तथा सपत्नीपु्ोऽपि सपल्यन्तरस्य प्रतिनिधिपृतर एवाकतैवा- ऽऽययेनोक्त इत्यर्थः

ननु स॒परनीपुत्रे सप्ल्यन्तरनिरूपितपुत्रषं वद्धनवयवारम्धतवदेव युक्रिसिंः परनिनिवित्वमपि विकङावयवारब्त्वात्सिदधम्‌ ततश्च सवासमिकपल्नीनाभिषि वचनं किमथमिति चेदृच्छति तहि नियमाथमेतद्वनमिति दत्तोत्तरमेतत्‌ निय- माकारश्ाप्यकः तदेतदिति पेकजाता० इति ' वृहषीनामेकपली- नाम्‌ इति वेवं वचनद््ं म्रातुपु्स्य सपत्नीपु्रस्य पु्रपतिपाद्के, कितु नियमार्थम्‌ पदेवदेवस्वामिना उमयत्रापि नान्यः प्रतिनि्िः कापः, इवि प्न्येन सष्टमुकमित्यर्थः देवस्वामिपोकेऽथैऽन्ययन्थकरसंमविं प्दधयना-

८४ म्रीव्यख्यासहित(- विः कायः इत्यनेन अन्येन शिवृतं चेतच्चद्दिकायम्‌- उमय- जापि ययेकजाता हत्येवं वचनद्रयेऽपि भ्रात्ूसते सपलनीसृते पुत- तिनिपितय। कथंचित्संभवस्यन्थो प्रतिनिधिः का५ इति विज्ञने- श्वरोऽपि मानवं वचो व्याचषे--म्रातृपुतरस्य पुर्रीकरणसंमवेऽन्यरषा पर्रीकरणोनषेधार्थं पुनः 'पुतरत्वप्रतिपादनाय तत्शुता इत्यनेन बि- रोधादिति (था० स्मु° २। १६२ मिताक्षरा)

भ्रात्व्यामावेऽन्योऽप्यक्तरीत्या प्रत्यासन्नः तथा शौनकः ह-विवतं चैतदिति अग्रैतायान्वि शेषः सपनीपुत पु्रलस्य पतिनिधित्वस्प युक्तिसिदत्वात्सवौसमिकपतनीनापिति वचनं नियमार्थं विरशेषाथोमिधानार्थ, नतु सिद्धार्थानुवाद्कमितयर्थः विरेषार्थामिधानं चैवम-सपत्नीपुनसचे सपत्प- नतरेणान्यः पूत्रो परियिहीतम्यः अङ्कतेनेव वेन पेण सपल्यन्तरस्य भ्राद- पिण्डोदकारिक्किथाया अरोकवापरिहारस्य निरवोदुं शक्थतारिति। जातुपुत्रे भ्ावन्तरनिरूपित पुतं पविनिधिषवं वा किमपि युक्तिसिदम्‌ तत- म्रातृणामेकजातनापिति वचनं म्रातुपु्स्यारुतस्येव पुत्रवपरतिपदकं मातु युक्तमिति वाच्यम्‌ तथा सति .षयोदशपुष्रपत्या पु्रान्दादस यानाह नृणां स्वायंभुवो मनुः इति मनुनोक्तपु्ानिष्ठद्रादशरेखूपाविरोषापततेः पली दृहिषर- शेव पितरौ भतरस्तया वत्सु गत्रजा बम्धुशिष्यसत्रह्नवारिणः हति याज्वल्क्थवचने दद्शविधपुज्ामावेऽु्रधनाधिकारिक्रमनिरूपके भ्दातुपत्राणां म्टाजनन्तरं निवेशानुपपरतेशच तेषां पुत्रष हतरपुतवतल्य।ः पुवैमेष तन्वि शस्थो- चित्वत्‌ वस्माद्मरतृणामिदमपि वचनं नाष्टषस्य पूवत्पतिपादकं, कितु सर्वा- सामेकपत्नीनामितिवलिययार्थं विशेषार्थामिषायकमेव तदुक्तं पाज्ञवस्क्यरसमृते- भिवक्षरादीकायाः कता विज्ञनेश्वरेण~्रतृणापिति वचने भ्रत्य पुदीकर- णरतमवेऽनयेषां पुत्दीकरणनिेधार्थ, पृनरृतस्य दस्य पृदलपतिपादनाध व- सुवा इत्यनेन विरोधादिति

योऽपमन्येषां पुत्दीकरणनिषेषः निरप्क्षः, तु सपिक्षः। ततश्च वाद- शिक्षाया अभवि निषेषस्याण्यमाव हति द्‌ दपति-~घ्रातृष्याभाव इत्यादि उक्तरीत्येकगि वाक्षणानां . पिण्डेषु, अटूरवान्धवम्‌० इत्या दिवचनोकतसापि- ण्डचानन्तर्येणेत्यथः असिनेवारथं दादर्यारथं पुनरपि शौनकं पमाणयति-तथा रौनक इति क्षत्रियाणां स्वजाताषीति क्षतिः सनारी क्षणः

दृत्तकमी्मासा ८५

क्षररियाणां स्वजातो वे गुरुगोरसमेऽपि वा वेरयानां वेरयजतेषु शृद्राणां शद्रजातिषु सर्वेषां चेव वर्णानां जातिष्वेव चान्यतः, दौहित्रो" भागिनेयश्च दस्तु कियते सुतः बराह्मणादितये नास्ति मागिनेयः स॒तः कचित्‌ इति स्वजतो क्षरियजातो जातिसामान्योपादानेऽपि प्रपासत्तिः पू- ववदेसरापि नियामिका अदृरवान्धवमित्यादिवसिष्ठस्परणात्‌ सपि-

जातौ पृम्हः करय इत्यथैः अपर स्नाताविति सामान्यतो जाविनिरदश- क्षभरिपजल्यद्धवो यः कोऽपि सपिण्डा सपिण्डितादिकमविवर्थिव दत्तकः कर्तष्य हति नाथः। कितु बाणानां सपिण्डेष्वित्यारिवत्तपिण्डताधानन्त्यीनुरिण सरिण्डेष्वपि परत्यासच्यतिशयानुप्तारेण दतः कतय इत्यथः पत्यासस्य तिशयपरित्यागस्याशाल्लीयतेन ताहृरशमरत्य सत्तिषरित्यागेन गृहीतस्य दत्तकृस्याप्य- शाक्लीयत्वापत्तेः सामान्यतः सखन पुष्धकरणताया उकतष्वेऽपि सापिण्ड्च- पत्यासस्यनुसरेणेव पुजसंमहकवंष्यतायां वसिष्ठव नं प्रमाणतेन प्रर्रोति-- अदूरषान्धवमिति अध्वा्थः (प ४८ १०२८ ) इत्यव वट्यः | -गोचसम इति सपिण्डाखमि सोद्कारमे सगतो भाद्च इव्यर्थः गेण सम इति व्युषत्तेः गोद इत्पथः सगोत श्यस्य समानं गोद यस्पेत्प्थः वत्र केन समानमित्यपृक्षयां प्रतिग्रहीतृगोरेणेति बोध्यम्‌ एषमपि क्षटिरवस्य। समानगोरस्य बाक्षणजल्युद्धवस्वापि परस्य माद्ललं प्रसज्येतेति सगोत्‌ इत्यस्य समानं गोरं वंशा पस्येत्यथः स्वाकायः गोद स्यानामवशयोरिति रिकाण्डी. स्मरणात्‌ परतिप्रहीषा यद परे उसनस्तरोसन इति वावत्‌ एवमपि कूढ- स्थाद्‌ दर्विशदेरपि पुठस्य सपिण्डतोदकानन्तरं मात्वपत्तिः अवः पर्यास, .पिषरात्तरपण्डसोद्कादनन्तरः कूटस्थातशचशृशमारभ्येकरविंरावविपरुषपरन्परान्व. मतः परथमं हलो भवति एवं पारिभाषिकः सगोदशन्डोऽ गृहीत हवि तातयंम्‌ गोरसम्‌ हत्यम्पामि तादश एवार्थः फरति

ननु क्षहियाणा ब्राज्ञणयदूगोतं श्रूपतेऽतः कथमुच्यते गोवस्मः परविभाद्य हत्यत आह--गर्विति गोतविरेषणं गुरः वथा कस्य मोनेण सम इति मोत्रपवियोग्याकङ्क्षायां स्वघटिपवृत्तिषरको गुररेमेतस्थितो ववि वरिष. हिमः क्षति हृत्थ |

मञ्जरीग्याश्यासाहिता-

ण्डाभावे गरगोठसमेऽपि वा क्षदिरियाणां प्रातिस्विकगोत्रामादाद्‌- गुरुनिर्दराः अत एव ग्यवधानात्सपिण्डामावे सगोतरविधानम्‌ त- त्रापि स्वजाताविप्येव स्वेषामपि वणानां जातिष्वेव चाग्यतः

इति वाक्यरोषात्‌ तेन मिन्नजातीयप्तपिण्डसगोररभ्याषत्तिः वे. ईेयजातेषु -वेर्यजातिषितयर्थः जातिजौतं तु सामान्धमिति दिका- ण्डीस्मरणात्‌ अत्यपि सभान्योपादानेऽपि प्रत्यासत्तिः पूर्ववनिय- मिका ग॒रुगोरसमेऽपि बेत्यप्रापि प्रवत॑ते पोरोहित्यान्याजन्यवि- सामिति स्मरणात्‌ स्वगोरे संस्छता ये स्युरित्यस्प रेवर्गिकप्ाधा- रण्याखच सपिण्डाभावे गरुगोर्रत्तम इत्यत्रापि तुल्यं प्रत्यासतेर्नि- यापकत्वात्‌ श्द्रज।विषिति अतापि प्रत्यासत्तिः पूर्वदेव गर गोत्राश्रवणाच्च गरुगोत्रसमेऽपि वेत्यस्यासाप्रबत्तिः ¦ तेन दृद्रनाति- मात इति सिध्यति तदाह बक्मपुराणष्‌-

(99

ननु भाञ्स्ु गुरुशब्दृः कष्य गेक्रेणेति गोपरवियोग्याकङक्षायां प्रतिग्रहीवा क्षत्रिय एव रंबध्यतापयाशङ्क्थाऽऽह-क्षल्ियाणां प्रतिस्विकोति। अयं भावः-सपानामृषीणामगस्त्याष्टमानां यदपत्यं तद्रोत्रमिति रक्षणे यदुपत्यस्य गो व्रहमुक्तं तेषामूर्षाणां बा्मगत्वेन बज्षणवंशीयानमेव तत्तंमकति क्षविपाभां तु ब्रक्षणवंशी पत्वामावाप्मातिस्विकमोवं नास्ति पातिखिकलं चा गोपरषपै ककरष्यपत्यत्वपयुक्ततं बोभ्यम्‌ किं तु पौरोत्यान्‌राजन्यविशां प्रवृभीते , हत्याश्रखायनोक्तः पुरोदहिवगोचपवरावेव क्षतरियगोजपरवराषिति साधूक्तं गुरुगोत्रसतम १वि व्यवधानादिति पतियहीतुपरविमा्पगोत्येर्मभ्ये सपिण्डादिना भ्यव- धानदिव सपिण्डाचमवि सगोतपपिय्रहणविधनं संगच्छत इति शेषः तज्रा- पीति सपिण्डसगोजगोरित्प्थंः अतर सपिण्डपदेन सविण्डसपिण्डः सोदको- ऽपि गृह्यते बनधुतंनिरष्टमिति वसिष्टव चनात्‌ बन्धूनां सपिण्डानां सनिष्ृष्टः सोदक इवि तदथीत्‌ तेन चेति सपिण्डे सगेते जतावित्पस्य हबन्पे सपि तैरिण्डः सगोतरश्च सजातीय एव रह्म भवत्यर्थस्य जातेनेतयर्थः मिन्नजातीयेति ननु भिन्जातीयतपिण्डतगोत्रयोः कथं परातितंमवः, येन दयोध्यावुत्तये जातावित्यस्य वत्र संवन्थ उपयुक्तः स्यादिति बेदुष्ते तिो वणानुपुष्येण° (पाण स्मृ १।५७) {इति वचनेन बाह्मणक्षतिपविशां

दत्तकमीर्माक्ता ८७

कमेण सव्णेव्यतिीरक्तास्तिसो दवे एका मारपा विहिवाः वतर क्षत्रियाद्य लिथां राद्रलिषां चोपनः पुवः कमेण माहिष्य उपधेति स्मृतः ( याण स्मृ०३। ९२ ) | ताद्रशमाहिष्पोप्रृतेषु क्षत्रियस्य स्वावथवान्वयपयुक्तसपिण्डसगतिष्यव- हारसचेन भिनजातीययोः सपिण्डसगोन्ये; प्राधि; संभवतीत्यतस्तभ्य वृत्तये सरिण्डसगोयोातारित्यस्य सेवन्यः सुपरामावश्यक हइत्यारषः वैरयजाते- भविति अत्र जातशब्दो जातिपयायः अत्रा कोशं पमाणयति--जाति- जातं विति अत्रापीति वैश्यजतिधिवत्यञपि वेशपजपोधित्येवं पेष्ज।(- तिवाचकसामन्यशब्दोपादनेऽपि म्दतुपुवदः पुव पूर्व माह्मते सपिण्डत्वादिः{पत्य- स्तिरानन्तर्यं नियामकमस्तीत्य्थः अत्रापीति वेशयजतिणित्यत्रापरि गुर- गोजसम हवि संबध्यत इति रषः तत्संबन्धे प्रमाणे परदरंयनाह--पोरो- हित्यानिति. कषतरियवद्वैश्यस्यापि गोत्रपव्तकागस्त्या्टमसपर्यपत्थतपयुकं पातिस्विकगोतं नास्तीत्यत अआश्वखायनेन परोहितमोनपवरायेव वेश्पत्य गोत्र प्रवरो जञेयावित्युक्तम्‌ ततश्च गुरुगोषसम इत्यस्य क्षारियस्य वैरयस्य सगो इत्यथः फरति

ननु क्षभेयैश्ययोः सपिण्डसोदकयोरखामे गुरुगोतर पमः सगो प्राह्मवेनी- श्यते | गुरुगोत्रसमश्च द्विविधः सजी विजतीयश्च सजतीयोऽपि दि विधः स्ववंसीयः प्रवं शीय इति सिविधेषु तेषु गुहगासतमः स्ववंशीय एव कुतो गृह्यत इति वेच्छरृणु गुरुमोतसतमे सजावावित्यस्य सेबन्धे छते गृरगोत्र- समः सजातीयो हत्य्थाद्िजिवीयो भ्यावार्वितः प्रं मिनषंशीयः सज्‌।- तीयसगोप्रोऽ शिष्टः इष्यत एव, परंतु नाड्श्रौ अपि तु स्ववंशीय एव।* ऽऽदाविष्पते तत्कृत इति बेत्‌ सवं शीये सजातीपतवं स्वलपपुरुषान्तरतं चेति प्र्थास्ातिद्रयवखारन्वरङ्गः स्ववंशीप इति प्रथमोपस्थितवात्त एवाऽऽ्ौ गद्ये अस्ववंरीपे तु सजातीयत्वित्येव्ये केव परतया पत्तिरिति वहिरङ्गः इति स्वं - शीयाछामे भिन्यवंशीपोऽपि सजतीयः पुत्रो य्रह्यो मवति स्वदंशीपः सगोधश्च मूउपुरुषातश्चःशमारम्भेकवि शवत्तानः स्वङुटीयतज्ञनपधन्पो वेति ज्ञेयम्‌

सगोत्र कुटस्थासश्वदशमारभ्येकषिंरदुरुपावतानः सगोतवज्ञानपयनतो 41 वया कषत्रिपददेष देशपस्यापि सपिण्डधलठमेन सगोतश्य पुरस्य परी. करे पके पथमतः पदरस्तद्समपे पोडगस्तदमवि सहश सपयेवे एव॑. पह. प्तं भाद्रते परयासतिरत्पि व्यवस्थापक मववीतप्थः सूद्रजत ,

८८ प्रव्याख्यासाहिता-

हद्राणां दासवृत्तीनां परपिण्डोपजीविनाम्‌ प्रायत्तशरीराणां क्वचिप्पुरर इत्यापि तस्मादास्षस्य दास्याश्च जायते दास एव हि इति ञैवणिंकानां ओवर्णिकानुलोभजानां चोर्छृष्टत्वात्पतिलोमजानां चापरृ्टतवान क्वचितपुत्रः कतु शक्य इति रद्र एव पूर्मकाया दा- सदास्यत्पन्नत्वादिति

तिभ्विति अवर शृदरजातिवाचकसामान्प शब्दोपादानेन शृद्रजातो यः कश्चन पुरः सोर्काद्वहिभूतोऽि प्रथमं म्राह्म इत्यथ मन्तव्यः कितु प्र्यात्ततिष- शातदाविक्याच भततुपुतादेः पथमतो अद्त्वमिति पृव॑वदेवान्नापि कमेण प्राह्य- त्वमृनेयम्‌ क्षत्रियवेयवच्ठूदरस्य गुरुगोत्स्पाविधानाद्त गृरुगोररसमेऽपि वेत्यस्य सन्धो मवति तया शृद्रस्य सुतरां गौरराभाव उक्तः तेनेति शव- गावो गृरुगोरसमेऽपि वेत्यस्थापवतनेन शृद्रजातिमाज इति शृद्रजाववि- वेत्यर्थः अ्रधारणे माररशब्दः तेन मिलजतो द्रस्य दत्तकम्महणं भव- तीति वाप्यम्‌ अन्रैवाथं ब्मपुराणं प्रमाणतेन पथेयन्ाह--शद्राण, दा- सवत्तीनामिति बक्लणादितवर्णिकसेषयोपजविनामतं एव परषनिशरीराणां शद्ा्णां क्ववित्‌-प्नातिमिने पूरो नासि फितु दसादस्वामृलनो दात एवि ताहशः शूद्र एव पृतीकाथं इति सक्षेपेण तदथः

ननु शद्रत्य सजातावेव पुत्रो कंवविद्पि सजापिभिन इत्यत किं प्रमाण- मित्यव आह--जवर्णिकानामिति अयमाशयः क्षतिापे्य।दू् सिसो भार्या ब्रक्ञणस्यानृकृसत्वेन विहिषाः क्षतस्य दवे वेशाशपरै मायं अनुकस- विमोक वैरथस्येका ददा भा्याऽनुकलतेनोक्त शृद्रस्य तु खजातीया शूरै भाथा मवतीति सजातीय।प्रेन सकरजातीया व्याकस्यैते तेनेव वा सवरणं शत्य- नेन वा ब्राह्ण्यादिमाप। व्यवरतिति एषं दृद्रस्यानुकलयमाां नत्ति तत्र ्षसरिथादितिसृषु मायासु ब्रालणेनो सादिताः पृताः कमेण मूथवसिकत-आम्ब्ट- पारशव उच्यन्ते वेश्पायां दुद्रायां क्षत्िपादुलनः पवः कमेण माहिष उम्र इत्येवमुच्यते द्रां देरवेनोतादितः पतः करण शृयुष्यवे एते षडनु- छोमजा हत्पुश्यन्ते पातिरोम्येन कषियवेशय शवतरक्षण्यामूलादिताः पुत्राः कतैण सृदवेदेहकचण्डाठा उच्यन्ते तथा वेेयाग्यां क्षभरिथापमुतादिवौ पुव कमेण मागधः कचा बोध्येत एवं ुदरदिशपायामूषतः' पत अपोगव).

दृत्तकमीमांसा ८९

ननु क्षलियादिवाक्यन्नयं नाऽऽरम्भणीयम्‌ न्यायस्ताम्येन पएर्ववा- यादेव तदर्थसिद्धेः। आरम्भेऽपि वा सर्वेषमेव वणौनापित्यनेन पौ. नरुक्तयास्चेति चेत्‌ ¦ पेवप्‌ क्षल्ियादिपदैः क्षलियादिसमानधरमम- कमूर्धावसिक्तादीनामपि प्राप्स्य्थतात्‌ ब्राह्मणेन क्षलियायामत्मा-

समृतः एते षट्‌ पातिखम्पेन जातत्वा(ट्‌ परतिडोमज। इत्युष्यन्ते एवं स्थिते दूदस्य ववार्णिकृमार्या प्रामोवि सवर्ण्वा(मावात्‌ तेषर्णिकानुरोमज।ऽपि सेमवति सवणतवाभावादेव प्रविखोमज।ऽपरि इूद्रस्य माथा समवति प्रति. ठोभजानां सजापितवमावात्‌ तथा शद्रस्य शूदैव मायां सेमवतीति दद्र च्टरदायां जतः दद्र एवेवि दूद्स्य मृख्यः पुत्रः दद्र एव भवति एवं तुल्य- न्यायाच्छद्रस्य पतिनिधिपुत्रेणामि शदेणेव मवतु. युक्तमित्यारानेनाऽऽह-ैव ण- कानां ब्राहणक्निपवेशपानां मू्ावतिकतादिषडनुखोमजानां खा( दध्‌ पक्ष - पोत्छृष्टतवादुस्ववर्णापित्वाचादशवर्णीयः पुः शु्रपरिनिषिः कर नोदितः प्रति- मजा अगि स्वापेक्षया हीनजातित्वाद्पृषश हीना इति तादशदहीनजत्युद्धषः पुत्रोऽपि दृद्धपतिनिधिः कतुं सुवरां नोवितः तस्मादुदितत्राच्छदस्य शदजातीय एव पुवः पु्रीभवितुं युक्त इति सिध्पवीति।

शङ्कते-नन्विति " क्षत्रियाणां सजातो इत्येकं वेश्यानां वेश्यजति- "पु इवि दितीय दद्राणं टदजातिषु हति तृतीयं वाक्यं वक्तव्यम्‌ ° ब्रह्मणानां सपिण्डेषु इत्यादिपूर्ोकशनकवचनदिव सरिण्डलायानन्व्ादि- युकतितोस्यात्स्षत्रिषादीनां स्वस्वजातौ पूजीकरणमि्यव॑रूपस्य निरुक्तवचनतयपरति- पादिवस्यार्थस्यानायासततः सिद्धत्वात्‌ शोनकवचने ब्राह्लण,नामितयवंशरपमाण- तवादूबाह्ञणविषयकत्वमेव तस्येति क्षतिपादिभिः शवस्वजाती पुत्रीकरण विषेय- मित्यथीवगमीर्थं वचनत्रथ आरभ्पे तु सर्वेषां चेव वर्णानां जापिष्वेव चान्य- वः ? इ्युकेर्वचनवयस्य पुनरुक्ततापरसङ्गाचःयाशङ्क्य मेवमित्याह-क्षनिया- दिषदैरिति अयं भावः-क्षनियादिभिः स्स्जातो पुतरीकरणस्य सर्वेषां चैव वर्णानाम्‌ इत्यनेन सिदश्वन्षत्रियाणां सजति वेत्याद्यारम्पमाणं वचनत्रथं प्यं सभ््ञापं भवति फं क्षपयतीति वेत्‌-क्षपियेशयगद्रशैनं केवरं क्ष- रिपत्वाद्विचम्जातिविशिषटा एव गृहयन्तेऽपि वु क्षत्िपद्धिमिः समानधमाणो पूषा वततिक्तम्बपारशवमाहि्पोपकरणास्पाः षनुखोमजा। अगि मृन्वे इतर क्ष-

१९

९५ पजरीग्याख्यासहिता-

दितः क्षन्चिय एव भवाति क्षयेण वेरयायां वैद्य एषं वेरयेन शद्रा यां दर एवेति शङ्खस्भरणात्‌ स्वजाताविति क्षच्चियादिक्षमानधम- त्वेऽपि मूर्धावसिक्ादीनां क्षत्धियादिपुत्रत्वाभावबोधनाय तिन्चो व- णानुप्व्येणेत्यानुपरव्याछिङ्गात्‌ स्वषामित्यनेन पौनरुक्त्य तस्य वणानामनुलोमानां स्वजातिनियमानुबादेन प्रतिलोमानां

०, (५,

तियरञ्पेन मृधविततिक्ताद्यस्लपोऽपि वेशपशब्देन द्रौ माहिष्योभ्र।दपे शृद्रश्ब्देन चेकः करणोऽपि गृहते तथा देवं वाक्यार्थः संपचते-क्षवियेमुवावतिक।रिभि- लिभिश्च स्वजातो पृ्ो म्रद्व इति एवं वेश्यानां वेश्पजविषु द्राणां शद्रजातिषु इत्य॒भयत्रापि वाक्पाथं उंहनीयः तत्र ब्रह्नणानां सपिण्डेभ्विवि बचनेन तुत्यन्पायात्तत्सजावीयक्षरिर .दिविणानां मवतु प्रत्यासत्तिवशाक्रमेण त्रा हषणवत्सरिण्डेषु पृतप्रहणं तथाऽपि मुवावस्िकादीनां संकरजातीयतेन वर्णता भावत्सपिण्डेषु पुथरम्रहणं प्राप्नोतीति वत्पाप्यर्थं क्षत्रियाणां खनति केतया- दिवचनवयं कतैष्यं मवति अन्धथा मुवावसिक्तदीनां व्यवस्थया पुत्रग्रहणं स्यादित्याशयः मुधविसिक्तादीनां क्षतरिंषत्वादिजात्यनाक्रन्ततेऽपि क्षत्ियादि- समानघमंकते शङ्खवचनं पमाणमुराहरति-बाह्यणेन क्षजियायामित्यादि भत्र स्वजावाित्युक्तवलषतियारिमिमूववििकादमिश्च सस्वजतो पूत्रपतिनि- धिः कतंभ्य इत्यर्थः सिथ्यपि पेन क्षमियारिमिनं मूधविसतिकतादिषु एवपरहः करन्पो नापि मूर्थावसिक्तारिमिः कषतरिादिषु एतच प्राह्मः अन्यथा शङ्ख चनवटाक्षननियादिषदेूधवििकादीनां म्रहणाततेषां म्ये प्रसरं पृतरमरहो दुर्भि- शारः स्यात्‌ आनुपृभ्यलिङ्गादिति तिस वणंनुपु््थणेवि बाज्ञपस्क्थवचने प्ोतादनसाधनीमूतदारपरिमहयेऽभिह्िवः एम्‌-व(सणस्थ ब्रक्षगक्षतरिये। श्यास्िसो मायां मवन्ति क्षतरिधस्य क्षभ्रिपवेशये दे वेश्यस्येका वेशपेष - दावस्य स्वा सजादीयेव अत्र सजातीया पूख्पः कलः असनातीया इत्यनु- कृत्पः वश्च यथा वर्णानुक्रमेण मार्यापरिग्रहोऽमिहिवस्तथा पृ्परिभरहोऽपि वणा नुकरमेणेव मब्यः पृत्रोतद्नमा्यापिरिर हिष्योः कापंकारणमविन कारणा. विरेकेण का्ोततेरद्टव।त्कारणानतिरकेभव च॒ कार्थोतिेरटतातिति मावः एवं वर्णाना राहणकषत्रिपविद्रदणां जतीनां पूरववततिकतारीनां चान्थोन्ं

णे

परति पतपरिपरहुव्यवस्या नवकलतेऽपि तु दरपरिमहषद्वणीनुके भव वु्पन्या- पादिवर्थः |

दुत्तकमीर्मासा ९१

तदमावबोधनार्थत्वात्‌ तदेवाऽऽह-सर्वेषापिति वणपदोपादनसाम- प्याद्रणानामेव स्वजातिनियमः स्यान्नानुलोमज(नामिति तस्पराप्त्यथं सर्वपदोपादानम्‌ प्रातिश्च वणंसमानधमेत्वात्‌ व्णविंहषणं तत्‌, चकारानुपपततेः ततश्च वणौनामनुलेमजानां ज।तिष्वेवोति नियमां नान्यतो नान्येषु प्रतिलोमेष्वित्यर्थः ननु क्षत्रियाणां स्वजातौ षा, हत्यादिवचनजयं यद्यारभ्यते तदा तस्य पुनर- कतापत्तिः सयां चैव वणौनपित्युक्तरित्याशङ्कथ तत्सारथक्यं प्रगपितुमाह- तस्येति कषत्रिपाणां स्वजातौ वा, इत्यादिवचन धस्येतयथः अस्य तद्माव- वोधनार्थतवारित्यनेन संबन्धः तथा वणोनां व्राह्मणकषत्रियवेश्यदवराणाभनु- ोपानां मूधविसिक(्वष्टपारशवमाहिष्योयरकरणानां खस्वजतविव पुत्प- रिगरहुः कत्यः इव्येवंहपो यो नियम उकतस्तमनुधय खसवजातवेव एुचरपवि- पहः कार्यः इत्ययं नियमः परविलोमजानां सू पैदेहकव'ण्डाठपागधक्षत्रयो- गवानां नास्तीति क्षत्रिषाणां स्वजातो वेत्यादिषचनभयेण बोध्यत इत्यर्थः वर्गे बालणदिमिरनुटोमजेमू्धावतिक्तादिमिश्च सखस्वजातविव पुर्रपरतिनिधिः कार्यो स्वजत्यतिक्रमेणेत्येवं नियमः सर्वषां चेव इति वषनेन कियते सोऽओ प्रति- पादपिष्यते तादृशनियमस्य कषत्रियाणां स्वजतो वेत्याद्िवचनत्रपेणानुषादः छवः नियमानुवाद्स्य पयोजनं तु परतिरोभजानां स॒ नियमो नास्ति इति बोधनमेवेति बोध्यमिति तातर्थम्‌ ननु सर्वेषां चेव वणौनामितवि वचने वरण॑पदभरगाद्व्रालणक्षभियश्पशदराणमेष सजाविनियमः सिध्येत्‌ तेषामेव दर्णलवात्‌ अनुरोमजानां तु सजािनिषमो षटवे वेषां संकरजातीयत्वेन वर्णत्वामावात्‌ षदृकं मण स्मृ० १०। श्लोके मन्वथमुकतावल्पाम्‌ -‹ संकीणजावीनां तश्ववरन्मावारितजादिष्यतिरिकत- जात्यन्तरत्वान वणेतवम्‌ इति अपोऽनुखोमजानां सभापिनिपमपरतिपादनार्थं ्षतरिषाणां सखजतो ेर्यादिवचनवयमित्ययुकम्‌ तथा ष्चनत्रयस्य नियमानु- वाद्कत्वभनुपपनमियाशड्कगपनोदार्थं सव॑षा बेपेति षषनस्य वणौनां सज।तिनि- पमभतिपदकत्ववदनुखोमजानां सजारिनियमपतिषादकतमप्पस्तीवि प्रइश्यितुमा- ह-तदाह सवषामितीति अत्र वण॑पदोपादानादुबाल्णक्षप्रिपवेशदूदैः - स्वजावावेव पुजसंगरहः काये हस्येवं वणनामेव सजातिनिणमो मवेनानुडोषनाना-

थै 9

मिष्यनुरोमजानाममि सजातिनियमपाप्तयथ सवषामिति पदमुपात्तापिवि मावः

९२ मञ्जरीष्याख्यासहिता-

नन्विदं पर्ववाक्यप्रपप्रत्थासस्यपवादतयेव इतो नेष्यते अदूरषा- न्धवमिति वसिष्ठवाक्यविरोधादिति चेन्न तस्य ब।हमणवाक्येकवा- कयतयोपसंहारादिपि चेत मेवम्‌ अपवादे लोकिंकवेैदिकप्रत्याक- तिमियामकवृद्धग्यवहाररूपम्यायविरोधात्‌ प्रयोजनाभाव।द्तिप्रस- ननुपात्तेऽपि सर्वषामिति पदे कथं तस्मदनुडोमजानां परीपिरिति वैदुच्यपे सर्वेषां चतुर्णा वणानां वेकस्य दयोक्लवाणां वा पर्णानामिव्यर्थं बोधितं वणं विशेषणार्थं सर्वेषामिति पदमिति वाच्यम्‌ वणेपरोत्तरं बहुषचनभ्रवणादि- शेषाञ्च वतणमपि वर्णानां पहणं मवेरेव तदर्थं सर्वपदोपादानपिक्षा किव पदि वणंत्िरेषणार्थं सर्वेषामिति पदं स्यात्तां सर्वेषां चेवेति समृचया्थकव श. स्टोपारनिमसेगतं स्यादित्यवरयं समुच्ये कर्व॑भये सति वर्णैः सह के समृचेत्या इत्याकाङ्क्षायां सहशयोः सहोचारणनियमादणंसदशा एव सम्‌स्वेतुमुविताः वणंसहृशाश्च वणंसमानधममंकाः वणं समानधर्मकाश्चनृखोमजा एव वथा वणानामनुडोभजानां मिदिलवा सर्वषां जातिष्वैवेति सजातिनियमो मवति, चान्यतः अम्येषु परपिडोमजेषु जादिषेवेति सजातिनिषभो नेवेतप्थ- परयवसानात्सर्वषामिति पडाद्नुरोमजानां प्रतीषिः समुष्चपाथकषरब्टोपादानं सेगच्छव इत्याशयः

्षभिपाणां स्वजातो व।, इत्यादिपचनषिषये शड्ते- नन्विति नाक्षणानां सपिण्डेध्विति पूववचने पुतीकरणे या सर्ण्डितवादिपत्यासचिरुक्त। तस्या बाधक ° क्षनियाणाम्‌ हइत्याश्िाक्यत्रयपिति कुतो नेष्यते सपिण्डलादिपत्य सिति परित्यज्य क्षत्रियादिभिः खस्वजातो पः कोऽ्प््थाद्धिनवंशीय एष पुत्र मह इत्येवं पएृषंवाक्यपापिपत्यासातेवाधङ्‌ क्षतिथागामित्यादिवाक्थमिति कृतो नावग- म्थव इत्यथः यत्र सरिण्डतवादिः काकि्पि पत्या सतिर्नासि वहशोऽर्याद्धि- नव शीयो मिलगोवश्च पः सतरतीयः एव क्षत्रियादिभिः पुरीकर्तष्यो स- पिण्डत्वादिपत्पासत्तमानिति शङ्ककाशय इति तासर्थम्‌ तथा सति सापि. ण्डयादिपत्यासनुसारेभव पूत्रीकरणग्पवस्थापकं यददूरवान्धवमित्यारिविसि8- वाक्यं वेन सक क्षतरिवाणामितीरं वाकथं शिरुकं स्यात्‌ वतिष्टवाक्पपोकार्थ- विरुदाथेपतिपारकं भवेदिति यावत्‌ इति ेयन्यते वन युकम्‌ तस्थ- अदूरयान्ववमित्य।दिवतिष्टठषाक्यस्ष ° ब्र हमणानां सपिण्डेषु हृत्यनेनेकवाक्यवा- करणेन ब्राक्षणविषेय एव वतवन्धत्‌ सामान्यविषिरसष्टः संहियेत विशे-

दुत्तकमीमासा। ९६

पतः इति न्यायादत्राक्मणमातरकतुकपुरीकरणस्थठ एव वसिष्ठव(क्पोकपमि- ण्डतवादिपत्यासततिराद्रणीया कषत्रियाणां खजानौ वा, इत्यादिवचनन्नपपो- कक्षभियादिकतुकपुीकरणस्थर इति क्षत्रियादीनां स्वस्वजातिमातरे सपिण्डता- दिसैबन्धन्यस्वजपो पुरहरं स्पादित्याशद्ुम्य वृद््यवहाराकरोधाचतन युक- मित्याह-मेवमिति स्वभ्रतुततपुतरादिषु सवपितृशरीरावयवसंबन्ध।्ा पत्यास- तिर्निकटसंबन्धः सा ठोकिकी प्रत्यासत्तिः लोके परत्यक्षद्टतात्‌ स्वं देवद्‌- तः खभरावा सोदरो यज्ञदत्तः ततपत्रादिशेत्रािः खं देवदचः खपिवा विष्णुमेव तत्र स्वसिनूररवद ते खरपितुरविष्णुमितत्य शरीरापपवानापस्थिला- स्वादीनां संबन्धो यथा ठोके प्रत्यक्षतो दष्टस्तथा स्वभ्रतिरि य्ञदचे ततुत्रादिषु चेवरािषु पितरमारम्य सप्तमान्तेषु चापि दृश्यते अपं छोके हरवमानः पितृशरी - रत्रषसबन्ध एव ठोकिकी पत्यासत्तिरिषयुच्वे तेन ॒यन्ञदचादणः सतपर्थन्वाः स्वस्थ प्रथसन। मवन्ति तज स्ववत्सभ्रतरि यज्ञते स्वरितृ शरीरावयव" न्धस्य साक्षात्सखेन श्वतता यत्ञशृतः खस्य पत्यासन्तमः। ततत्र वेत्र तु स्वपिति शरीरवयवसंबन्धस्ततितृदहारा प्रमरपेति रुखा खम्रातृपुजश्वैवः वस्प प्त्यासनतरः एवमग्रेऽपि प्ञ्चमपिक्षया चतुर्थः प्रत्यासलवर हत्येवं सपमपरयम्त पूवपर्वस्प पर्यासनवर्ं वोध्यम्‌ यत्र स्वपितृशरीरावयवरबन्धो रो टर्यतेशपि तु शाखबटाक्रप्यते तव शल्ीया प्रत्यासत्तिः यथा समार्षां स्वपितिररीरादयवसंवन्धः कथमपि ठोके दर्ये रितु ' अस्थिभिरस्थीति मतिमासानि इति मन््ररिङ्कादारम्पारम्भकभविन सेकररीरवथवानयो 8ि- वक्षितः वथा भ्राररोरारम्भफेकपितृ शरीरावयवान्वयः प्तिपल्योरपि ताम्पा- मरमं यदैकपुष्रशरीरं तदवयबदारा वतिवापहशररावयवन्वयः अस्यायं भावः-देवदततपुत्रे देवद पितु शरीरावयवन्वयः परम्परा देवदतदवरा खोकभिद्ध ` एवासि तादृशदेवदतपुतस्थय देवदतततद्धार्यम्पामारम्भकषेन संबन्धोऽस्ति ततश्च पित्ारकपरम्परया देवद्चपुतरमता ये देवदतपित शररिवयवास्तेषां देवद्च- भायां संबन्धो जात रेवेति देवदत्तत दायंयोर।रम्मकेकशरीरावयवपरषेशो षटते तत्र देवदयपितशरीरादथवानां देवदत्तमारयपा संह एकतसंबन्धः ठोक-

दोऽपि तु अस्थिमिरस्थीनि ¶ति वेदुबलात्कसित इति सें वैिकी परथा- संतिरुष्थते अपवादे सपिण्डलादिपयुकतनन्तपह्पा या परत्यासंचिस्तदुवा. त्वेन तवद्भिमतायां जातिपत्यासतो जातिपत्या तो गृहीतायां सत्था वनमध्ये

९४ मञ्जरीव्याख्यसाहिता- ज्गदनेनेव प्रत्यासत्तिसापान्यापवदि दीहो भागिनेयश्वेति प्रत्यास- सिषिरोषापवादासंगतेश्च तस्मायथोक्तव्याख्यैव प्रयोजनवतीति

ऽपि सापिण्डयादयानन्तयहपपत्यास्ातिराप्रियत एवेतेतद्विषये निश्वायको यो वृद्‌- व्यवहाररूपो न्यायस्तदहिरोधान्भवं व।दीरिति योजना अपवादो $ेकेवि समस्त- पटिऽप्ययमेवार्थः व॒देमन्ितेरादृरणीयैः शिष्टैः सखस्जाततिव सापिण्ड्चादि- प्पासत्तितारतम्पमनुसत्येव प्ीकरणं रिषीपत इति सपिण्ड यादपः या प्तिजा- विपत्यासत्योः परस्रं नापवाधापवद्कपावः कितु प्रसरोपकारकत्ेवेति स्षष्ट- मेवावगम्थते सत्येवं यदि सापिण्डचाद्पत्पासत्तिं सर्वथ। १रिव्यज्य जातिमाच- पत्यासर्याश्रयणेन स्वस्वजावौ सपिण्डं सोदका पूं त्यकषा मिनवंशीयो भिनगेोज्श्च यः कोऽपि दूरस्थः पत्रो दत्तकतेनोपाीयेत तरि वृदन्यवहारि- रोधः स्यादिति वादशरिष्टऽयवहारविरोषेन क्षतियादिवाक्यानां बाधकतवकलनं साष्ण्डियादिस्तमान्यपर्यासततरध्यपवकस्पनं चत्यन्तानुचितमेवेपि मावः।

किव प्रयोजनामावाद्पि वृद्धभ्यवहारेपरीषयेन बाध्यवाघकमावकसनमनुबि- वमितयाह-प्रयोजनामाषादिति पिण्डोदकक्रिषाहेतोनामसंकीतेनाय वेवि भा- दोदकाञ्जल्योवरेहिकाविच्छिनवंदापवृततय शतयेवं॑पू्पतिनिधीकरणस्य फखम्‌- कमे तत्र पत्यासने सिण्डे दत्तकीरतेऽथवा भिन्ंशीये भिनगोशीये सजातीये द्तकति वत्सिष्यत्येव वत्र कियानपि फरमेदो दृरथपे पदि वरं सनिहितं परित्यश्य दूरस्थस्य ग्रहणं कुर्वता तया हि स(पितं स्यात्‌ हस्वस्य विहाय प्रठायतोऽनुधावनमिष्र किमपि साधितं ितवनुषावनभमो वुथेषाङ्गीरव इत्यर्थः केवरं वथा भ्रमाङ्खीकरणमेवामि ततिन्ापिरप्यायवीत्याह~-अति- प्रेति अरक्षये क्षणगमनहपाकिन्पापिपसङ्गादित्यथः अपं भवः-~' बर्ष- णानां सपिण्डेषु इत्यनेन प्रथमं सपिण्डः पतीक्ष्य इत्युक्तम्‌ तततस्यन्याथा- दूरबान्धवािवि वपिष्ठवाक्याच्च कषत्रियाणां स्नातो वा एत्यादिवक्येष्दपि कषतियादीनामपि प्रथमतः सपिण्डयरहणं परामोति तथा प्रथमतः सपिण्डमर- हणं क्षत्रियाणां स्वजातौ वेत्पदिखकष्पं मवति वाहशसपिण्डलूपटक्षये सति तल- रत्यज्य सजापिभत्रपरतयासत्या पुत्रीकरणं ब्ुता तया सपिण्डसगोनमिन्श्य स॒जाव।षस्य यस्य कस्थविरृरक्षपस्य पूत्रीकरणेऽङ्गोरुेऽखषषये उक्षणगमनेनावि- व्याधिः प्रसज्येतेति मावः

दत्तकमी्मासा ९९९

ननु क्षश्रिपाणां स्वजातों वा, ईत्यादिवाक्यस्य ' ब्रक्ञणानां सपिण्डषु इवि परवैवाक्यपापपतापिण्डच -त्यासतेवोधकतवाङ्गोकरि वसिष्ठवाक्यं विरोषि वेना- दूरवान्धवापित्यनेन सामान्यतः प्रथमं सविण्डग्राह्यताया अभिधानात्‌ अवः क्ष त्रियादीनामपि प्रथमतः सपिण्डप्रहणं प्रभोति परंतदूरवान्धवमिति वसिष्ठवाक्यं ब्रह्मणानां सपिण्डोभ्त्यनेन सह वक्थेरक्पतपा ब्रज्ञगभान् उपसंहत इतयु क्तमेव पश्च बाधके दृरीरृते सजातिमात्पत्यासत्तेः साषिण्डयपत्यासाक्त- बाधकत्वं निर।बाधमेवावरिष्यत इति वद्धभ्यवहारेपरीत्येन बाध्यवाधकमारक- लपनं न्याप्यत्वालानुरितपिति वेनेतद्धदम्‌ कथमिति उेदुच्यते-पदयदूरबान्धव- मिति वसिष्ठवाक्यं बल्लणमा उपसंहिषते त्ुभयोः समानाथपतिप।दकतेन सेमेरेनान्यतरेयथ्पौत्‌ इति न्य(यादन्यतरस्य वेयर्थपमाप्येत न्पायस्वह्पं चित्यम्‌-समेदः संगमः ° संभेदः सिन्धुतगमः ईइत्यमरात्‌ वथा गङ्ख - यमृनयोनेधोः संगमेन संभेखनेन यथाऽन्यतरस्या वैयथ्यं विरोपो मवति वत्वा मान्यस्य विशेष उपरसंहारदररा इषोः समानार्थकलह्ये सममे स्यन्पतरस्य १फ- त्यं स्यादित्यथ; ततन सामान्यव्‌।क्यस्य पयथ्यमुच्यते विशेषवाक्यस्य बा। यदि विशेषवाक्यस्य रथ्यं गृहीत्वा तन्मा मृरित्युच्यते तट सामान्यवाक्यं वि- शेषाधकमिति कथमपि ज्ञयेत अतः सामान्यवाक्यस्य विरेषाथपरते वात- धमाहकतेन विशेषवाक्यं चरिवारथम्‌ दतश्च सामान्दवाक्यस्येव मेयं स्यादिति वसिष्ठवाक्यस्य स्वैथाऽऽनथक्यं प्रसज्यत बाक्ञणानां सपिष्डेषवित्यनेनैव ताथत्वात्‌ वसमानो पसंहारमहंवि फितु ब्रह्षणक्षत्रियदििषु स्वष्नेव मथमतः स- निहितसपिण्डग्रहणं स्व(वन्त्येम योषयतीति सष्टमेवावगम्यते अप एव ' स- स्य तु विषेनान्धेरूपंहार हृष्यते ¶वि तन्तवार्विक उकम्‌ अव एव पुये- इं चतुर्धां केरोति हत्पत्य आश्नेयं चतुधा करोषि शृत्यनेनोपसहरि छे प्रथोजनाभावात्तामान्यव; पुरोड(शवतुधकरणोक्तिरपाधिका स्यादित्याक्षिषनि केचित्‌ सामान्यस्य विशेष्‌ उपसंहारे छते यदि सामान्पवाक्यपणयनस्य फिंबि- योजनं वक्तु शक्येत वरहवोपसहापे युन्पते यथा सपश सामिषेनीरनु्र- प।त्‌ इत्पनारम्य पठितम्‌ मिवविन्दा्वरकल्पादिषु विृतिषु तथेव पठितम्‌ दबानारम्य पितं सामिषेनीसापदपं परकतिषु प्रेषे समर्थम्‌ परछतिषु सा. मिषेनीनां पाञ्चः१्पवरुदत्व।त्‌ अपो विषतिष्मेव निविश्ते। ततानारम्पाषी- रस्य हुमिवेनीसापदश्यस्य मिजिविन्दादिविषविपडितिसापिषेनीसाद्गनेपररि

९६ पञ्रीष्याल्यासाहता-

छत उभयोः समानार्थकतेनानारम्पाधीतसापदश्यवाक्थस्य वेषथ्प॑परिहराय वि- छतिष्येव चोद्कपापपश्द्रयवाधकतवं प्रथोजनमुक्तम्‌ मिव विन्द्‌ रिविरृतिष१2ि- तवाक्यस्य वोदकपापसामेषनीरनूधय तासु सप्र्शयविधायकतवमुकमित्युमयोः पषपयोजनत्वादुपसंहारो युज्यते नेवं प्रते वक्तुं शक्यमिति नोपसंहरो युज्यत इवि भावः वदन्पवहारवैपर्यिन बाष्यव(धकमावकल्पने वोषान्तरं परशशंय- -नाह-अनेनैवेति क्षविणाणां स्वजति वेत्थनेनेव ववनेन सापिण्डयादिपत्यास- चिसामान्पस्यापवदि वापे सति " दौहित्रो भागिनेयश्च ' हत्यस्प परत्यासत्तिवि- शेषापवादत्वासंगवेरिति योजना सापिण्डय(दिपष्यासतेरपवादभूवो यो जाति- भात्रपत्यासचिहमो विरेषस्तनिषूपिताप्वद्कतवासेगतेश्वापि पेपरीतिनाप्वाचाष्‌- वादकतवकसपनमनुितमित्यथंः अत्रेदं बोधष्यम्‌-सापिण्डचाद्पियकतनन्वयंहप। प्र्पासविः सामान्यप्रत्यासत्तिः प्रत्यास्तातेसामान्यं वेद्युच्यते ब्राह्लगादिभिः स. पिण्डेषु तदृरामेऽपपिण्डेषु पु्रीकरणं विषेयमित्येवं सामान्यत उको ब्राह्मणस्य सपिण्डा बराक्षणजतो तद्धिलक्षत्रिषादिजावावपि संमवन्ति। अवः साषि- ण्डचादिपित्यासततिः प्रत्यासतिसामान्यमितयुच्यते ताट्ररप्रत्थासत्तिसामान्य भीयमाभे बाहलणस्य खजा क्षत्रियादिमिनजातो पृपसंप्रहः प्राप्नोति वत्र मिलजाती पृत्रीकरणमानिष्टम्‌ अतः सर्वेषां २व वणौनां जादिष्वेव चा- भ्यतः इवि वाक्य शेषेणोक्ता जातिपत्यासचिरमप्पाभ्रीयते वेन ब्राक्षणेन ख- भातावेव सापण्डादिः प्रीकरन्प इत्यर्थपर्थवसानाद्धिनजतो पुत्रीकरण भ्पाव्व- ते एवं क्षत्रिषादिविपयेऽपि बोध्यम्‌ तथा ° ब्राह्षणानां सपिण्डेषु, अदृर- बन्धवम्‌ हृत्यादिवचनाभ्यां पुत्रीकरणसषिनत्वेने कायाः सापिण्डच्चादिपरत्यासततेः रिष्ठेदकत्वेन तिपत्य।सततिराहता परिष्छेदकत्व दिव वेयं विशेषपत्पासति- रिपयुच्यते नापवादतवात्‌ एषं चेपमनिषटपु्रीकरगव्याव्तकषेनोष्यते, साधक - पेन यदि चानिषटपुवसंमहम्यवाश्छसये केवउजाविपत्याततिरश्रीपेत वद्‌ ख- नविवेव भिनगोत्रीयस्य मिनश।खिनो भिनवान्तरजातीयस्यापि परत्वेन रहण धरसभ्यते यथा कौकणस्येन कौ शिकगेत्रीपेण बह्वषेन देरस्यस्याभिगोबोद्ध- वस्य ३जसनेयिनोऽपि पृत्रतेन महणं क्रियेत अतो जाक्षिपत्य(ससावपि सापि- ण्डघादिप्यास सिराद्रणी मव ततश्च निरुके उमे अपि परत्यासतती परसरसह- करेण पू्रपदिनिधिं निर्ैतैयतो नापवाचयापवादकमावेनेति स्यष्टमेवावगभ्यते से- पमन्पोभ्यसहर५ परस्यासतिशयतुष्ंपि वर्णवु समनेव वतम तािण्डयादिषि"

दत्तकमीमांसां ९५

त्यासतिसामान्यासपरं दोहितरभागिनेषषोः पूर्रीकरणं रोहितो म।गिनेयशरे्नेन निथमवचनेन जैव्णिकस्यापोद्यत इति दौहितो मागिनेयशरेत्ययमपव इवि सग. च्छत इति सेद्धान्तिकः सरः पन्थाः एवं स्थिते पृवपक्षिणा "क्षत्रियाणां स्वजावो वा हइत्यारिवचनेन क्षत्रियादिविषये सापिण्डच॥हपत्यास्‌। बाधिता जातिमात्रपत्यासतिराद्वियते सापिण्डयादिप्यासत्तिजातिपत्यसिच्यारपवाधाप- वाद्कमावोऽङ्क क्रियत इति यवत्‌ ततश्च क्षत्रियादिना सपिण्डादिखामसभ. वेऽपि तं त्यक्तवा सपिण्डादिभिन एव सजातीयः पृ्रीकतव्य इति क्षत्रिपाणां स्वज।तो वा, इत्यदिः पयवसनेन क्षत्नियदेदे।हिवमागिनेषयोः पृीकरणस्य प्रस क्रिरेव नास्तीति वद्पवाद्‌थं रोहितो भागिनेष शति वचनं कतेभ्यं भवति एवं चक्षतियाणां स्वनापौ वा, इृत्यनेनेव वघनेन सािण्डयादिपत्यासविसाम- न्यस्य बाधे सति क्षतियदिद्‌हितरदिः पत्रस्य परा्िरेव नास्तीति क्षत्रिषाणामित्ा- द्विचनभोकतो यः सापिण्डचादिपत्यासततिसामान्यस्ापवादमूवो जातिमात्र+ तास. चिर विशेषस्तद्पवादकत्वं दोहित इवि वचनस्य पठत इत्याशयः ननु क्षतरियादिविषये सािण्डचादिपत्पासचेः सपथाऽनङ्घीकरऽपि त्राज्ञणविषये साऽ- ऽस्तयेव ' त्राह्ञणानां सपिण्डेषु इति विरेषवचनात्‌ वथा ब्राह्मणस्य प्रत्यासच्पनसारेण प्रसक्तं यहो हिनमागिनेययोः पुजीकरणं तद्पवाशर्थं दौहित्र इतिवचनमेक्षितमेदेति कथमुच्यते दोहित हति वचनस्पापवदोक्तिरसगतेि बेत्‌- एकसचेऽपि दयं नास्तीति न्थयिनपवाद्‌ सेगवेरव्यकितगतेरिति मावः किंच दौहित्र हति वचनं दौहित्मागिनेयो पुत्रीकर्तव्पावित्येवं ननुशब्देन निवेधकं रितु नियमदारा नियमश्च ' सिदे सत्यारम्भो नियम(थः इति न्पापाद्रचन- पतिपादिताथौन्पथासिद्धकेव मववि नान्यथा वचन्थस्तु दौहित्मागिनेषो दरेण पीकतन्पाषिति पपदषयुकतपकरेण ° दद्राणं दावजातिषु ) इति वचनेन सारपण्डधादिपत्यासततेः सर्वथा बाधितविन सपिण्डद्मिनः रद्रजपीयः इतरेण पृ्ीकवंभ्य इत्यथेस्य तातयविधय।ऽमिधनच्छूवरस्य दे हित्रमागिनेययोः पुत्री- करणं तैव प्रसञ्जत इति दोदर इतिवचनं शरेण दृोहितमागिनेययोः पूत्रीकरणे विधायकमेव स्यत्‌ + तथाच कथमिव ब्रज्लणविषभेऽपि दोहितरमागिनेषयो ु्ीकृरणमपवदेत्‌ हतश्च ब्राज्लणस्य सागिण्डचपत्पासवतितामान्पातसं पहि बमागिनेययोः पुरीकरणं तद्वशिष्येतेति दौहित्र इवि वचनमपधार्‌ इति सुव

रामततंगतमिवि साधूकमपवद्‌संगेरिति एं पेपक्षषादिमवं खण्डय तिदधान

९८ परसरीष्याख्यासहिता-

परत्यासत्तिप्तामान्यास्माप्तयोरदोहितरमागिनययोचेवर्णिंकेष्वपवादमा- ह-दोहिज इति तुशब्दस्यावधारणार्थतया दृद्रैरेषेति नियमाचेवर्णि- कव्यावृत्तिः। तत्र हेतुमाह-बाह्मणादि्नय इति क्वचिदपि राच मागिनेयस्य जेवर्णिकस॒तत्वादरंनाच्छ्द्रबिषयतमवेति समदायाथः। तैस्थषियति-तस्मादयथोक्छेति ब्ाक्षणादिवणे; स्ज।तिविव पृज्संगरहः कर्तव्य इत्येवं सजातिनियमवदनुखोमजेमूविसिकाक्भेरपि स्वजातवेष पुवरप्रहः कयं इत्येवमनुखोमजानामपि सजातिनियमपाप्तर्थं क्षत्रिषाणां सखजातो वा, शत्यादि- वधनत्रयमित्यादुक्तव्याख्पेव साधीयसीयर्थः प्रत्यासत्तीति सापिण्डचादिपत्यास्रतिरित्यथः अ।दिशबन्दैन सोदकतादे- हणम्‌ सेव सापिण्डचारिपत्यासारेः समानगोत्रखस्वल्पपुरूषान्तरततारतम्थ- विशिष्टा िरिषटप्रत्यासतिरभेवतीत्यत उक्तं प्रत्यासात्तिसामान्यादिति एषं तापिण्डचप्रत्यसतिसामान्यातुत्रीकरगतेन प्रपयोदोलिभागिनेयपोः दृद्रैश्वि- स्वधारणार्थकतुरब्दैन दुरेव दोहितमागिनेयौ पृतरीकर्थाविति नियमन।तेष- गिकानां निषेधः सिध्यति अपर्णिकस्य दौहिविमागिनेषयोः पूत्रीकरणनिरेषे कारणं पद्दौयनाह-बाह्मणादिज्रिय इति क्वचिदिति कषिद्षीतर्थः खपुभज्ञजुषायां क्वविदृस्तीत्यार क्वाप्यस्तीत्यवर्णनादुक्तृषातर्पानुरोषेन पुथेनज्ञपसममिभ्या दवक्वविद्‌ रिप न्तरगतविदि्यस्याप्यर्थकतस्य सूचनादिवि भावः तथा कविद्पिं शाले ब्राज्लणाद्त्िपे मापिनेपः सुपो नास्ति पुत्रीकरणल्वेन नोकः तु दृ्स्येव विहित इतर्थः, न॒नु माधिनेयमात्रददितमिरं वाक्यं शूेणेव मागिनेषः पृत्रीकर््य हत्यै एव हेतः स्यान दौहिनविषये तत्र दौहितपददृशंनादत आह-भविवाक्षित- निति भागिनेय इत्येकमेवाविवक्षितममयं तु विवक्षितमेवेत्यश्वः। तथा मा गिनेय इति दौहिरस्यप्युपउक्षणभित्य(शवः वरतत्सष्टमकतं निणंयतिनपु्ीका- करिः कर्ष्णं पटः कौस्तुभे लै नकः-रौ ह्रो मागिनेयश्च " दूव्ाणां विहिवः सुतः ब्रशणादिविपे नासि भागिनेयः सुतः क्वदित्‌ (इति निर्णयसिन्धुः) एषद१९ छष्णामटूटाः-' पूपं मागिनेयस्य दौहिनस।हवयदुतदपं भागिनेय पितोपडक्षणम्‌ ¶वि।

दुसकमीर्मासा ९९

मागिभेय हत्यविवक्षितम हेती व्यर्थविरोषणतापत्तेः। विवक्षा मागासिद्धेश्च दीहिजमागिनेयौ दृद्रविषयौ शाश्चान्तरे तषर्णिकवि षयत्वाभावात्‌ यथा सुरपानादाविति प्रयोगात्‌ तेनोभयोखेवर्णिकं विषत्वासिद्धिः।

नन्‌ यदि भागिनेय इद्युपरक्षणं तद्‌ ब्राह्मणादय स्त, क्पचिच्छ।ख हि तो सुतो धतयेवे सष्टतया वक्तुमरहम्‌ सत्येवं यद्धागिनेषस्येकसवैव वन वर्समृतिकारस्य विवक्षितेेत्या शङ्क्या ऽऽह-हेतौ व्यर्थेति रोहितो भागिने पश्वेति पएृवाघंन दोहित्रमागिनेययोः दाद्कतकपुत्रीकरण विषयत बोभ्पते ६३ हेतुः ' ब्राह्मण दित्रष्‌ इदुत्तर्थेन निक्श्पते कया दोहित्नभागिनेयं द्रेण पु्रीकर्तभ्य, शाखान्तरे मागिनेस्य तरेवर्णिकसुततानमिधानादित्वथः सि ध्यति तन्न मागिनेयस्य तेवणिकसुततानमिषानाक्िति हेतुषाक्पे मागिनेयेति विशेषणस्य भ्पावर्तकत्वामावेन विफटतापावात्‌ व्यावर्तकस्यैव हि विशेषण. स्वहूपलात्‌ नहि दौहितिमागिनेयौ शूरेण पु्ीकतैष्यो, शाखान्तरे चवर्णिकसु तत्वानमिधानादिव्येतावघ्युक्ते कशिदतिपसङ्खो भवति यो हि भागिनेेति विशे पणेन निवार्येत तेवर्णिकपुततवानामेषानं कषोरित्याकाङ्कयां पूर्वां शृदश्य पतरीकर्त॑भ्यसेनोकयोरित्यथौ हभ्यव एवेति विरेषणमन्तरेभेव विवक्षिताथरामाः दिति भावः।

रिच भागिनेपेत्येतन्मावस्य विवक्षितत्वे हेत्वामासत्पयोजकस्वहपासि दच्च परपर्थायमागासिदिहपदोषापत्तिरिसाह--मागासिद्धेश्वेति मागासिर्विनाः पक्षतावच्छेदकपामानाेकरण्पेन हेमः यया प्रथिवी पक्षीरृत्य गन्धव ताभ्यते धटत्वद्धेतोरित्यनुमने परथिवी पक्षः, गन्धं सण्यम्‌, घटत हतुः अत्र पक्षता पथिभ्याम्‌ पक्षताया अवच्छेशकं पृथिवीतलम्‌ वच्च षटपट।द सवं पृथिरभ्यां वतैते षटतहूपो हेतुस्तु घटे वतते, परादौ नास्ति तथा यञ्न यत्र पक्षतावच्छेदकं पथिवीप्वं वर्तेते तत्र तत्र स्वत् षटतवपितपेवं पुथिवीत सामानाधिकरण्येन षटत्वहेतोरमावः १२।द पृथिवीतेऽपि षटत्वादशनात्‌ मा पर्ेकदेशचे हेतोरतिदिरवुततितेतपर्थः इथमेव स्वरूपासिदविरिष्यच्पते पक्षे परे फदेशे वा हैवोः सखहूपतोऽक्िदधिरवृतितमिति वदथः एषं मागसिदिषह्म दोषस्ततवेन षटत्वहेतोहंतवामासत्वं भवति हितवाभसश्च पथाथानुमितिसा धको मवति यथा शब्दो गुणशराक्षुषत्वादिति पयोमे चाक्षुषस्य हैतोः १६

१०० मल्लरीष्याख्यासहिता-

अदं वाकयद्रयं शाब्द वेधयव स्वस्वविषये प्रमाणा नानुमानदिधया। तिन भागिनेयमान्रस्यैव वर्णिकविषयत्वाभवो दौहिज्स्येति ब- श्यम तदपि वाक्थमेद्‌पचेः ¡ दौहिनस्य गवर्णिकेषृ विकल्पा- परसेश्च अद्रषान्धवतेन प्राप्ततवाच्छरद्राणामेवोति नियमेन निषिद्- त्वात्‌ शब्दे सवरूपतोऽसत्वेन शम्पपक्षकानुपानि वाक्षेषतहेतुः स्वरूपासिद्ध इद्युभ्यते शम्दस्य भवणत्वादित्यथंः तद्वत्‌ परते शौहिवभागिनेषा पक्षीरत्यं शव्रकतक- पत्रपतिनिधितवं साध्यते भागिनेयस्य परवर्णिकसुतत्वानमिधानादित्यनुमनि पक्षो दीहिन्मागिनेयौ भिरित दवौ, पक्षता पिखितये द्योः पक्षतावच्छेदकं दौहित्रवमा- गिनेयतह्पं दयम्‌ एवं स्थिते पक्षतवच्छेक। श्रये पर्षैकदेशे भागिनेयस्य तरव- णिकसुतत्वानमिषानरूपहेतोः सचखेऽपि पक्षैकदेशे दोहते निरुकरेतोरसच्छेन भागिनेयषटितहेतोभागातिदिषूपरोषदु्टतेन हेत्वाभासता ही हिजस्य दृदकरत॑कपुत्र- परतिनिधिलविषयकानुपितिज्ञानं नैव जापेतेव्यर्थः। यथा सरति इदं दृ्टन्ता- धम्‌ सुरापाननिषेधस्य त्ररवणिकविषयतस्मरणात्सुरापानं पक्षारुत्य शृद्कर्तैकतवं सध्यते शालान्तरे चवणिककतकत्वाद शैनारत्थनुमनि यथा सु पानस्य शूत्रक- तृकतवं निषटङुः सिध्यति तदरदूरवोक्तानुमाने दौहिगस्य दूदकतकपु्रपविनिषितं सिध्येदित्यर्थः तेनेति भागिनेय इत्यस्य दोहिनस्याप्युषरक्षणत्वाङ्गाक- रेणेत्य्थः ततः फं सिचं वशह-उमयोरिति दोहिवभागेनेषयोसैषा५कृ- पुतपतिनििलाभावः सिद्ध हत्थं

पूर्वोक्तं नियमे द्रढयितुं साधकवाधकविचारं प्रवपेयति-अयेदमिति बा- कयदयं रोहिते इति ब्राक्मगादित्रये इति पूर्ञोत्तराष्पं वाक्थ- दममित्यथः। शाब्दविधयेति आकाङ्क्षायोग्यतादिसहरतया शकिल्पशम्द्‌- मपद्येत्य्थः स्वस्वेति दौहिवभाणिनेयौ शरेण एवीकरन्पि इति न~ वेर्णिकेन मागिनेयो पुत्रीकायः ? इति चार्थं कमेण प्रभाणतेन पतिपाद्यलि- त्यर्थः नानुमानेति दोहिन्मागिनेषो द्रेण पुरीकर्व्यो, शाखान्तरे वो- लिषणिकसुतत्वानमिधानात्सुरापानवत्‌ , इत्येवं हेत्हेतुमद्ध वेनेकव।कंयवयाऽथंपति- पादकाभिति मन्वन्यमित्य्थः ततश्च दूरेण दौोहिन्मामिनेयो पुतरीकर्तन्पावि- त्वं दद्य दोहितमामिनेययोः पृत्रीकरणविधिरथ प्रैवणिकेन मागिनेषो ्रीकार्यं इयेवं त्ेवर्भिकस्य माणिनेयमवरपृतीकर्णस्य निषेष श्यः त्रिष्पति।

दुत्तकमीर्मासा १०१

यद्रा ह्द्राणामेबेति नियमेन दौहिन्स्य अवर्णिकेषु निषेधः सि- ध्यति ेवर्णिकानां मागिनेय एव न॒ मवतीति नियमेन दीहित्रस्य प्राषिश्च सिध्यतीति विकल्पः रान्दविधया प्रामाण्ये पृवंवाक्ये किं नियमः परिसंख्या वा स्यात्‌ कथं नियपः कथं परिस- पवष दोहितादिद्रषस्योपादानदुत्तराधं वेकस्थेव भागिनेषस्पोपदानादिष्यथः एवं वेदं वाक्यद्र्यं पेकृवाक्थभित्याशयः तेनेति वाक्यद्वपाङ्कोकरिण भागिनेयस्येव तविकु पतिनिषित्वामावो दोहित्रष्मेमि वेचदप्ययुकपित्या- ह-वाकयमेदेति वाक्पमेद्‌ इष्पते सत्यां गतौ तदुक्तं युक्तियुक्तामि- धापिभिः-“ संमवत्येकवक्थते वक्थभेदो हि दूषणम्‌ ? इति तथा पूर्व कानुमानपरकरिणेकथंपतिपाद्‌कवकपेकव कंयत्वसंमवाच्छब्दूमयोदवा मिनार्थपर- तिपाद्कत्वहूपवाक्थभेद्‌करणमयुकतं गोरवादिति शेषैः ननृत्तरधं मागिनेयमत्र- स्योपादानास्समृतिकारस्य वाक्यद्रयमेवे्टमित्या शङ्क्य दौहिषिस्य तवणिकपुप्रति- निधितवे विकल्पापत्या परिहरति-दीहिजस्येत्यादेना विकल्पमेकोपपादयति- अदूरबान्धवेति अदूरबान्धवमितिवसिष्ठवचनेन सापिण्डचपत्यासत्या जवार्ण- केषु दौहिगस्य परापिमेवत्यथ दृद्रेणेव दोहित्ः पूत्रीक्॑य इति निषमदचनेन तनिषेधः परामोति वत्र वचनयोस्तुस्यबरटतेन तुल्थबखषिरोपे विकल इति रीत्या तरेषणिकेषु दौहितस्य विकल्प आपद्येव चष्टरोषग्रस् इतिं महद्भौ- रवं वाक्मेद्‌ङ्खाकरि गठे प्रतत नन्वेवं तुल्पयक्या मागिनेयस्यापि तैवार्गि- केषु विकरः स्यादिति देदृप्रान्पोऽसि अद्रवान्धवमिति वसिष्टवचनेन चैष- णिकेषु या माभिनेयस्य पातिस्तस्पाः ब्राक्षणादिवे हृतयु्तरार्धैन निषेषात्‌।

ननु दोहिच्रभागिनेयौ रदरव पुजीकृतम्याविति निपमेन तैेव्धिकस्योमयोमि- पेषे प्रते सति भागिनेयस्येव तरेवणिकेषु नास्ति्मपिपादनार्थं ° बक्लणादि्ये , इति वाकयस्याऽऽवर्यकत्वेन वाक्थमेदेऽपि कृतो बिकल्पपसङ्ः हति मनसि नि- धायाऽऽह-यद्रोति गूैरेष दोहि्मागिनेयो पृ्रीकायौविति नियमेन वैवार्णै- केषु दोहिरपुीकरणस्य निेधः सिथ्परति अथ वेवर्णिकेषु मागिनेयस्यैव पु्रीकरणं भास्तीति नियमेन तैवर्णिकेषु दोहिषस्य पुपरीकरणं सिध्यतीति दौहि- रस्य धैवणिकेषु विकरः स्यादित्याशयः अथ शब्दमर्यादिपाऽथंतिपादृकत्वेन क्यदय।भ्युपगमं दूषयितुं पुववाक्थेऽथवि शेषविचारं पवतयति-किं चोति पूर्व॑ वाक्य हति दौहिनो भागिनेयेत्यादिपुवापं फं नियमः समाभ्रीपते परिस॑-

१०२ मजरीष्याख्यासाहिता-

ख्या दीह म।गिनेयावेव श्ञद्राणामेति नियमः पक्षे दीदहिननादे पक्षे घ्रातग्यादेः प्राप्तत्वात्‌ शद्राणापेव दौहिजरपागिनेयाविति परिसंख्या दौहिजदेश्वतुष्वेपि वर्णेषु युगपस्माप्तत्वात्‌ तज्राऽऽये जञातुव्यादिविधायकसामान्यशाखस्य बाधः सवषामेव वर्णानां जा- तिभ्वेव चान्यतः हटयत्न जातिपदस्य दौहिजादिपरतया संकोचः

ल्पावा। कया विधया नियमः कथा [च विषया परिसंख्येति वेदुच्यते शबरस्य परियहीतुः परिह पके त्र. पि सेन सपिण्डापपिण्डाः सर्वे समुपस्थिताः तत्र यद्ाऽतो दहित मागेनेय वा जिधुक्षति तदेदं वचनमुदस्ति स्वेन प्रतिपाधो योऽ्षमनु शसनमन्तरा स्वेच्डयेवायमनुतिष्ठतीति यदा चायं येन केनापि करणेन दौ हित माभिनेपन्यतिरिकं जिपुक्षति तदेदं वचनं तमनुश- सित पव्दते-मोः श्र्रेण त्या रहितो भागिनेयो वा पु्रीका्ं हति पृकषेऽ्रा- एंरपूरणफञकरवनियपस्य वदुक्तं मीमांसकैः, नियमः पाक्षिके सति ! इति वचनपतिपारिपिभ्थं पक्षे पापि सति यदा सोऽर्थो प्राप्नोति तत्र पक्षे वस्थाथंस्य विधानेन नियमो भवतीति तदथं; वथा दीदितमागिनेषविव दृष वीकरो नान्य हत्येवं निष्छृष्टो नियमाकारः कडि यद्‌ तु चरुरषव॑ि व- षु दौहिवभागिनेययोः परतिग्राहमवेन युगपत सत्यां तत्र रृषरेव दौहिवमा- भिनेयौ पृत्रीकारयो नान्येसैपर्िकेरिः्यर्यो वण्यते तदा तेवर्णिकेषु दोहितरमागिने- पोः पूत्रीकरणस्य परिषजन।तरिसंखूपा मवति अनेकत्र युगपत्ास्पकस्यारथ- स्य कवचिदे गेऽवस्थापनेन क्डविदं परिवजेनस्य परितेरपातात्‌ तदुकमभि- युकैः- तन्न चान्यत्र प्र प्रितेरुपेति गीयते इति तत्र युते, अन्पत् जवे पारी दीहितमागिनेयविषयकरु्ीकरणरूपस्येकस्या्थस्य युगपत सत्यामेकञा रे शूत्र दोहितरभागिनेयपुवी ङरणार्थस्यावश्यपनेनान्पत्रं रे भरवरभिके निरुकताथ॑स्य परिजनं किणे चेत्ता परिखा मण्पत इति हि रक्षणसमनवष- पवकस्तद््थ॑ः एं दूर दीहिजमागिनेढौ पृक नान्व $ रित्थं परिसंख्या सिभ्पवीत्ययः एवं पुव॑वाक्ये नियमपरिसेरूपे उपपाद क्रमेण ते दृष- यति--तन्नाऽऽय इति दोदितमागिनेषविव शैः पु्रीकारयो न्य इति नि- यमपक्ेऽदूरबान्धवमित्यादिव तिष्ठवचनतहङरिण भ्रतृष्यादिसरिण्डासपिण्डानां पर एवाबोधकं वच्टूद्राणां शदज।तिष्विति समन्य तस्य बाधः क्वभ्पः स्यात्‌ यतस्तेन वचनेन दृ्रभ्य स्वतो सपिण्ड।सपिण्डानां सर्वषां पुत्रीकरण

दैत्तकमीमसिा १०६. दोहि्रमागिनेथयोरभावे पु्रीकरणाभावप्रसङ्गश्वेति परिख्यापक्षे

तु शद्राणमिवेत्यनेनेव तेवर्णिकेषु तानिषेधभिद्धौ बाह्यणादिजये ना- स्तीति पुनस्तन्निषेधकवाक्यवेयथ्यापाततारीति तस्मादनुमानविधयेव वाक्यद्रयव्याख्या स्राधीयसीति।

किंच न्यायमरलिकाया अनुमानविधायाः श्रतिमूलिकायाः शब्द्‌ भिधानाशिति भवः | तथा सूर्वेपामेव वरणानां जातिष्वेव चान्यतः इति जातिततामान्थपरतयोपात्तस्य जातिपद्स्य शद्रविषये दोहिवम।गिनेपेस्पततहारः करवेव्यः स्मात्‌

ननु दौहिनो भागिनेयश्वेति वनेन सर्वषां वैव वणौनां जातिष्विति वचनस्य बध एव न्थाय्यस्तयोः सामान्यविरेषभावत्‌ सामान्यं च॒ विदेषेण बाध्यत इति हि प्रसिद्धमित्यत आह~द्‌ हि्रभागेनेययोरमाव हति यस्य क्य. विच्छदरस्य देवदु्िलासानस्ति मगिनी नासयपि दुहिता तस्य पुनीकरणाध दोहितभागिनेथयोटौमात्यन्तसंभवेन सर्वथा पुजीकरणामावः पसन्येत दहि. मागिनिषाम्यां विहीनस्य दद्य पित्थणेपहूकादुद््रणमागंत्व दार] दढता स्यादिति यादत्‌ एवं दूषणत्रयमरस्तववादाधः पक्षो न्याय्यो मवितुमहंति अन्तये परितंर्पापकतेऽपि शृदरेभेव दोहिवमागिनेयो पुरीकर््याविवयेतावौव श्रेष- णिकेषु तदमावसिदया बाज्ञणादिवये नासि इत्यदिना पुनस्तनान्तिलक- थनस्य सृतरां नेरध्यापितिः स्थात्‌ तथ। प्रिरंख्पपक्षोऽपि दृष्ट एवेयर्थः | अतः पुवोक्तेन दौहितरभागिनेयौ देण पूत्रक्यो, शाक्तान्तरे तयोप 0क- सुतत्वानमिधानात्सुरापानारिषत्‌ ? इत्येवमनुमानपरकरेणेकव।क्पवयेव वाकंषद्यस्व व्याख्या भेषस्करी मवितुमहंति शब्द शक्तिमयांदयाऽ्थमतिपाद्कवया वक्षद्‌ - पाङ्ककरे दूषणान्तरं परदशंयनाह--किं चेति परतिज्ञहेतूदाहरणोपनपनिग- मनहपपञ्चावय्ं वाक्यं न्यायः युक्रिरिति यावत्‌ बन्मूडिका याञ्वेषता- धनीमूताऽनुमानरीरिस्तदपकषयेत्यथंः श्रयत इति श्रतिः भूयत एष केषं नतु केनापि कियते वादशं वाक्यं भुतिः वेद इति यावत्‌ तन्पूदिकापा अथवो. धसाघर्नामूतायाः शब्दश क्तिमर्याराया गुरुवदित्यः अप मवः-~' स्मत्यो- क्रोषे न्यायस्तु बटवान्‌ भ्यवहारतः (या स्मृ० २।२१) व्यवहारवो. हपवहरि विषये स्मृरयोषेभशाक्लयोः परस्परं विरोधे तु न्पायस्वतद्विषयभ्यवस्था१, कृतको वबहवान्‌ निर्णापकः न्पयेन पक्षिन्नथ पा स्पूतिरवयवस्याभ्यते वलि"

०४ मञ्जरीव्याख्यासहित!-

विधाया श॒रुष्वाच्च श्रतिकल्पने श्ुतिद्यकस्पनाच न्यायम्‌लकत्वे नास्तीति वतमानपिद्श्ा छिङ्गप्‌ यदातु दौहिन्नो भागिनेयो वा शद्राणां किहितः सृतः

नर्थं सा स्मृतिः प्रमाणमिति यवत्‌ र्व्यथंक्यन्ञवल्कपवचनान््यायानुरे- णा्थवभैनविक्षया शद्‌ राक्तयनुसरेणार्थवर्णने गोरवं मवति अतो खाववान्या- पनाथपमरतिपाद्नं बङषदरिति सम्प दोहन मागिनेषश्ेति स्मवेषदि न्यायमुल- केन(नुमानपरकरिणार्थाोऽभिषीयते तरोरधः पूवाय पवि हेतुः पूरवाषार्थसतु हेतुमानिति हित्हेतुमड वेनेकं वाक्यं तद्थ॑श्वप्येक एव दौहितिभागिनेयो शैः पतिमाह्यविति। यदि तु शन्द्शक्तयाऽर्थोऽभिषीयते वदा दोहित्िभागिनेयो दरर्माह्ाविवि पृापेन पतिपाधते, उत्तरार्धेन तरेव्णिकेन मागिनेषो राह इति निषेधः प्रतिपाद्यत इति भिनमिनाथमििषानाद्वाक्यपि भिन भिं मकति। पत्र शब्द्‌ शक्पाऽ्थाभिधौने सति भतिव्यतिरिकस्य स्॑स्यापि शब्दस्य छतक- तिन स्वतःपामाण्यास्ंमवेन सापेक्षं पामाण्यं, निरपेक्षं तु पामाण्यं ध्ुतेरेव ततश्च समृतिप्रामाण्यस्य निहूपिताथंत्वानिषूमितस्य निकूपकाकाटक्षायां श्रतिरेव तच्छान्िकरतेनोपतिऽप इति श्रलनु्तारिण्या एव स्मृषेः प्रामाण्यमिति नेमि. नीये स्मृतिपामाण्याधिकरणे सिद्धान्तितम्‌ तव ताद यस्मृत्य्थजीवातुभूवा भ्ुति- प्द्यतनोपरञ्यश्नविकदम्बके दृष्यते तद्यनुमातनव्या तदप्युक्तम्‌- विरोधे त्वनपे््पं स्थ दृप्तति हनुभानम्‌ (जे०न्या०१।३।३) इति वश्च प्रह्ये राब्द्‌ शक्थाअभेहिपस्य क्थाथदुपस्य परमाण्यासिद्धर्थं तादशं भ्रतिदयं परकरम्थं भवति न्यापेनाथ।मिधने तु युकिियुकाथौमिधानादुकेश्च यु. क्ितदेव स्वतःपामाण्यसचख।न प्रमणान्तरपिक्ष(ऽनवस्यापसङ्गडिी वाहयाथ- भिधाने युक्तेः परमाणान्तरनपक्षितेन न्यायप्‌उकेनानुगानपरकरेणथांमिषनि सा- घने मभति श्रतिन्यतिरिकस्य तु शब्दस्य स्तःपाम।ण्यसमरेन वहशा्थाभि- धाने भरमाणान्वरपिक्षितपेन राब्द्शक्तेमर्याद्याऽ्थामिषनि गोरवं मदतीत्पथामि- धानसाधनीमूवानृमानविषिक्षया शम्दुविधा गुहमुतेत्य(शयः तदेव शभषिष(- मरं पदशयति-श्रतिकल्पन इति प्ररतस्थठे चाधिकमेव गोरषमित्याहइ~ शति यकल्पनादिति न्ययमूठिकयाऽनुमानविधवाऽर्थामिषनि पदश्ं गोरषं

नोष्वीषयत्र हेवं पद्यनाह--वतमानोपदेकञ इति ववैमानारथकमपोगेणार्थ-

दृत्तकमी्मासा १९५

इति पाठस्तदाऽपि शद्राणामेव दृद्राणामषीति वेत्यन्वयसंशयब्युदा- साय नियमपरतामेव स्पष्टीकर्तुं बाह्मणादिजनय इत्यस्य प्रव्तेरेकवा-

कथनं खिकङ्कं हेतुः पामाण्यसंपाद्कश्रतिकल्पनाह्पं भ्रतिद्रयकल्पनाख्पं वा गोरं नास्तीत्यथं इति शेषः दौहिओो मागिनेयशेति स्मृत्या पूवार्षूपयाऽमि- हिवो योऽथः दौहित्रमागिनेयो रू्रेण पाह्य , इत्येवंहूपस्तद्विषये पमाणं किमित्थकाङ्क्षायां ° ब्राह्मणादिभये नास्ति इत्युत्तरधपार्पपाक्ताऽयो हेतुरिति तदेव प्रमाणमिवि यावत्‌ एवं पुवाषरूपायाः स्मृतेः सपामाण्यतपत्यधे श्र विकृल्पनाया अपेक्षा नास्ति तत्मामाण्यस्योचरारधार्थनेव सपादविवत्वात्‌ उत्तरा- र्न प्रतिपादितो योऽधः ' तेवार्भिकस्य भागिनेयः पुरो भवति, श्येवंरूपस्तव्र कि प्रमाणपित्याकाङ्क्षायां नास्तीष्यज व्पमानार्थकप्रत्ययकरणेन ठोके प्रमाण- त्वेन सिद्धस्यैवाथंस्य वत॑मानिरदराहंतेन तादशा्थं टोक एव प्रमाणपित्ुत्तरा्ष- स्यापि स्वपामाण्यार्थं श्रतिकलसनापा अपेक्षा नासि तत्मपाण्यस्य ठोकेनैव सैपादितत्वात्‌ वतश्च हेतुहेतुमद्ध वेनाथामिधाने हेतुवाक्यस्य हेतुपद्राक्यस्य दुोरमष्ये कस्यापि खप्रामाण्यसंपच्यथं भ्रुतिकल्नाया अपेक्षा सुतरां मदति तयोः प्रामाण्यस्यान्यथेव सिद्धत्वादिति भावः

नन्वेवं दुदरस्तु क्रियते सुवः इत्यवपारणार्थकतुशन्दटिततेन नियमष्र- वाञरेवाथे चोत्तराधंस्य हेतृत्वेनोपन्य।सादेकवक्थता चास्य वचनस्य मवतु कितु यदा दोहित्रो भागिनेमो वा द्राणां विहितः सुतः” ¶ति तुशब्द्रहितः १९स्वक कथं नियमप्रता कथमेकवा कयत वेत्याशङ्क्याऽऽह-संरायग्य॒दासा. येति अयं मावः-पडा शद्राणां विहितः सृत इति तुशब्द्रहितः पाटस्वदा शादरार्णमिव दोहितमागिनेयावथवा दृद्राणामफीति संशयो जायेत कथमयं सेशयो जयत ईति वेत्‌- भागिनेयो वा ? इवि वारब्द्शभवगाद्वाचब्दूस्य वा स्याद्विकल्पोपमयोरेवाथंऽमि समुच्चय इत्यमरपामाण्याद्वधारणसमुष्वया- कतस्य वक्तुं शक्यत्वाधदाऽवपारणमर्थां वारब्दस्य स्वीक्रियते तदा शद्राणा- मवेत्य्थः यदा तु समृच्वयार्थाऽङ्कीक्रिपते तदा रूद्राणामपीत्पथं इत्युपपच्ते सशयः वाशसंरायनिरसनेन रद्राणामेकेतयेवं नियमपरतमिव सष्टं बोधयितुं £ ब्राह्मणादि्रये नास्ति हति वाक्यं प्रवृत्तम्‌ शृद्रणामपीत्यपिशबयृसमभ्वेय- तेव (एकेषु दौहिषरभागिनेययोनिषेषे छसे सत्पथाग्डुतरेभ्वेव तावुर्वरिरो एवं ~ १४

१०६ मञजजरीम्याख्यासाहिता-

कथतेय नियमपरता चेत्थम--दोहितमामिनेयकर्मकपुज्ीकरणमा- वनायामनियमेन चतृर्णामपि वर्णानां कतत्वेन प्रातो श्द्रनियमेन श्- द्रणामेवेत्यन्वयः सिध्यति तथा भागिनेयपदं दोहिजस्पाप्यपड- क्षेणमेव अन्यथा दोहिनमागिनेययोः शृद्रविषयत्वनियमासिद्धेः सिद्धौ वा दौहिजस्य तरवर्णिकविषये विकल्पापत्तिरिप्युक्तमेव ययेवं तर्हिं भागिनेयस्य च्रवर्णिकिषयत्वामाव एव दाहिञमागिनेययोः

समुच्यय(थंक्‌ वाश्ब्द्मनाद्यावधारणा्थको वारर मरहीतव्य इति बाक्ञण(- रि्रये नास्तीत्यनेन स्ट बोधनादस्थेकवाक्यता नियमप्रता सिध्यति तामेव नियमपरतामुपपादयप्रि--दौ हिजेत्यादिनिा बराक्षणानां सपिण्डेषु, क्षतरिषा्णां सजात वे, पेश्यानां पैरयजतिषु, दृद्रा्णां शद्रजाविषु, इत्य दवचनेषु पोका दहति मागिनेयं बा पुत्रीकृषौत्‌ इत्येवं द्‌(हितिमागेनेयकर्मिका या पुत्रीकर- भमावना तस्यां कतुतेनानियमाच्दतुर्णामपि जज्ञणादविविगानां पप्तो सत्यां वत्र दोहन भागिनेयो वा दृद्राणां िहिनिः सुवः इवि वचनेन दृप्त नियम- भाच्छृदाणामेवेत्यन्वयात्सिष्यतीत्यथः यदि शद्ाणमेवेत्यथां सी श्रियिव हीह सामान्यवचनैः शद्राणामपि दौहिनिमागिनेषयोः पाधिसचेनेदं कचनं भ्यरथ- पिव स्थादिषवि भावः। एवं बाक्षणादिन्भे नास्तीत्यत्र मागिनेषषदं दोहिनस्या- यषडक्षण निति कठति अन्यथेति शब्दश केपि ाऽ्थामिषने वाक्ष- षी ङ्ककरिणोपरक्षणतवास्वीकारे द्‌।हिवमागिनेषयोरुमोः दप्रविषयतमेदोषे नियमे सिष्येक्धियथैः ननु वाक्यदयाङ्गीकरिऽपि दोहितमाणिनेयो शू्राज्रा वेमो नियमः स्पात्‌ सामान्यवचनैः य॒दरवरिवपेऽपि वयोः परातित्रखात्‌ अथ तवदिकेषु मगिनेयस्यैव निषेषार्थं बलगारिजिये नासि, हवि नियमार्थ ध्यादिदि कथं नियमो सिध्येरिप्युच्यत इत्यव आह-सिद्धो बेति + वाक्य दपाङ्खैकरेऽपि नियमस्य सिद्धावित्यथैः वथा तेव्णिकरेषु दौहिविस्य कि कद्पः परसज्ये्रेषि यदा शृद्राण।भवेत्यादि दोहिवस्य परातिश्च " हइत्पन्तमरन्येन पसेकमित्यमिपपेणाऽऽह-उक्तमेवेति उकदोपपरिहारारथमेकवाक्पव्फं प्याह्पानस्पाऽअवर्पकतवऽम्युकवेपरीप्िनिकपक्पता भ्याह्पापवामित्याह-पयेषः

पूवं ' दौहितभामिनेवो द्रेण पुत्रीकरवन्यो, कविवपि शन्नन्वरे श्प

पिकतुदत्वाममिशानातू इतयेवमुत्राषप्वापारथपोहंपषुमतपोकककपतो-

दुत्तकमीमाक्षा। ०,

छद्रविषयत्वेन साध्यतामिति चेन्न सृद्राविषयत्वादित्यनेनंब षिद्ध शौहिन्नमागिनेयपदोपादानवेयथ्यात्‌ अविवक्षायापमयाविवक्षान्मे मागिनेयमाजाविवक्षाया टघ॒त्वात्‌ तस्मायथोक्तमेव साधीय इति 4 तदेतै्स्पष्ठमाचष्ट ज्ञाकलः-

सपिण्डापत्यकं चेव सगो्जमथापि वा

अपु्रको दहो यस्मात्पजत्वे परिकल्पयेत्‌

समानगोत्रजामावे पालयेदम्यगोश्जम्‌

दोहित्ं मागिनेयं मातुष्वसुसुतं विना इति क्ता दानीं तु भागिनेयं पक्षीरत्य तेवर्णिकसततामावः सध्यते, दोहिनमा- गिनेययोः ददकतुकरुत्रीकरण कषषयश्व देतो: इत्येवं पूर्षोक्तवेपरीत्येन पृष - शराधारथयोरहतरेतुमद्र विनेकवाक्थता अश्वति वेनमेवं वादीरितयाह-इति चेन्नेति वथा सति मागिनेयस्ञवरणिकसुतत्वामावनान्‌ , शृद्रकतुकपुतरीकरणविषषतवादिले- तावतेव विवक्षिपार्थरामि सति हैतुतबोधकव्थे दोहिवमागिमेषपदोपादानछ्म वेफल्यापतेर्धिपययेणेकवाक्यताऽयुकेत्रथः

ननु यथा भवदुकेऽनुमाने भागिनेयस्य तरवणिकसुवत्वानमिधानादिवि हेतुबाक१

मागनेयस्य व्यर्थविशेषणतापर्याकषवक्षा क्रियते वदद केऽनुमाने दोहिषमाभि. नेयावविवक्षिवावास्तामित्याशङ्क्पाऽऽह-अविवक्षायामिति खन्दुकानुमति. एयवटकहेतुबाक्थयोः कस्यविद्शस्य वेयथ्यनाविवक्षाया अवश्यके पति वदुः कहेतुवाक्ये दौहितभ।गिनेषयोदयोरविषक्ष। कत्था मदुक्तेतुवाक्थे विकस्थेव मायिनेयस्येति ठाषशन्मदुक्तानुमानविधयेव व्यारूपानं युतमिति प्रवृत्तं बादमुष- सेहरवि--तस्मादिति खोक्तध्याख्यान कष्यन्तरसमतिं पद्रयनाह- कदेतदिति सिण्डापर्यक(पिति पालयेदिति अतर कपवाचकभपु्रको विज इति विशिष्ठ पदं सेवध्यते तथा समानगो्रजठामातमे मिनगेब्रौ, बमपि सते पाख्येतत्रतवेन गृहणीयादित्यथः किमविशेषणान्यगोवजं प्रादरेदि- शुष्यते, नेत्याह --विनेति अन्यगोवजानां म्ये दुहितुः पुवं मगिनीपुष वातुष्वसुः पुषं व्जयित्वाऽम्यमन्यगोषजं पखयेदित्यथंः द्विज 38 दहि मागिनेयामेति पदमुपाददानः शाकठर्षिः सष्टमेव दौहितरभागिनेपभोनने नधिकसुततवाभावमाटे वया दूरेण दोहिकमागिनेषो पृीकार्यागिमेष

१०८ म्रीष्याख्यासाहिता-

एतेन भागिनेयपदं दौहिजमातृष्वघ्रेययोरुपलक्षणामोति स्पष्टमेव सिद्धम्‌ युक्तं चेतत्‌ विरदधसंबन्धस्य निष्वपि समान त्वादित्यलं बहुना नियमाकारः संपत इवि मावः; एतेनाति उक्तनियमाकारस्येव न्याय्य. तिन बराज्षणादित्ये नास्तीत्यत्र माणिनेयपद्‌ं केवरं दोहित्रस्पोपटक्षणं पितु मातृष्वसेयस्याप्युपरक्षणमिवि स््टमेव सिध्यति युक्तं चैतदिति दोहिभापी- नामपुकरीकरणं युक्तियकमित्यथः तामेव यकि प्रदशंयितुमाह-विरुद्धसंबन्ध- स्येति विरुदतेवन्धं स्वयमेवामरे मृड एष वणपिष्परति अस्यायं माषः-प् म्राहुकस्य म्रह्यमतुश्च मिथो नियोगादिशाल्लीयमर्भण दापित्यसंबन्धः समवेत्सोऽयं सबन्धो दपृत्रीतपर्यनुकृठतवा९ विरुद सन्धः नियोगादीत्यादिपदेन नीजार्थ ब्राह्मणः कशिद्धनेनापामेमन्त्यताम्‌ इति वचनाद्नदिर्वतनल्पेण दनं ग्रह्मम्‌ तादशाविरुदतंबन्धपूर्वको यः सपिण्ड।दिस्तस्य पुवरीकरणमुवितम्‌ पितापुवलसं- बन्धस्य दपित्यसैबन्धपुवकतवनिपमात्‌ यथा भ्रतुपुष्रः। ब्रतुपु्स्य साक्षा- ह्जनन्थां मातरि अरहकष्य सिन्पस्य नियोगादिनिा शल्रीयेण मर्गेण रतिः ( द्पित्यततवन्धः ) संमववीति सोऽपं मराहकय्राल्तिमत्रोः ( समविरदापत्य ) सबन्धः शसीयपुतोवच्यनुकूड हति अरहीष्यमाणपुते सयमुतादनयोगयत्वह्पाविरुदसेब- न्धसत्वातादश एव पुत्रतेन ग्रा भवति एवं चेतादयविसंमवनमेव निषक्षिव- पते स्वथमुसादनयोग्यतवमिवि तातर्थम्‌ यत्र ग्राहकस्य म्राह्यभापुश्च परसरं नियोगादिना रविः ( द्पित्यसवन्धः ) समवि विरुदसैवन्धाकरान्ततवात्सोऽयं विरुदसबन्धः शासीयपुत्रोतपत्तिपतिकूडतदिरुदसंबन्ध हइत्युष्यते ततश्च पि. वापुत्रत्वसैबन्धस्य द्पत्यतवन्धपृवकत्वाहपित्यसेवन्धश्य यत्र वक्तुमरतमषी वव विषटदसबन्धावरयभावादूविरुवसेवन्धस्य भाह्शास्लीयपु्रोततिपविकूरला- दपरहीष्यमाणपुत्े स्वयमृताद्नायेोग्यतह्परिरुद्‌ तैबन्धो ववत इवि छता वश. विरुदरबन्धाकरान्तः पुत्रो भक्षो मवति निरुकरत्पतंमावनमेव निधू क्ि- तुग्र स्वयमुतादनायोग्यत गिति मवः यथा दोहितरः अत्र माहकस्य भादा. महस्य जिघ्रक्षिवदो हिवसक्षान्मातुश्च मिथो निपोगादिशषलीपमर्गेण रविम स~ मवति, आहकस्य याह्षमातृनेरूपितपितुषवाद्म्ाह्ममातुश्च माहकनिक्पिवपु्रीत्वा- दित्पिवममयोः सितापूर्रीवह्पविरुदुसतवन्दकरान्वतात्तोऽयं महकमाक्षमव्रोदप- त्पसंबन्धासमावकः पिथिपर्रीतसंबन्धः पृ्ोसातिपविकूड शति प्रहीष्पमणि पतर

दृत्तकमी्मासा १०९

दो स्यमृत्पाद्नायोग्यवल्पविरुदतबन्धसखतादरविरुदतंवन्ध क्रान्तो दौ- हिः पुत्रत्वेन अ्रहणानहं इति मावः एवं ग्राहकस्य निपक्षितभागिनेयमातष- सयमजोश्च प्रसरं नियोगादिशसीयमर्भेण रतिः ( इपित्यतेबन्ः ) संम- वति, माहकस्य क्रमेण ग्राह्मपातुनित्यपिवभ्रतृखमागिनेयत्वादगराह्मातोश्च माहक- निरूपितममिनीत्वमातुष्वसुत्वादियेवं द्रयोर्विरुदरैवन्धा कान्तत्वात्‌ सोऽपं विर दसेबन्धः पुत्रोयतति परति प्रतिक इति अरीष्यमाणयोमागिनेयमातषस्लीययोः स्वयमुतादनायोग्यतवह्पविरुदरतेवन्धसचखातादृदविरुद संबन्धा न्तयोस्तयोरपि पत्रतवेन अहे युज्यत इति तथा दोहिविमाभिनेयमातृष्व्ीयेषु अषु नियोगािना स्वयमूलाद्नायोग्पतहपस्य विरुदतेबन्ध्यावि ेषेणाषस्थिततही- हित्ादनां पत्रीकरणमयुक्तमिति युक्तमिति शेषः। एवं केवरं वपाणाकेव पृत्री- कृरणानहत्वािति मन्तन्यमपि तु यत्र यत्रवै विरुदधसबन्धो मवति तस्य सर्वस्यापि ूत्रीकरणानहतं बोध्यम्‌ एतदमिप्रयेणेव निणंयतिन्धुटीकायां मागिनेयपदस्य पुज्रलवुद्धयनह रतृपितुव्यमातुरायुपठक्षणवोक्ता संगच्छते अलमिति बहु- नोकेनाउमितयथः बहूक्तेः पयोजनं नास्तीति यावत्‌

एवं दत्तकमीमासाकारो नन्दपण्डितः दरदस्येव दौहित्मागिनेयौ द्रौ नेत- रस्य भवर्णिकस्येति नियमं प्रतिपन्नवान्‌ पदेतद्टूटा मन्यन्ते ब्राक्षणाय गां द्धयादित्यादाविव बाह्मणदेमूतमाव्युपोगामावाद्‌गुणस्वेन विषेयत्वानियमविधि- विषयता युन्यते। नतु दोहित्रो भागिनेयश्च दृद्रस्यापि दीप्ते इत्यत्र शृदर्य सा युज्यते मव्पुपयोगिवाद्गुणतेनावरिषेयत्वद्विधेमे नियमविष्प- तैमवाद्‌

ननु स्ववः सिद्धत्वेन कथं शधो माग्यपयोगीति वेत्‌ ।` उष्पते-“ जायमानो वै बर्षणल्लिभिक्रौणवा जायते ? इति श्रुती बाक्षणग्रहणमुपरक्षणमितयुकतं बरा- क्षणस्य तु सोमविदधापरजमृणवाक्येन तयोगात्‌ ( जै० न्या० ६।२। ३१) हत्यविकरणे एवं ब्रीहीनवहन्वीत्यत्र बरीहीणां खश्मेणामाग्पलेऽपि सच्छा रवत्तथाअहननभाग्यत्ववश्टवस्य स्वरूपेणामभ्यत्वेऽपि पिवृक्रणपाकरणविशिष्ट- तिन भाभ्यत्वं ' शूद्रस्यापि दीयते वि चतुथ्यर्थषष्ठ्ा गवति यथ्रा दण्डी भेषानन्वाह हवि दण्डितेन भेषानुषदने भेनावरुणस्य विनियोग भानुषचनक त्वेन माभ्युपयोगिनो मेजावरण्येव भेत्रवरुणाय दृण्डं प्रय्छवति,

"$ ‰० मज्ञरीष्याख्वासहिता-

नान्यजातीयः पु्ीकायं इत्युक्तं तदतिकमे कथमित्यत आह जोनकः-- यदि स्यादन्यजातीयो गरहीतोऽपि सतः क्वचित्‌ अशभाजं तं कूर्याच्छानकस्य मतं हि तत्‌ इति +

।विषीपिोिरपििि ि िििििििि00िििि1

इति दण्डिता माव्यत्वे चतुर्णा ततश्च यथा तत्र दण्डस्य यजमानसस्करिण छतक्रस्यापि माग्यतवं त्यक्ता यजपानः स्वरण्डदनेन मेत्रावरूणं भवेत्‌ हवि क्यार्ये दण्ड्य विषेषलम्‌, एवमिह =" पुत्रेण छोकाञ्चपति पेरेणाऽऽ- नन््यमक्नते अथ पृस्थ पौत्रेण ब्रभ्नस्याऽऽप्नोति विटपम्‌ (भण स्पृ ९। १३७ ) इति सेमवत्यवि पुत्रस्य मातििनिषोगतेन माग्यते वक्वा दौहित्र मागिनेयदानेन द्रं भावयेदिति वाक्पा दोहितमागिनेषयोर्विषेयत्वेन योरेव निपमविषिविषपतं युक्वम्‌ द्रस्य तु शेषितया वनियमे परितंरपाऽभयेत पथा ' हमामगृम्णन्रशनामृपसय ' हइव्यश्वाभिवानीमादृत इति सा त्रिदोषा। देक वाक्ये नियमपसितिंरूपोः सेभवः | तसदोहितरमागिनेयविव शूदस्ये- तयेव नियमः वेवं दौहिमागिनेयनिषमाच्छृद्रस्य तश्यतिरिक्तो दत्तको स्यादेवेति वाच्यम्‌ शोनकेनेव दद्राणं दद्रजातिष्विवि नियमनात्‌ सजावी. येष्वयं परोक्तस्तनयेषु मथा विधिः? (याण्स्मृ० १३३) शति याज्ञव. ल्क्येनापि सजतीयत्वनियमनादृरोदिषत्व शद्रत्योश्च परसरब्यभिचारात्तामान्य- विशेषभविनोपसंहारस्पाप्ययोगदपथ्यपरिहारार्थं गौहिवभागिनेषाविरिकश्वषि- धाना्थते दद्रवाक्पस्य निर्णीति दोहिवभागिनेययोः पू स्वावयवानामुत्तर स्वपिशरषयवानामनुवचेरन्तरङकग्ाचायेवे मृखूपौ वदसेमवे छन्पोऽपि सजावीषः पूत्रो भवत्येव वेवं शिष्टाचारषिरोषोऽपि वेदं जातिपदं दोहित्रमागिने- ययोरपसंहियतापिति वाच्यम्‌ तथा सव्येकश्यां स्मृतो सामान्यवाक्यवैयथ्पा- पतेः एवं ब्रह्लणादिभिरपि दीहिविभागिनेयो अहतौ बाधकामाषारिति धर्म. हृतनिर्णपे मटटनाराषणालज शकरमट्टा निर्णंपतिन्धुदीकयां छष्णमराच त्रि- श्वैषः

सर्वषां केव वणौनां जादिष्वेव चान्यतः इवि शौनकेन माग्यनावीषः पनल प्रिग्ी्च श्युच्यते वदुह्ेष्य यदन्यजतीयः पजो गृहीतो मेचदा -कतंष्यमित्यव आह--यदि स्यादिति अन्यजार्तीय इति भनया आपिर्वस्येतरये गहुनीहिः देन नात्यसरमस्य भात्याभयतरन्पवाचकषवं केननरव

दत्तकमीर्मासा १११

अन्या अहीञपेक्षयोरछष्टाऽपरृष्ा वा जातिरस्पेत्यसौ गृहेतो ि- धिनाऽपीव्यर्थः अरो पनस्य अरपदसामथ्यार्छत्स्नषनब्युदापो.- ऽर्थसिद्ध एव असषवणास्तु मासाच्छादनभाजना हति कलत्यायनस्म- रणात्‌ पिण्डदांऽरहरश्वेषामिल्युपकम्य ' सजातीयेष्वयं प्रोक्तस्तनयेषु

इति ' जात्यन्ताच्छ बन्धुनि (पाण सृ० ५।४।९) इति सार्धिकछ- प्रत्ययः सिध्यति बन्धुनि वतमानाज्जाविशब्दरन्वात्ातिपादेकात्सा्थं छपत्ययो भवतीति तदर्थः बन्धुशब्दृश्च वध्यते व्पञ्यते ब्षणत्वादिनातिर्थस्मिभिवि युखतेरव्यवाची यस्वु्निहिनप्५ सिवसिहनिङ्किदिवन्धिमनिम्यश्च ( उणा० सू” १।१०) इत्युणादिसूतरेणातिकरण उप्रत्ययः तकेतदुकं के मु्मिव भट्रेजीरी- क्षितेः-'ज ते््ष्ञकं दर्थं बन्धुः इति तदेतदभिप्रेत्य बहुवीहिसमासै पदर्शयना- ह-अन्या अहीत्रपेक्षयेत्यादि अन्यतस्य निरूपिवार्थत्वानिरूिवा्थस्य निहपकाकाङ्क्षा पमुपस्थितवदूप्रहीतृनिष्ठा जापिगरृखये मरहीतृनिष्ठजात्यपेक्षया मरद्यनिष्टजतिरन्यतमृरछष्ट त्वेन परुषटत्वेन वा कथमपरि मवतु तत्राऽ्जह इत्या ययेनाऽऽ्--उस्ृष्टाऽपरृष्टा वेति ताद रमन्यजातीयं विधिनाऽपि गहीतं सन्वमंशमाजं कृयादित्यथः विधिनाअरिगृहीतस्य तु सुतरामंशमा- क्तवामाव `शृत्येतद्विषिनाऽपीत्यपिरम्देन दशितम्‌ अत्र परिगृहीतमन्पजातीयसत- मदधिथ धनां शमा हितवं परपिषिष्यत हत्यन्यज।तीयसुतस्पेदश्यत्वेनो पादानदिव वस्य पूर्जकरणमक्षषदेव सिद्धमिति मन्तव्यम्‌ अन्यजातीयपृत्रीकरणस्य सर्वेषां सैव० अन्यत्र तु कारयेत्‌ इत्यादिना निषिद्धवातू ङित येनज्ञानवौ ज्ञानतो वा निमेषमृङ्ष्पान्यजातीषः पुवीछतस्तस्य धनां शाम।वकृथनेन भ्रासा- ष्छाद्नमतरं ° प्रतिखेमपसूृतो यस्तस्याः पुत्री रिक्थभाक्‌ म्रासाष्छाइन- मत्रं तु देयं यदरन्धुमिमतम्‌ इति वथा ˆ अत्तवण।सतु पसाब्छाद्भागिनः इवि कत्यायनाधयुक्तं देयमित्यथं तात्षात्‌ एवं बरहौतपेक्षपा मिनजावीय- स्पोर्छष्टप्य पृष्टस्य धर्नाशहरतिषेथाभिथानेन पृ्रवपाहिहेपुः पिण्डदं धनहर केटः परविमह इति सूवितमिति मावः

ननु यद्यन्यजातौयः सव॑था पृजीकरणानहस्ताहि गृहीतोऽप्यपुत्र एवेतीतरवरत्य भासाष्छादुनमान विधानम्यनुपपन पिति बेदुष्पते अं शमाजमिध्यं शपद्मृकादै* दृषा समप्रथनभागितं वस्य सुतरां नस्तीवि स्पष्टमेव सूचितम्‌ समप्रतरष्यपराहि

वाम्षोऽपि पकिविदृभनमागितवं सुमयेजेचद्ष्याशामोदककतपम्‌ " अंतरण

११२ पज्जरीब्याख्पासहिता-

वं कषात्‌ ' इत्यनेन यक्किविद्धनां शमागितस्यापि सषटं निषेधात्‌ एवाव- वाऽन्पजावीयस्य पु्ीकरणनिषेष एव ददीरुवः ततश्चान्पजवीयो नेव प्री ष्य ह्येव पथेवस्यवि यद्पि कात्यायनादिना मसाच्छाद्नमान्भागितवमुक तस्मादपि नान्यजाीयस्थ पुत्रीकरणेऽनुज्ञामतरस्यामि प्रत्याशा कतत्या मास्ता- ष्छद्‌नमा्स्य विधाने कृत्यायनादहृतृदयं रक्ष्यते विधिना मृहीतायाप्यन्य- जावीयाय यछकिविदपि षनं दातुं राख्ानुन्ना नास्ति अतेोऽन्य एव्‌ वादशः पुमो भ्राह्मः, यः समभ पृत्रकारयं करु शक्नुयान्मद्धनं इत्लं गृहूणीयात्‌ गृहीतस्यान्यजतीयस्य पक्किविद्पि दरव्यं नेव देयमिति प्रतिग्रहीता मन्पेव तत्न न्यजातीयपुरीकरणनिषेषो छङ्वनह्पपराधपयुक्तदण्ड रथ॑मिव॒ परासाच्छादन्‌- मातरं प्रविपरहीत्ा गृहीतायान्यजातीयाय देयमित्युक्तमिस्येको हेतुः अन्पश्च पथा ° नेकं पुरं दवततिगृदर्णाणाद्वा इत्ययं निरेधो दातुः प्रविभरहीतुश्रो- मपोः सष्टमृक्तः, नैवमयं तथा नान्यनातीयं पृती कृषादिति म्रहीतुरयं पवि- पेषः नान्यजाीयं दधात्‌, इति सषटं निषेधाभावात्‌ ' माता पिता वा इया- वाम्‌ (मण स्मृ० ९। १६८ ) इत्यव सश्चमित्यस्य गुभेः सषशमित्यरथस्य मेधादिथिनाऽभिहिवष्वात्‌ पूत्रीकरणं नाम पृत्रनिष्ठपरखतवनिवुरततिपुवकस- स्वत्वोसच्यनुकूखो व्यापारः जिपृक्षिवषुत्नि्ठ पतरदेषद्‌ तादिनिषपित खतं तिवृपि वकं यत्छचवादिमरहीतृनिरपितं पूतरनिष्टतेन जनिष्यमाणं खलं मम- भावस्तदुतच्यनुकूखो व्यापारः-पृत् मे देदीषि याचनमिवि बदरथः तादर्खस- त्वोसतिश्च प्रकत कदानमन्तरेण सिध्यति नहि पृते देहीति याचनमात्रेण तत्र स्वस्वत्वमुखततुभहवि [फतु यावितो यदि ददाति तरव तनिर्वहवीति पत्ती कृरणक्रियया परकतंकद्‌ नमपि नान्तरीयकलादाक्षिप्यते ततश्च नान्पजावीयं पती कुषदित्यनेनेषान्यजतीयपुतरपाकिमहस्पेवन्यजात(यपुशनस्यामरि निष; सिभ्पतीति वाच्यम्‌ यवद्ाचनिरकं पमाणमिति न्यायादक्षेप आक्षिप्य शा- ऽन्वये प्रमाणाभावात्‌ अन्यथा षटामानयेत्यस्माद्‌षटानयनस्येवाऽऽकाश्ानप- नश्यामि बोधपत्तेः। ठोफे वथा बोधोऽनुमूयत हइत्यननुभवानाऽशषेष नाप्याक्षिषस्य शान्दून्वय इति मावः किंवेकस्यां निवेषक्गिपायां पत्रपाक्रह- पृषदानयेरुमृपोरन्यये निरेष्यवक्यमेदृपततिः पु्रानिशिषटस्य पुत्रपरि- बहश्य निरेषेऽन्ययेन विशिषटन्वयाल वाक्यभेदः वया विथिष्टस्पैव वैशि- ष्ये सी क्िपतातिदि वाष्पम्‌ नितरेवस्य निरेम्पतकादृकवपा साक्षा्युरस्व

दैतकमभीर्मासा ११६.

मया विधिः इति योगीश्वरस्परणाच्च दंदानीं कीदशः पुजीका्य इत्याह शौनकः-

पत्रपरिग्रहस्यन्वपेनाऽऽकाङक्षाया निवृत्तौ सत्यामश्रुतस्य पुरदानस्यान्वयासंमवेन विशिष्टवैशि्टचस्य सृतरामनुपपतेः कथं तहिं परस्वतवापादनस्य परपति- ग्रहं बिनाऽनुप्पचस्तमप्याक्षिपवि इति मृड एव अन्थकारेणोय्पव इति बेत्‌ तदुपपततस्तदूमन्थव्याख्यानावस्रे वक्ष्यते ततश्च योऽन्यज।ीयोऽन्यजातीयस्व पुनीमूवस्तन्नन्यिजातीयं पुशीकृदतोऽपगधो नान्पजातीयस्य पुरीमव्रितुरिति ताद शस्य पुररीभूतस्य निरपराधस्य अहीतुर्धनांशामामविऽपि वदुद्रपूर्विपयीषमपि िविहेयमुचितमित्याकटय्य मसाच्छद्नं विहितभिति एतावपेदं वचनमन्यजा. तीयस्य पुवीकरणेऽनुज्ञामावस्याप्यक्षेपक्‌ मदति प्युत निेषददथमेव सषा दृपति तदेतन्मया धाषटवनोक्तं युक्तं वेदम!दयम्‌ इतरथा मपतवमुैःशिरसां सदीव इवि न्यायेन श्रीमतां सदिषे क्षमा नित्यं ृतसंनिषानिव यतो भन्य- कारेण नान्यजावीयः पुर्रीकाय इत्युक्तं तदतिक्रमे कथम्‌ इत्युक्तं ततोऽपमद- चरः कलपनापयत्नोऽङ्गीरवः अंशमाजं ते कृर्थादिति स्वोकेऽथं ऋष्यन्त रसंमाति पदशय॑स्तमनुकूटयवि-असव्णास्वित्यादिना योगीश्वरस्मरणाख्चे- त्यन्तेन पूर्वस्य पएरवस्यामावे पत्रस्य प्रस्य पिण्डदातृतवमं शहरतवं चोकं तत्त नयानां सजावीपतवे सत्येवेति बोध्य मित्यथंः दतकचन्विकाकारस्तु जाविष्वेव न्‌ चान्यषः नान्यजातीयः पृत्रीकर्ष्य इत्ययं नियमो सर्वथा विजार्वापनि. वेषा्थः, रितु सजा्दीयसंभवे विजातीयनिरेधाथंः असवर्णस्तु मासाष्डाद्‌- नूभागिनः, इति कात्यायनवचनविरोषादित्याह तस्यायं मावः-ननेन कष्ा- यनवबनेनान्यजाकतीयानां पुत्रीकरण विधीयते, कितु पृत्रीछृरतासतानुदहिश्य मस. श्ादनमागितवं विधीपते ततश्च यद्यं नियमः स्वधा विजावीयनिकेषार्थः स्पा चा विजावीयपुत्रीकरणस्या पदता चदुदेशेन अरसाच्छाद्नविषानमनुपप - लमिवि षिरोधः एवं विजयस्य पूत्रीकरणं विना यासाणष्छाद्नविषाना- मुपपरेर्विजातीयपुतरीकरणस्य नियमसंकोचं विनाऽनुपपसेः सजातीयखामततभे विजादीयनिषेधाथो नियम इष्येवं कटप्यत इति

रेदं विमयताम्‌-निरुकरीत्या निषेधसफोचनेन ररिगृहीतेऽन्पजावीवे त॒. भादीप हव पुतरतवमुधते वा {। अष्ट“ सजायं पे।कस्वनपेषु ममां

१५

१४ मञ्नरीष्याख्यासहिता-

विधिः इति ' सजातीयः सुपो पद्यः पिण्डदतां रिक्थभाक्‌ ' इति चाऽऽ हत्य सजातीयस्येव ॒पु्रतपयोञ्यपिण्डद्तवां शहरतामिषान्वारस्यभङ्खगपातैः अमपेऽपि यास्तच्छाइनविषानानुपपततिरिति वेन नान्यजातीयः पृ्ीक्तभ्प हति निषेधात्‌ " पि स्याद्न्यजवीयो गृहीतोऽपि सुतः क्वचित्‌ अंशभजं वं कुयौन्भन्व दीनां मतं हि तत्‌ अनर चतुर्थचरणे मन्वादीनामित्य्ष स्थन श।नकस्येत्यपि १६२ इति वचनेनान्यजातीयस्यां शभागितस्य निरेषाद्गोतरि - क्थानुगः पिण्ड इति निषमाविण्डदतवां शमाक्तयोव्यप्यि्यापकमाकाद्ष्यापक- निवृत्तो भ्याप्यानिवृत्तेरथ॑सिदत्वा रिति न्यायान्धापकांशमाक्ठनिषेषेन व्याप्यपि- ण्डद्त्वस्याम निषेधाश्च विजातीये पुवतवानृतततेः सूचनात्‌ यथोढां समो्ायां असमानाषगोत्जाम्‌ ! (याण स्मृ० १।५३) इति पयुंदासात्‌ गोगतरस्ता परित्यज्य पएटयेज्जननीमिव इति व्यागपरिपाठनयोर्विधानाच्च मार्थातवमेव नो तथव शतयुक्तं मिताक्षरायां वद्दिवयर्थः चेवं तस्य प्रसाच्छाद्नमागितवष- नर्मनु१पन पितरवदपवरत्वावेशेषादिति वाच्यम्‌ दत्तकपुत्त्वं नाम पिण्डदृतां ण्- रतवठोकजयादिदृ्टादृ्टजनकः स्वष॑सीयतवादिटो किंकम्पवहारपयोजफो धर्॑वि- शेषः, तु सवत्वविशिष्टजन्यपुस््वरूपम्‌ तस्य दत्तकविधिना गाग्यतवासतमवात्‌ | द्र परिगृहीते विजातीये पृनीकरणनिषेषो छङ्घनपयुकेन दुरद्ेन प्रविबन्धाप- धकैरीत्या पिण्डदृतवांशहरतवादिषशदृ्टफलदकपुतत्वानुल।देऽपि ठो किकभ्यवहार - भयोजकथप॑विरेषानुतदे पमाणाभावात्‌ ° वंशमात्रकरः स्मृतः हति वृद्धया- व॑त्केयस्मरणात्‌ अत एव मसाच्छाद्नमागितवं व्याजहार काल्यायनक्ते.. षाम्‌ एवं कोऽ मिरोधः, पद्वछान्ान्यजावीषः पुज्ीक्तव्य इत्ययं निषेधः पजातीयडामभंमवे विजावीयनिरेवाथं इति कर्म्येव नन्वेवमस्तु स्वं शीषता- दिरोकिकव्यवहारपयोजकृषमविशेषोखद्‌ः परंतु तादशधर्मविशेषोतादकपुती- करणे कथमस्य प्रवतिः अन्यजातीयपूर्रीकरणस्य सर्वथा निषिद्धतेन निषि परक्षावप्पवृततेररर्॑नात्‌ तथा निषेधसंकोच आवश्यक इति देदृप्रान्पोऽ- ति भान्तेः प्रुषधमवावि न्पपेनज्ञानतो ठोमादिना ज्ञानवतोऽपि वा निवि परबत्ेखकतिद्लत्‌ वथा च॒ निषिद्धेऽप्यन्यजावीयस्य पुर्रीकरणे््ञानादिना परषूतिसंमवेन विरोधामावान भरास।च्छादुनविधायक्‌ं कात्यायनवचनमन्पजार्वीपिह्य पृ्रीकरणे कथमपि साधकं भवतीति मवि; एवं तहं ' सजातीयः पूतो प्राठः" पिण़दवा रिक्थम्‌ वदभ विजावीयो शमात्रकरः , स्यूतः हि ¶-

हुत्तकमीमांसा ११५

देया ज्ञवल्क्यवयनं विजाहीयस्य पु्ीकरणे साधकमस्तु अनेन वैनेन सर्नी.- तीयस्य पिण्डद्‌तुत्वरक्थमाक्लमाजमुक्तं नतु विजावीयस्य पुनीकरणं निषिद्धम्‌ न्‌ सजतीयपदभवणाद्विजातयिस्य निरेधोऽमिमेतः अन्यथा ' सुतो प्रा्ः.' इतमेवावपैव निवह रति वाच्यम्‌ पदमवे विजातीय इत्युकेः कितु ' बंश- मात्रकृरः स्मृतः इति माजपृदेन तस्य पिण्डदातूतरिक्थमाक्ते व्पावर्षिते एषं चानेन सज।तीयसुताठामे विजातीयस्य ग्राह्यता सषटमेवोक्ता तथा नान्य- जातीयः पुर्रीकतेभ्य इत्ययं नियमो यदि सर्वथा विजातीपनिषेधाथः स्यचदाऽ- समन वदने तद्भावे क्जितीय इ्युक्तिषिरोधः स्पष्ट एवेति

अन च्यते तद्भवि विजातीय इत्यस्य विजावीयो याह इति नाथः ता. हृशार्थकपद्‌दर्दीनात्‌ विजातीयो भ्ाहमः, सच वेशमात्कृरो बोध्य इवि वाक्यमभेद्‌ पर्ेश्च किंतु विज तीयो गृहीत शृतयर्था बोध्यः यदि स्यादन्य. जवीयो गृहीतोऽपि सृतः क्थ वित्‌ इत्यनेमकवाक्यतठ। वरात्‌ अन्यथा सन्तरकस्पनागौ रवं स्यात्‌ विज्ीयो गृहीतशेत्स वंशमात्रकरः स्मृव शत्य्थो- पपतेरवाक्यमेदोऽपि भवति तादशारथंकपदस्याप्यद्‌ शंनात्तादशोऽन्पथों वक्तुमशक्यः अध्याहियत इति वेत्‌ सजातीयः सुपो ग्रह्वः हति पूृवंप- कान्तानु्तरेण भराय इत्यस्थेवाध्याहरोऽरानुवति्ां समुचितेति वाच्यम्‌ षिजा- तीयपरिग्रहस्य सर्वथा निषिद्धतेन वदध्याहरस्प॒तदनुवृ्तेवाऽयोग्यत्वान सेब न्धः निषिद्धत्वादेव गृहीत इत्यस्पाप्ययोग्यतवम्‌ ज्ञानतोऽज्ञानतो वा नि- पेधमृलङ्ध्य पवत्तेरठोकसिद्धत्वाति दततोत्तरत्वात्‌ एवं वेतद्चनबठदमि वि- जाीयस्य पुत्रीकरणे शासीयत्पत्याश्ा कतव्येति इत्कमीमांसाकारस्पाभि- मिपाय इति भावि

मेघातिथिस्तु मापतवदद््टरूपं इचकतं हेमसाध्यम्‌ ' हत्युक्वान्‌ जि- पाभ होमाततंमवस्तथाऽपि वतादिवद्रैपहारा होमं करयेोदेति हरिनाथाद्षः सेबन्धतस्वेऽप्येवम्‌ एं दरदस्यापि ' च्रीशदाश्च सधर्माणः हति स्मृतेः अव एव दृद्रकतुकहोमो पिपदरिव पराश्रेणोकः दक्षिणार्थं तुषोरिषः शदृस्य जुहुपाद्विः ब्राह्मणस्तु वेष्टः शदस्तु ब्राहमणो मेत्‌ अत्न माथवाचयंः-, यो विपः शृद्रदक्षेणामादय तदीयं हृविः शान्विपुष्टबाितिकमे वैदिकैमन्ेजंहोति तस्य विपस्येव दोषः एवसु होपफतं ठमेतैव ' इवि व्पा- चक्षे १पि निर्गयसिन्धौ तुतीयपरिष्छेद्पवपं दचकविधिनिहूपणे भ्रम.

4१६ म्रीव्याख्यासषहिता-

नि छाकरेणो कं तत्तत एवावगन्तव्यम्‌ विस्तरभीतिर्ेह व्याखूपायते एवैन " बा गिन पैदिकविवाहसंस्कारपू्वकं शदाय दत्तायां सकन्पायां कथमि फीहरमपि भायत्वं नोलद्यत इति दस्याः पुनरन्येन करेण साकं विवाहो भवस्येव वश नं किविद्वाधकम्‌ अत एव तादशविवाहस्य वेषलं दुरपहनवम्‌ इति पठपन्‌- परास्तो वेदिवम्पः ब्राह्मणेन गृहीते शद्पुने वोदेकमन्तकरणकहोमसाष्पादृ- पदतकपुषतवोसाद्वध्ठृदरेण वैदिकयिवाहसेस्कारपएवफं गृहीतायां ब्राज्मणकन्पार्या भार्यावोतचेः परतिवन्धकाभविनादश्यमावात्‌ अत्र भार्यां नोत्त इवि षद्‌ दाद्‌ पष्टव्यः-किं नाम मायाति छिव दस्योसादकं फिंच तनिह्पकमधिकर्या- दीवि वत्र (या० स्मृ० ५२--५३ )गतमिाक्षरा्याख्यायां बाठं- मर्टाः--' पणियमहणादिसपपधन्तो विवाहसंस्कारो भार्यात्वो्ाईकः भार्यावं धं विविषदष्ोदष्टजनक आभमरपत्या तद्मावपयुक्तदोषामावजनकवादशर्सरका- रणन्पंधमी रोषः इत्याहुः रति-पव्-मिथुनसाभ्यधभरूपं तरिविधं दृश्मथ तादशतंस्कारणेन्यातिशयरपभदटमित्यनयोनेनकः, किंच गृहस्थाभ्रमामावपयोष्पो थो दोषस्तदेमावस्य प्रयोजको परतादशविवाहशस्कारजन्यो धर्मविशेषक्द्रा्या वस्दहूपमिति तदथः वादशथविरोष एव दृ्टाटृ्ादिफठकमायोतन्यवह- इपथोजक इति यावत्‌ यथा द्विजेन देवायिद्िजसाक्षिकमूढायां समोत्रतादिदो- व्रहिवायां दिजकन्थायां वादशविवाहसैस्कारायोऽदृ्ोऽतिङष उवनसतेनेषभस्य भार्याभयं चास्याः पतिरिति भ्यवहारो जायते तदच्छरद्ेणोढाणां दिजकन्पार्ा ताहशविवाहसैस्काराधीन इमस्य मयति व्यवहारः स्यदेष परिगृहीते रृष्त् पृषल्वमिव शूद्रस्य वेदिके कमण्यनाविकार श्वि वाच्यम्‌ पुत्रदा द्स्यापि दानहोमाङ्गमन्तरेष्यनधिकाराह्‌ दक्षिणमदाय ेदिकमन्मैः शृष््य हविषि हूयमाने सति तस्य ततकखमागिखस्य माधववर्थिरुकतवाच एवं दिज- कन्यातमृहोढरि शूरे वेदमन्व साथ्यफटरवन्धं वरयैमावात्‌ तत्र दक्षिणा 'भाद्पि्युकतं विवहि तु रृद्ात्कन्थादावा द्विजेन दृक्तिणाऽऽत्तेवि वाच्यम्‌ वत्र दक्षिणादनस्पविदिके वैदिकमन्वैः सस्कारकरणपरवसिसाषनोपक्षणत्वात्‌ अवैदिके वेदमन्नकरणकसस्कारकरणे परवेतिश्च धन दानेन, स्ेहारिना तेन वि. नाऽपि) कोधादिना, प्रन्योपकरच्छया वा, पेन केनापि प्रकरेण मवतु वेदम- -स्मसाध्यफरुसंवन्धः यृद्रस्य माध्य एवेत्य वातयति नहि दक्षिगामनाद॑षो- पकाराथ वेमन्यः दू्रपाजनं केषामपि ताशनेकाणां निदुटमिति समम्‌

दुत्तकमीर्मासा ११७

दुद्स्य दविजकन्यायाः प्रतिग्रहे, दविजस्य दष्राय कन्याद्निऽधिकारामा- वेनानािकारिणा छतमशृवमेबोति रीत्या पत्र मायत्वमुतद्यतत हवि वाग्पम्‌ | ब्क्षणस्य दृदगयुवप्रिभहे, शृद्रस्य बालणाय स्वपुत्रदनिऽधिकारामावा्िशे- पात्‌ ब्रक्षणस्य सुरापाननिध। तत्र ब्रालषणोऽनधिकारी सोऽपि पथेश्छ सुरां पीत्वाऽपि राद्ध एव स्यात्‌ तथा रद्रा शयनमारोप्य बरह्मणो यात्षो- गतिम्‌ इति स्मृतेः दद्रागमने बा्षणोऽनधिकारीति यथेष्टं॑रादावक्मासतवामोद्‌- माभधार्यापि निधूततण्डुड इष शद एवेति सर्वाऽपि प्रयशित्तविधिरनथक श्वि बहु ष्याकृटी स्यादिति महदेतसाण्डित्थमाविष्डतमायुष्पत। तस्मात्सगोत्रादिवि- वाहे अक्तमानापंगोज्रजाम्‌ इति पर्युदासात्स्पास्त्यागपारनयोर्विधानाच्च त्रि- विधट्ृष्टामविन सस्कारजन्यादृष्टस्य त्यागपाठनादिरयक्तो यो निषेधस्तदुङ्ष- जनितेन दुरदष्टेन पतिबन्धाचस्यामनुसादाचादृशभार्यात्वानुलादेऽपि वदश्दो- वामावजनकं तु तद्भायात्वमस्तयेव अत एव वाग्दततावतयुननं विवाहः इति बाठभटूरोकेरदिजेन दत्तकत्वेन परिगृहीते शृदपुत् नान्यजातीयः पुत्रीकतेन्यः इति निषेधात्‌ अंशभाजे तं कुषोत्‌ इति निषेधाच्च पिण्डदत्वादिदष्टाम- वेन दत्तकाविधिजन्थादृ्टस्य निपेधातिकमजनिंतेन दुरदृेन प्रतिबन्धादृदटष्ट- फृटकृपुतरतवानत्पादेऽपि यथा वंशमात्रकरतपयोजकं ततुवत्वमस्त्येव अन्यथा तस्य म्र।साच्छाद्नमागित्वविधानानुपपत्तेः। वदत्‌ ° सवर्णः भ्रोतरिषो व्रः सवर्णा उक्षणाचिताम्‌ इत्यसवर्णनिषेधात्‌ दूदां शयनमारोप्य ब्षणो यात्यघोगतिम्‌ इति मनुस्मृतेस्तनुल्वन्यायात्‌ शूद्रं शयनमारोप्य बाह्मणी यात्यधोगतिम्‌ हवि शूद्रगमने दोषोकतेः शवस्य स्वतो वेदाधिकारामविने दरेणोढायां द्विजकन्पायां तिविषटृष्टाभविन सेस्कारजन्यादृष्टस्य ब॒ निवेधापि- कमजनितेन दुरदृ्टेन पतिवन्धातचादशमार्यावानुलदेऽप्याश्रमामावपयुक्तरोषणा- भमा प्रपोजकं तु तदूमायतिमल्येव पदन िमिद्पि पमाणं पएरपाम इवि सगोतोढाबष्टरदोढाया अगि दिजकन्याया पत्यन्तरेण विवाहो मधित युकः पञ्चोके एद्रष्य वेदे कन्यपतिपरहे चाधिकराभावः द्िजस्य तु वे कर्पापतिपहे दाविकार इटुमयोि्ेषान सगोवोढवच्टपरोढायां वादर्दोषा- भावपरमोजकभमि पदुपत्तमहंीति वद्वाखपतारणमत्रमित्यतितुच्छम्‌ पहि क- दिद्पि विश्ेषमनुपादाय द्विजस्य कन्पापविमहेऽभिकार इत्युच्यते वद्‌ वदृष्डू- स्यापि कन्ापतिप्रहेऽभिकारोऽस्तीरि दृषस्य कन्थापरतिमहेऽधिकारामाव इति

११८ मजरीष्याख्यासहिता- नेकपुत्रेण करतंग्यं पुदूनिं कदाचन वहुपु्रेण कर्तभ्यं पृत्रदानं प्रयस्नतः इति

एफ एव पुरो यस्पेत्येकपु्रस्तेन तदपुदानं कायम्‌ तेवेकं पुत्रं दथादिति विष्ठस्मरणात्‌ अत्र स्वस्त्वनिवतिपु्वकपरस्वत्वा- पादनस्य दानपदाथत्वाप्परस्वत्वपादनस्य परप्रतिग्रहं विनाऽनपमष- तेस्तमण्याक्षिपति तेन प्रतिमहनिषे धोऽप्यनेनैव सिध्यति धत एव वसिष्ठः-न त्ववेकं पतर दयास्रतिगहणीयाद्रोति तन्न हेतुमाह -स हि दुर्वचम्‌ पदि सवर्णा मापामृदहत्‌ श्ये शूषस्य द्विजकम्यापरतिम्रहेऽ- धिकारो नस्तीत्पुष्यते चेत्‌ ° अतमानार्षगोत्रजाम्‌ इति पयुंद्‌।साद्‌द्विजस्पापि हगोतरजकन्यापरति्रहेऽधिक।रो नास्तीति सममेव वेदाधिकारविषये तु साक्षद- हाविकारामवेऽपि दक्षिणर्थतु यो विप्रः श॒द्रस्य जूहाद्विः ब्रक्षणस्त भवेष्टदः दस्तु ब्राल्तणो भवेत्‌ , हति स्मृतेमाधवावार्थैः शरस्य वेद्मन्वसाध्य- करमजन्यफरभागित प्रतिपादनेन पृ्ैमेव दत्तमृत्तरम्‌ एवं सगोशृदयोर्षरणोः कथमपि कौीटशमपि वेखक्षण्ये सुरगुरुणाऽपिः द्वच मिति सगोत्ोढ वच्टरव्रोडाया- मपि वाटशदोषाभावपयोजकं मार्यातमस्तयेषेत्यासेतुहिम चलं तसवाशेशनां निब- घृणां संमतामवि निशवपरचम्‌ तथा दूत्रेणोढायां द्विजङन्थायां मार्षाला- नुतपादत्तश्याः पत्यन्तरेण विवाहो भवत्येवेति वचनं हत्साहसमेवेत्पठं विस्तरेण

अथ कीटेन पूत्रो देषः केन देय हत्याकाङ्क्षायामाह शोनक एव~ - नैकपत्रेणेति एक एव पुरो यस्येत्पवधारणगभो वहु हिः वादशेन पिता- दिना वस्यैकसिष पुरस्य दानं कर्तन्पम्‌ अवरष्यैन्वरतंमातिं परदयनाह-न त्वेवैक मिति एकस्य एतरस्य दानं सवंरक्षपपादकतवान युज्यत इवि भावः अत्रेदं बोध्यम्‌-दानें नाम स्वकीयस्वतवनिवृिपुवकृपरसत्योषत्यनकूडो व्पापा- रः स्वं देवदत्तः तनिटपितं पतपुत्रगतं स्ववं भममवस्तब्ध वृतिपुरःसरं दष - वक्षया प्रोऽन्यत्ैत्रादिः प्रतिहता वनिषूपितं यतपुत्रनिष्टवेनोतादषिष्यमाभं स्तवं वस्य योततिस्तदनुकूो दास्यामीति संकल्पो यो देवदत्तनिष्टो भ्पपरारः दूनपदाथं इति वदथः ।. वादरपरस्तत्वोपतिश्च परकर्वकपरपिरहमन्वरेण तिभ्यति वै हि प्रदानं करिष्य शइत्येवावता परस्वत्मृतधे तु दीयमानं पे पदि प्रः प्रविगृहणाति दैवो इवि दानक्रियया पतिरहोऽपि नान्दरी-

द््तकमीर्मासा ११९

संतानाय पूर्वेषामिति संतानार्थत्वामिधानेनेकस्य दाने संतानषि- च्छिचिः प्रत्यवायो बोधितः। दातृप्रतिथहीनोङमयोरण्युमयश्े- षत्वात्‌ यत्त स्मृत्यन्तरम- सतस्यापि दाराणां वरित्मनु शासने विक्रये चेव दने वारितवं सते पितुः इति यख्च योगीश्वरस्परणमू-देय दारस॒ताहत इति तदेकपुञविषय-

यकतयाऽऽक्षिप्यते ततश्च दधयादित्यनेनेवेकपुवरानस्येवेकपुतरपति ग्रहस्यापि निषेधः सिध्यतीति वदतत्छषटमुकतं वसिष्ठेन-न तेवेकं पुत्रं इधात्यतिगहर्णाया - देवि एप शतद्रसिष्टवयनप।माण्यदेव नेकपुनेण कतेव्यं पुजदानमित्यत्रत्यदन- पदार्थेन परतिम्रहक्षिपः आक्षिपतस्य वस्य शाब्देऽन्वय इति मावः एकपुत्र- दूनपतिग्रहयोर्मिषेषे हेतुं परदर्धषनाह-स हि संतानयेति अत्र पच्य सं- तानारधत्वकथनेनैकस्य पुत्र्य दाने वै शच्छेदृकरणजन्यः प्रत्पवायः सुवितः वेकपुतद्ातुपतिगहीतोरुभपोरपि भवति ‹स हि संतानाय पूर्वाम्‌ इति हेतव क्यस्पेकपुत्र ननिवेषस्येकपूवपविय्रह निषेधस्य चे्युभयोहैतुमतोः शेषतादि- त्यर्थः पृत्रद्तिकपुवदनेन सख्ववंशोच्छेदकारणीमुतः संवत्तः, प्रपिम्रहीताऽपि ताडशेकपुषस्य प्रतिग्रहेण तदं रोच्छे$कारणी मूतः सवच इत्युभयोरपि वैरब्छेद- पत्यवापो भवतीति भावः

ननु बहुपुत्रेण कर्तभ्ं पूवदानं पयत्नतः ईति पुतरद्नकर्वन्पतोकता परंतु साऽयुकत, स्मृतिषु पुव्दानस्य निषिद्धतादित्याशङ्स्य निषेधस्य विशेषपरषव व्यदस्थापयनादौ तनिेषकस्मृरिं पररंयति-सृतस्यापि चेति अयमर्थः अनुशासने दृष्ट दृष्टा्थशिक्षणे सुवस्याथ द्राणां पिविषीनलं मवति प्रतु हानेऽथ विक्रये सुतस्य पिवरथीनत्वं नस्तीवि अतर सुत इति षषटधर्यं सपष- भी सुतस्पेत्यथः सुवस्येवि द्ाराणामप्युपरक्षणम्‌ तथा सुतानां द्राणां दनि विक्रये दा पितुरधिकारो नास्तीत्यनेन पृदनं निषिद्धमिति भावः £ देयं दारसुताहते ? ( पा० स्मृ २। १७५ ) इति वदता याज्ञपल्क्पेन तु पुब््राणागदेयतं स्पष्ेवामिदितम्‌ परिहरति-तदेकेति यस्पेक एष पुष स्वादीकपु्रदने पूर्वोक्तः पुतदाननिेष हत्यर्थः एकपुतररानस्य वं णेष्ेदक- रिलादिति भावः नेतु सर्वथा पृजदाननिषेधः ठया सति पृश्रदानविषिषिरो. धाते; पुम्रदाननिेष एकपूत्रविषयकः पुदानविषिस्तु बहुपुत्विषमक शति

१२० मज्ञरीग्यार्यासहित।-

भ्‌ कदाचनापि तथा नारदः-

निक्षेपः पृ्नदारं सवेस्वं चान्वये सति

आपत्स्वपि हि कटासन वतंमानेन देहिना

अदेयान्याहुराचायां यच्च साधारणं धनम्‌ इवि

इदभप्येकपुजविषयमेव वासिष्ठ्ोनकैकवाकयत्वात्‌ तर्हिं केन पुनो देय इत्यत आह~बरहुपुत्रेणेति बहवः पा यस्येति बहुपु्ः। नेक पृणेति निषेधाद्दविपुत्रस्येव दानप्रातो यद्वहुपृजणेत्युच्यते तदैदिः पुत्रस्यापि ततप्रतिषेधाय विभिनिषेषयोर्मिन विषयत्वा विरोध इति मावः। तदुक्तं बहुपुत्रेण कर्वभ्ं पदानम्‌० ११ कदाचनेति आप्पीत्य्थः कत्रैव पमाणे परृर्शयना- ह-तथा नारद्‌ इति ( या० स्मृ २। १७५-१७६ ) शखोकटी- कायां मिताक्षरायां विज्ञनिशवरेणे दते-निकषेपः पुत्रदारं चेत्यादिवचनेऽदेयवस्तपवि- पद्‌के ' आप्त्छरे हि कष्टासु इत्यमिषानात्कदाचनेत्पस्य निरुकेऽर्थो यक इवि भावः नन्वनेन नारद्वचनेनाविरेभेण पृ्र्यद्यवाया उकववाद्बहुपुषक- तुकपजदानपप्ययुक्तमित्यारङ्क्थऽऽह-इदमपीति नेङ्पुत्रेण कर्वन्यं पु्र- दानम्‌० तयवेकं पतरं दध्यात्‌ इति शोनकवसिष्ठ(म्पामेकवाक्यलउ पवा न्‌।रद्वचनमप्पेकपल्विषयकमेवेवि निश्वीयत इत्यथः अन्यथा भरत्यन्तरकलसन- याञविगरवं स्पादिवि भवः नून बहृपुरेणेति वक्तम्यम्‌ एकृपृत्वकवुकपुत्दानस्य निरेषेन व्यादिपु्र-

कामां पृत्रदनेऽपािवन्बाद्नायास्तव एव बहुपुत्रकतुकपुतदानस्य सिद्धतात्‌ व- तष्यमने सिद्धे सत्यारम्भो निपमाथः इपि न्पयेन दिपुत्रक्य पृञ्दनं निवपति पृतदपमध्थ एकप पुत्रस्य दनि छत एक्‌ एष पृ उर्व॑रिव इवि स्वस्पकषुर्रवखं संपद्यपे एकपुर्यववं चापुरतवसममेव एकपृत्र। हपुतयो मे मः दै(रवनन्द्न एकं चक्षयथाऽ्चक्षना ये तस्थान्ध एव हि इति मी्ममु- दिश्य शवनोरुकतेः एषं ताटशेन पुत्ता पृत्दानं कतेव्यं मवति येन पु्- दूनिनं स्वस्य सूर्वथाऽपुतत्वमेकपृत्रतवं वा टेव एकपुतरेण पृतडनि छते स्वस्थ निर्वशः स्यादिति सष्टमेव पृदयपता पुत्रे दते सवि पधप्येकपुरानवष्व्रथ. एव सक्षानि्वथो भवति वयास््पुवरिवस्पेकस्य यदि कदारिहिवदुर्विपाकावान एः स्या जिव श्वं परसन्येतेवि भावि सामावनिक निरस्यं प्थामिष्याण्येकपुर

दत्तकभीमांसा १२१

एकपुनो ह्यपुत्रो मे मतः कौरवनन्दन एक चश्चुयंथाऽचक्षुनां रै तस्यान्ध एव हि इत्यादि मीष्मं प्रति हतनृक्तेः बहृपुत्रेणेति पंस्वश्रवणाल्ियाः पुज्रदानप्रतिषेधः अत एव वसिष्ठः-न घ्री पतर दयादिति नैरपेक्ष्यश्र-

्रेणेव पुदयवताऽपि पुजदानं कार्यम्‌ केवरं सक्षानिर्वशता पुरदनप- विबन्धिका कितु निर्वशतासंमावनाऽपि पुतरदानपरतिबन्धिकेत्य्थः तदेतदेकचक्ष- ृष्ठन्तेन दवनक्त्या स्फोरितम्‌ तथा यत्र प्रदाने पाव्यक्षिकी सामावनिकी बा निर्शता षटेत तादयेगेव पुत्रवता पुत्रदानं कमहपिति मनस्यनुसंषाणो- कमू्‌-बहुपुञ्रेण कर्तव्यमिति बहुपुत्कर्तकपुत्रदानस्थंये प्रात्यक्षिक नि- रता षटितुमहंति एकस्मिन्‌ दत्तेऽपि पृददयावशेषात्‌ नापि सांमवनिकी, पृश्द्थावशेषद्धवेपि बोध्यम्‌ पुंस्तश्रवणादिति वहवः पृत्रा यस्य पंस इत्थं बहूीहो छते पुस्वविदिषटाथ॑पतिपादकाद्भहृपुत्रश्या ततीयेकवचने टप त्यय हशनदेशे वहुपुेणेत्यस्य सिद्दत्वातुस्वभ्रवणतित्यथंः पूँर्तभवणेन बहुपुषस्य प॑तत एव पृत्रदानाधिकारावगमादथ पुंस्वश्रवणेनेव पुतद्‌नेविधौ कृतुतवेन लिया अरवन्धस्य स्फोरणाज्च ल्ियाः पृजदनपतिषेषः पर्ववस्यवी- त्पथेः

ननु बहुपुरेणेति पुंसवभ्रवणासुवदानिषो कतेन ल्ीसंबन्धो नास्तीत्युक्तं वैन युज्ये हूपुश्च बहुपू्र। बेवेवं लिषा सह पुंस उक्ती विवक्षितायां पुमान्‌ लिणा” (प्रा सू० १।२। ६७) श्वयेकरेपे छपे जीरेवबन्ध- सेमवारिति चेन तथा सत्पेकशेषेण वहुपृना, इति क्ीवाचकशब्दस्य निवृत्तव- मरि पः शिष्यते दुप्यमानाथामिवापीति न्यायेन छतेकशेषद्धहूपुव शब वचनं छतं स्यात्‌ ततु छृतं, ितवेकवचनमेव छतम्‌ तस्मादेवं ज्ञायते यत्पु- भदानविषो कतेन सीरसेवन्यो नास्तीवि नन्वे सिया: पूतरदनाविकार एव नास्तीति बक्तुमृचितं, कथमुक्तं लियाः पुञदानप्रतिपेषः इत्या शङ्क्याऽऽह~ ल्ली पुञमिति। वथा चानेन पृरवदनस्य निषेधानिपेषस्य प्रातिपूर्वकत- हृषिकारो नास्वीति कत्पनस्ययेग्यत्वेन लिषाः पूत्रदानपतिषेष इत्युकमित्यर्थः एवं निष्दद्स्थपतिन्पापेन निषेषान्पथानुपपतया लिषाः पृ्ररनधिकरोऽस्तीवि ्निभ्यवि चाधिकारो भवैनुज्ञसपिक्षप्तनिसेक्षो वेति वीक्षायां बहपुरेणेत्त्र पस्वभवमेन प्लीनिरेकषश्य बहुपु्स्य पूतः पुत्दनाधिकासन जीति सीत १५

शकि

६.

१६२ पञ्जरीव्याखूयासहिता-

वणात्‌ मर्जनुज्ञाने तस्या अप्याधेकारः। तथा वसिष्ठः-अन्यत्रा- नृज्ञानाद्धतुरिति यज्ञ॒ दयान्पाता पितायं वेति, यच्च मातापिता वा दद्यातामिति मातुः पितृस्मकक्षतयाऽभिधानं तदपि भनैनुज्ञानवि- पयमेव

श्रवणेन भतृनिरपेक्षायाः लियाः पृत्रदनपतिरेधभ्नवणात्तदृन्यथानुप्पस्या कल्प्य मानः पृतरदानािकरोऽपि भतनिरपेक्षाया एव करप्यत हति केविदृदनि नच निरुक्पुत्रदाननिषेधकव सिष्ठवाक्येऽेऽन्पतनुज्ञ ना द्पुरित्यकतवेन मर्ैनन्ञापा सुखे ल्ली पुत्रं दयार, मर्जनुज्ञाषाः सचे तु दथादित्यर्थपतीत्या मर््नुज्ञासा- पक्ष एव क्िथाः पुवशनाधिकरो तनिरेक्ष इवि वाच्यम्‌ णन स्री पत्र दृ्यास्तिगृहणयिद्ाऽन्यत्र(नुज्ञानाद्धतः इत्येवं पतिगृही यद्विव्यनन्तरमन्यत्रान्‌- ज्ञा द्वपुरित्यस्य पटिवतेनानन्तरतवात्‌ परतिगृहणीषात्‌ 2 इत्यनेनैव वद्न्वपो न्‌ व्यवहितेन ° स्री पत्रं दयात्‌ + इत्यनेमेति वदाशयात्‌ चैवं सयाः स्वातन्ूपेण पथद्नाकाराङ्गीकारेऽपि वस्य नं सजी पुव्रमित्यनेन निषेषात्तरङ्की- कारो विकलः स्यादिति चत्‌-उमयोश्वारिताथ्याय विषयभेदः कल्प्यते खत. नपपेणाधिकारो विधवाविषयकः निपेषस्तु सथवाविषथक हति एवं चत्र भोः पल्यनुमत्यमवेऽपि मतुः स्वावन्त्येणाधेकारः पत्नी तु जीवतु म्रियतां वा। वथा पल्या अपि स्वातन्त्येण पृत्रदामाधिकारः तत्रायं विशेषः-पदि भर्तां जीवति तदा “न स्री पृतं दधात्‌ इति निपेधः पवते पदि मृतस्वर्हि निरेधो प्रवत इत्य्थात्िथा मतृमरण तरं स्वावन्त्पेणाधिकारः मर्ता बच ज्ञां दखाऽदृखा वा मृतो मभतिवि दधन्ति पिता यं वेत्यादि पुतदान- विध।यकम्‌ यश्ठन्दषटितत्ेन यच्छब््पोगः प्राथम्पमितपाचुहेषउक्षगमित्यु- कदेर्यरक्षणाकरन्तत्वात्‌ तच्छब्द एवकारश्च स्पादुषदेयरक्षणपिवि ठक्षमानु- सरेण थ्छम्दवाटिपत्वेन ज्ञेयो दतिभः सुतः शत्यस्य विषेयत्ादमश्रच्च

दाकरशोणिवसतभवः पुः ११ वतिषठवचनं ॒लावन्त्पेण पृतरदानरिषाषक, छतु प्रसरानुज्ञान तक्षित वपते रतद।रषनव चोक्तं पूठे-न ली पतर हठा दिवि नेरपकयश्वमारिति अन्ये तु व्पवहिवलेऽपि "न्ती पत्रं द्ध्‌ हत्यतैवान्प्रानु्ञानाद्धर्रिस्य संबन्धः अन्पया ' दधान्माता पितायं शा त॒ ब्ेयो दतििमः सुवः १0 वत्सम्यासवनेन ' मवा पतर दचत्‌ इवि विषैः वत्‌ 'नज्ञी पृतं दद्यात्‌ ' इवि निरक्षनिषेधाच्च बोहयिप्रगाप्रणष्दि-

हुतक्मामासा १२६

कस्पापाततैः स्यात्‌ विकसपश्च नेष्टः अष्दोषय्ल्षतवात्‌ं कथं तर्द ब।हिषव- बाक्ययोर्विकल्प आभिव इति वेत्‌ गत्यन्तरामावारिति गृहाण तदुक्कम्‌--रव मेषोऽटदापोऽपि यद्‌नीहिववाक्ययोः विकल्म आस्थितस्तत्र गतिरन्या बि- धते इति अतः सी पूतं द्यत्‌ इत्यजान्पत्रानु्ञानाद्धतृरितयस्पान- येऽनुज्ञति माता पृतं द्यादननुज्ञाता दधादिदर्थान विकलपसाक्तेः “जली पूवं पतिगृहूणीयात्‌ इति विष्यभविन (न परतिगृहुणीयात्‌ ! इत्पतरान्पत्रानुज्ञा" नाद्धतुरित्यन्वयस्य निष्फरत्वात्‌ "नसल्ली पुरं प्रतिगृह्णीयात्‌ ' इति पूपतिप्रहनिषेधन्पथानुपपरस्या पुद्‌(नायिकारवत्लियाः पुत्रपतिग्रहाधिकारोप तेसस्यतीति वाच्पम्‌ सियाः पवरपतिमहाविकरकलने प्रपोजनामावात्‌ पथा पृदानाधिकारकलपनस्य ° माता पितावा दृधातां यम्‌० इत्यदौ पुत्रदानानु- वाद्‌; फट तथा पुपरतिपरह।षिकरकल्मनस्य कवित सेमवतीरयथः (नस पुत्रं परतिगृहणीयात्‌ ' इवि परतिप्रहनिषधोपपततिरेव फरमिि वा- च्यम्‌ पुत्रपरतिग्रहाधिकारं प्रकल्प्य तस्य निषेधकरणपिक्षया पक्षाटनायि पड्म्य दृरदेस्परोने वरम्‌ ! इति न्यायेन प्रतिगृहभोयात्‌ इति निषेषा- करणस्येव घुतेन यक्तत्वात्‌ पिण्डोद्काक्रियाहेतोर्नामसंकीतैनाय ? इति पुप्रपतिप्रहं परत्युक्तस्य रिण्डोदकदानादिंहेतोः पुरुष प्रतीव लिप परत्यप्यवि- शेषाच्स्याः पुजरपतिगरहाधिकारः सिध्येदिवि वाच्यम्‌ यथा हि~चत्मस्पे भूयते पण जहाति तेन हनं कथते» इति अत्र पैन ने क्रियत, हवि बकं हितुविधायकम्‌ हैतृबोषकहिश्गदषटिततलात्‌ शरपंण होमः कुवः कारणादित्याकाङ्कायां यतस्तेनानं कपेः करणाच्छपण होमः कृ्तष्य हइत्युकौ यथदनस्ाधनं तत्तद्धोपसाधनमिति उम्यते अनसाधनतवस्य हेषीः दपं एव स्थाीपिढरारिष्वप्यवि शेषात्‌ एवं चानस्ाधनतात्स्याठीष्डिरा- दीनामपि होमसाधनत्वं परपम्‌ प्रतु रा्पस्य यद्धोमत्ताधनतं वच्छरोतं शूरपणेवि वहीयया तदवगमात्‌ स्थाङीपिडरादीनां त्वानुभानिकम्‌ ततश केन साधनेन हषः काव इयेवं होमघ्य साधनकाङ्क्षायां श्रपण जुहोतीत्यनेन पत्यक्षश्रवे. भाऽऽनपानिकस्य बाधात्तेन हयनमिति हेतुः स्थाटीपिठरादौ प्रवर्वव इति ति. दन्द पूषमीमाहायां पथमाध्यायगतद्वितीपपादस्य तृतीयेऽधिकरणे वद्र - वस्यडठे पिण्डोदकदानादिः पुत्रपािप्रहहेतुः अङ्खगदृङ्खारतंमवसि शत्यारपवि- ्डीङ्कमन्व९।ह नधिकारेण बाधिदताल्लिषां प्रवतेव हत्यस्थेव वदु युकषात्‌।

१२४ मञ्जरीष्याख्यासहिता-~

अगुरभैव कर्तव्यः पुवभतिनिषिः सदा इति षचनेनापूमृदिश्य पृत्रप- विनििकरणं पृञपतिग्रह इति यावत्‌ विधीयत इति पूंस्छस्योहेयविशेषणव- याऽविवक्षितत्वेनापुत्या पुत्रपतिनिधिः कम्य इत्येवमर्थपर्यवसानात्लिषाः पृत्रष- वि्हा्धिकारः सेत्स्यतीति वक्तव्यम्‌ तेन वचनेन केवट पृत्पति्रह विधी. यते, तु पूवपतिप्रहवदप।पवातत्कर्तृेनपूत्रोऽपि विषेष एपेष्पते चैवमु- भयविधनि विषेयमेरद्ुक्थमेःः स्यादिति वाच्यम्‌ अपुतरकतकपुत्रपतियरहः कतंभ्यतया विधीयत इति विशिष्टविषेराहाततु विरिषटविधी ॒विशेषणवि धिरार्थिक हति पूस्वस्य विधेयवि रेषणतपेपेति छत्व पाना यजेतेतयन्न विषे. पदागपपुस्तस्येवपृुत्रगतपु्वस्य विवक्षाया आषश्पकवेनपुषथा पु्रपतिनि्िः कत्य हत्येवं लीकतृकप्वपातिग्रहिषिरुनेतुं शक्यः तस्मानास्ि खिषाः पूत्रपतिपरहधिकारः। चेवं ‹न परतिगृहूणीयात्‌ इति निेधो व्यर्थः स्पा. दिति वाच्यम्‌ रगपापपुत्रपतिद्रहपतिषेधेन 'न चरी पुत्रं प्रविगृहणीयात्‌ ' इवि निषेध्य साथक्यादितयाहुः एतन्मते मतनुज्ञसपिक्षः लियाः पृष्रशानाि- कारः मननृज्ञपेक्षा भरतस मतृंजीवनःशायामिषि यावत्‌ अन्यथा द्‌ धान्मावा पिता दा यम्‌० इति वत्सम्यासवचने मातुः पितृसमकक्षवयाऽमिधा्नं विरुध्येत एवं मावापिीरमयोजवितोपथा पल्य मनुमत्या दातृ तथा पत्युरपि पल्यनृमत्येव दावृतं परविप्रहीतृषवं कथंवित्तद्नुमत्यमविऽयन्तापदि पर्यु स्वातनूयमपि पल्यास्तु पत्यौ जीवति सनिहिते परोविते वा वदनुमत्येष दापतवम्‌ ततरेवानुक्ञानाभवि ली पुषं इयात्‌ ? इति निषेधः मृते स्वाव- न्थमिति बोध्यम्‌ अन्योक्ते मते भवनुज्ञानपेक्षयेव लियः पृचदनेऽधिकारः इवि यदुक्तं तदनुमतमेव, ।फतु मजनुज्ञानपक्षा मतंजीवनद्‌ शयाम्‌ $वि यदुक्तं तदपरे मन्यन्त शति सूचयन।ह~-पक्तित्यादि मअनुक्ञा विषवमेवेत्व- न्तपू ' दद्य नमाता इति व्यासवचने मता पिषि। 3” इति मनुव्ने यन्भातुः पितृसमकक्षतवं पितृनिरमे तवया पार्थक्येन दातत शरूयते पद्मि मर्वनृशनि सत्येव बोध्यं नतु तद्भाव ईत्ययेः एवं लिथाः पूरदाने मतुपारतन्त्पमेत कर्यामम्पवस्थायां स्वातरूपमिति भवः एतेन मर्नुज्ञनपिक्षा भर्तनीष्न- दृक्षायामिति यदुक्तं वदपरेषां संमतमिति सवितं मवति तथा विधवाषो मबैनुज्ञने सति पृत्रदनि रिवित्पतिबन्धकम्‌ अनुमद्‌ चैव मरदैरि मवे षि र्वीवीनां वाशनुञ्तषा पुंवदानं स्यात्‌ चवं म्ुपद्स्यानिशा उक्षण स्वादि

दत्तकभी्ास १२५

मृ वैव विधवाया आप्यरि पुत्रदानं स्यात्‌ तस्या म्नुहताना- संम॑वारपरिभ्रहवदिति वाच्यम्‌ मानषीयलिङ्गदर्हनेन तथा कल्पात्‌! तैरपेक्षयेकतैश्रवणाश्च खीनिरपेक्षस्यैकस्यापि मतैः पुचदानाषि- कारः दयान्माता पितायंवा, मातापिता वा दधाताभिति मावृ निष्पेकषेकपितनिदेषात्‌ बीजस्य प्राधान्धादयोनिजा अपि पत्रा हन्त इति बोधायनीयहेतुदर्शनाश्च भारतेऽपि-

वाच्यम्‌ रक्षेत्कन्यां पिता विनां पतिः पृत्रस्त वार्धके अमादे ज्ञावयस्तिषां न्‌ सावन्पं कर्िंत्लियाः ( पा० स्मृ० १।८५ ) हति योगीश्वरवचनात्‌ अवावस्थमिदेन सियाः सेरक्षितारो ये पोक्तस्तदेकदेशानुवाददारा पित्रादीनां हणस्प सृचनालक्षणाया इष्टत्वात्‌ वस्तुतस्तु पूर्वोक्तं मानवीयं वैपासकं वसनं म्भनु्ञानविषयमिति प्रतिपाद्धितै शद्कते--न चैवमिति यदि निरुक्तं वचनद्रयमापि मर्ज॑नज्ञानविषियकमेव स्याहं विधवाया अनुजञनातू्मेष मतुमरणेनानुज्ञाया असेमवाद्पथपि पृत्रपाठनास्तामथ्यऽपि पुरो देयः स्थाव्‌ पथा ८न सी पुव प्रतिगृह्णीयात्‌ इति निपेधानेव पुत्रो ग्रहीतु शक्यस्त- दुदित्यर्थः।

भजरनुशनामावेऽपि विधवायाः पृजदनाधिकारं सापयितुमाह-मानवीयाकि- करेति ° माता पिता वा० इति मनुवचने पितनिरपेक्षाया मातुः पुवद्ावृत्वा- मिषनेन मातुः स्वातन्त्पेण पूतरदानाधिकारः कर्प्यते वसिष्ठवचनविरोधपरिहा- राय मानवीयमिदं श्चनं विधवप्रमित्यवगम्यते वसिष्ठवचनं तं सीमाग्यवरही- प्रमिति मवः।

ननु मनुषचनेन मतुः स्वतिन्वेणाधिक।रः कल्पपितृमशक्पः शधावाभिषि दिषरवनेनोमयोः साहित्येन दत्त्वामिषानादित्याशङ्क्पाऽऽह-नैरपेक्ष्येकतवेति

दृ्यन्माता पिता वा यम्‌० ति व्पासवचने सीनिरपकषस्येकस्यापि मव पश्रनकरतप्रतिपादनाचद्‌ द्तेनिरक्षाया एकस्या अपि ल्ियाः पृरदानाभिकारः तिष्पवीत्वर्थः

जनु ° देत्रमृदा स्मृता नारी बीभमूतः स्यूतः पुमान्‌ केव्रदीजततमायोगात्तै भवः स॒देहिनाम्‌ (पण्स्पृ० ३१) इति मनुना पोषति परि भााविशोरुभपोः कारणत्वाविरेपाभिथाना्कथमेकेकस्म पथिक्येन पृ्विषयेऽषि^ कुरः प्रतिषादत हति मनस्यतुसंषयाऽऽ--कीजस्य प्राधान्यादिति चीनस्य

१२६ मल्ञरीव्याख्यासहिता-

माता भला पितुः पुत्रो येन जातः एव सः इति श्रतिरपि-भात्मा वे जायते पुज इति मानवे दथातामित्युभयेक तृकताश्रवणाच्चोमयापिकारो मुख्यः अत एव वसिषठः-

चेव योन्या वौजमृर्कषटमुष्पते सरव॑भूतपरूतिई बीजरक्षणरक्षिता ( मज स्मृ० ९।३५) इत्यन्वयमृखेन तथा--इयं हि मूमिर्मूतानां शश्वती योनि हथ्यते योनिगुणान्काधिद्रीजे पुष्यति पृषु (मे° स्मृ० ६७ हति ष्यविरेकमुखेण बीजस्योच्छृष्टतवपतिपाइनात्पाधान्यमित्य्थः

ननु बीजाद्योनिर्॑खीपतती » इत्यक्त एव विदिववीपस्प किते क्षतिः पायां बरह्मणेनोवदिता अपि र्टः क्षियः कषेत्रिग एष पुत्रा हि महाभारते प्रसिद्धत्वाच्च बीजपिक्षय।ऽपि कषेतरध्य प्राधान्पपरपीतिः कथं बीजस पाधान्यमुच्यत इति वेत्‌ यथा पृररोतत्ते मति बौजस्याभ्यभिचार उपरमभ्पते > वथा योन्याः योनिस्तु पृ्ीत्पातते प्रि व्यमिवरप्येव अपस्वस्याः प्राबल्य वाचनिकं क्वाचित्कं षेति पद्शयतं योन्या व्यमिवारं प्रदशयति-अयोनिज अपीति अगस्त्यमाण्डभ्यादयोऽयोनिजा इति प्राणेषु प्रतिद्ध्‌ अगस्त्यः कुम्भर्तेभषः हइत्यमरको श।च्चगर्तयस्यापोनिजत्वावगमः एवं यत्र पष प्ोत्पातिस्ततर बीजमिति यथा पुररोतत्तिगीजयोः साहचर्यं ॒सर्व॑सरोपरम्पते, वैवं पुलोषविषोन्योः साहचर्यं स्वरोपठम्पवे अगस्पमाण्डऽ्यादीनां पोनिस- बन्धामावदिति मावः तथा मत्सक्षपा पितुः परधन्यं मवि 1 अल्तषो- निजा इत्यनेन पुत्रयोन्योऽ्यभिचारः पदशिवः अबीजज। हृपवचनाच्व पृत्वी - जयोः साहचर्यं ध्वनितम्‌ मात्पेक्षा पितुः भाषान्ये मरकवचनं पभाणयति- मारतेऽपीति भखेति ठोहकारादीनापनन्युहीपनकरो यन्तरि शोषः भव हवि महाराष्टूमाशयां प्रसिदः यथा मलख्ाऽभं देतयेन तमुताद्येत्‌ बदुत्व - दकं तु तृणकाष्ठादिकमेव तथो पता ज्ञेषा माता तु केषठं पुरूपं बेपेन परमुलादयेोत्य्थः पुत्तेतदकस्तु पितेव पतः पितेव ए्रहूपेण जाये न्‌ पुत्रो नाम व्यक्तयन्वरमलि आमा वै पुञ्नामाप्ीवि शुतपैकषाक्पत्वात्‌ छव एष पितुः पुत्र इति ोके व्यवहारः प्रतिदधः, मातुः पुर ¶षीतपाशयः | नेन पितुः पाधान्यं मावा मन्लवततं प्रतयुपसजेनमिति पदृशिषम्‌ भविस. ममेवार्थमाभिधते-आत्मा वे जायते पु इति `बहवुबब्र्षणमपि-पतिजव। पदिशवि म्भो मूषि मारम्‌ वस्था पृननवो मुत्वा दशमे शाति जायते

ेत्तकमीमांसा ५२७

हकशोणितसंमवः पुरूषो मातापितनिमित्तकस्तस्य प्रदानविकयपरि- त्थागेषु मातापितरो प्रभवत इति बोधायनोऽपि-मातािजोरेव संस- गैसाम्यादिति अत एव मता पिता वा दययातामिति

हति भनुश्व-पविमांय सभरविर्य गमो मूतेह जापते (म० स्मृ०९।८) इवि पविः दुकरद्पेण भाय परविश्य गभमपाद्च तस्यां पुष्पेण जायत इति मन्वथ॑मुक्तवटी तर्दथमाह एवं मात्रका पितुः प्रधान्ये श्ुतिस्मृत्वाद्योऽ-

प्यनुकृडाः एवं मातुनिरक्षं पितुरषिकारं मतसपिक्ष मातुरथिकारं प्रद्रणा-

मयाधिकारं मृख्यं प्रदर्शयति मानवे - -दयातामिति माता पिता भा द्यवा-

मिति मनुवचने द्यातामिति कतुदाचकद्धिवचनान्तक्रियप्द्भवणेन मातापिवुभय- कतृकतावगमादुभयाविकारः प्रतीयते मुख्पः माताित्रोरुभयोरविकरि पमाणं वसिष्ठवचने निश्ति-टकशोणितकेभव इत्यादि प्रमवत इत्यन्तम्‌ दकं पुरुषवीयेम्‌ शोणितं सौरः ताभ्यां समूतस्तत्तयोगोतनोऽत एव मावा- पिब्ुमपकारणिकः पुतो भवतीति रेषः। तादृशस्य पुत्रस्य विक्रये दनि त्वमि मातापितरवेव पभवतः समथ। स्त इति तदथः संसर्गस्ताम्थादिति। मातापित्रोः ससस्य जनकताहूपरसंबन्धस्य समतवादित्यथः अतं एव जनङ्- वहूपसंसर्गरप समतेनोमया धकारस्य मुख्यत्वदेव मरनुक्ञानस्पक्षस्य मातुर धिकारस्थ जधन्यलं भायीनुज्ञाननिरक्षस्य पितुरधिकारस्य मध्यमं जनकता सैतगसाम्पादुभयारिकारस्य मृख्यत्वमङ्कीृत्य मता पिवा वा दाताम्‌ ' इवि दचने भनुना पूर्वं मातृनिरंशस्ततः पितुनिदंशस्तदनन्रं द्थातामिति द्विवचने. नोमपिरदशश्च छः तत मर््नज्ञानसपिक्षतेन मातुरषिकारस्य जघन्यलात्् जघन्यत्वरूपामरा्ं वीक्ष्य मातुरनन्तरं मितृनिर्देशः कतः तापि खीनिरेक्ष- तेन किंविन््युनत्वमरुविमनुसंषाय तदनन्वरं कर्ृवाचकदिवचनान्वक्रिपापरोदाहु. रणेनोमयेभौवापित्रोनिदंशः छतः अयमेव मुख्पानिकारः पथाऽसिनाङ्ग्ड- -महाविद्याठपे प्रचयं एके नियोक्तभ्पो मवि यस्यपिक्षा स्यतिन विह्रिपतं पेषणी पति वर्वमानपत्द्ारोडोषितम्‌ पत्तयो दिज्ञपारः समुर्ति्न्‌ वमक उतीणपा चपेप्रक्षोऽनुमूतमाचायंकम। दिवीषभोततीर्णपावा्यपरीक्षोऽननुम्‌- - हपराचाय॑कमां तुदीयस्वदतपाचा्परीकेऽप्यनुमूतपाव पंकमत्येवंपकारास्वे भवं : भारवे | तदेषां भणां मणये कत्य निवृचिः ( निवह -) करवधयेवि ` वीक्षाषामं

१२८ मजरीम्याख्वासहिता-

भीमिन्ते भृख्याविकारिणः योऽँ तृतीयस्तस्य स्वयंसिद्धः प्रचायंकर्मािकसे भष अद्चप्रचपपरक्षसवात्‌ रिति कवविदेक(सिन्राजानाभिते बहाव. धाष्येऽनेन कतिमिष्टैनानि पाचायंकर्मं॒निब्यैढित्येतावतेवास्य प्राचायकर्षण्य- धिकारो वाच्यः परं लयं गोणतरः। ज्ञानपू्वकश्येवानुमवस्य पथाथतात्‌ यथा रजवे हृदं रजतम्‌ हत्यनुमवः अन्ञानपुकस्यानुमवस्यापथाथंताश्व यथा दाकाषिदं रजतमित्यनुमवोऽयथारथं इति ताहशं वे परित्यजन्ति दितीय- स्योचतीणप्राचायेपरीक्षतेन खयंसिदधेऽधिकरिऽपि वत्सहक(री योऽनुभवः सोऽस्य कियानपि नास्तीत्ययमप्पविकरो गोग एव वस्म्यः प्रथम उततीर्णपाच्परी- शोऽनुमूतपाचायकमां तस्योचीणपवार्परक्षतेन स्वयसिद्धाविकारः सोऽप पचयेकमानुमवेन परिपुष्ट हति वमेव योग्यमभिकरिणं मत्वा पाचरथकर्मणि नियोजयन्ति तदतमख्पे मतुंनिरेक्षः केवठमातुरविकारो गोणवरः पत्नीनिर- पी : केवरपत्युरधिकापे गौणः प्रल्यनुमत्या पल्युराकेकारः ृत्यनुमत्या प्यभिकारः सोऽवं प्रस्परानुमत उभयाधि कारो मरुः सोऽयं मृ्पाधिकरो भतामितेदृषोर्जावतोर समवतौति वसिष्ठवचनं सोमाग्यदत्ज्ी विषयकम्‌ मर्षु- निरेकषः केवरमापुरािकारश मतमरणोतरोव रमवतीति दथन्माता परिदा वा थमित्यादि वत्तम्या सादिविचनं दिधवस्लीविषयकमिति ऽयवतिष्ठव इवि बोध्यम्‌ एवं 4 लयाः स्वातन्ूपेण परवन्त्येण वा प्रदानस्येवाधिषारो तु पृजपवि. धस्य ' अपुेभेव क्म्यः इत्यादिपूवपतिमरहुविधायकेषु वचनेषु विषेषपु्- भवपृसवस्य विरेषणस्य विवक्षावकपभाषात्‌ दच्ासता पिता वा इत्च नुवादकेषु मतान्तरेण विध(यकेषु वा दानस्य भवणात्पविप्रहस्याभ्र पमाणलाचेति हेपम्‌ जपरे तु ' दद्यान्माता मिवा) इत्यादिवचनेषु भषणे दनं पतिब्रह- स्पोपडक्षणम्‌ ° अन्पतानुज्ञनाद्धतुः , इवि चन ली परं द्धासिगृहणी- काटा ह्युमयोः शेष इति वदनि वथा मादा पृं गृहुणीषात्‌ , हवि भविग्रहविषेः सत्‌, पतिगृहणीयत्‌ ९ति निरपेक्षनिषेषाष्व विकसा- भृतिः अदः पतिगृहणीपात्‌ 2 रइतयत्रम्पवानृद्ध रित्त्पान्धपेऽनुज्चावा कत्रा पुतं पृतिगृहमीयात्‌, त्यथाद्ननूज्ञाता मावा पदगहूणीयाव्रित्पेवं बि निरे पथोदिषयमेदा विकलयापविभस्रः भवर भे एभदानािकारक्रनु- हइनशके्तः सिषाः. पदिपह्यपिकरः मनुज्ानश्य भवह एव पाष,

दत्तकमीमिा १२९

मनुना भातुमनननुज्ञानसापेक्षत्वाज्जषन्यत्वं, स्त्यनुक्ञाननैरपकष्यापितु्भ- ध्यमत्व, जनकतास्तामान्यादुभयोभ्रंख्यत्वममिग्रेत्य पूरवपुर्वास्वरसादुच- रोत्तरमभिहितम्‌ चेद्मेकमेव वाक्यं द्विचनान्तेककियाभ्वणादि- ति वाच्यम्‌ मध्ये विकल्पास्षगतेः तस्मादन्न वाकयत्रयमेव अत एव योगीश्वरः-दथयान्माता पिता यं वेति प्रत्येकमेकवचनान्तमेव कि- यापदमुदाजहार तञ्ञपि निमित्तमाह-प्रयत्नत इति प्ररुष्ठो यत्नो यस्मिन्कालेऽसौ प्रयत्न आपत्कालः तेन चाऽऽपत्काल एव पु्दूानं नान्ययेत्यथः। यथाऽऽह कात्पायनः- आपत्काठे तु कत्य दानं विक्रय एव वा। अन्यथा प्रवर्तत इति शाखविनिश्चयः इति। प्रकमाप्पुजदाराणाप्र मनुरषि- मातापितिवा द्यातां यमद्धिः पृ्रमापादे। इति। पादि दुर्भिक्षादी अनापादे दाने दातुर्दोषः अन्यथा प्रव. तत इति निषेधात्‌ यद्रा प्रयतत इति प्रतिग्रहीतुः प्रयत्नात्‌। अआपद्यपन्रत्व हति

[

समवः ततेव भवेनुज्ञानासदे प्रतिगहणीयादिति प्रति्रहनिषेधः भवी मृते पायोऽनुज्ञानासंमवात्स्वातन्त्पेण लियाः प्रपिग्रहाधिकारः। न्‌ चात्राननुज्ञता ' ज्ञी प्रतिगृहणीयात्‌ ° इति निषेधः स्यादिति षाच्य- म्‌ निषेधस्य पापिपुवंकत्वासतिश्च मर्वनुज्ञानपूर्वंकतवादनुज्ञानस्य मतुंस्व एवं सेमवेन मतुंसख एवः नि)धपवृच्थौ विर्यार्िति पुनः राङ्कते-न चेद्मे - कमेवोति दद्यातामिति दिवचनान्तक्रियपद्श्रवणेन मातापितरो यं द्ावाभि.- तयथैकमेकमेवेईं वाक्यमिति शङ्कपमित्यर्थः तथा सति विकलार्थकवाश- इदस्य पथ्ये प्रयोगासंमव इति कलत्रयमेदेत्यथः अत एवे कलपत्रयसखदिष- त्यथः एकवचनान्तक्गिणप्दोद्‌ाहरणस्येवमेव समव इति भावः बहपत्रेण पुश इनं कर्वभ्यमित्युक्तम्‌ तदपि नाविशेषेण, किंतु कसिमिशेनिमित्तसद्धाव एष #ि वमि पित्तिमित्पपेक्षयामाह--प्रयत्नत इति आध।दिात्तपम्पर्थं वतिः भमर हति बहुनीहिः आपत्काखोऽन्यपश्थंः यसिन्‌ कठ कृटुम्बषरि- पोषणं ष्ठष्टपत्नसाभ्यत्।द्बहुकष्टवरं भववि कुटुम्बपरिपषणं हि दर्भक्षा्प- चिकि बेहुकषटतरं मवदीति प्रसिद्धमेव अतः प्रयत्नत इत्यस्य दुरभक्षाचप्^. १५

१६० मरीग्याख्यासहिता-

अपुररेणेव करत॑व्यः पुररप्रतिनिधैः सदा हयरिस्मरणात व्याख्यातं चेवमेवापराकंचन्छरिकाभ्याम्‌ -आपदि प्रतिभ्रहीतुरपुर्रत्व हति विरोषान्तरमपि कालिकाप्राणे-

दत्ताया अपि तनया निजगोरयेण संस्कृताः

आयान पुत्रतां सम्यगन्यवीजसमुद्धवाः

पित॒गोत्रेण यः पुत्रः संस्कृतः पृथिवीपते

आचडान्तं पररः पुत्रतां याति चान्यतः हति

चडाय। यदि संस्कारा निजगोररेण बे छृताः

द्त्तायास्तनयास्ते स्युरन्यथा दास्षतोच्यते

ऊर्ध्वं तु पश्चमादषान दत्तायाः सता नृप।

गृहीत्वा पशचवर्षीयिं पुरेष्टि प्रथमं चरेत्‌

पीन्भवं त॒ तनयं जातमाररं समानयेत्‌

छत्वा पौनमेवस्तोमं जतमात्स्य तस्य वै

स्वस्तु कयत्सस्काराञ्ज।तकमादिकान्नरः।

छते पौनर्भवस्तोमे सुतः पोनमेवः स्थतः इति

दत्ताया इति अन्यर्बजपमुद्धवा अपि दत्ता्यास्तनया निजगो-

भरेण प्रतिहत्य स्वगेोटेण सम्यक्‌ स्वसृत्रोक्तविधिना जातकर्मा- हिमिः संस्छताभेत्तदेव प्रति्रहीतः पुत्रतां प्राप्नुवन्ति नान्यथेत्यर्थः तदाह वसिः एका इत्पथः पेन वहुपूनवतवाऽप्यपत्काठ एव मु्रर्नं कर्तव्यं ननिषदी- प्प; प्रपतन हतस्य निरुक्तथकरणे परमाणं पदर्यनाह- -आपत्कङके लिति कस्य दनं कस्य वा रिक्रय इति दीक्षयां पूपपक्रमानुरोषेन पुत्राणां षरार्णां देति बोध्यम्‌ मनुरण्यपदि पुदनमाहेति दरयति--मता पिता देति आप्दीत्यक्य ब्पाखूपानं दुनिक्षदृरिवि आपत्तवपत्यां पृतरदने दु हविं द्य ति-दति निषेधादिति अपदतस्य व्याख्यानान्तरं दशंयवि-~ भपशपुजत्व इति वादरव्याल्पाने पमाणं ददोयति-भपृ्रेणेबेति। भग्र प्याख्पानान्रे मन्धकारान्तरसमाईे इदयनलाह-प्याख्यात चेबमेवेतीरशदि प्ररीतुरपुभ्व इत्यम्तमू इतकविषपे कमि रे काठिकपूुराभोकं दशं व्ि-दुता्या अपीति अष्यथंः--अत्यनीजसमु्रव। अन्यगोतरतमुज्रषा

दृत्तकमीमासा १६१

अन्यश्ञाखोद्धवो दत्तः पुञश्रैवोपनापितः। स्वगोत्रेण स्वराखोक्तविधिना स्वराखभाक्‌ इति। इुत्ताया हइत्यायपदेन जिपरादीनां हणम्‌

ओरसः क्षेऽजश्चेव दत्तः भिम एव

गृढोतन्नोऽपविद्धश्च भागाहास्तनया इमे

कानीनश्च सहोढश्च कीतः पोनभवस्तथ।

स्वयदतच्श्च दासश्च षाडेमे पुडपांप्तना(ः

अभावे पूर्वपुवेषां परान्समामिषेचयेत्‌

पीनर्मवं स्वयंदत्त दासं राग्ये योजयेत्‌ इति पूर्वोपकरमात्‌ योऽय पोनवाधीनां रार्यनियोजनामाव ओ- रसष्यतिरिकामाव एव अभवे पूर्वपर्वेषामित्यस्येवानेनापवादात्‌ सत्योरस तु राज्याभावस्य

इवि यावत्‌ अगि दत्ताद्य(स्तनया निजगेत्रेण परति्रहीत्रा खगोेण सम्यक्व. गृह्सुष विधिना जातकमाेमिः सैस्करिः संस्छताशेत्तैव पतियहोतुः पुषा यान्वि पाप्नुषन्ति नान्ययेत्य्थं हति तथा मिनगान्रीषः पूवो जातमात्र एव ग्राहो मवतीत्ययं विशेषः यद्यपि जातकर्मादिरस्काराणां सक्षद्गोत्रकरण. कषवं भुवं तथाऽपि तदङ्गमूतवदिश्र।वे गोजसंबन्धत्तखात्धनेभपे वत्तंबनधं गृहीत्वा निजगोत्रेण सैस्छताः इति गोत्रकरणकतवं निर्दिष्टम्‌ किष बडा. दिषु साक्षदेव गोवसंबन्धः भरपते-“ रिठा अपि कर्तव्याः कृमारस्पाऽभत ह्यया इति स्मृतेः। दताध्या अपीत्यनेन पोक्तर्ये वसिषठतमविं पशृशंयति-- अन्यराखोद्धब इति अस्पार्थः-पपियरीशेक्षयाऽन्या मिना शाला कर- कण्डीयवेदो यस्य तस्मादषनो मिनगेोषरोद्धष इति यावत्‌ उपनापिवः छव- संस्कारः अनेकार्थताद्धतुना ुपपर्वस्य नयतेः स्कारेऽ्थे वृत्तिः यद्‌! छवो- पनयनस्कार हत्यथैः तथा परतिपरहीता खगोतरेष स्वगृद्योकविषानेन छव- संस्कारः छतोपनयनतंस्छारो बा देत्स्यातर्ेव मिनगोत्रीयः पुः प्रविबरहीषुः शाखां भजति अथ उपनापिवः इवि विशेषण द्विलगेत्रस्य दृचकत्य जावकमादिरसैस्कारकरणेन परति्रहीतपुत्रतं सिथ्यति, केवठप्रवि्रहविषिनेत्य- मिति वसिष्ठः अन्यथोपनापिव इति वदेति मावः पविपरहीवृशाखाली- कारं प्रमि पतिपहतपुष्स्य हेतुं प्रतिगरहतृपुभषस्य प्रतिप्रहीतृकरृकपरि-

१६१ मस्रीष्याख्यासह्तिा-

क्षेजजादीस्तनयान्‌ राजा रान्येऽभिषचयेत्‌ पित्णां साधयेनित्यमोरसे तनये घरति इत्यनेन प्रगेवाभिधानात्‌ सत्योरमे क्षेडजादीन्‌ राज्ये नामिषेच-

येत्‌ पित्णां नित्यं श्राद्धादि साधयेन्न कारयेदित्यर्थः गोते णेति ययपि जातकमांदिषु साक्षाद्रो्स्य करणता श्रूयते तथाऽपि तदुङ्गभूते वृद्धिश्राद्धे तत्संबन्धावरहयंमावासपानेऽपि तत्संबन्धं इति चडादिषु तु साक्षदेष तत्संवन्धः।

शिखा अपि कतंब्याः कुमारस्थाऽऽषसंखूपया इति स्मरण।त्‌ संस्करिः पतव मित्युक्त वनेवान्वयब्यतिरेका-

® @

गरहविधिसहरुतजातकमारिरैस्कारस्य हेतुमिति यावत्‌ अवर दत्ताया इत्यःच- पदेन छतिमादीनां म्रहणम्‌ तनेव छतिमदीन्दशंयनाई--अोरसः क्षेजज दट्यादे तनया इमे हत्यन्तप्‌ तथा कानीनश्वेप्यादि पजरपात्ना इ- प्यन्तं तत्रोरसः केत्रज हत्यादषः प्रथमे षट्‌ मागां अशमाज इष्यर्थः तदितरे षट्‌ पुवपांसनाः पुत्राधमा इवि बोध्यम्‌ अभाव इति पूवपुवषाम- भाषे परन्राभ्ये समाभिषेचयेत्‌ यथा--अरतामवे क्षेत्रज, कषेषजाभावे दृततं दतामावे छजिममित्येव॑रीत्या परवामवे प्रं राज्ये विनियोजयेत्‌ वु गोनर्भवं स्वयंदतं दासं रज्ये स्थापयेत्‌ पूरपाममवेऽपीवि शेषः इति तदथः अत्र योऽयं पोनमंवादीनां रज्ये निपोजनामवः प्रतिपादितः पूर्दपक्रमानुरोषे- नोरसन्पतिरिकतानां कषेवजादीनाममभाव एवेति बोध्यम्‌ यतो अभवि पूरवपषां परान्तममिरेचयेत्‌ इति पृवाष॑नोरसव्यतिरिकक्ेरजरिकतिन्तानामभावे सवि पोनम॑वस्वयदचतशासानां पापे यद्वाज्यनियोजनं रयेदनेनोत्तरा्न पर्विषेषात्‌। नन्वस्तु पोनमवदीनां पुश्पापस्य रज्यनिभेजनस्यनिनापव(दः, किलैरसष्य- पिरिक्रक्षेत्रजादीनामभाव एष नतोरसामते कषेत्रजादिपचेऽपीति कुपोऽगवभि- त्याशङ्क्याऽऽह्‌ -' क्षेवजादीस्वनपान्यज। राज्पेऽभिषेचपेत्‌ पिृणां सध येनित्यमोरपे तनये सपि इवि वचनेनोरमे सति क्ेजजादीनां रान्पामास्प ओरतः केजजशेष हृत्याद्युपक्मालागेद प्रतिषदिततत्‌ ओरस।मवि

ेजजादिशचे तु गोनममदीनां राज्ये निपोजने नेव प्राप्नोति यचिषिभ्येव ओरस्ामवि अमाव पृरैपरवषाम्‌ इवि वचनेन से्रजादीनामिव तारित्‌ तस्प्ेत्रजादिममवि ९१ वेषां राज्ये नियोजनं पप्नोवि वदनेन निरिद्मिवि

दत्तकमीमासा १६३.

म्यामाह-पितुगेत्रिणेति ग्रः पुत्र आच्डान्तं चडान्तेः संस्कारैः पितु- जनकस्य गोग्रेण संस्छतः सोऽन्यतोऽन्यस्य पुञतां वाति, अयभ- प्राभिसधिः-रृतच्डस्य प्रतिय्रहीतूपुडतामावप्रतिपादनमसाधारणपु- इतां विषयी करोतीप्यवशषं वाच्यम्‌ अन्यथा गृहीत्वा पश्चवर्षीय- रोभ्पम्‌ तथा वसिष्ठसंहितायां प्रथमतः केजजादीन्‌० हति वच ्षग्रजादीन्‌ ° इति वचन. मोरससद्भवि के्जादीनां रान्याभावप्रतिपादकं पटित्वा तदनन्वरं " ओरसः क्र जशवेवेत्यादि ' दासं राग्ये योजयेत्‌ ' इयन्तं वचनन्नयं परिम्‌ तदं वचनषतुषटयं करमेण परितं गृहीत्वा विचारे क्रियमाणे पोनमेवादीनां योऽयं रभ्य नियोजननिषेषः ओरसम्यतिरिकक्षेवज(दीनाममाव एव पयंवस्यतीति सेपर्येष सयुकतिके प्रदरिपमेव वदयं निष्छषटोऽथेः-जीरसे सति क्षेवजादीनां पथ्ये क- स्यविदपि राग्ये नाधिकरोऽस्वि ओरसामावे क्षेवजादिक्रीताम्तानां सवषाम नुकमेण राज्याधिकारोऽस्ति केत्रजादीनामभविऽपि पोनमेवस्वयंद दासानां राग्येऽपेकारो नैवास्तीति ताटशवचनचतुष्टयानन्तरं अन्यशचाखोद्धषो इचः » इत्यस्य वचनस्य वसिष्टेन ठिखिततात्स्वतन्ततेन नास्य राजपतिगृहीतरान्याहं- दत्तकविषयकतं, तु सामान्यपुरुषपतिगृहीतदतकप्रसमेव वद्ुहत्ता्या अपी- रपस्पापीवि जेयम्‌ वतश्वानेन वचनद्येन सेस्करिः पुत्रत्वं पापोतीव्युक भवति। तानेव सष्कारननषगपतिरेकम्पां दशपति--पितुगनिगेति अधारः पः पूर आच्‌डन्वं चृडन्तैः सेस्रिः पितुरजनकस्य गोकेण सैस्छवः सोऽन्यतोऽन्यक्य बहणदेः परिपरहीतुः पवतां पावि प्रपोवीपि निषिष्यते। अकेदं बोध्य म्‌-वच्‌इस्य पतरपहीतृनिहपितं पुत्रलामदमिधानं वसावारणपृषवां बोष- यति या दतुपतिग्रहीषोरुमयोः एथवा सा सापारगपुववा उमोर्वध्ये पैक स्येव पुत्रता साऽसाधारणपुत्तोष्यते वथा यः पुवश्चुडानतेः सस्कारिननकमो- मेण छृतसंस्कारः सोऽसाधरणपुषरवां ररिथहीतेकमाजस्य पततां याति पामोवि, कितु दातुपरतिरहीगोरुभयोः पुञवां यातीत्यथोऽश्यं वाच्यः अन्य- येति उकवैपरीत्ये दृतृपरविपरहीबोरुभपोः पृषं पावीति रात्यां विहाप परिग्रहीत्‌ः पुत्रतां पादीणोवावत्येव वाच्याय परिगृहीते ' गृहीत्वा पञ्चवर्ष यमू हवि वचनेन पञ्चवरषपरीमेववयतः एत्य छतचूडस्यापि यतरिगरहीवृवि हरदं पुत्रत्वमामिहितं वद्धिरुध्पेव

ननु ृहीस्ेति वचनं यद कतस एव पशववर्षपिऽ्वश्यं परवर्देव तरेव क्च

-४ पञजरीग्याख्यासहिता-

मिस्यनेन छतश्चडस्यापि परिथदीतपुत्रताप्रतिपादनविरोधात्‌ गृहीषवे- रथस्थ छतचडविषयत्वावदयंमवः स्पष्टमिष्यते तरतश्च चडान्तसं-

र्यत, तशव तु कुतः पृशवपर्कीपरि्यिशेतेगामि नाहि आई--गरह्वे- व्यस्य चेति अपं मवः-चूडाधा यदीत्पस्य चूढ(पभृविप्कार यद्वि प्रवि. ध्हीतुगोभण छतास्वदैव दत्ताचयास्तनयाः पुत्रां ठमन्वे अन्यथा-चृडप्रश्रति- संस्काराकरणे छतचुडस्य परिह वा ते इचाध। दास्ता उच्यन्ते, नतु पुरा इ- त्यथः वथा चनेनारृतचृडो यादय इृपयुष्पते ततारुवचड हत्यवरव्यषच्‌रा- शडो यदि वुडासंस्छारहपवा च्यार्थपरः स्यात्र्बहतचडस्पाटवर्षाधित्यापि यहं पर्षज्येत शष्टमेवेतािवि वेन ' ऊर्थं तु पश्चपादर्षात्‌ इत्यनेन पश्चभवकौन- न्तरं पृत्रपरिय्रहकाखनिषेधात्‌ अतश्च रा शब्देन चह तंस्कारकाठो रक्षणीषः चुहासंस्कारकाडश्च देधा-मृख्पो गोण तृतीयं हि वर्षं मृरुपश्वुऽकाखः। ततः पृश्चमवपमृपनीविकारश्च गोणः। तत्र गौणपृषपयोमलमे काषसंपरत्ः ! इति न्यायेन बड (शम्देन स्वमृखूपकठतृपीयं वर्षमेवोप्रक्ष्पते िवोपसहार उधयै तु पृश्वमादषौरित्यत्र व्षशन्द्सखाडुपकमे विद्यमानश्चू रब्दस्तृतीयवर्षपर एवामिपेयते तवश्चाछवचृहस्य महणं तृतीये वर्षे पशस्तम्‌ तवः पश्चपवर्षाने काडे तादृशस्य महणं परास्तमिति सिध्यति एवं ॒चृडद्या हृत्यत्रधयं चू- हापदमाशोव इव कटोपटक्षकामिति फडति एषमाचुहन्तमित्यष।पि चूडा श- इदृश्ततीयवर्षपर एव युक्तः चूड।या उपनीत्या सहानृषठ। नपक्षेऽष्टमवर्े जनङमो - त्रेण छवचृहोऽन्यस्य पुत्रतां यादीत्यथपतिपद्नार्थं चूडराष्दो वाब्पार्ुपरो गृहवे केत सम्थक्‌ पचमवर्षोधं गृहीवस्य परिमरहीतृपुत्रषामवस्य ` उभ तु पश्चमदषौत्‌ हत्योेनेव सिद्तवात्‌ वस्मालक्षणया वृ्ीयदपवोगरङः तथा जनकगोवंण चुडन्पैः सस्त पतिपरहीतुः पुता पावीत्यस्य जनक्गेोत्रै. णाछृतचृडइस्तृतीपवर्षीथी मृरूपो यदः ततः प्व न्तं जनङ्गोगेणेभा ठव- चहोऽषमो माद्य हत्यर्थः फरति एवं स्थिते ! गृहीता पञ्चपर्मीयम्‌०? इत्यनेन पञचवर्वीयस्य ब्रहणं यमिधीष) दरछवर्‌इत्प वेत(न्यथ। सिके, तदशे प्रतिपरही. तपुत्रताऽपि सिदेवेति वादशा यनं विफडमेव स्यदासवामावापनाषकााः पतरेष्टो्यानं चानुपपनं स्पात्‌ वस्म्छृतचृडसपेव प्रहणगोधकं गृहीते तादृशे परविपरहीतुः पु्वापरतिपाद्कमित्येव मन्वन्पम्‌ ततश्च तस्प ऊपच्‌ड विषय. सवावरथंभाकंः स्पष्ट एय ठम्पते एषे वुन्वतंसकरि; संस्छपश्य प्रविप्रहे इयोः

दत्तकमीमांसा १६५

स्कारसंस्छृतस्य परिग्रहे द्ष्यामरष्यायणता मवति गोबद्रयेन सस्छ- तत्वात्‌ तस्य फट गोजदयसंबन्ध इत्यभे वक्ष्यते अनेने जातके - मादीनां चडान्तानां संस्काराणां पञताहेतुत्वमक्तषू आचूडमिति वक्तव्ये यदन्तग्रहणे तद्छूतपिक्षमंख्पशिखश्य पररीकरणाभ्यनुक्ञा- नाथम्‌ प्रधानानिष्पर्या पुतरताहैत्व,त चढाय( इति वक्ष्यमाण- त्वाच्च

पुता भवति नाम्‌ व्यामृष्पायणता भवतीति यावत्‌ गोतहुयेन संस्छृषतमादिपि भवः व्द्यामृष्पायगतायाः फं तु गोदुषसब्रन्थ इत्यग, स्पष्टी भविष्यति तथा चानेन वचनेन जतकमादिचृहान्तसंस्काराणां पृुरतापापिहैतुखमृक्तं तु प्रतवं निषिद्धम्‌ ते चूढान्ताः सेस्कारा जनकगोतेण छवा; सन्तो पृतं जेनेयन्ति, पतिग्रहीतुगोतेण छवाः सन्तस्तु पू्रत्तुलाद्यन्तीति पतविभरहीतुकरतक- संस्कारामवे पु्रत्वामावः, परतिम्रहीतुकवृकरस्कारससे पु्रतसद्धाव शइत्येवमन्वय- व्यिरेकौ। पद्शिताविति वास्यम्‌ अत।ऽऽनचृडान्तमित्पवाभिविषावाङे दर्पे | एवं तद्य चडमित्येव वाच्यम्‌ छतमन्तग्रहणेन एवं सति यद्न्तम्रहणं क्रियते व्याये -मवः-जातकमांद्यनपाशनान्तेपु सस्करिपु जनकगोतरेण क्रिपभागेवपि न्‌ क्षतिः कितु यस्य रिखाडेदनरूपः सस्र जनकगोरेण जविस्ताह- शोऽपि मराह्यो मवति पत्वपथो जकरसंस्करिणां मध्ये, पधानस्य प्रवर समसंख्प- शिख।च्छेद्नहपस्य सस्कारस्यानिष्पस्या पुत्रत्वाहंत्वात्‌ प्रतिमरहीप्यऽनपाश- नान्तेषु संस्कारेषु छेष्वपि चूहायामछतायां पुत्रत्वं नाल्पे अनपाश्नानतेषु तस्करिष्वक्रिपमणिष्वमि केवटचूहापां छायामपि पुत्रवमृतपध्यत शति पूरवपथो- गकतंस्काराभां मध्पे चृडसंस्करस्य प्राधान्यं उम्पते वथा पवसषानतं- पकारो जनकगोत्रेण निषपलस्ताव्तस्य पृर्रीकृरणाहतेति सूचयितुमन्तशषद्‌ः तवथ प्रतिभरही्। रिखछेरनमते छपेऽपि पुज्तमृत््यत ह्युक्तं मवति एवं चनेन वचनेन न्तम्रहणसामथ्यत्पुनतपरथोजकानां प्रति्रहीवकतंकाणां संस्का. एमां मध्ये चृडापमतितस्काराणां पृत्रव्रोसादृकृतवं मवतीत्युक्तं मपि वथा चं साद्या अपीति एूर्ववचनेन यत्मविगरहीतुकतृकसंस्करिः पृथलमुकतं वतर कुव जा- एण्य कृतभपयन्ताः संस्काराः एृत्रतं जनपन्वीति निन्ञातायां जावक्माधिनप्रार- नान्ताः तेस्काराः पु्रछसपदका ¶ति उम्पते वतद्भेेने पितुमेिणेवि बचन वुहमदमिवयगरान्त्रहृणात्‌ ' इहाद्य यरि स्कार ०” ईति वरयपागवव-

११६ मञरीष्यास्यासहिता-

अछृतजातकमांयर्षमवे कथमित्यत आह-चृडाथा इति चृडधः संस्कारा निजगोत्रेण प्रतििहीतुगोजेण छताः, वेशब्दोऽवधारणे, तदैव दन्ायास्तनयाः स्युरन्यथा तेषां द्ातोच्यत इति, चडा आद्या येषां ते तथेति नतु चडाया आद्या इति पोनरुक्ट्यापाताव अनेन जातकर्मायन्नप्राडानान्तानां जनकगोररेणानुष्ठानेऽपि विरो. धः। तथा चारृतजातकमादिरमुख्योऽछृत चडोऽनुकत्प इति सिध्यति दत्ताय इत्याथपदेन ररिमादिथहणमिल्युक्तमेव तेषामपि संस्करै- नाच्च पतिपहीतृकतुंकाणां पु्तवपापिहेतुखावगमेन।यचतूरस्मिन्‌ वचने वतु भावित्षस्काराणां जातकम।धनपारनन्तानां पृ्त्वपिहेतुत्वामिति सष्टभवाक्तं भवतापि भावः अरेदूमवषेयम्‌-प्रतिग्रहीतुरेव जवकमादिविषानाज्जातमात्ष- पिरह मुषषः इहाप्याच॒डन्वमित्यकेश् पृञवपन्तिं गणः उर्षवत्‌ पृश्चमादषानि दाधाः सुवा नूप इत्युक्तरिवि मावः

नन्छृतजातकमदिः पृचस्प उामासभवे फं कार्दमित्याशङ्कायामाह-चड- चा यदे संस्कारा इति पदि चृडाधाः सस्कारा निजगेतेण प्रतिभहीतमो- रेण छवः, पेशब्दोऽवधारणे पदेव दसा्स्तनयाः स्पुरन्यथा ते दासा - च्यन्त हति वदथः चह! आधा येषामिति बहु्वीहिः नतु चडाषा आद्रा इवि वतुरषः पथा सति दचतदच्या अरि तनया निजगोेण स्ताः! इत्यनेनास्य समनाथकतवातोनरकत्यापततेः

ननु चहापा आद्या इत्येवं ततपुरूषे स्वीकरिपमणे जातकमद्िनपाशनान्वाः सस्छ।रशच्‌ड शब्देनामिहित। भवन्ति तथा चानेन वचनेन जातक्मचनगा- शना न्व्ेक्करिः प्रतं भवदीति उमभ्पते दचाध्या अपीत्यत्र तु समन्यवः सस्कृत!;. इत्यकतत्वस्क।रः पजत्वममिर्धौयते ते सस्काराः कियन्त हत्यपेक्षापामविरेषाज्जातकमादयोअखिखाः सस्कारा उपतिष्ठन्त इति कर्थं दचाथा इत्यनेन च॒ढादया इत्यश्य सपानाथकतपिति चेदुच्यते आचृहान्तमित्यव्रत्यान्त- हणेन चडसंस्कारस्य वतपमृपिरेस्काराणां वा प्रतिप्रहीतुमोक्रेणानृष्टने सति रतपापिरभिषानेन ततूरवचने वत्मायिपस्काराणां पत्रतपाशिहेतुत्वखमाद्‌

इतादयः ? इति वचनेन पतिग्रहीवकर्केजतकमा्च ला शनान्तवं करिः पृष भुषयते; बढाया आद्या ¶ि दपुर समाश्रीपभणे चूहा इत्यगेनापि . पवि-

दृत्तकमीमासा १६७

रेव पत्वं परिथरहणमाञेण अन्यथा द्‌सतोच्यत इति विपक्षबा- धकातू अन्यथा चडायकरणे रत चूडादिपरिहे बा दासता भवति। नतु पूत्रस्वामित्यथः अस्य पुत्रस्य यृपत्वादिवत्संस्कारजन्यत्वात्‌ अतसंस्छतः पुर्रीकायं इति स्थितं तत्रावध्यपेक्षायामाह--ऊषध्वोमिति अ्स्कतोऽपि पथचमादर्घ्वं यादयः कालामावेन पृजत्वानुपपत्तेः। अनेन पश्वेव वर्षाणि पुजपरिथरहकाल इत्य॒क्तं भवति तद्ब्यतिरेके- णामिधानं तु पश्चमानन्तरं गणोऽपि कालो नास्तीति प्रतिपादनाय अन्यथा--

' स्वकालादुत्तरः कालो गोणः सर्वः प्रकीर्तितः ' परहीत्कतृकजतिकमाद्न् परा सनान्तसस्करिः पुरत्वमुच्पत इति पुनरुक्तता स्यात्‌ अतस्तत्पुरुषं खघुमूतमपि परित्यज्य गुरुभूत।ऽपि बहुवीहिरेव चूडापद अआशभ्रितः। अनेन जातकर्माधनपाशनान्तानां संस्कराणां जनकगेत्रेणानृष्ठनेऽपि विरोधः चूड।पमृतिसस्काराः परतिभरहीतृगोत्रेण छताः सन्वः पुषतर्सपाद्का मन्तीति परविपादनात्‌ तथा चारृतजातकमादिः पुरो मुरुषः अङ्वच्‌इस्व - नुकृल इति कखपीत्यर्थः ताद्य इति दवनस्य परथमतोऽमिंहिवलात्‌ मुख्यः स्पात्पथमः कलसः इति न्यायेन जातमानग्रहणस्य मुख्यत्वं प्रतीयते चृडाधा इत्यस्य तु तद्नन्तरमुक्तत्वाद्‌ द्िपीषः कनुकल्पकः इत्युक्तरीत्याऽ१च्‌ड द- परि्रहस्यानुकलपतवं जघन्यत्वं प्रतीयत हति भावः दत्ताया इत्याधपदेन छषि- मादनं कीवन्तानां परहणमित्युक्तमेव पाक्‌ तेषामपि सस्करिरेव पुत्रत्वं भति नेतु प्रिगमहुम्रेण अन्यथा दास उच्यत इति चतुथंचरणेन बाधकामिधानात्‌ | अन्यथा-चडादिपस्काराणामकरणे छषचुहादैः परिग्रहे वा दासता मवति नतु पत्रतेत्यथः तथा चृडाद्यकृरणे पृततापवादिका सताकतेति यावत्‌ बान्वयन्यतिरेकाम्यां जातकर्माचन्यपाशनान्तसस्कारागां चृहापमृतिसंस्काराणां पृ्त्वोत्तिहेतुतोकति वातर्थम्‌ चृडाधरेस्काराननृष्ठाने छतचूइस्य प्रहणे परत नत्युकं घ्र बीजं पदशयन।ह-अस्येति दत्तकपु्रतस्पेत्यथंः जन्यत्वा- दिति जतकम दिरस्कारजन्यत्वा त्वथ; यथा शसे सर्वत्र युपे तक्षदीति तक्षणादिना सस्छृते क्टविरेषे युपशब्दः पयुज्यते, यथा वाऽऽहवनीवश्चष्द्‌ः सर्वे राज्ञ आधान।दिना स्तेऽ प्रयुज्यत हति हतवा युपलमाहवनीयणवं षृ सुरकारजन्यं भवति तद तकपुजत्वमपि जातकर्म दिसस्कारजन्यमेवेति वद्मदि `

१८ ,

१६८ मज्जरीष्याख्यासहिता-

इति न्यायेन पथ्चमानन्तरस्य गोणकालतापत्तेः ततश्च जननमारभ्या- ऽऽतुतीयवर्ष तज्रापि त॒तीयवषस्य मख्यकालतया ' ऊर्ध्वं तु पथ्माह- षात्‌ इत्य॒पसंहारे वषंश्रवणाच्चाजापि चडारब्दस्य तुतीयवर्ष॑परते- वाभिप्रेतेति गम्यते अन्यथोपनीतिसहमावपक्षेऽ्भवषमषटतचडस्य परिम्रहापततेः चेष्टापत्तिः ऊर्ध्वतु पश्वमाद्ररषादिव्यनेन विरोधा. तू तस्माद्‌ चृडान्तमित्य् चडारृब्दृस्तृतीयवषपर एव यक्तः तृती- यानन्तरमापञ्चमं गौणः। ऊध्व तु गोणोऽपि नेति स्थितम्‌ सुता इत्यनेन प्रततानत्पचाव पि चडादिसंस्कारा उत्यन्त एव तत्तव्काल- सद्धावादितयरक्तम्‌ तथाऽपि दृसितेव पञ्रत्वाभावात्‌ इदं तृतीयं

दासतानिमित्तम्‌ यत्त कात्यायनस्मरणम्‌--

तन्नोतद्यत इत्या शयेनोकतं अन्पथा दसि उच्यते : एवं चाङुतजातिक- मादिस्कारः प्रो भ्राष् इति स्थितम्‌ तत्र कियद्ध।यनो म्रह्न इति वयोवध्य- पृक्षायामाह-ऊर्ध्वं तु पञ्चमादिति अरुवजतादि संस्का ऽपि पञचमाद्रषौदूर म्‌ भ्राद्यः पञचमव्ौदनन्तरं यहगकाठामविन पृ्रसोत्तच्वनुपपतेः ऊन भ्ाह्न ह्युक्त्या पश्चवर्षपर्यन्तं एूवपपिय्रहगकठ इत्युक्तं भवति ननु जन्मन आरभ्य पश्र्षान्तगंतः पृत्यो ह्च इति विधिमृषेन पृ्परिप्रहकाखगोषनं परि- व्यभ्योध्यै राह्म इति निषेधमुखेन कारवःवनं कि र्थमित्यारङ्क्याऽऽह-- तभ्यतिरेकेणेति पश्चपवषादनमरं पु परह्य इति भ्यपिरेपृखेण पृर्रप- रिग्रहकालाभिधानस्य प्रधीजनं पश्चमादूर्ण्वं गोणेऽिं कटो नाष्वीपि बोधनमेव पअवषन्तगंतः पुत्रो माद हत्ये रीत्या पपीमरहृकठाभिवने तु " सकाटा- द्शरः काटो गोणः सवैः पकीर्वितः र्यभियुक्तोकतेः पञचमवषौदू्ं गोगोऽपि काटोऽस्तीति विज्ञये तन्मा विज्ञायीति तस्य पृुवपतिमरहक।खस्य व्यतिरेकेण निषेषेनाभिधानमङ्करतपिति मघः ततश्च जनिमारम्य तुतीयवमनिन्याण्य मुख्यः काठः ' अथातस्सतीयव¶ चइ ।करणम्‌ इति सत्राततीवष॑स्य चूडा मुख्यकाउवया ' ऊर्वं प्बमादषात्‌ इत्युपरसैहरातकवचने वषे रडृश्वण।- श्च चहा्ा पदि० इत्यत्रापि चूढ।राडस्य वषपरतमेवामिपरेतिपि गम्पे भन्यथोपनपतेन सह चौखठकरणपक्े स्वाहपेऽषटपपषपयन्तमरुपव्‌इातंत्तरस्व परहणितिः स्थात्‌ दाषतचृहत्याष्टमवषपयनतं महणमिहोवेति कथ्यम्‌

ऊर्णं तु परादात्‌ इवि ितेेकानिषतादमपात्‌ जवः ' जवृहम्‌ !

द््कमीभति १६९ विक्रयं चेव दानं नेयाः स्युरनिच्छवः दाराः पत्रश्च सर्वेस्वमात्मन्येव तु योजयेत्‌ इत्यनिष्छतां दानादिनिषेधः सोऽपि पञथचवार्बिंकस्येव नाधिकस्पेति

------~-- ~र [क 0 11

इत्यत्र बऽ शब्दस्ततीयवर्भोपरक्षक हइत्येव युक्तम्‌ अय ततीयव्षानन्तरं पचपव- पममिग्याप्य गौणः काठः तदर्प तु गौणोऽि काटो नासीति समवस्थितम्‌ इत्तादयाः सृता इत्युक्या पुततस्प नुतारेऽरि चइ; सस्रा उस्धन्त एवेति बोध्यम्‌ तत्ततव्कारकाठत्य सादिति परगुपपादितेव अछृवजात - कर्मादि पस्कारस्य पवमव परिगृहीतस्य यथपि संस्कारा उतधन्ते तथाऽपि दासतैव पुवत्वम्‌ पुञत्वामावादिति प्तिग्रहणकालाभविन तत्र गृहीतस्य तस्याशल्लीपतवादिति शेषः इदं ततीयं दासतानिपमित्तमिति पञ्चमवषा- र्वं जातकमारिमिरसस्छतस्यापि परिगृहीतस्य परतिभ्रहीवा निखिरसस्कारकर - णेऽपि दासतेव पुतरवमितयेवमुक्त पदं दासवापापिनिमिततं तृतीयमित्यथः तृती - यमित्युक्या द्वितीवं पथमं द्‌।सतानिमित्तं किमिति जिज्ञ(स।पामुचयते -भितु. गेत्रिणेति वचनाश्रपेण जनकगोषेण पस्य जातकमौद्चुडन्ताः सेष्काराः षा. दिवास्तादशस्य परिग्रहणं प्रथमं दासतानिमित्तम्‌ दत्ताधया अगति वचन।श्रषेण द्दनामपि सस्करिरेव पत्रपं परि्रहमभेणेव्यक्तम्‌ तथा चाहृतजतिक- मदिः पतिग्रहिऽपि परतिभहीचा तस्य सस्ाराननष्ानषिदं द्वितीयं दासवानिनि-

® ¢

तम्‌ ततीय तु ' उर््पतु पृश्चमादर्षात्‌ इति वचनेन निषिद्धस्य यत्परिग्रहणे तदिव्पक्तमेवेति

विक्रयं चैव दाने चेति आलसदनमनिच्छतः पुत्रस्य दृनपरतिषेधङे कात्यायनवचनेऽनिच्छव इति पदोपाद्‌नघवारस्यमाहाम्पासश्चवषरे रयस्य निस- गव इच्छाराहित्यातशवषम्बविकस्येव चेच्छातभव तश्वपष(्यि धकत्व १२. महः प्राप्नोतीति केदिद्त्रपते तान्पत्यादिशति-यत्विति विक्रयं चैवेति अत्मदान।धनिच्छवो द्राः पृञाश्च विक्रयं दानं चन नेषा इति तदथः इत्येव योऽयं दानारिनिषेषः परोक्त" कात्यायनेन सोऽपि पञ्वषान्तगंतदयस एवेति वि. जेयं नतु पश्चवर्षम्पयिकवयसः | तथा सति पश्चवषाम्पधिकवयसः परिग्रहस्य ' र्ध्व तु प्चमादुर्षात्‌ ह्यनेन निेधात्तना वहनपपिरवामविनानिच्छूना दानादिनितेधानपपत्तिपसङ्खमत्‌ पश्वदषौन्तवतिनः स्वरसत शच्छातमव इवि शथ्यम्‌ वत्ति तीववुदधेः स्वरत इ्टदिः सभवत अत एव~, भक्ष

१४० म्जरीष्याख्यासहिता-

व्याख्येयम्‌ यच्च सदृशा तु प्रकु्ायापिति बाक्पे गणदोषवि चक्षण- मिति पाठमभिपरत्य बिचक्षणे तु बलमिति सर्वज्ञेन व्याख्यातं तद्‌- पि पञ्चवा्षिंकमेव विचक्षणं चातुयदिरोषेण त॒ बालू बाल षोडरादर्षादिति लक्षणविशष्टं कुर्यादित्यथं इति व्याख्येयम्‌ तद्यसस्कृतामावे कथमित्यतं आह-गरहीत्वोति पञ्चवर्षीयं चडान्तस्त-

0 णी

वचंसकमस्य कर्यं विपस्य पश्चमे ›( १० स्मृ० २। ३७) हति मनुषचन- व्याख्यान।वसरे ' वेदष्ययनतदथं्ञ नादि +कषरृतं वेजो ब्रह्मवर्चसम्‌ वत्काभरस्प बरह्लणस्य गमेपञ्चमे वषे उपनयनं कायम्‌ इति कृतल्टकेनेक्तं सा्ीवीन्येन सं- गच्छते मन्दबद्धर्टमेऽपि वषं स्वरसतसाश्च्छाचसंभवाच तथ। ! सहश तु पका गुणदोषिक्षणम्‌ ? ( मण स्मृ० ९। १६९) इति छिपपुबलक्ष- णपतिपादके मनुवाक्ये विचक्षणमिति विशेषगोपादानातञ्चवषान्वरवर्विनो ब(ठस्य विवक्षणत्वस्य गुणोषाभिज्ञतस्पा संभव दृष्वमेव सुतरां तत्संमवासश्चवपदरध्व- मपि पृषरमरहणं समदितमिति कश्चिः।द पं प्याह-पञचेत्यादि सवज्ञेन भ्या- ख्पातमिति " विवक्षणे गृणदोषामिगं नतु बारम्‌ गृणदपिनापत् पपि सदृशं तु प्रकुर्यात्‌ इति मनुव चनग्पारूपावसरे सरवततारूपेन तटूरटीक,ठतोकतं तद्पि पश्चवर्पीयपृत्रविषयकपेनेव व्याख्येयम्‌ गृहीत्वा पश्ववरषीथम्‌०› डर तु पश्चमादुषौत्‌ इत्य।म्पामस्येकवाक्यताराघव। रिति मावः व्यख्षा चैवम्‌- विचक्षणं चतुयेविशेषेणाभिज्ञं कुरिति शेषः बारुमित्पस्य “व॑र षोडदादर्षा्‌ इति लक्षणरक्षितं बां कष।दिति पश्चवषन्तवर्तिनं बुबि- चातुर्येण विचक्षणं पुरी कृषौत्‌ पश्चवष्दर्यं षाड शववान्ववर्षनं बाटं पूरी कुर्यादिति तात्रयम्‌

नन्वहूवजावकमादिरैस्कारस्य पुत्र्याठमि का गविरव आह-गृहीत्वेति पश्चवर्पथि पित्यस्य पश्चव्ान्तगते व्यवस्थितत्वे सति ठवचूढादिसस्कारमित्प- थः पूतं प्रथमं चरेति चतुथपादेन पृत्रपुतत्वारथं पृ्रे्ेरमिषानात्‌ यदि वुं १३चद्‌१धि पित्थस्य पञ्ववषान्तवर्तिनमित्येवाथौऽमिपेवः स्यातक्षंजातज।तकर्मादि- संस्कारस्य पञ्दवार्विकपुत्रत्य परिप्रहणं सप्रथा शाखशद्पमिवि ततर दोषढेश- स्याप्यनुलस्छा पएृवत्वाथं्िविषानानृपपर्तिः यहि उर्ध्वं तु पञ्चमादरषा्‌ इति निषेषादिषयस्यापि प्ञ्ववर्षीपस्य छतचृडस्य हरणं क्रियेव तर्‌ दातुमगेग्ेग चुहान्वसंस्काणां सजततव।त्‌ चृहशधि। पदि० अन्यथा दात्त उष्यते ' श्वि

वुत्तकमीर्मासा। १४१

स्कारसस्छतमित्यथः ननु कथं तस्थ हणं दाप्ततामिधनादित्यत आह-पृतरेिमिति अयमत्राभिसंधिः। अभप्नये पुत्रवते प्रोडारमश- कपा निवेपेदिन्द्राय प्रजिणे प्रोडशिमेकादरकपाटं प्रजाकामोऽभे- रेवास्मे प्रजां जनयति वदधामिन्द्रः प्रयच्छतीति वाक्ये प्रजाफलक- त्वमिष्टेः श्रयते तयज्ानुप्पन्ना प्रजा तज तदुत्पस्तिरिव भाष्या यच तूत्प्ना परिगृद्यते तत्रो पपत्तेरभावासस्याः प्रजात्वमेव माब्यमिति क-

ल्ण्यते प्ररुतविध्यन्यथानपपसेः। त्र दासत्वापनोद्नमृते संभव-

छतचडस्य ग्रहणे चूड संस्कारस्य पठकगेतरेणासेजतततवाहासतामिधानेन तहोषा- पगमार्थं पतरे्टिविधानमुपपद्यते तथा प्ञ्ववार्पिकं छतचूहं पुं गृहीत्वा पर- फेन विहितकमानरानुष्ठानासथपं प्रधिः कायां सा तस्य दासमावापना- पिकेति भावः

पञ ्टेमिति अत्रेदं बोभ्यम्‌-अग्नये पु्रवखगुणविशिष्टया्टकपार् परो- डा, तथा पञजवचगुणयुकतन्दरदेववाया एक्‌ शकपाडेषु सस्छत पुरोड।शं पणां कामयमानः पुरषो निपेत्‌ वथा सत्यभिरेव पीतोऽसे प्रजाकामिने पुरुषाय परजां सतिं जनयति, इन्द्रश्वापि वृद्धां वद्धियुकतां परजां प्रयच्छति ददादीति

~

वा्पेनोक्तायाः पबे; प्रजाह्पफरं भ्रूपते प्रजाकाम हत्युकतेरित्यर्थः तश्र यत्र स्थठे वाटरशेष्टिकतुमूखत शएव प्रजा नोषनाऽस्ति तत्र तादरेष्ठचनुष्ठनेन प्रजां माबयेदित्पर्थारपजोतततिरेव भाव्या संपायेत्यर्थः यत्र तु परजोषना प्ररि गृह्यते वैत्रोतततेः संजातत्वेन तस्याः प्रजायाः परजातवमेव केषटं मभ्यं सपा. मिषि कल्प्यते

एवं कस्पने प्रमाणं वक्तुमाह--प्रहृतविधीति प्रकृतो पः पुजरे्टिविषिः पञ्चवर्षीयं गहीला " पूतं पथमे चरेत्‌ इति चतुथंचरणेनोक्तस्तस्येवं परजा - फृटकतवकस्पनमन्तरेणानुपपरतेरेषेगतोर्यथः यदि च॒ निरुक्पुगेष्टिपविपाद्क. वाक्ये पृष्टया परजां मावपेदित्प्थतिेशेः प्रजोतपततिरेव फरं स्यात्तदा प्रञ्चव- दपि गृहीते चके पूतेषटिविधानमरेगतं स्यात्‌ तत्र कतचृडस्य पुत्रस्य तनवे. नोते पागेव सिदत्वेन प्रजोतत्तिसाध्पिकापाः पूतरेशर्बेषानस्य सुतरामसंभवा. दिवि मावः सत्यप्येवं पत्ताहशस्थटे पुतरे्टयाचरणं विधते ततः (रयस्येवमूषि- परो पनोतना परज। परिमृह्यपे तवे पुषेष्टधा केवडे प्रजातमेव मन्यत इति

यथा सेष्यामुपासते ये तु सवतं सेखिवव्रताः विपूतपपस्ते यान्ति बरह्मगे-

१४२ मज्रीष्याख्यासाहिता-

तीति तद्पनोदोऽण्यवशपमभ्युपेथः अन्यथा प्रज।त्माज्सपादकत्पे पुजपरिग्रहमने स्यात्‌ यदि संस्फारेरेव तत्र ५अतोपःत्तेन तदपे. क्षेति तर्हिं प्ररृतेऽपि तुल्यं प्रथमपदेनाज तत्स चनात्‌

स्वास्त कुयात्सस्काराञ्ज(तकममादिकान्नरः ' इत्यन्तेऽभिधानाच्च तस्माप्पुजेष्टया पुवसस्कारप्रयक्तदासत्वापनोद्‌- र्वकप्रजातसंपादनत्संस्छतोऽपि परिथ्राह्य इति स्थितपर्‌ यथेव हि

क, क्तेः

सल्टतामत्यव वाच्यम्‌ कं पश्ववष्‌।यपद्‌पद्निनति चत्‌ मप्‌

कमनाभयम्‌ इति परपि्षपपवंकवक्षठोकपापिः सेध्पोपा पनस्य यत्फरमृकं तत्त पराप्दिषयकम्‌ यस्वाद्‌वेष निषापिस्तत्र विधूतपपिलांरस्य सिदत्वेन विधातु- मपोगपत्वाेवयं बक्षोकवारिरेव सथ्योपासनस्प फटमयच्पपे तदत्‌ पे्टन- कमेव प्रजोतत्तिः फं तृ केवरं प्रजात्वमपि ततं भवतीति पावत तश्च पजातवं वद्प्व'दकद्ासत्वदूरीकरणमन्तरा सैेभववीति दासत्वापगमोऽपि प्रहत. स्थङयपेष्िविधिसामथ्पेदिव मवर्पतङ्ीकापम्‌ अन्यथेति उकेपरीप्ये पुष्टेः केवटपज।त्वनिष(दकत इत्ययः पुजरपरिप्रहभाजेति यत्रा जतजा तकृ्मादेः पुत्रस्य परिग्रहेण दासता नासि तैन पजतसपत्यर्थं पुेटिविधानं चरितार्थं स्यादेति मवः।

ननु यत्र दाता मवति तव परतियहीतुकमकेजौतकमदिसंकररिति प्रत भाभ्पत इति नासि तत्र पृत्टेरपक्षा जतकमारिसक्कारकरणेनापि पु्त्वोतततेः पागमिहिततादित्पाशङ््वयाऽऽह-यदि संस्करेरेवोति द।सताभावस्थछे सस्करैरेव पृत्रसोधतेः सिदत्वालात्ि पटसोक्षेति त्रेषे वेदाह--प्रकटतेऽपि कल्थमिति चडान्तसष्करिजंनकगोत्ेण सैर्छतस्य परिग्रहेऽपि यथाऽजातसं - स्काराणां ग्रहे सख्कसरिऽवश्यमक्षणीयस्वथा जतिस्काराणां महणेभपि सस्का- तेओक्षणाीय इति तृस्यमित्यथः

नन्बजातसेस्छारस्य सस्करोऽपेक्षणीय इति युक्तिसहं कितु कव संस्कारस्य सस्क।रपिक्षायां पमाणमत आह-प्रथमेति " पूत्रो परथमं चरेत्‌ ` शत्व. बत्वपथमपदेन छतरसस्कारस्पागि सस्कारकरणपिक्ष सूचनात्‌ गृहीत्वेति वन्य छतवुहविषपत्यरवरयंमावः पगु एष तथा छतचृडं पञ्ववर्षीयं गृहीत पथमं परकपषेटिः कवंभे्युकतम्‌ तत्र प्रथममिल्युकततातृतरषेः परथम्पं किमे- क्षमेति -जिज्ञातावां तैश्करिम्पः पथममिति ठम्पते शवं कषरस्कारस्य।पि

दृत्तकमीर्मासा १४६३

पथ्चवर्पीयस्येवेति नियमार्थत्वात्‌ नेयमश्वाक्षरमहणपुैकबद्यवर्चस्‌ - फलकोपनयनप्राप्त्यथंः चायं नियमः पूर्वयाक्यनेव सिद्ध इति वाच्यम्‌ तस्याकतसंस्करावधिसमपकतवेन प्रकता्थत्वामावे परि. गृहीतत्वात्‌ प्रथममिति संरकारेभ्यः प्रागित्यर्थः

--------------~---- ~ ~~~ ~ --- -------------+~~---- ~ = ज, ~~

सस्कार'पृक्षेति परथमपदेन सूवितमिति भावः फिच गृहीतेति वचनानन्वरं स- वास्तु कृयौत्तेस्काराज्ञतकमादिकानथ इत्यनेन छपसंस्कारस्यापि सस्कारपि- क्षायः स्ष्टमुकेः आतः पुरे जनगोतरेण छता ये सैस्करस्तत्पयक्तं य~ दासत्वं तदपगममपवकं पजात्वस्य संपद्नात्तंस्छतोऽि परिप्ाह्न इति समव्थि- तम्‌ नन्वेवं गृहीत्वा छतसैस्कारम्‌ इत्येव स्पष्ट वक्तव्यं किमर्थं पु ववर्षी- यमिः्युक्तमत आह-नियमाथेत्वादिति निषमन्यवम्‌--छतसंस्कारो यदि गृ दयते ताह पञृचवर्पीय एव मधे तदथिकवया इति तत्रापि पञुचवर्णीपोऽ- पयेतादश एव प्रादयो भवति-~' बरह्मवच॑सकापस्य कार्यं विस्य प्च इति मनुवचनानुसारेणाक्षरस्वीकारपृवंकबरह्ञव्च॑सफखकं यदुपनयनं तकर्वृतं परतिभहीतुः प्राप्नुयादित्याह-नियमश्रेत्यादि ननु सोऽत नियमः / ऊर्ध्व तु पज॒षमाद्‌- पात्‌? इति पूथैवाकयतैव सिद्ध इत्या शङ्क्याऽऽह--तस्या कृतसंस्क रिति अतरसस्छारो माह्च इति मृख्यपक्षेऽछृतसेस्कारोऽप्येकदित्रीत्पादिक्षियदषपरथन्त- वया प्राह इत्याकाङ्क्षायां पज्‌ चवषपयन्तवया प्रादय इत्येवं वयोतधिपद्शनेन ऊर तिति वचनश्य चारिताथ्पेन निपामकलासंमवानिवपारथं पुनर्ववनारम्भो युक एवेति काविश्षतिः प्रकृतार्थत्वामाव इति प्ररुतो योऽथः छत. चः पुतरस्तद्विषयकतामावे सति ' गृहीत्वेति ? वचनं नियमा्थत्वेन परिगहीष- मित्यथः

ननु प्रथममित्यस्य सेस्करेम्यः प्रागित्यथः क्रियते तत्र दचकपरिमरहृहेषा- हपरगवेत्यथः कुषो स्वी कियते तत्राऽऽह-कतवाप्रत्ययेनेति ' समानक कृपोः पूरवकाडे (पा० सू० ३।४।२१ ) इति पर्णिनिस्पेः पष॑कार. वाङिना गहलिति प्रहुवातृत्तरेम केलापरत्यपेन होमाधङ्खजपिसहिपेि दत्तकषरि- महिषौ निर्यृते सति पश्वत्परेिरविहिवा यदि तु पएृ्परिगहाङ्गहोमातमिव पुरेहिरनु्टीपेव वहि कतवापत्पयेन बोधितः पुत्परिरहपत्रट्थोः पृ्ीत्तरकारदि भागो कथ्येत नहङ्कमूवहोमायाक्कियमाण्‌। पुति; साङ्गपरिरहरिभ्यनुश- नानन्तर जे ढता मवति वस्मातुतरपरिग्हविप्पनन्तरकाठे विहिषाकः पृषे"

१४४ म्रीव्याख्यासांहेता-

ननु परिग्रहष्टोभादेव प्रागिति कुतो नेष्यते गृहीत्वति साङ्गाय अहणमावनायाः क्त्वाप्रत्ययेन पवेकाटत वगमात्‌ पब्रे्टवया पवस - स्कारापनोदेन संस्क।रान्तरावर्यपिक्षणाच्चेति। यदुक्तयरध्वं तु पञ्च- मादरषाज दत्तायाः सुता इति तस्यापवादमाह-पीनर्मवं विति ° अक्षतायां पक्षतायां वा जतः पौनर्भवः स्परृत इत्यनेन सत्तविधाया- मपि पुनर्भ्वां जातः संगरहीतः जातमाजमुतन्नमतप्‌ तेनोत्पत्ि- काल एव कालान्तर हत्यर्थः समानयेतू-परिथहिधिना परि- ही यात्‌ ननु जातमाज्स्य जातकर्मेवोचितं कुभारं जाते पराऽन्येरा- कम्भादिति सृजत्‌ तत्कथमुच्यते जातमाजं समानयेदिति सव्यम्‌। अपरिगरहीतस्य स्वशुतत्वाभवे संस्कारानुपपत्तेः संस्कु्यास्स्वसुता- न्पितेति स्मरणात्‌ वीजसवन्धादेव स्वतवप्‌ बीजायोनिव-

स्दृङ्गमूतहोमानन्तरकाखिकतवस्पाव्यभावेन होमास्रागिति वक्तुमराक्यमिवि भावः फिचेयं पुञष्ठिर्‌समावापनोदाथं विहिा दिमावश्च जनकगोग्ररृतसं- स्कारप्रयुकः दासमावम्पायन्तापिनोदश्च तत्ारणापनोद्मन्तरा संभवतीति पूवेजातसस्कारापनादोऽपि पुष्ट्या मवति सखीकतंम्यम्‌ ततश्च पथाऽछवसं- स्कारस्य सस्कारान्तरपिश्ष(ऽपवरयकी वद्त्छवसं ककारस्यापि पूपरष्टया पू्व॑जावसं स्कारनिषतनेनाछतसस्कारसमत।त्तत सस्कारान्तरप्क्षाया आवरपकलारित्यर्थः अपबादामेति ऊध्व तु पञ्चमाद्रषांितवस्यपवादमाहेत्य्थः पीनं विति ° अक्षतायां क्षती वा जातः पौनमवः सतः इति यज्ञवलकयव च- नेन मनोदत्ता, वाचादत्ता, अधि परिगता, सपमं पदं नीवा) मुक्त, गृहीतम प्रसूतेति सषविधासु पुनमूषु जातः सगृहीतः तं पनम जतिमात्म्‌-उतनमा- बम्‌ उतत्तिसमकाखमेव गृहणीयान ततर कारन्तरं कवंभ्यमिति यावत्‌ समान- येदित्पस्य रिरहविधिना गृहणीयादित्यथंः जातमात्रं गृहणी यादियुकतम्‌ तत्र जवम त्रस्याऽध्दो अहरणे पश्वाज्जातङमांयव। पथमो जवकमानन्तरं परिह इत्येवमाशङ्क्प सस्छुयत्छसुतानितेवि स्मृतो स्वसुवानित्पुकतवासरिगृहीते सी- यसुदत्वसंपाशनमन्वरेण त्र जादकमादितेस्कारपवृतेरसंमवादादौो प्रिमरह एष का; वेन परिगृहीते स्वसुतते सेपादिते वतः सस्कारपवृत्तिर्धाप्पेष्पाह

परिगरहीतस्पेति

दृत्तकभीमांसा १४५

लीयसीत्यपवादात्‌ समयादन्यस्येति गोतमस्मरणाच अन्यस्प जन- पितुः पुज: समयदेवेत्यथंः तस्मादजन जातङ्भणः प्राङ्परिग्रह इति परिग्रहानन्तरं संस्कारप्राप्तावपवाद्माह-कषवेति जातमात्र स्य परिगहानन्तरं पौनमवस्तों बिधाय पश्चाज्जातकमदिसस्कारान्‌ कुर्यादित्यर्थः ननु पौनर्भवे बीजरसंबन्धदेव परतिरहीतुः सतत्वं सिद्धमिति तत्र स्वसुव- वर१द्ने परिपिहविष्ययकषेत्या शङ्काय माह-बीजायोनिरोति फं तनभि- सपाप ° बीजाद्योनिबंङीयस्ती (मण स्मृ० ९।५२ )। बाजपेक्षपा योनेरब. दीयस्ते दृष्टान्तः ( मण स्मृ० ९। ५० ५१) खछोकेषोदृ्टम्यः बीजपि- क्षपा पोनिवटीयसीति तदर्थः यथपि बीजस्य पैव योन्याश्च बीजमुच्छष्ट- मुष्यते ( मण स्मृ० ९। ३५ ) अनेन बीजक्षेतयोमेध्ये बीजं परधानमभि- धौते. तथाऽपि बीजपाधन्यस्य योनिषटीषसीत्यममपवद्ः वथा कववि- दीजपेक्षपा कतरस्य प्राधन्पं भववीत्यथेः अत एव " क्षेत्रजः के्जावस्तु सुगेत्रेणेतरेण बा ( या० स्मृ० २। १२८ ) यस्तल्पजः प्रमीतस्य कब. स्य स्पाधितस्प वा स्वधमण नियुक्तायां पुत्रः क्षेत्रजः स्मृतः) ( मण स्मृ* ९।१६७ ) इति मनुयाज्ञवल्क्य) यत्परक्षेत्रे नियुक्तेन सगोतेणास्षगोेण वो. त्वादितस्य पुरस्य क्ेतिणः पृत्तमाहृतुस्तत्सामाविन्पिन संगच्छते किवान्पस्प जनयितुः पत्रो यद्पत्यमत्रोसत्स्यते तदावयोः समानं मविभ्यतीत्य।दिपमष।देव मवतात्यार्थका " समपाद्न्यस्य इति गोतमस्मृतिरप्पाह एवं बजदधोनेर्ब- उवस्ात्समयाभाद। व्च पौनभमे जनयितुः पु्रतवामवेन तस्तिदधरथं परिम्हवि- विरावर्यक इति भावः वस्मात।नमवस्य जतकर्मकरणाल्मगेव परिप्रह श्वि स्थितम्‌ परिपरहानन्तरमप्पादौ पोनभ॑वत्तोमं इता पश्रततिस्काराः करवैष्या इस्पाह-पारेमहानन्तरमित्यादि शङ्भनते~इद्‌मिति पौनर्भवस्थ पथस्य जननावन्तरं प्रिमहस्तद्नम्वरं रौन भद्स्तोभस्ततो जातकम्‌दिः संस्कार ६पपेवं यत्कमेणोक्तं तदृनुपपनपिति शद्ग सव हत्यर्थः विरोधादिति ` वैश्वानरं ददृशकपाठं निपेतुर भवि ! हवि, पभजननानन्वरकाठे ब्रिहिपेषिज पेष्रिष्युष्यते जावकपरनिन्वरं स्वम्ध- परशनमुकं नतु दवः; पूम्‌ ततश्च जननान्तरं प्रथमतो जविषठस्तवो भादकषै . ततरः; सवन्यपाशनमिवि कमेण विहितानि दनी कमिकागां वेशं करगे छन्ब, १४ |

१४६ मञ्जरीष्याख्यासहिता-

नन्विदमनुपपन्नं जतिषशिन्या यविरोधात्‌ तथा हि-यथा जतिष्टिर्वि- धीयते तथाऽत्र पोनभ॑वस्तोमो हितः जातकर्भणः प्राकृि- यमाणः प्रधानं विरुणद्ध्येव पश्चाहसाध्यत्वात्तस्येति चेत्‌ उच्य ते- नात्र पौनम॑वस्तोमो जातेशेवदपुर्वो विधीयते किंतन्यत्रोतपन्स्य

प१नेऽतिविखम्बापत्था कद्ाविद्‌ष।खविपत्ति शङ्क!ऽपि स्य(त्‌ अतः सेिरङ्क- मूता शेषि प्रलनननिमित्तजातकभं विरुणद्ीति तादरबारिपत्ति शङ्काह्- पथाघकवलान्जततक५णः प्र(कालिकाऽपि जतिषटिरुतकृष्पवे जातकमानन्तरमनुष्ठी- पत इति यवत्‌ सोऽयं जति्िन्यायः सत्य पौनर्भवस्तों॑ छता पश्वान्जा - तकम।(&कं कायंमित्येवं यदुच्यते वन्जतिदिन्याथविरुदधभित्यथंः विगेधमेवोषप।- दयनाह-यथा जतिष्टिरित्यादि यथ। ज।तकमणः प्रागपाप्ता जातेष्ि्विहिता तथ(ऽ पोनभ॑वस्तोभो विहितोऽपाप् इति शेषः चाङ्गमूतः पोनवस्तोमः प्‌ाहसाध्य इति जातक्षणः प्रकूक्रिपमाणः प्रवानमाङ्गे जातकं विरुगद्धये- स्तन्यपनिऽतीव दीवेक।उत्पववानेन जतव्राङपणकिततेः सवरा संभवात्‌ | ततश्व जतिष्टिवज्जातकपनिन्तरं वदनुष्ठानमृवितमिति कथमुच्यते पोनर्मस्तोम छतवा पश्च ज्जातकमौ दुवि बेत्त्ोच्यते जपेष्िवद्स। रोनर्मवस्तोभोऽनपृर- तया विधीयतेऽपि वन्यतर विहितस्य नमर्व्तोमस्य जवकमदिश्वत्र पोवपर्ष- माय प्रतिपाधवे यथा ' द्‌ सपूर्णमासम्पािष्टूवा सोमेन यजेत” ननिन वा क्पेन ददप मासयागः सोमयागो वाऽपप्तया विधीयते) ।कतवन्यन वाकम वि- हिवयोस्तयोरत्ानुष्टानारथं पुवोत्तरमवोऽमिधीयते तद्त्‌ तथा वचनेन येने करमेण ययोरनुषटानं प्रतिपादित तेनव करमेण तयोरनृष्टनमवरयं कायम्‌ रासेण पोवपरयेयैवानुषटनस्य पिहिततातू अन्यथा शस्तो ठङ्ष नजन्पप्स्यवाप।पतेः एवं कपपतिपारृकववनस(पध्पाज्ज(तकमणः पाक्‌ परौनमैवस्तोमं छता बाड- कृरिपतिह्ब(धकपद्ध वासन्‌ वाहु,नन्वरं जातकम्‌ रिकमावश्यॐ मवति शा- तरेण दाड्दूतो योऽथः प्रतिषादितस्तदथौनुषठ नमवे कर्ण।य मपुवजनंकत्वादकरणे परत्यवायापादुकतवा च्व पश्वा शब्दः रित्वर्थातितिप्यति ताह पार्थ॑स्पोह- हषनेऽपि कावि्षतिः वदुहङ्‌ वनस्य पत्यवायपदकलाभवात्‌ | गन्म पस्तोमजातकमेगोधोतर पूर्वोतरभाव एव शले विधीयत इति वदुहक्षनं शक्पम्‌ पापवापपततेः भतः शलपामाण्यसिज्वाहकाप्यश्यापि पौन नैवह्तोषह्य स(तकमणः पगनुहनमावपकष्‌ नेव पाकद्नुषनमिपाह्‌

दुत्त ङमीर्मासा १४७

तस्य जातकमौदीनां कममान्म्‌, यथा दरोपुणेमाकताम्यामिष््वा सोमेन यजेतेति तेन कोऽपि विगेधः वैरब्योऽवध।रणे जत- पात्रस्येव कालान्तर इत्यथः तेनास्य जनिशिवदेव पूर्वकालतां नियमोऽपि सिष्तीति सर्वेपदरेनैव सिद्धो जतकमायुपादानं तत्पृवभाविनां गमंसंस्काराणां निवृत्यर्थम्‌ जातकमादपादनेऽमि यप्सर्वपदोपादानं तयस्य यावन्तः संस्कारास्तस्य तावस्ाप््य्थप्‌ ततश्च दृद्राद्नापरपनयनायमवेऽपि चोलादिमिरेव पुजख भवतीति

शालसिदत्वात्‌ तद्नम्तरं जातक्ानतरेण स्तन्थपानासभवादाटप्राणविपाचेसभ- वेनेतद्‌बाधकबलात'ञवाहानन्तरं जातकममादिकमाषश्यकपिति यावत्‌ (वेशवानरं दाद शकपाडं निवपेत्‌ इति वाक्येन जतिः कर्तष्येत्येव केवरं प्रतिपाद्यते, तु जावेष्टिजावक्रमणोः पौवौपथमामिषीयते ; तश्च पुत्रे जात श्युक्तवाद्र्थाव् कीत भवति ततश्च जविष्ेः कतंन्यत्ठांशो नोषछठङ्षपितुमहः शाख्जविहितत्वात्‌। तादशकतव्यतवांशस्य प्रिपाटन जातकणः प्राक्‌ पृश्वद्रा जावो क्रियमाणाया- पपि मवति आर्थकस्य पोर्वापर्याशस्य बाधेऽपि रफिविद्ब(धकामिति बाड. बिपत्तिसंमावनया जातकमानन्तरं जातेः कियत इति युक्तम्‌

नन्धार्थिकस्य परीवपियस्य जातकमानन्तरं जतिषटिकरणेन वाधा भवतु नाम तद्बधस्य शाखे हंङ्वनपरयुक्तपत्यवापजनकतवामादात्‌ प्रतु " पुत्रे जति, इत्यकतेजननक्षणाग्यवहिनोत्तरक्षणो जतिषटमुख्पः काठः शाज्ञात्पतीतः जातक - मौनन्तरं जतिष्ट क्रिषमागायां शाख विहितस्य जाते्टिकारस्य बाधितत्वाक्कछथं शालो छङ्घनपयुकपत्यवायपिततिः सेच्छया शरोलङ्षने प्र्यवायवश्वमा - वाति बेन जननाग्यवहितोत्तरकाटविशिष्टा जतिषटिरपाप्ता विहिता शरेण द्र काटोऽङ्कपप्रधानम्‌ जपेषिराङ्कनी प्रथनमिति यावत्‌ ततश्च तत्कृठे जातेष्टौ क्रियमाणायां ततो जातकर्मणि छते पश्वात्स्तन्यपाशनकठ इति त- ्।तिविरम्बेन कदाचिद्‌ बाठा्षपातैः संभवेत्‌ ताद शविपर्तिपरिह।रार्थं विपतितं- भावनाबखदिव जापषटेवधो शाच्यः | वनाप्रधानवधिनेोपपत्तौ प्रधानवाधस्यन्या. व्यत्वाहिति न्ययेन परथानजातेवधि पक्षा पदङ्कमृतकाखबाधस्योचितत्वेन वकमधनन्तरं जतिष्टिरनुष्ठीयते एवं जते्टिकाखबोधक सोङ्षने विष. विसेमाकनैव पमाणं प्रामाणिकं शासोलङ्षनं दोषजनकमिवि भषः। वहश्च कोऽपि जतिषटन्पायविरोष इति बोध्यम्‌ |

१४८ पञजरीग्दाख्याचाहिता-

कर्प्यपू नर इति सामाग्योपादानेऽपि पोनर्भवस्तोमे नेवर्णिकस्वे- वाधिकारादम्येषां तु संस्कारम भ्रेणेव पृञ्रत्वमिति पौनमंवस्तोमस- स्कारयोर्िंछितयोः पृत्वहेतुताभुपसंहराति-छत इति पोनर्भवस्तोमे क्ते ततस्तैः संस्कारैः पोनमंवः सुतो भवतीष्य्थः भातगजस्य तस्य वै, ह्यत्रत्यो वैशभ्रोऽधारणाथंः तेन॒ जातमवरस्यैष प्रनमवस्तोमः कर्तव्यः परियहानन्तरमिति शेषः नतु काठान्तरे दृत्तङदिव- पिश्चवष्‌।भ्पन्तरे नेवेत्य्थः तेनोति वाठविपत्तिसेमावनया जतिेर्जाषिकरमणः पाक्लाठिकत्वं षाधितवा जतिकर्माधिनन्तरं तदनष्ठानमिति भ्याख्यनेनेत्यर्थः यधा भतेष्टेजतकर्म गः पूर्ेकाठवाहमो नियमो नास्ति तथाऽ्जापि बाडपाणिपतषं- भवनाहपयाधक्बखासनमवर्वोमस्यापि ज(पकरमणः पूरकारतानियमो नास्ती- रथ्यः ' स्वप्ति कुषात्तस्काराज्ञातकरपारिकान्‌ नरः हत्यत सर्वपद्जातकम्‌।- दिपेस्येवत्ददयोपादनस्योयोगं ःशयल(ह-सरवंपदेनेवेति सर्धान्‌ सषा. रान्‌ कयदित्येतावतैव जावकम।दैः संग्रहसिद्धो जतकमाकषिपदोपाशानं ततूमा- विगमधानादिसंस्कारनिवत्पथम्‌ अन्यथा स्वपदेन संग्रहातेऽपि करवन्पाः स्यु रिति परसभ्येत तहिं जतकर्मादिरपेवास्तु पयोजनषचत्तवपदं पाऽ प्रयो- भनविरहारिःपाशङ्खन्य सर्वपदस्य।पि परपोजनं पर शेपति--पस्य यावन्तः सं. स्कारा इति पस्य व्णंस्य यादन्तः सैस्कारा विहितास्तस्य तावद्धि सस्करिः एवत्वमूतद्चत शतपथं बोधयितुं सर्वपदमित्यथः अन्यथा दूद्रादीनामृपनयनाभा- वेन जानकर्मा्यलिररसंस्कारामावारु्रतं स्पात्‌ र्वपदोपरादनि तु चृहारिभि- याबद्धिरेव संस्करिस्तेषां पत्रं सिष्यतीति कल्प्पपिति मावः नर इति अ्रिरेषेण मनृष्यवोधकनरश्ब्दोपदानेऽपि गौनमवस्तोमे बज्ञ- णकषतरिपवैश्येवि वर्ण्रयस्येवाविकार इवि तेवणिकृष्य पोनमेवस्तोमस्छारम्पामु म्पा मिडिताम्पां पुत्रत्वं जायते यें पौनमंवस्तोमेऽधिकारो नालि वेषां दादीनां केवउतस्कारकरणेनैव पृ्लमूलथत हवि मवः। छत इति पौन - भवस्तोभे छते सवि सस्कारानुष्ठानेन पोनर्मंवः पुत्रतां उमव हत्यथं; अनेन्‌ पोनमवस्तोमरस्कारयोरभयोः समुच्चितयोः पृत्तवो् हेतुता पद्रथतेत्यन्पवर- स्यामवि पू्रतवं नोतश्चत श्वे सूचयित्वा - सोभयोः पृतरहेतु्ेषसश्वेवि बोध्यम्‌

दुचकीप्रीमाता ) १४९

परासाङ्घेकं पोनभवधममाह- एकोदिषटं पितः कुर्यान भराद्धे पार्वणादिकप्‌ पीन्मबः पृन्नः पितुः भाद्धे क्षयाह एकोदिष्टमेव कुर्यान्न पर्वणादि- कम्‌ आदिराब्दात्पावणविषतीनामापि निषधः प्रत्यब्दं पावेणनेव विधिना केत्रजौरसौ कुथातामितरे कुथुरेकोदिष्टं सता द्रा इति जातकण्यंस्भरणात्‌

दत्ताया अपीत्यारम्य ततः पौनर्भवः सुतः, इृत्यन्तकारिङृप्राणस्यवचनानां निष्पिण्डितोऽथस्तत्तहचनन्याखूपावसरे प्रदरितोऽपि पनर बाठवोधार्थं संगृह्यते तत्र इचाद्या इत्याध्न्यबीजतमुद्धवा इत्यन्तवचनेन जनकगोनेणाहछृवजावक्मादिः एतो मराहञषु मूरुय इति निर्णीतम्‌ पितुगेतरिणेत्यादि पाति चान्यतः इत्यन्तवब - नेन जनकगोरेण चृडान्तसंस्क।रसेस्छपस्य प्रहणे प्रतिपरहीवा गृहीता पश्चवर्षीय. मित्पादिपय।लोचनया पुत्रे कतवा पुनः स्व॑सैस्कारकरणे ग्य मुष्पायणो मवत कथितम्‌ चृडाद्या इत्यादि -अन्यथा दाप्त उच्यत इत्यन्तेन जनकगोगरेण जाव. कभाधनपारनान्तसररपोऽपि प्रादयो मवति पिमही्रा वूडवैः सश्छतशे- तस्य पु्रत्वाभिधानात्‌ परेपमनुकलप इति प्रदशितम्‌ ऊधव वित्यादििपथमं चरदित्यन्तवचनेन जनकगवेणारृषज।तकपौऽपि पृश्चपवमौनन्तरं नेव याह्च हति व्यवस्थाप्य जनकृगोत्रेण छतचृड न्वसंस्कारस्य पजुषवषाम्पन्तरवर्विनः पुष्य हणे पतिप्रहत्ा प्रथमं शेषः करव्यं तया द्ासतामपममय्प सं स- स्क।रा; कृतभ्या इति सूदितम्‌ शोनरमवं तु तनयमित्य दवि तस्य पै ह्यन्ते पोन्मवः पो जततमात्र एव माह्नः गृहीता पौनम॑वस्तोमं छता जविकमा. दिकमनुषेयमि्पभिहिवम्‌ सर्वरिवित्यादि गोनरमेवः सुत शत्पन्तन पतिरहीष। जातकमपाभाविगमरतस्करा करवैन्पा इति सृषपित्वा येषां वर्णानां पवन्त सैश्छारा विहितास्तवद्धिरेव सस्करिस्वेषां पएृतत्वं मग्यत इति पौन्वस्तोमस्‌. स्कारणोः समुञ्धितयोः पुतरतवपािहेतुत्वमुपरंहतमिति निगदिकपिति

बथानी परसङ्गतगत्या काधितोनमवपमीनाह--एकोदिष्ठापिति रौनभ॑- वेश पेण र्तुः क्षपाहमा मेको विधिगेव कार्य नौरसयतापणदविषिना ९. मादिकपिः पादि शस्दसा्वण वितिष्वमवास्यादिभायेषु शवणमेव नेकोदिष्ािति मावः अनाथं वचनान्वरं पमाणेन पदशयणाह~पस्यष्दापिति भदै,

११५१ मलरीष्याषधासहिता-

पितृरगतस्य देवत्वमोरसस्य भिपोरुषप्‌ सर्वभानेकगोत्राणामेको दिष्टं क्षयेऽहनि हति प्राकशरस्मरणाच्च पृ्रोदेरो स्वयदत्तश्च दासश्रेत्युकतै तत्न दासलक्षणमाह-- कीता या रमिता मृल्येः सा दाप्तीति निगधते तस्यां यो जायते पुत्रो दास्रपृ्स्तु स्प्रतः॥ या सवणौऽपि मूल्यः कीता सती रमितोपभुक्ता स। दासीत्युष्यते पर्वैः कयक्ीतातुया नारी सा पल्यभिधीयते। नसादैषेनसा प्य दूसींतां कषयो विदुः॥ इति स्मरणात्‌ तस्थां जातो दासपुत्रः दास्याः पुत्रो दासपुत्रः। छाम्दसः पृवद्वा- वुः यद्रा दासश्चसी पश्वेति यद्रा दास्ताभिषः पुत्रो दापुर इति। तद्धर्मानाह- राज्ञो रान्यभाक स्याद्धिभार्णां भ्राद्धकुन च। अधमः सवेषुररेभ्यस्तस्मात्तं परिवजेयेत्‌ राज्ञो राञ्यमाप्न विप्राणां श्रद्धकृच्च स्यात्‌ यस्म।स्सवं. पशेम्योऽधमः इत्यथः दचनं प्दश्यै पराशरं पम।णयति-पितुरिति जिपोरुषामिति पितुः क्षाह- मषामावास्यादिभाद्धमीरतेन पावेणकका्म्‌ अनेकगोत्राणां दृत्तकदीनां तु रितः क्षपाहश(दमेकोषि्मेवेत्य थः मवामावस्ादिषु तु पावणं मवत्येव पु- श्रो रो -दादशषविधपूत्रकथनवसर शत्यथः दासाखूपः पतर उकः तव [$ सहो दाति इत्यव्वत-क तात अष्याया मूख एव स्ट हति परनरनाश्यते + कस्यां जातो दासः चासो पूररधेप्येवं सारल्येन प्रपोगोपपचो दास्याः पुत्र इवि पृ्ठीलमासे पृवद्धवस्याऽप्वौवकलपना गोरवप्रक्तेयर्थः वादृशषदातास्यपु, भरस्य धर्मन्‌ कथयवि-न राज्ञ इति राज्पाधिकाराभवि विभभावाविकार(भावे हेत पद शंषनाह-यस्मादित्यादि अधम हइतवन्तप्र्‌ अत्र राज्याधिकर- निवयेन राज्पन्यादिरिकवरव्येऽधिकारस्तथा विपरभादाधिकरारनिवेदेत बराक्चणभ्वदिर रिक्शविऽधिकारप सूरिव जेयम्‌

वत्तकमीमांसा। १५१;

कीहरा इति निरूपितम्‌ ददौनीं कथमिति निरूप्यते ।' तरर रानिकः-- रौनकोऽहं प्रवक्ष्यामि पुञसंयहमुत्तमम्‌ अपुत्रो तपु वा पुत्रार्थं सम्रपोष्य ` संग्रहं संमहणविधिप्‌ उपोष्य संप्रहदिन तपुः वन्ध्यो प्रत- प्रजो बाऽपीति बद्धगोतमः। वाससी कुण्डले दत्वा उष्णीषं च।ङ्गरछीयकम आचायं षर्मसंयक्तं वेष्णवं वेदपारगम्‌ मधुपर्केण सेपुल्य राजानं द्विजाज्गुचीन्‌ राजाऽत्र भामस्वामी | बन्धूनाहूय सर्वास्त॒ भ्रामस्वामिनमेव च।

ए,वस्यंन्तं कीदशः पवो भराह्व इति प्रतिपादितम्‌ अथेदानीं के प्रकरेण माह इति महणपकारममिधातुमुपक्रमते-तन्न सोनक इत्यादिना पुसं ग्रहमिति संगृहतेऽनेनेवि व्युलचेः पुतरमहण विधिमिष्य्थः। उपोष्योति। पुरम्रहणदिनातपसिन्दिन इत्यथः इदं चोपोषणं पुतरमहणाङ्ग पृत्रमहणमङ्गी- स्रः प्रायंमि्युक्तेः पुवरायेदं पुराथ 1 पु्ोपकारकमित्पथात्‌ अत्र चा स्पद्ादीनामस्प पुत्रस्य विद्यमानपितुपुतरमावादिततवन्धनिीमचककायेनिवृत्तपेऽ- स्मायमुकशमणेऽमुकगोत्राय पुत्रनं करिष्य इति दातुः सकलः प्रतिग्रहीतुसत पू्वदिन उपवासं छता परदिने बन्धूनाहूय प्रतिग्रहं रज्ञे कथयित्वा अहीष्यमाण- पस्य तज्जनकादनां ॒पितृपु्मावादितततत्तेवन्धनिवृक्तद्ररा ततयुक्तकथ॑- निवृिपुवकपस्मद्ादीनां तस्य परसरं पितृपुत्रमावादिवसत्संबन्धप्रवचिदारा वत्पयुककाथपवृत्तये पूत्रमरति्रहं करिष्य इति संकल्पः अयं केवठच्चके ्मूष्यायणे -तु अस्सदादीनामस्य पुत्रस्य पितुपृत्रमावादिसंबन्वससेऽप्यष्य पिद्पृमाबादविसमन्धपिदप इमं पृतं दस्यवि दत्‌; संकल्पः एवमस्य पुत्रस्य तञ्जनकादीनां पितुपृत्माददिसंबन्वतसेऽप्य तदादीनां पिनुपुतमवादि्वन्ब- सिदध पुत्रपतिपरहं करिष्य इवि परविमरहीतृः संस इति बोध्यम्‌ वासी दण्डे इत्यादि दिजाश्दयुचीनिंति इदं वरणविषिना वृवायाऽ्चार्यपिं दानम्‌ दस्वा {तयस्य वमाराय इत्यमिमसोहृस्यापा पेत्पनेन समानक.

१५२, पञ्चरीग्य(रुथासहिता-

इति वृद्धमोतमस्मरणात्‌ यदपि ततरेवाभ- मधुपं ततो दयस्पृथिवीक्ञाय हासिने

इति पृथिवीरापदं तद्रि अ्रभस्वामिपरमेव तस्पोपकमस्थत्वेन बल- वत्वात्‌ दिजान॒जीन्याचनाथंतया मधुपकादिना संपृज्येव्यथंः।

तकत्वात्‌ नतु मतिमरहीष्यमाणपृत्राय दानम्‌ इदानी द्तृसमीपे यमनामावात्‌ आचाय वहनं पतवासोदयाष्णापकृण्डाङ्गुटीयङस्प।ऽऽचयस्प पुरा. चनार्थं द्तुरहे नयनार्थम्‌ तेन प्रतिमरहीतुः संपतिपरसं व्यज्यत इति दता निःशङ्क पूत्रदाने पवर्ववे राजानं चेति अव्र राजपरैन मरामनगरपाखको गृह्यते, नव॒ साक्षान्नपः सर्वव वस्यासठम्पात्‌ तदेवतसषटममिहितं ववगीत- मेन-, बन्धूनाहूर सर्वास्तु म(मस्वामिनमेव इति वथा चेतदेकवाक्पत्राद्पि राजपदेन भामस्वामी ( परटाड-पामठेद्‌।र ) राह्म इति भावः यदपीति त- अवेति वृद्धगोतर्मायद्तकपाविमहमकरण एव अभ्रे बन्धूनाहूपेत्यस्माङुतरं मधुपक तवो दृधदृथिवी शाप शासने ? हत्यत यद्थिरीशपरं तदपि माभ. स्वामिप्रमेव तव हेतुमाह~तस्येति अतजातविरोपिषिनेपृकमस्यस्य ग्राषस्वा - मिन इत्यस्य प्रषरतेन तमनुसुत्य तद शेनोपसंहरस्यघ्य परथिदीशपरस्य नेतन्य- त्वात्‌ उप्कमानुरोषेनेपिसंहारस्थपृथिवी शपदं ग्ामस्वामीत्यर्थकतेन व्याखमेय-

४४

मिति पावत्‌ अगरे्जग्दः वपोयजुरद्ः आदिव्यत्तामवेद्‌ः श्युपक्रपगव.

वेद समबरानुप्ररेण ' उजेकचा, उरगांश यजुषा, उन्दः साम्ना, इत्युपतंहारस्थरगा - रिप्दिनां वेदूपरतं पथा व्यख्यत तदूदिवयर्थः। एतच्च "वेद वा प्रपद्- नाह, (गे० न्था०्पा० ३।३।२) इव्यव स्म्‌ वाशभ्योऽध(रणा- धः। वा स्य्धिकिहपिपपसार्थंी पपृवमे "ई कोशादिपधैः। उग्वै. कना, हत्या टिविधिमदेशगवक्रमा दिशम मन्वब्राद्यणसमुदयहपेदार्थङ एव नं हु मन्मपरः वत हेतुं दृशपति-पाय उपक्रमवाकपे वेदशनदृरंनाररति वरथैः। द्विजानिति पुत्रषाबना्थं मधुकदिना सपूमेतपर्थः।

अनिति कपिज्ञडन्धापेन बहवचनं तरिते प्थवतजतिति मीमावकति द्‌" न्तदूदिजानिवि बहुपचनस्य जीनित्पथ मवः। कपिञ्चडन्पयश्च पूर्वमीम- ताधिनिकाद्रेऽष्यापे ° वसन्ताय करिञ्ञछन।ठमेव इति “?विकषाकपवि रे हक) | वसन्वाय ववन्द ह्यर्थः छलतो विभकिष्पत्पमः कीञ्जडा) प्िपिरे पाः द।नाठभेव हन्यादिरपर्थः व॒ कपे ज्जलानिवि बकं गम्ये

दृत्तकमीर्मासा १५६

बर्हिः कुरामयं चेव पालां चेध्यमेव व्‌ एतान्याहत्य बन्धश्च ज्ञातीनाहूय यत्नतः बन्धूनात्मपितिमात्वन्धून ज्ञातीन्सपिण्डान्‌ बन्ध्वायाद्रषानं ह- छाथ सजाहवानवत्‌ बध्नन्ति जानन्त्यात्मी यतया परिगरहीतं नरमि- त्यथः राब्दद्रुयसाम््यात्‌ बन्धूनन्नेन संमोन्य बाह्याश्च .विहोषतः। बन्धूनाहूतान्‌ जाह्णाम्पु्ववतान्‌ चकारादाहूताञ्ज्ातीश्च संभो- न्येव्यर्थः ते त्यादयः प्राधविधिकाः कषिज्ञख।खथो वा चतारो वा पश्च वेति विकसे- न्‌[ऽऽछन्बञ्या उत प्रय एवेति संशयः नेवं पूषक्षः-कमिज्ञखानेवि बहुवच नेन द्वितवापिरिकरसंख्या सामान्पह्सपणामिहिवा तरिशेषकाद्क्षाां सत्मां उ्थादिपिरर्षान्ताविरिकरसख्याविकषामवार पदिसख्याविशेपा आक्षिप्यन्ते तस्माच्यथापराततानां तिचतुरादीनामेव विकलेनाऽऽटम्म इति सिद्धान्तस्तु षटना- नयेतिवदुच्चारितस्य वहूवचनान्तस्य शब्दस्य चतुरादिशब्दो पादनमम्तरेण त्रिख- मात्रं वाच्यम्‌ यो हि चतुष्टूषादिसखूयामुपादतते तेन ॒तद्न्तमूव त्रितं वनं पितु शक्यम्‌ तरित्वमुपाद्दानेन त्वनन्तरं चतृष्टृवादिकं वजयत शक्यमित्यव- $५मावित्वेन प्रथमभावित्वेन त्रित्व उप्ते वाव्तैव बहुवेपपचेः अतिरिकता- क्षेपे प्रमाणाभावः वस्माल्रथ एव कषिञ्चखा हस्या; उक्तं गमिनिना- पथमं वा नियम्येत कारणादृतिक्रमः स्यात्‌ (जे० ११।१।४३) इति सभ्रेण अत एव बहवचनं त्रित्वे प्रयवस्यती वि ठोकोकिः साधीयस्‌) भवतीति। बहिरिति समिदित्पथः पाटारामिति पडाशवक्षसबन्धि अकैः पाशः खदिरोऽपामागोऽथ पिनडः; उदुम्बरः शमी दृवां कुशा समिषः कमात्‌ | हति वचनात्‌ बन्धू निति आत्मनो मातुः पितुश्च संबधिनः ज्ञातीन्‌-सापिण्डान्‌ बम्धवाचा- हवानं दशटफराथ राजा्याहूवानवत्‌ दष्टं फठं प्रदरयनाह--बभ्नर्ताति मयाऽसे) पूत्रीछत इति सर्व॑षां स्य।प्नाथं तेषामाहूवानम्‌ बन्ष्वाधय।हूवानमन्तरे- भावि पु्परिहः सिष्यति। तेन तु ग्यवहरे सौरभ्यं मवति यथा राजस्‌ भक्षं पीते राजकीयो व्यवहारः सुकरो मवति तद्त्‌ जब्दद्रयोते बन्धु- शादीत्वेव ष्छम्दूदुपोपादूनसामथ्पतिपितृमतुबन्वः सविण्डाश्र गुखन्ते चका- २४

१५४ प्जरीब्यास्यासदहिता-

अग्न्याधानादिकं तन्त्र छत्वाऽऽन्योत्पवनन्तकम्‌ दातुः समक्षं गत्वा तु पुत्र देहीति याचयेत्‌ याचनं कारयेपपूर्व वृतैबौद्यणेरित्यर्थः दाने समर्था दताऽस्मे ये यज्ञेनेति पञ्चभिः दानसामर्थ्यं बहुपु्रलं पल्यनुभतिशवेत्यादि पश्चमिदयादिति रेषः। प्रतिगरहणीत मीनेवं सुमेधस इति मन्त्रलिङ्गात्‌ देवस्य त्वेति मन्त्रेण हस्ताभ्यां परिग्र्य च। अङ्गादृङ्गेत्युचं जप्वा अष्राय शिङ्कमूधन द्ल्ादिभिरटर्त्य पुञाच्छा यावदहं सुतम्‌ पुजरश्छाया पुजस्ताषटदयप्र तच्च नियोगादिनिा स्वयमुत्पादनयो- रादितिं ' बन्धूननेन संभज्य नहर्णा्च इत्यत्रतयचकरादितव्थः बन्धू- नूजपतिभ्रहे साक्षितेनाऽऽूतान्‌ पाचनार्थं पूवृतान्बक्षणान्‌ चकरादाहृता- ञ्जम्‌ मोनवितवेत्य५ः अद्नित्यापिनमारम्य प्दित्रेण. तिराज्यस्योतबनान्वं कर्मं छता द्तुसमीपं गच्छेदित्यथः। या चयेदिति पदं वुतर्बाक्षभेरिति भावः दने समथं इति दानसामर्थ्ये बहुपुत्रलं पतनी समाविश ये यकञेनेवि प. मिर्मैदृधादिति शेषः वव दने ठिङ्कमाह -प्रतिगृहण(तिति परश्तनिष- तिपू्ंकस्वस्वसपाद्नत्य प्रतिग्रह्मदाथ॑वत्सखत्वपादनस्य दने मिनासुम- पतेस्वद्प्य्षिप्यव इति प्रविभरहहूपाटिङ्ग हनं र्प्यव इति यावत्‌ वत्र पे पर्ेनेत्यादयः पश्च मन्त्रा विनियुक्ता इति भावः। देवस्य त्वेति इतिशब्देन * एष्णो हस्ताम्याम्‌ इत्यन्तो मगः इच. मिति १तिरब्देन ' जीव शरदः शतम्‌ इत्यन्तः सृतिः पदेन बा थन षोपेतो इ्तवदो मन्त्र कर्‌, हत्य्थफे ˆ तेषामग्यत्र थवंशेन पदुभ्यवस्था (थे ९१०२।१३।३५) इति ठउक्षणठक्षिवजङं। वल्ञादिभिरिवि। भादिना कृण्डरोष्णीषाङ्कखीयकानि ततश्चाऽऽ्वापवतुजराथमपि कृण्डठोषी^. पादिकं पाचपिति मावः पुजच्छायावहमिति पृच्छां पृत्रतादृर्षं दृषवित्यथः प्रसादं निपोगादिना सवमृताद्न पोगपरलम्‌ निषेगः--~ अपूता गुवनज्ञावः० (याण्स्मृ० ६८) इति य्ञवरक्पेनोकः) भतिन वेदनशनम्‌ पः पुथ म्राह्मतसय मारि सक्षिगज्जनिशषां पिबन पषििरिकरणेन पतविमहवृकुह महपुनिहपुतनं वेगत वकर

दुत्तकमी्मासा १५५

श्यत्वम्‌ यथा भ्रातसापिण्डसगोजादिपुञस्य चांबग्धिमि नि- योगासंमवः

बीजाय ब्राह्मणः कथिद्धनेनोपनिमन्डयताप्‌ इति स्मरणात्‌ ततश्च भ्रतुपितृष्यमातलदौहिजभागिनेयादीनां नि- रासः पुत्रसादृर्यामावात्‌ एतदेवामिप्रे्योकममरे तेनेव-

थः पति्ाह्पतिप्राहकयोर्भियोगादििरिणोषाध्योताद्कत रूपसंबन्धयोग्यतासं- त्वमेव पृसादरश्यमिति यावत्‌ यथा प्रातुपुतरे सपिण्डपुत्रे सगोधपुतरे पुत्रता दशयं वतेते यतो ' अपूता गुरवनज्ञातः इति ज्ञवहक्यववनेन पेग्यपुवरही- नायाः जयाः पतिश्वशरादिमिस्तस्यां पुतरोसादनार्थं पयु्रतिस्तदमपरे तस्समि- ण्टस्य वद्खमिऽसपिण्डस्यापि सगोत्रस्यानपषृष्टवर्णस्य नियोगोऽभ्पनुज्ञातिः अतो भरातृसपिण्डसगोतपुरेषु नियोगद्ररिण परति्रहीतृकतंकोरारनयोग्यतासच- तुत्रसुदृश्यमक्षुण्णमिति मावः

ननु परगो्रीयदत्तफस्थठे कथं पुतरसद्ृश्यं प्रगोव्रीयस्य प्रतियरहीतुर्नियोग- विषानेन नियोगदारकस्वयमृतादनयोग्यत्वामावाद्त आह-न चासंबन्धिनीति। बीजार्थं ब्राह्मणः कथिद्धनेनोपनिमन्त्यताम्‌ हति षचनाद्धनशनेन परो त्ाद- नार्थ ब्राह्मणस्यासंवन्धिनोऽपि निमन्तणामिषनेनासंवन्िन्यपि नियोगसंमवानै- पोगासंभवो वाच्य इत्यर्थः ततध्वेति नियोगादिश।स्ीयमर्गेण स्वयमुसा- द्नयोग्यस्येव पुत्रीकरणाहंतवादेत्यर्थः

निरास इति भ्रतरा भरति, मरतुपुतरेण वा तितृभ्यो पूर्रीकृतैष्य इत्येवं ्रैत्रादिमागिनेयान्तानां पृर्करणस्य निमेधः पर्थवस्यतीति मावः। तन्न कारणं पददयति-साहहयामावादिति नियोगादिना स्वयम्‌सादनयोग्यलामावारि- त्यर्थः अस्याऽऽशयः पूव निरूपिषोऽपि बाखवोधार्थं पूनङिख्यते-यत प्रपि. हीतः परविप्राह्युरसाक्षन्मतुश्च परस्षरं नियोगादिशा्पेण पथा दित्यै. बन्धः सेमवति सोऽयं सबन्धः पुगोपच्यनुकूटघादविरुदसंबन्ध शतयुष्यवे वादिशाविरुद्‌ सैनन्धषंटितो यः सरिण्डादिस्वस्येव पु्रीकरणमृचित१्‌ पितृषुत्र- भावसेवन्धस्य द्पत्यसेवन्धपुवैकत्वानिमत्‌ यथा भ्रतृपुत्रः म्रतृष्पुजस्य ता ज्ान्मावरि प्रविहीतुः पितृष्यस्य ' अपु्ां गुवनृज्ञातो देवरः पूत्रकम्थयौ * ( पाण स्मृ० १।६८ ) श््यकेनियोगारिशल्लीयमागेण रविः दपत्वत- बन्धे? ) सैभवतीति सोऽयं पतिप्रहीत्पविप्रह्ममनोः ( सैभविदपत्यसंबशः )

१५६ म्नरीव्याल्यासाहिता-

शाल्लीयपुत्ोतत्यनुकख इति यरहीष्यमाणपुत्रे स्वयमुत्पादनपे्पत्वह्पाविरुचतत- बन्धत्तखात्ाटशा एव प्तरतेन भराह्लो मवति एवं वेतादयरतिसंमवनमेव जिषू- कषिवपुत्े स्वयमृत्पाद्नयोग्यत्वापिति तातपयम्‌ यत्र पतिग्रहीतुर्माह्वमातुश्च मिथो नियोगादिना शख्ीयमर्गेण रतिः ( दत्यसेवन्धः ) भवति विुद्‌- सवन्धाकान्ततवात्सोऽयं शास्लीयपुवोतत्तिपरतिकूटत्वाद्विरुदुसंबन्ध ईत्युष्यवे ततश्च पित॒पुत्रभावसंबन्धस्य दपित्यसवन्धपुवकत्काहपत्पसतयन्धश्य बतासमवी तत्र विरुदसंबन्धावरयंमावादिरुद संबन्धस्य भ्रद्यरास्ीयपुत्रोपत्तिपतिकूटताद्प्र- हष्यमाणपुत्रे स्वयमृषादनायोग्यत्वहपविरुद्धसेबन्धो वतत इति छता वादशवि- रुदसवन्धाङ्गन्तः पुत्रो भाह्लो मवति निरुकरवयततमावंनेव निपृक्षितपतर स्वयमुतादनायोग्यतमिति मावः यथा दोहितिः अव परतिपरहीतुभातामहस्य जिपृक्षितदौहित्तसक्षान्मातृश्च मिथो निपोगारिशखीयमारगेण रतिं समयि पतिशरहतुराह्मातृनिरूमितपितृत्वात्‌ प्राहममतुश्च पतिग्रहीतृनिरूपितपुरत्वा- दि्येवमुमयोः तितुपुष्ठीमावरूपिरुवतंबन्धः सोऽयं दपित्य तबन्धविषटङ्षतूु- भोतत्िपरतिकूड इति मरहीष्यमाणपत्रे रोहिते स्वयमुषादनायोग्यवह्पविरुढकव- न्धस्वात्तादरविरुद्धलंबन्धाकरान्तो रोहितः पूत्रतैन गररहणानहं हति भावः एषं पितुग्यम।तुरखभागिनेयानां सरिण्डत्वेऽि विरुदसेवन्धाक्रनतात्छपमृताद्ना- योग्यवहपपुजसाद्श्यामावो वोध्यः तथा हि-पविग्रहीता प्रतुपृत्ः प्रति गराह्मश्च पितृष्य इ्येताट शस्थले ग्राहकम्राह्ममतोमिथो रतिर्न समवि गाह- कश्य भरतुपुतस्य अह्मपितृश्यमतृनिरूपितपोववादूग्र मातुश्च अाहकनिहूगिि ' तामहीतवात्‌ सोऽयं ग्राहकयासमत्रोः पोवपितिमहीभावह्पः सेबन्धो रतितरिष टकलालत्रो्ततिपापकूड हति तादशविरुदसेबन्धाकन्तः पितृष्यः पुीक्रणानहं भरतृपु्रस्य वथा यतिग्रहीता मागिनेवः प्रतिप्राह्मश्र मातुडः ¶दशस्थञे याहकममाहयमत्रोरिथो रतने संमववि महकश मागिनेषस्य प्राह्ममातुडमत्‌ - निहपिवदुहितुपु्रत्वादृराह्मातुश्च मराहकनिहमिवमतमहीवात्‌ सोऽयं प्रहक- प्रा ्भाजोद हिमा पहीमावसंबन्धो रतिविषटकतातुत्रोतति पतिश्च इति वा- इरविरुदधसंवन्धाकन्पो भातृखः पुत्रीकरणानहं मागिनेयश्य परतिध्रहीता भ- तुः प्रतिग्रहश्च मागभेनेय श्येषं वेपरीयेन माहप्राहकभव्थठे अर्म मतोः पस्स्वरं रन सम्पि परहषत्य भवुडतय रराह्ममामिनेपमतनिषमिव- सोद्रभवृत्ाद्म्ा मातुष प्राहकनिह पिततो दूरभगिनीलात्‌ सोऽ अहक ,

दृत्तकमी्मासिा १५५७

दोहिजो भागिनेयश्च हद्राणां विहितः सतः बराह्मणादित्रिये नास्ति भागिनेयः सतः क्वचित्‌ इति। अत्रापि मागिनेयपद्‌ं पुत्राप्षदशानां सर्वेषापपलशक्षणं विशुदकब- म्धस्य समानत्वात्‌ विशद संबन्धश्च नियोगादिना स्वययुतादनायो- ग्यत्वप्‌ यथा विरुद्धसंबन्धो दिवाहे गद्यपरिशिष्ठे पठितः-दपत्यो- मिथः पितृमातुसाम्ये विरुद्धसंबम्धो भायांस्वसुदुहिता पितृष्पपत्नीस्व - सा चेति अस्याथंः-यत्र दृपत्योवंपूरयोः पित॒भात॒ साम्पं वध्वा वरः पित॒स्थानीयो भवाति वरस्य वा वधमोत्रस्थानोया मवति तादशो षि- वाहो विरुदसंबन्धः तञ यथाक्रमपुदाहरणद्वय प्-मार्यास्वसुदुहिता

म्नः सोदरभरतभगिनीमवषपः संबन्धो रपिविषटकष पत्रो पततिपरविकूड इवि ताटृशविरुदसेवन्धाकरान्तो भागिनेयः पूत्रीकरणानरह मातृरस्येति एतदेवाभिप्रत्योति निपोगादिना खयम्‌ स्ाद्नयोग्यलहपपुत्रसादर्यामाव- मेवानुतैषायेत्पथंः तेनेव -वदगोतमेनैवोक्तमम किमुक्तं वदरीयति-दौहिननो भागिनेयश्चेत्यादि भागिनेयः सुतः क्वचिदित्यन्तमर्‌ भत्र वचने भागि- नेयपदं पृत्रस्ादरयाभाववतां सवेषामृपलक्षणविधया बोधकं बोध्यम्‌ यथा पत्र तिन जिपृक्षिते मागिनेये निोगादिसाधनकपतिप्रहीपमातृखकतंकोतद्नायोग्य- तवरक्षणः पएत्रत्ाटर्पामावोऽस्ति तथा जिपृक्षिते यत्र यत्र परतिग्रहीतृकतृकोता- द्नायोग्यतवरूपः पृवरसादश्यामावः सेभवेतेषां सपेषां मागिनेयपदमुपरक्षफािति यावत्‌ मागिनेयपदरयाजहस्स्वार्थरक्षणयाऽथवोधकते स्थिपे ठक्षणायाः स्श- वपसंबन्धह्पत्वाच्छक्परक्ष्पाथयोः सबन्धं पदशयति - विरुद्धसवन्धस्य समा- नत्वादेति माथिनेय हव पित्यमातुखादावापि विरुदसवन्धावस्थानस्य तुल्प- त्वादित्यर्थः | विरुदसंबन्धं ठक्षयति-नियोगादिनेति अपु गुवनुजञावः , (या०स्मू० १। ६८ ) इत्यादिनोक्तो नियोगः। बीजार्थं बराह्मणः कृथि- डनेनोपनिमन्त्थताम्‌ इति वचनेनोकं धनदानमादिखब्दृयाह्यम्‌ ततश्च नियो- गधनदानाम्यां साधनारम्थां मत्स्यमुषादनं-पतिप्रहीतृकतृकं य।ज्जपुक्ितपुत्रनि- हमुखादनं वद्योग्यलमुसादनयोग्पत्वामावः उसादनयोग्पतपतिबन्धकः संबन्ध - विशेभो विरुद्धसंबम्ध इति यावत्‌ उदाहणदानपूर्वकं विरुदसेबन्धस्वहप पद्श्यं सोऽयं विरुदुसबन्धो विवाहगृष्यपरिरिष्टमन्थे निषिद्‌ (व्याह--यथा विशदसंबन्ध इत्यादिना पित्ष्यपरनौस्वसा चेत्यन्तेन अस्यार्थ अन्य -

¶५८ मञरीग्याख्यासाहिता-

इयाठिकापुत्री पितृष्यपत्नीस्वस्ा--पितव्यपल्या भगिनी चेति तथा प्रहृते विरुद्धसंवन्धपुत्रो वजंनीय इति, यतो रतियोगः संमवति ताहृशः कायं इति यावत्‌

नत्यगीतेश्च बाथैश्च स्वस्तिराब्दैश्च सेयुतपू

गहमध्ये तमाधाय चरं हुत्वा विधानतः।

यस्त्वा हदेत्युचेनैव तुभ्यमभेत्यचैकया

सोमो दददित्येताभेः प्रस्यचं पञ्चभिस्तथा

एषं सपतमिमन्डोः सत चर्वांहुतीहु्वेय्थः बद्धगौतमस्तु विशे-

बबाह-- मितस्थानीयो भवति वधूं वरस्य पतृस्यानीषा यत्र विवाहे मवति तादशो पिषाहो विरुदसंबन्धः सोऽयं विवाहो निषिदः परिशिषटकरेण वष्वाः पि वृस्थानीयो वरो भवति वरस्य वा वधुमतृस्थानीपा मववत्विवस्य विरवुवन्ध- हस्य क्रमेणोदाहरणे पद्दायति-मायौस्वसदुहितेति भार्यायाः सवता भा. पौससा, भा्याखसुदुहिषा कम्पा श्यालिकायाः कन्पेतयथंः अक्रोकहरणम्‌- खः ( दैवदत्तः ) वस्य मायां ( उक्मीः ) तस्या मगिनी ( गङ्ख ) तस्पाः पुरी ( छष्णा ) अश्र वरः ( देवदतः ) वणाः ( कष्मयाः ) वितृत्याना-

पन्नो मवति दधुशार्थाद्रस्य पु्ीस्थानीया मव्वीत्येवं वरस्य वधूपितताम्पं विरुदः संबन्धः एषं वरस्य वधूपितुसाम्यमुदाहत्य वध्वा वरमतुसाम्पमुद्ाहर- हि-पितभ्यपत्नीति पितृश्यस्य पत्नी पितृष्यपत्नी, पितृह्यपल्याः वत्ता पि- तम्कपतनीस्वसा उदा०-स्वः ( देवतः ) वस्य पितृव्यः पितृभा ( विष्णुः ), दस्य प्रती म्यां ( उक्षमीः ) पस्पाः खस्ता मिनी (रम्मा)। अर बधू रम्भा वरस्य ( देवदतस्य ) मतस्थानपन। मवि अथंद्रो वध्वाः पुतरस्था- नीपो भववत्यिवं वध्वा वरमतुसाम्यं सोऽयं विरुदः सन्ध इवि निरुकदाहरण- देये दधषरयोधिरुवतेवन्धाकान्तत्वादिवाहो षटते एवं यत्र यत्र वधूवरयोः | ८4१ समवेत्त्र विरुदरैवन्ध वट्यः उदाहरणदपपदशंनं तु निदशै- नारथमिति मावः। एवं प्रते पृीकरणविषये विरुदप्तबन्वाकरन्वेः पत्रो वर्या भवि ।. कितु यस्ये रवियोगः समवि व्याः पत्रः पत्रीकर्त्य हवै निष्डषो- अयः" | यद प्यत्र साव॑विमाकतेकतसिना ° यस्यै इत्यर्थो म्थास्पेयं श्वि

दैत्तकमीमासा १५९

पायसं तन्न साज्यं शतसंख्य तु हावयेत्‌ प्रजापते नत्वदेतामिप्यदिश्य प्रजापतिम्‌ इति एतदनन्तरं बाह्मणानां सप्िण्डेष्वित्यादयः पजदानं प्रयल इत्येत. दन्ताः श्छोकाः पुवमेव व्यारूयाताः तदनन्तरम्‌- दुक्षिणां गरे द्याधयथाक्षाके द्विजोत्तमः दिजात्तमो बाह्मणः नृपो रान्याधमेवाय वेश्यो वित्तशतजयमू रान्याधंमधरान्योत्पन्नमेकवर्षोयं द्रव्यम्‌ ¦ प्रदयादधंराज्योत्थमेकवर्षाहतं धनम्‌। इति बद्धगौतमस्मरण।तू ददं महाराजाभिप्रायेण वित्तानां ना- णकानां शतज्नयम्‌ तच्च सोवणराजतताम्राणामत्तममध्यमाधम- कल्पनया ज्ञेयम्‌

भावः स्नस्तीति सस्त्य्थकवेदमन्नपठनेः कीणां गवारिष्वनिमिश्र सी- गीतष्वनीनां निरतिशयमङ्गखपयोजकतवं विवाहे दृष्टमिति तत्ययोज्ये पृत्रा्ति- करेऽपि तदृष्वनीनां भङ्खटपये।जकतमित्याचार एव तत्र प्रमाणमिति माबः। खरं हृत्वोति। चरुहोमे मन्वानूपदशंयति-यस्त्वेति यस्ता हदा कीरिणा” इति क्यम्‌ तुभ्यमग्रे पयंवहन्‌° इत्येक सोमो ददद्गन्धवाय ° हइत्यादषः पश्च्॑ः मिटिता सपतचवाहूतयो मवन्वि वा इतेय्थः अत्र वृद्धगौतमेन विशेष उक्तस्तं दशेयति-पायसं तच्रेति शेषस्याऽऽचार्थशृत्यत्वाद् चयैः कर्ता, पतिरहीता यजमानस्तु तत्मयोजकं हइत्यमिपायेण हवयेदिति गिजुषात्तः। पूवमेव व्याख्याता इति ब्राहलणानामित्पारम्य प्रथत्मप इत्येतदन्तानां वृच- मोव्मोकश्लोकानां शौनकपमोकतशछोकस्तमानववाच्छीनकेक्तरटोकभ्याह्यानेनेव गौवमोक्रटोका अपि व्याख्याता एवेत्या शयेन पूव॑ि्युक्तम्‌ दक्षिणां गुरव इति गुरुर्ाऽ्वापः भवाय पर्मतंयुकपिति वृद्धम तमेनोपकम उकतत्‌ यद्य श्रयो वर्णा द्विजातयः इति स्मृते्बाह्मणः क्षत्रियो वैश्यभेत्येवं वर्ण्यं पिज शभेनोष्यते वथासप्युत्तमपद्पयोगाततरोचमः भरष्ट इति ब्युमत्या द्िजोत्तम इत्वस्य बाह्मण इत्यथः सिष्यवीप्याह-दवि जसमो बाह्मण इति राग्ारष॑- मित्यस्पाधराज्पतिपनमेकेवरषयं व्रष्पमित्पथवरणेने वृदगोतमः प्रमाणमित्पाहु--. ्रदद्ादु्ैराल्योत्थामिति दं चा्रा्यत्थेकवीयद्रभ्यत्य दक्गिणतेब

१६५ मञरीग्याख्यासहिता-

दात्रं नाणकानां सौवणंमथ राजतम्‌ प्रदयात्ताम्रमथवा उचमादिष्यवस्थया इति वृद्धगोतमस्मरणाव्‌ हृद्रः सवस्वमेवापि अरशक्तश्वेयथाबलमू सवस्वमेकवर्षीयमतिलम्ं द्रव्यम्‌ एकवषाहतमिति स्मरणस्याज्ा- प्यबिशेषात्‌ सर्वेश्वं चान्वपे सतीति निषेधाच्च वसिष्ठस्त प्रकारान्तरम।ह-ङकशोणितसमवः पुरूषो मातापितृनि- भित्तकस्तस्य प्रदानविक्रयपरित्थामेषु भातापितरौ प्रमवतो त्वेकं

दानं महाराजविषयकेमिति बोध्यम्‌ नाणक नामिति राजमुद्राविहनिवमशी- विगृञ्जापारिमिवं स्पका।द मुद्रङ्कितम शीतिगृज्ञामितं सुव ( मोहोर ) वा| तच्च रो।व५ राजते वाम्रपति निविधम्‌ ततरातिधनाढयेन वेशेन सौवणनाण- कशतं गुरुवे दक्षिणा भदेया धनाढयेन वैश्येन राजतनाणकृ शतत्रथ गुरुद्‌- क्षिणा देया यस्तु पनादृषो नापि इरिस्तादशेन वैश्येन व।म्टनाणक शतत्रयं दक्षिणा देया मव्ात्यथं; अत्रार्थे वृद्धगोतमवचनं प्रमाणयति -दातन्रयं नाण- कानापिति। शद्रः सर्वस्वामेति एकलिनत्सरे उम्धं॑मृतिद्रव्यमन्र सव स्वम्‌ एकवष्‌। हदभित्यस्य। वशेषेण विशेषणा दिति मावः नन्वेकवष्‌।हतािति स(नहिततादधंराज्योत्थमित्यस्पेव पिरषभतिति युक्तं, वतकथं सम॑समित्यस्य नि- रुकत।५।्ग।करणमत आह-निषेधाच्चेति "सवं चन्वये सवि आपत्छि हि कष्टासु वतमाने देहिना अदेवान्याहरवार्षाः० ° (पार स्मृ० २। १७५ मिदक्षरा ) हृति न।रदैन पृवद्राधन्वये सपि सव॑स्वदानस्य निेषात्स- पस शब्दस्य निरुकाथाऽङ्कका्यं इवि भावः

वसिष्टस्त पकारान्रेण पु्रषरेमहरिषं भ्यावष्टे-दक शोणिवसेमव इत्यादि. भू चतुथमागमामी स्याईचक्‌ इत्यन्तेन दकं परषथीथम्‌ शोभितं ज्ीवी- दम्‌ वम्यां समव उताततिषंह्य तथा मातापि नििचकारमे यस्य तादश; पञ भव्ति शेषः त।ह शस्य पुरस्य वंशद्विपवचयर्थं प्रसरे सम- पणे पदान, मूत्यग्रहणिन दानं विक्रयः) मदीयताबद्धिनिरासेन वदुपेक्षाकृरणं परित्यागसतेषु सर्द वाक्पं सावधारणमिति स्थामेन मातापिवरादेव परमवतः सथो मवतः यतो मादा पितुर्नििचकारणकस्तच्छकशगणितोपदूनकः पृत्रसवतो मावा पिदराविव दस्य पदानादिषि प्रमद इत्यर्थः त्वेकं ५त्र दथारिवि 1. अत्र

दत्तकमीमांसा १६१

पुरं दयासतिगदणीयाह्या हि संतानाय पूर्वेषां तु्खी पुत्रं दया- त्पतिगह्णीयाद्वाऽन्यनानुज्ञानाद्धतुः पुत्र परिथ्रहीष्यन्बधनाहूय राजनि चाऽऽवेथ निवेरानस्य मध्ये व्याहतिभिहूतवाऽद्रवान्धवं बन्धुनिरुष्ट- मेव प्रतिगरदणीयात्‌ संदेहे चोत्पन्ने दूरवान्धवं श्द्रभिव स्थपयेदि-

दधादिति ददातिः प्रदृशनाथः तेन कयादाविप्पयं निषेषो भवति वथा पूत परिश्हीष्यनित्यस्यापि पदशनाथतवाद्बन्धूनाहूभत्यादिषमजातं कषदावमि का- यम्‌ न्यायत्ताम्यारिति भावः पद्पेक एव पुवस्तेन पृषो दातन्ः परति- गरही्राऽपि वाद्ृशः पुत्रो राह्म इत्युमयोर्भिरेषोऽयम्‌ तत्र कारणमाह एव- सु हि संतानायेोति। यतः एकः पूवः स्ववंशाविच्छेद्करोऽतो दोन दश्च सेतानाय पूर्वषामित्यनेनेकस्य एतस्य दातुः स्ववंशक्षयङ्रणेन पश- क्षयजन्यः प्रत्यवायः सूचितः प्रतिग्रहं विना दानस्वह्पासिदेयस्तादशं पृं जिघृक्षति तस्य स्ववंराक्षयकारिणः सहकारेवातरम्परया तदंरक्षयकरतवात्- स्थापि व॑राक्षयजन्यः प्र्यवायो मववीत्यारयेन नेकः पुत्रो मह्वः इत्युक्त. मू लिया स्वावरू्पेण नेव पृ्ो देयो नापि प्रतिग्राहः क्षिया मतुप।रतन््णा- व्यंभावात्‌ पदेतदुकतम्‌-, अन्यत्रानुज्ञानाद्धतुः इति शत्येवदन्तं वसि- वचनं वत्तत्पसङ्केन प्राक्‌ सविस्तरं व्याख्यातम्‌ अभिमं तधना व्याख्पायते- पुत्रं भिपुक्षन्तन्वन्धून-पत्यासस्पा, पतिगृही यारित्यनेन समानकतूकवाचाऽऽ- हूयेवि स्यबन्वस्याऽऽमपितुमातबन्धून्‌ पितृष्यमतुरप्टािस्वजनानिवय्थः रा- जनीति। राजाऽ प्मामाधीशचः ( मामलेदारखोत पार्दीड कृखकर्णी, इत्याहि )। अवेद्य~कथपित्वा निवेशनं गृहम्‌ आज्यभागहोमानन्वरं व्यस्तसमस्तवब्पाह- मिराहू्वाश्रवसो हृत्वा! अदृरेति अदूरश्वासे बन्धवश्च अदुरः संनिहितः बान्धवः पितमातृसंबन्धी सांनिध्यं सगोवत्येन स्वह्पपुरुष्यवधनिन वथा चादुरवान्धष शत्यस्य सगो्रः सपिण्ड इत्यथः परथंवस्यति पथमं याह्य इति मावः वद्राम आह~बन्धंनिषृष्टामिति बन्धूनां सपिण्डानां रनिषटष्टः सपिण्डः स्वस्यातपिण्डः सोदक इत्यथः सस्यासपिण्डोऽपि समेतः स्वलपपुरुषव्यवहिवश्ःपादि पुंवत्‌ सपिण्डाउभि सोदकः ( अष्टममारम्य चत्‌. ईशावधिकः ) पिपा श्यः संदेहे चोत्पन्न इति दरे बान्धवा प. स्वातौ दूरथान्यवः गोषततापिण्डघाम्पामंनिहिवः वस्य वाह्पन्वदेशमाषावि- ५;

१६२ पलरौष्याख्यासहिती-

जञायते द्येकेन बहल्ञायत इति तस्मिश्वेसपतिगरहीत ओौरस उत्पयेत चतुथमागभागी स्याहत्तक शति अन शकशोणितसंभव हत्य।रभ्या. म्यञानुज्ञानाद्धृरित्यन्तं व्याख्यातमेव प्राक्‌ बन्धूनात्मपितृभातृष- नधन राजानं अमाधारो निवेशनं गृहम्‌ व्याहतिमिव्यस्तािः समस्तामिश्चाऽऽन्यमागान्त आहुतिचतुष्टयं हू्वेष्यर्थः अदुरबाश्धव मिति व्याख्यातम्‌ संदेहे चोतपन्न इति दरे बान्धव यस्थापौ दूर बाग्धवोऽत्यन्तदृरमाषाविप्रटष्टस्ताह शस्य परिग्रहे कलक्ञीकाशिषिषये संदेहो भवत्येव तस्मिन्सति तै शृद्रमिव स्थापयेदयावि्णयम्‌

ग्यवहरेदित्यथः तन्न हेत॒तथा श्रतिमाह~ विज्ञायत इति एकेन पत्र बहवः पिज्ाद्यश्नातग्या इत्येतदर्थं पृप्रतिग्रहो त्वेकेन बहवः पातनीयाः संदेहे पक्षे पातनस्यापि संमवात्‌ तस्मप्तं व्यवह- रेप्पाक्षिकस्यापि दोषस्य परिहयंतवात्‌ कत्पतरुस्वसंनिर्टमेष प्रातगृरदर्णीयादेति पाठममिपरेत्याऽऽह-असनिरष्मेव--अविन्ञातगण- दोषमपि अण्यथं एवक।रः। संदेह इति बान्धवानापसनिषाना-

@ ०,

पृष्टस्य १रिम्रहे कुररी ठारिबिषये संहे सति दादमिव स्थपपेत्‌ पावनि. णयं म्यवहुरेदित्य्थः से शयविषयस्य दूद्रदरस्यपने हेतुमृतां श्वि निरिश- ति-विज्ञायते हीति एकेन हि पत्रेण बहवः पितरः पुनाम्नो भरकालातम्पाः किठेति हि पृपरिग्महुशचिकाष्पते तेकेननिकेऽधः पातनीया इति संद ग्धस्प परिग्रहे कराविसखेकेनानेकेषां पितृगामधःपावोऽपि समवेदित्यास्तं म्पकहु- रेत्‌ यचप्ययं दृपीऽधःपातातषः पर्षि सवदकस्तथाऽपि पवान्‌ दोषः पक्षिक वा सवरिकिवा सर्वथा परिहरणीष एव हितमिच्छता दोष. स्यानथपथवस्ायित्ववरवमवा दपि भवः करतस्रेतनामा धर्मशासलीयनिवर नधस्ततकद)ऽपि उक्षणय। कलतरु रडनेवोगष्यते तेन कलपवरुणा अदूरबा. न्धवं बन्धुपतनिषृषटमेव इति वसिषटव दने बन्धुसंनिषृष्टमित्पस्य स्यनि ' अत निष्ट ' इति पाठं गृहीलोकम-भसं(निरृषटमेव-भविज्ञातगणस्नेषपपीति एव. कारोऽप्प५क इति तद्धविः सदेह इति बन्धवानामसंनिषानाग्जातिसरं सति ददोऽयमित्पन्यवसायाभ्यवसामेति स्पवन्तष्‌ निश्विपेत्पथः संक्कारही

नेतेद स्थापयेत्‌ द्िजेप्यं पदिवरो ३१ ज(विविषपे सेरये समुधनले पिश

्रोऽ्यमिति निभतं सिष्येततरैनं सैस्काररहितं स्थापयेत्तस्य तस्कारा करणी

दुत्तकमीमसि १६६

ज्ञ जातिरदेहे शद्रतवेनाध्यवप्ताय संस्कारहीनमेव स्थपंयेत्‌ शद्रोऽ- पि हि किल पुत्रो भवतीत्यभिप्राय इति तदेतद्मिप्रायाकेवरणमसेग तप विजाततीयपासथिहनिषेधात्‌ तस्मायथाश्रतमेव साध दत्तपरि- अ्रहानन्तरमीरसोत्पत्ची विभागे विरोषमाह - तस्मिन्निति तस्मिन्दत्तके प्रतिगृहीते यद्चौरस उत्पयेत तदा दचकश्चतुथङ्ं मते सर्मारमि- ८१: अयमेव विधिः कीतादिष्वनुसंधेयः तस्य प्रदानविकथ परि- त्यागेष्वित्युपकरममेदेन वा ्यवस्योति ध्येयम्‌ तितिरीथाणां तु विधिविरोषमाह बौधायनः पृजपरिग्रहविधं भ्याख्यास्यामः इकशोणितेस्यायन्यभानुज्ञानाद्धतृरिष्येतदन्तं वसि टेन समानम प्रतिग्रहीभ्यश्चपकस्पथते वामी दे कुण्डके अह्गु- लिक चाऽऽचा्थं वेदपारगं कुशमयं बहिः पणमयमिष्ममित्यथ बन्धुनाहूय मध्ये राजनि चाऽधेय परिषदि वाऽगारमभ्ये बाक्मणान इति तदथः अव ददोऽथपिति निर्भीयापि तादृशस्य परिग्रहं निषध कितु वत्तस्कारकरणं निषेधति निमेधस्य प्रापिपुवंकलाद्विजातीयकषकततं- स्कारपापेश्च प्रिमहपुवकत्वेन दृदरस्थापि पु्रतेन परिपहः शाज्लतः सिभ्पति अन्पथा रद्रतवेन।ध्यवसितस्य सस्कारराहिष्येन स्थापनविधानमनपपनं स्यादि- त्याशयनोक्त कलपतरो-शद्रोऽपि हि किट पुज मवर्तात्थमिप्राय इताति। तदेत्कल्पतरुरतमाभेपायरिवरणमसंगतपिति परिहरति-विजातीयेति सजा- तीयेष्वयं पोक्स्तनयेषु मया विधिः जातिष्वेव चान्यतः, इति यश्नवल्क्प- छोनक्‌ःम्पां सजातीयपरिपहृपूषंकं विजावीयपरिप्रहस्य स्पष्टं निषिद्धत्वात्‌ घ- स्माद्चथोकं व्याख्यानमेव साधु निरुकभ्याख्यानस्य शब्दरटभ्यत्वादिसवदामा- वाञ्च सापुतम्‌ | कत्पतरुष्याख्यानस्य तु शब्दाथत्ामावदिरोषाष्चासापुल- भित्यथः दत्तकपर्रहानन्तरमौरतत उतने विभागग्पवस्थायथमाह-तस्मिश्वेदि- त्यादि ओरसे जति दतकथतर्थमरे ठमते समाद नेव ठमत शतरथः चतथमागमामी स्याहततकः इति वसिष्ठवचने दचकममहणं करीवश्चत्रिमादीरनां पदृशंना्थम्‌ पजीकरणाविरेषात्‌ अत एव कात्यायनः-उलने ववोरते एत चतुथाशहराः सृताः सवर्णाः, असवणौस्तु मासाग्ठाद्नमागिनः इवि बब- नेन दसकक्षे्जादीनां चतर्थशमामित्वमकवान्‌ सवणा दचकक्षवजद्यः असदर्णा; पुनः कनीनगृूढोतन सहोदशपनभंवाः इवि पिण्डदुऽशहर

१६४ मज्रीष्यास्थासहिता-

नेन परिविष्य ब्ाह्मणवागाष्टम्बेनोपविश्य पुण्याहं स्वस्त्यदिपितिं वाचयित्वाऽथ देवयजनोष्टुखनप्रमृत्या प्रणीताभ्यः छतवा दातुः समक्षं गत्वा पुत्र मे देहीति भिक्षेत ददामीतीतर आह ते परिगदणाति ध- माय त्वा शरणा संतत्य ता शदणाभीत्यथेनं वश्रकृण्डलाभ्यामङ्गु- लीयकेन चाटरृत्य परिधान प्रभत्यभिमखं छत्वा पक्त्वा जुहोति यस्त्वा हदा कीरिणा मन्यमान इति परोनुवाक्यामनूय यस्मे त्वं स- छते जातवेद हति याज्यया जह त्यथ व्याहती्हतवा स्वि्टरृत्पभति सिद्धमा पेनुवरप्रदानादक्षिणां ददास्येते वाससी एते कृण्डले एत- ाङ्पाटीयक ययेवं छत्वोरपपुज् उत्पदथते तुरीयमागे संभवर्तात्याह स्म बौधायर्नः। यत्त वुद्धगौतमीयम-- इत्तपुशे यथाजाते कशाचित्वोरसो भेत्‌ पितुवित्तस्य स्वस्य भवेतां सममागिनो इति।

(याण स्मृ० २।१३२ ) इति याज्ञवस्कपवरचनन्याख्पानावसरे मिताक्षरायां विक्ेषः अत्र कानीनादीनां यदसवणत्वमुक्तं तदूयीजक्षेषयोः दृद्धचाधभावा- दिति मा्हिं। नतु क्ष्रिषदिविजाीयो्पनत्वेन भओ।रस।दि्ादृशपुभ्ररक्षणे सर्ध्॑ सवर्णं इत्येव इति सव्णंपरसबन्धस्य मिवा क्षरापामृकत्वात्‌ अयमेव न्यायः करीतहमिमस्वयंदत।रिषु योज्यस्तर्पन्पायात्‌ तस्य पद्नविकयपरि- त्पागेषु इति वसिष्ठवचनेन कीतादीनामप्युपक्रमद्त्पाशयः |

तैतिरीयशाखिनां तु विशेषं प्दशंपति-पजरपरयरहाकेधिमित्यादिनाऽऽह- स्म बौधायन इत्यन्तेन प्रणीताभ्य इति परणीवारूपपानरसस्कारान्वं क्रियकटापं छतेत्यथः याज्यया सामिषेन्यर्च॑त्य्थः कविगिशेषः प्रशास्ता ययचां हविग्रहणा्थं देवतामाहृषयति सकृ पुरः पदूथमाना पुरोनुव।क्येष्ुष्ते प्रशाल्ाहूतां देवतां होता ययद। यजवि सक्‌ याज्या सिष्टछरदि छतवाऽऽ- पेनुषरपदनािदक्षेणां दधादित्यथः षेनुः शङ्खस्तथाऽनहपान्‌ हेम वासो हयः कमात्‌ छष्णा गौरायसश्छाग एता वे दक्षिणाः स्मृताः इति वचना. दिति भावः |

ययेवमिति। यो दततक एवं निरुकप्रकारेण गृहीवः रथच्वौरतः उत्यते चेत्तदा ९तकशतुर्था शमा क्‌ स्यात्यथंः -पद्वुद्दगोतमेन दतीरतो

दत्तक मीमा १४५

तदस्य गृणवक्व ओरसस्य निगंणत्वे वेदितभ्यम्‌ यथाजात इति विरोषणात्‌ यथा गुणानां जतं समूहो यस्मिन्निति यथा- जातो गणस्रम॒हवानित्यथः यथाङब्दस्य गुणयागे सादरे राकत्बात्‌ अत एव मनुः उपपन्नो गणेः सर्वैः पुत्रो यस्य त॒ द्नरिमः। हरेतेव ताद्विकथं संप्रापोऽष्यन्यगोश्तः इ्त्योरसामवे सर्वरिक्थग्रहयपृक्तवान्‌ तदयुक्तमेषीरसे सत्यर्थाशहर- त्व परिथहविध्यभावे विरोषमाह एव-

समभागिनावित्युक्तं तन्धपस्थां ददयितुभाह-यखिति पदि दत्तको गृण।ढच जओरसम्तु निगंणस्वदा तावुभौ समांशभाजौ मवत इति वृद्धगोतमस्याऽऽशयः अत्रार्थे प्रमाणे पदृशेयितुं यथाजातपदं विवृगोति--यथा गणानामिति गुणानां जातं समृहो यनिनिति यथाजातः वादे दत्तपुत्र सतीति रषः यथ।रब्द; सादर्पवदृगुणसमूहेऽपि शक्त इति भावः तथा दत्तकस्य गुणवस्वे प्रतिपादिते सत्योरसस्य ततपमपिव्याहतस्य विशेषानुपादानानिगृंणवतं पर्पवस्यति। यथा परीक्षोपविष्टयोरदयोपिष्येऽयमेक उत्तीणं इत्यक्त तदितरविषये पचनानुषादनं तद्नुत्तर्णतां "मयति तद्वत्‌ एवं इतकस्य गुणवत ओरसस्प निगुंणतव सममागित्ववचनमिति मावः अत एव--समभागित्ववचनस्परससहितापिशषि- तगुणवदत्तकविषयत्वदेवेत्यथंः उपपन्न इति ( प° स्मृ० ९। १४१) थस्य दत्तकः पुत्रो विद्याध्ययनम्यगरहारवातुथौदिसकटगुणगणमण्डितो मवति सोऽन्पगोत्ादगतोऽपि पितर्क्थं हरपेवेत्योरसामवि सर्वरिक्यग्महणमतयन्वगुणव- हचकस्य यतोऽभिहिवरवांसत ओरससद्धविऽ्यन्तगणवह कस्य समभागितं यदकं वचयुज्यत एवेत्थंः

छत्रे बेध्पम्‌-ओरससचसेऽत्यन्तसगुणदसकस्य समांदामागितमोरसतभवि तुःतादृश्स्येव दतकस्प सर्वदुव्यमाक्वं यस्याद्वदधमो वभपनुव बनम्पामुकतं स्मत्‌ ° यथयेवे छन्दौरसः पूवर उलधते इति बोधायनेनोकष्यौरसतद्धवे वचतुर्थाश- आगिवस्य साधारणगृणवहततङाषिषयसमवरशिष्यत इति तथा चोरसतस्मबपि निगुणद्तकस्य पाडकपित्‌ 3 थहरत्वमेव नासि एतदनुसंषयिवाकं (सवर्णजोऽ- न्गुणकानाहैः स्पातेवृके धमे इति मावः सगणस्य रतङत्य त्वोरसरसन्(-

१६६ म्लरीष्याख्यसाहिता-

अविधाय विधानं यः परिगरदणाति पुजकम्‌ विवाहिधिभाजं ते कुर्यान्न धनमाजनम्‌ इति पार्हाोधिं विना परिगहीतस्य विवाहमात्र कार्यं धनदान- मित्यथः। ईितु तञ्च पर्यादय एव धनमाजः विधिं बिना तस्य पृञघ्वानुत्पादनात्‌

वाभावाम्पां साधरणवि रोषगुणकव्साम्पां पित्‌ रिक्थभागित्वव्ववस्येवम्‌-ओर- ससे विरोषगुणवदत्तकस्य समां शभागिलम्‌ ओरतामदे साधारण विशेषगुण वहतकयो; सर्व॑दरव्यां माधिमिति वेध्यम्‌ शोनकाधयकैदिकपुमपरियहबि- प्यन-टने चकस्य कविदि रेपमृक्तवान्मनुखेत्याह-अविधायेति अस्वार्थ स्वपमेवाऽऽह-पारेमहाे्िं षिनोति विवाहमात्नभिति पा्रपदेन षन शदानस्य व्यावृत्तिः, नतु यास्ताच्छादनस्य सर्वेषामा) तु न्याय्यं दतुं रव्रत्वा मनीषिणा ्रस्ाच्छ(द्नगवयन्तं ह्ईदसतितो भेत्‌ ( पण् स्मृ २२०१) इवि बवनाद्मास्ताच्छद्नर्‌नस्पामिहिततवादिति मावः एवं विवाहविषीष्य- पठक्षण असाच्छाद्नस्यफीति ननु यदे विवाहैत्युपरक्षणं वरा किवचिद्नम।- कमपि स्यादत आह-न पनमाजनमिति पनभाजननिवेधादव विवाहमा- जनविषेरुपटक्षणतं तिष्यति यदि बिवाहमाज्भाजनतं विवक्षिवं स्यन्द धनमाजनपिति वदेद्विवाहमाजनविषिनेव धनमाजननिषेवसिदेरिति भावः

न॒नु यदविर्विधि विना परिगृहीषो धनग्रहणाविकारी वाट वस्य के धन- प्राहिण इत्याकाङ्क्षायामाह-पल्यादय इति « परती दुहितरश्व पिवरी भ्रवरस्तथा तत्पषतो गोवजो बन्धुः रिष्यः सत्रह्षचारिणः) (पाण स्मृ व्यद० २। १३५ ) इति दादशविधपुवामवि धनय्रहणाविकारिकेनोकाः प- ल्याद्य एव कमेण धनाधिकारिण श्यर्थः ननु दुद्‌शतिषपुतरामक्े मन्त पर्यादयो घनयाहिणः परते तु दत्तकः परिगृहतोऽस्तीतयाशङ्क्याऽऽइ~-पुश- त्वांमावादीति अरिधाय विघने यः प्रिगृहणाति पृजकम्‌ विवाहविंधिमाजं तं कु द्धनमाजनम्‌ हति वषनदूविर्धे विना गृहीतस्य यहीतृनिहछिवपुम- त्वानुततेरित्यथंः जावकर्मादिपिस्कारतरिमरहविषेरपि पतरतोपत्तिनिमिचत्वा- दिवि मावः अत्र घनमाक्लनिषेषन्यथानृपपत्या पृ्तवाभावः कर्प्पपे विधि दिना परिम्हवस्य अविधाय दिधरानमि्युकेः एवं विभानाभ्वि

दै्तकमौमासा १६७

प्रत्वाभाव इति व्पतिरकेमृखेण विधानस्य पूत्रवोषातहेतुतवमुकतं मववीत्पथः तथा यथा दृ्ताधा अपत्यादिविचनैजतिकमारि ंस्काराणां पुत्रतोतत्तिनिमि- तत्वं पराकृपरतिपादितं तद्वद्विषाय विधानमित्यनेन परिप्रहविष्यनुषटानस्य पुत्रो. तपत्तिहेतुत्वं प्रतिपादितमिति यावत्‌

प्रे त्वस्तगोत्रोऽप्युपनयनान्वसंक्कारोच्तएमपि परि्णतोऽप्युषलपुतरोऽपि दत्तको मवति वाधकामावात्‌ ° शुनःशेषो विश्वामितरपुजः स्वयमेवामवत्‌ * इति बहवुचब्राह्ञणसयादाच रानःशेरशापनीनः अनुपनीतत्य वेद्‌ध्पपनासे- भवेन वैदिकमन्तेः परजपपत्पादिस्तुता इन्धरततरिरण्मथरथपतिमहे परवत्पनुष- चेः। नच सर स्व्य$्त्त इति वाच्यम्‌ ˆ दचचाद्यास्तनयाः हत्यत्राऽऽधपदेन छवरिभादीनामपि मरहणेन मवन्मते तस्यापि निषेधत्‌ भ्रुतिवशाज्नातोपन- यनः स्व्यतत एव स्वीकार्यं इवि वाच्यम्‌ तर्हि जातोपनयनस्य दतङस्पापि दुवौरत्वात्‌ श्रुत्या दत्ताया इत्यस्यापरामाण्पोन वनात्‌ पितुगेतरिण ? {तयद पायशः काठिकपुराणाद्‌वः रंनाच्पेताहुः . इति दतशृविधिनिष्पगे निर्णय- सिन्धुर्टीकायां ( ८९१ ) पृष्ठ उक्तम्‌ अत्र प्रसङ्गवगप्पा विचारान्तरं निरू. प्यवे-विधि विना परिगृहीतस्य पाठकपितु रिक्थयाहितवं सवथा नत्ति, कितु ग्रहीत्रा तस्य विवहमात्रं कपम्यमित्युकम्‌ तच विवाहे पाकेन पित्रा खगोत्र- मुखेखनी यमथव। जनकमितुगोतम्‌ वथा नान्दीभद्धे स्वपितरः पज्या आहे. स्विद्दादूषितरः पथमः पूत्रसोतत्तिपपोजकृविधानाभावेन परिगृहीते ग्रही तृगिहूपितपुवरत्वानृत तेः स्वगोत्रोहेखः स्वपितृप्जा नोपपद्यते ¦ नापि द्वि- तीयः खस्वत्वनिवृतिपूरवकपरखत्वोपच्यनुकूरव्यापारस्प द्‌।नपदथेत्वेन द्‌नेन दातुः स्वछनिवृेदत्िपोवनिदंशो दातृरितुपूजा संमतीति वेन्भेवं वादीः द्र दात॒गोत्राधहेख एव कषः दत्सा दव्यमसम्पग्यः पुनराङातुमिष्छति दृचापदानिके नाम व्यवहरपद्‌ हि वत्‌ अहम्पगदिहितपागाप्रपेण दम्प दा पनरादातुमेच्छति यमन्‌ विवादपदे वदुत्तापरदानैकं व्यवहारषः दत्तस्याप्रदानं पुनरईैरणे तस्मिन्‌द।ने वदिति पद्यः इति यज्ञवल्कंयमिवक्षरायां दृतापरानिक- प्रकरण नारदवचनाहाने सत्यपि प्रहीन सम्पग्गृहीवतामविन पुनराहरणीयता- सश्र दातुः खत्वं पुनरतधत एव नहि दस्य शृत्येतवत्तंकसपमत्रेण परल्ल- मृतधवेऽपि तु दविमानं यदि प्रहीवा गृहणाति वपि सम्थकृ--विहितमार्णेण खी करोति दैव वनिर्हवि वथा चार स्थञे परतिभहूस्यानिष्पनपायतेन शत.

१६८ मजरीब्याख्वासहिता-

अत एव वद्धगीतमः-- स्वगोजेष छता ये स्परदचक्ीताद्यः सुताः विधिन गोत्रतां यानि सारिण्डिचं विधीयते इति। विधिनेव गोजतां यान्तीति नियमः दानादिविधीनां दत्तकादि- लक्षणान्तर) त्वेन स्वरूपनिर्वाहकत्वात्‌ यथोक्तं यमद्भिः पुजमाप- दीति अपपृवे्रहण सकलदानविधेरपलक्षणपर्‌ तेन प्रतिगहवि- धिरण्याकषिषो भवति संप्रापोऽप्यन्यगोनज्त इति मानवात्‌ सम्यग्ि- धिना प्राप्त इत्यर्थः कौतादय हत्यादिर्ब्देन रुजिमापविद्धस्वयंद्‌- तानां अहणम्‌

निवुततेरप्यसजतपरयत्वा त्त्र दातुः खत्वं पुनरकषुण्णपित्या रषात्‌ ईैतरथा दानेन दातुः स्वत्वनिवृत्तेः प्रतिग्रहीतुश्च पुतरत्वानुतत्ते्तस्य कस्यविद्पि पु्रलामवेन त्रिशङ्को रिवान्राठावस्थानापत्तेरेति केऽप्याहुः अन्ये तु " चृडाधा यदि रुस्कारा निजगेज्रेण वै रताः दत्ताधास्तनपास्वे स्पुरन्यथा दूस उच्पते ? इति वचनालपियरीतृर्दासि एव इति तस्य रिवाहादिषु पतिप्रहीपगतोहेवः कार्यो मवति कानीनश्च सहोढश्च कीतः पोनम्परस्तथा सयंदचश्च दासथ पडिभे प्रपांसनाः इति वचनोक्तदापस्येव दातुदौनेन स्वलनाशे प्रतिप्रहीतूर्व

ध्युक्तप्रहणामावेऽपि ' स्वामी रिक्यक्रयस्तविमागपारमहधिगमेपु परिग्रहात्छा- भी मषतीति गोतमवचनात्सामान्यतो मरहणसचतरिपरहतिप्त्र स्वत्वं मवर्पेव इतरथा दतुरनिन स्वत्वनाशेऽपि विष्युकपरिग्रहामावेन पृनशतुः स्त्रोपत्ती पद्िवाहादौ जनकस्येवाधिकारातरिरदीतृस्तदिवाहकरण विध नस्पातंगत्पापतार पि ष्येयम्‌

अत एव-प्रिग्रहविधानस्य पत्रल्ोतसिनिमि्तवदिकेत्य्थं;ः सगोत्रेषि

ति बिधिनैवेति सपं वाक्थमसति बाधके सवथरणमिति न्यपिन सवधा. रणपरत्वाद्विधिनेव गोत्रतां सततित्वं पप्नृवन्तीति नियमः परिदश्यव शति शेषः। अनेन परियहविषेसदर्यकत्वं ्ोरिवम्‌ पदेवोप१दयति--द्‌नादिविधी- नामिति दानपतिग्रहादिविधीनां द्तरकटक्षणान्वगंतत्तेन दचकटक्षणषटकत्वेन दृत्तकस्वहूपनिभ।दकतवादित्यथः विषानपुरःसररानविधिनेम दृचकतं निष्पद्व हति पवत्‌ विधानं प्दशंपितुम ह--यथोकमिति पमद्धिः पु्मापदि ( १० स्मू* ९। १६८ ) इति जन्राद्धिरिष्यपू्हण पुत्र परिमरहन्पिनित्षान

दत्तकमीमांसा १६९

्षत्रजादीन्सुतानेतानेकादर यथोदितान्‌

पुत्प्रतिनिषीनाहूः कियाछोपान्मनीषिणः इति मनुना यथोदितानित्यनेन त्तष्लक्षणसूचितविधिषिरिष्ठानामेव पुञ्प्रतिनिधित्वाभिधानात्‌ अत एव कजिमलशक्षणे सषटशं तु प्रकृथा- यमिति प्रशब्देन, अपविद्धलक्षणे पुञ्च परिगरहणीयादिति परिश- ष्देन, स्वयंद्त्तलक्षणे चाऽऽत्भानं स्पराये्य इति दानापरपयांयस्पश्ं- नराब्देन विधिपरिदह एव छतः तद्मिपरेप्येव वसिष्ठेनाषि तस्यदा- नविकयपरित्यामेष मातापितरो प्रभवत इत्युपक्रम्य परिभह।वेषधिरमि- हित पुज परिथहीष्यनिति परिभहवचनेन ऊतिमस्वयदत्तपर- ग्रहेऽप्येष विधिरनसंपेयः। मनुना तत्तदुपस्षगंण सचन।त्‌ तस्मादेषां पञ्चानां पञाणां सोनकवसिष्टायन्यतमविंधिपरिथरहेणेव पजं नान्य- था यथा क्षेत्रज उपपादितं मनुयाज्ञबल्क्याभ्याम्‌

हिनोकरकटदानविषेरपलक्षणम्‌ तेन परतिग्रहविषिरण्याक्षिप्तो भवति ख. छष्वनिवृत्तिपृवकपरसवत्वापाद्नस्य दानपदा्थत्वातरस्वत्वपादनस्य परपतिग्रह बिनाऽनुपपरतेः प्रतिमरहविधिरप्याक्षिप्यत इत्यथः संपापोऽन्यगोज्रतः ( ह्शृ० ९। १४३ ) इत्यस्य सम्यक्‌ विधिना प्त इत्यथः तथाच विषि- रावश्यक्‌ इति भावः अन्यथाऽद्धिरित्यनुक्स्वा दृद्यातामित्पेव वक्तव्यं स्यादिति मावः कीताद्य इत्यत्राऽऽदिरब्देन के माह्व स्पदशेयति-रजिमापविद्धेति वथा दुत्तककीतरृतिम१बिद्धस्वयदतानां श्वानं परिप्रहविषिरावश्यकः तेषू पश्चस्वेव शुकरशोणितसंभवः पुत्रः, ईत्युकतदनविक्रयपरित्यागानां सम- बात्‌ ब्रजगृढकानीनसहेढपौनमंवशोदेषु क्षे्रपुनमू र$-यादिषु जायमानत्वेन स्वत्वस्य सददध वेन परिग्रहासंभवात्‌ क्षेजजारीन्‌ सुतान्‌° ( म० स्मृ० ९। १८० ) इति वचनेन मनुना यथोदितानित्यनेन तेन तेन रक्षणेन सूचितो यो विधिस्वद्विरि्टानां विधिपु्वकं परिगृहीतानमिव तेषां पृजरपतिनिधित्वस्य पतिष- दिवष्वादित्य्थः अत एव-~-विधिषिशिष्टानामेव परतिनिधित्वाङ्गीकारदष सदशं वु प्कू्(म्‌० (मण स्मृ० १६९) इत्यव परशन्देन, पं पूव परिगृहभीयात्‌० ( मर स्मृ ९। १७१) इति ववने परिश्ब्देन, आतान सर्धपेत्‌० (म, सृ० ९। १७७ ) इति रक्षणे ! सरन प्रतिपादनम्‌ इवि ` ९६

१७७ प्रजरीभ्याख्यासहित-

नियुक्तायामपुज्ायां पुत्रो जातोऽबिधानतः।

नेवाहंतपेतृक रिक्थं पातितोसपादितो हि सः (परस्पर ०९।१४४)। नियक्ती यो बिधि हित्वा वतंया्तां तु कामतः।

ताबुमो पतितो स्यातां स्नुषागगुरुतल्पगो (म °स्प ° ९।६६३)।

धिकृण्डासरणाहानपयौयस्पशोनशबम्देन विधेरुपादानमेव छतमित्यमिपायेणेव वसिष्ठनापि ° तस्य प्रदनदिकरयपरित्यगिषु मातापिरौ शत्येवमारम्भं छता पूजपाहावषैः प्रतिपादितः पूं परिहीष्पनित्येषं परिम्रहथचनेन छात. भश्वयेदत्तप्रिप्रहेऽप्येष विधिर्मोम्य इत्येवं मनुना तत्तदुषसर्ग शब्टोपाद्निन सावे- वत्वात्‌ अत एवैषां दृत्तक्ीतरत्रिमा१विदस्वयद्ताख्पानां पश्चानां पृत्राणां शीनिङ्ाधयुक्तविषिपुवेकपरिग्रहेणेव पुतं सिध्यति नेवरथा विविपूर्वकपिगरहे- णिव पुरत सिद्धिरितयषैदेव दृष्टान्तपद्शैनेन दृढी करोति--पथेति नियुकाया- मपृत्रायामिति (म० स्मृ० ९। १४४) पूतरोत्रादुना्ं गृरवादिना नियुक्तापा- ममि विधवायां विधवायां नियुक्तस्तु° (म० स्मृ: ९। ६०) हइृत्युकपृ्- भ्यकत्वादिनियेगेतिकर्वव्यतां विना जातः पुरः कषेतरिकष्य पितुर्धने म्भ नाहृति यस्मादसौ पृताक्तताईैनियमोहङषनाताितेनोतादिति इति तदर्थः पृताकतत्वानियमपरित्यामो नियुक्तस्य प्ातित्यापद्क हत्याह-नियृक्तौ याबि- त्यादि (मण स्ृ० ९। ६३) ' ग्ये्टकनिट्रातरौ यो प्रत्रमा्पिां निथकी घताकतादिविधानं त्यक्वा सेच्छातो वर्॑यावां तो स्नुषामगृरुदारमौ पतितौ भवेताम्‌ इति तदथं इति मन्वथमृकतावछी अतर केतिकमपितूरिक्थल।- माहंवानिषेषेन कषेत्रजस्य पुषलवामावः प्रतिपादितः तत्र हेतुः प्रतितोतादविव. तवम्‌ पातित्ये पृताक्तवादिरिधानराहिष्यं हेतुः तथा परमाक्वादिवि- धन्मि वात्केजस्य पु्रत्वामाव इति भ्यतिरेकोक्त्या पताक्ततारविधानसश्वे हेशरजस्य पुत्रतवससमित्यन्वयः सिध्यति एवं विधानानपभ्पतिरकानुतारेण मनुषाज्ञदलकप। म्यौ पथा पृताकतवारिविषानपुषंकेणेव नियोगेन कषेमे पूतरलमुप-

@ पके

पारव वद्रहतचक्धीतादेषु १असु शोनकदयुकविषिप्‌रफ५१ परिगर्ेण पुत्रत्वं भव. वीत्य: अनेन क्े्रजादिषु पत्र ओोनकवतिष्टाधन्पतःकं विधाने नासि भगुयाहवर्क्याम्यापिवं विष्पन्तं पविपादिवमिति बोध्यम्‌ निपोगेक्िकपवा- माह भनुः~पस्या भियेव कन्पापा वजा सते वे पतिः तामनेन वि्नेन्‌

निजो विन्देत देवरः यथाबिभ्यमिगस्पैनां ध्वना दविन्रवाम्‌ | मिथो

दुत्तकभीर्मासा १७१

इत्यादिविध्यन्वयव्यतिरेकानुसरणात्‌

यत्न मिताक्षरटीका्यां सबोधिन्यां तर्च स्वत्वं पुजस्वादिषह्ीक- कं मन्यन्ते बुद्धा हत्यभिहितं तदुक्तरदिरिधात्‌, अथ दत्तकीतशृभिम- मजेताऽऽपरसवात्तरृत्सरुदपावतो ( प२ स्मृ० ६९--७० ) इति अस्य ए्टोकदयस्य भ्याखूयान याज्ञवस्क्पटाका्यां वीरमिनोदये वित्थम्‌-पस्याः क. म्थापा वाचा सप्ये षते वाभ्रानि छेते सति प्रतिः स्प्िव अत्र यस्मे वामूरवा कल्पा परतिग्रहमन्तरेणेव तस्याः पतिरित्यस्मदिव वचनाद्बगम्पते बसिनौ पेते तां श्ये्ठः कनिष्ठो वा देवरः पत्युः सोद्रभविव व्ष्यमाणेन प्रकारेण विन्देव परिणयेत्‌ पथाशिषि यथाशाखं विशहविधिनेना परिणीय ' विधपार्षां नियुक्तस्तु घृताक्ता वाग्यता निशि एकमृत्पाद्येद्ं द्विवीयं कथवन ( मण्स्मृ* ९।६० ) इत्युक्तध॒ताम्पङ्ककाङ्नियमदियुतां गक्ठवसां भनो- वाक्कायशौच शाटि्नीं मिथो रहस्यागम्यह गायस्य सेकवारं गण्छेत्‌ अपं विवाहं ष।बनिको वुताम्पङ्कादिनियमवनियकामिगममाङ्कपिति देषरस्प भार्यातमापादषति अतस्तस्मादुततनममत्यं क्षेजस्यामिन एव भवति देवरस्य सविद तूमयो पीति

ज्ञवत्क्स्मव्पारूपा मिताक्षरा नाम तस्या पिताक्षराणा) व्याख्या सुबो- धिनी तेन सुबोधिनीकागेणोकं तस्व स्वत्वं प्रत्ादिवद्ठ किक भन्यन्व वृद्धाः इति तत्र स्वत्वं रोकसिद्धमेव शासलसमधिगम्यपमिति महष पबन्धेन पिवाक्षरापाममिप्रायानुमनेनापि खलस्य ॐोकिकतं साधितम्‌ अनुषानषयो- गशवेत्थम्‌-स्वतवं रोक्िकं ठौ केकाथंक्रिपासाधनतवात्‌ बोह्यादिविष्‌ अत्र स्वत्वं पक्षः ठोकिकतं साध्यम्‌ टोकिकर्थक्रियासाधनतादिषि हेतुः अन- य्पापो दृष्टान्तो बीह्यादविवदिति तथा यथहेकिकार्थीकरियासाधनं वचरो- ककिकम्‌ पथा बीह्यादिश्वहूपम्‌ तथा वेद्‌ वस्माहीक्िकिम्‌ गेकिढकी-- अ्थक्रिपा कथविक्रपादिन्यवहारक्तत्ताधनं तस्मात्‌ यथा बीह्यादि कयविक्रष- दिलौकिकन्यवहुरसाधने तथा खत्वमपि कथादठोकिकम्यवहारताधनं मवि नृहि पस्य पर्वं भवति तत्तस्य कथाधर्थक्रिणां सावयति यथलौकिकं मवति वचलफिकाथं किय साधनमपि मवति पथाऽऽहवनीयादिरिषि भयतिरेक- इषा धिरपि एमं स्वत्वस्य ठो किकतवं प्रसाभ्य तथ दृष्टान्तत्वेन पृतरत्वादिषदिष्यु- कम्‌ वथा एुवत्वं शाखमम्पं एतु गोकपतियं सदरत्स्त्वमित्पथः इत्येवं

१७६ पलसरीष्याख्यापहिता-

पुत्रिकापुत्रः परपरि्रहेण।ऽऽषेण येऽत्र॒ जातास्तेऽसंगतकृलीनादष्या- मुष्यायणा भवन्तीति पेटीनसिनाऽऽषेण कष्युक्तेनेव परपरिभरहेण पुज- त्वाभिधानाख्च विरुद्धापित्युपक्षणीयप्‌ संगताः कठीना जनक- क्रलीना येषां ते, ते तेऽग्यामुष्यायणाश्रेति आर्षेण विधिना परिगरहीतास्ते जनकङकुटीनासंवदाः, अत एवाब्द्यामुष्यायणा मनुष्या- णां मवन्तीव्य्थंः यद्वा जनकपरिप्रहीनो योरपि सस्कारकते ग्या. मृष्यायणस्वमित्यमे वक्ष्यमाणत्वाद्ग्यामष्यायणा इत्येव प१ठाऽस्तु मेधातिथिरपि दत्तकादिषु संस्कारनिमिसमेव पृञत्वमाह--सत्यपिं

परसुवोधिनीकारेण पत्र्वस्य रोकिकलमुक्तं तत्‌ अविधाय विधानं यः! इति वचनविरुदम्‌ तेन हि विधानस्य पुवरत्मोस्तिनिमित्तसावममात्‌ पेढनिसिषच- नेविरोषमपि पशंयति-अथेष्यादि आरषणेति शोनकाधरषिभोक्तेनव परप- रिरहेण दथकादीनां तेल पूत्रतमृक्तम्‌ असंगतकृषीनेति संगता अतं- गताः असंबद्धा इत्यर्थः अतंगताः कृडीना जनककुटीना पेर्ा तेऽतंगतकु- ठीनाः जनककृठे संबन्धरहिता इत्यर्थः असंगतकृडीनाश्च तेऽत एवा्यागू- ध्यायणश्रसंगतकृखनिश्धमूृष्ायणाः जनककृठे सवन्धभवदेव च्धामु. ध्पायणा नं भवन्ति, तु प्रतिपरहीवकूखीना एव मवन्ि के त्यकाङ्क्षाय(- माहू-य आषेणेति कष्युक्तेन विधिना परिगृहीतास्ते दत्तकदषय शति तदर्थः वथा यदुक्तं सुबोषिनीकरिग प्रदस्य ठोकिकतं पदतिषचनवि- सेवादीत्यनाद्रणीयमेतरेति भावः पक्षानरमाह--यदरेति व्यामृष्यायण, ह्येव पाट हति रृदमुपरक्षणम्‌ असंगतङकृषीना ह्यत्र सेगतकुरीना इत्येव पाटोऽसिवितयस्यापि भ्यामृष्यायणतवस्य रतुपतियहीत्मयकुरुपंचन्वपरषाभ्य- त्वात्‌ अवाथ मेधावि पमागी करोति -मेधातिथिरपीति अनि प- गुवतमनुपेठीनस्योभहणम्‌ दराकादिष्विति दचकीवकृनिमापविदस्व५दचेषु संस्कारनिभित्तमेवोति संस्कारो जातकमादिः निभिं हेतुंस्प पृभल्व- स्य तत्ताटृशमित्यर्थैः जतकर्मादिरस्कारेमंव हेतुना पृष्व जायत शइत्याहेवि यातृ एवकारेण स्वापोगो व्यवण्छिध्यते तन्पयोगः स्वस्य जातक्मदिः तेस्फारस्यायोगोऽसंवन्भो भ्यावत्यते भतकगादितिष्कारावरयफते परतिपत इति यावत्‌ दता अमि नषा? ` बृडद्या दि सस्काराः ! इवि पत्ये एतौ जाककनादिरसैस्कारावश्यकत्वामिभानादिति भावः अन्यस्व जावकमदिर-

दलकमीर्मासा १५७४

प्रयोग इन्दरादिहभ्दवह्ोकतोऽथांतिरायाच्छान्च चोध्पसिषिधामाद्धा- यांदिष्यवहारषः५जब्यवहारोऽवगन्तव्य इत्यादिभन्थसंद्भेण तस्मा. दतकादिषु संस्कारानिमित्तमेव पुजतमिति सिद्धम्‌ द्निपरतिमदहहो- माद्न्यतमामावे तृ पृञत्वाभाव एवेति इदानीमोरसदत्तकयोरद॑तकारतषिध्योश्च समवाये धनश्हणभाह एव-- तस्मिञ्जति सते दत्ते ते विधानके तत्स्व तस्येव वित्तस्य यः स्वामी पितुरञ्ञसा इति तस्मिभौरसे सति यः स्तो जायते परिमहादिना तयोर्मध्ये तस्यैवे तत्स्व यः पितु्विंच्स्याञ्जक्षा स्वमषेन स्वामी भवति नान्यस्य

न्यस्य परिप्रहविधानस्य योगः सेबन्धो व्यवच्छिद्यते व्यावत्यते " अधि. धाय विधानं यः ¶त्यनेन दत्तकादिषु पृत्रत्वौ्त्तो परियहुतिषेरावश्यकत्वामि- धनात्‌ एवं सस्कानिमित्तमेव हति मेषाविधिभ्रन्थ रएवश्ब्दोऽयोगब्य- वण्ठेदार्थको लन्ययोग्यवभ्ठेदार्थक इत्यारायः सत्यपीति वेदिकषिधि- भन्तरेण जावकमांदिसेस्कारमन्तरेण दृतुपतिग्रहीषोः संमत्यादिरीकिकम्य- प्रेण प्रिमहीते मातापितृषवनसेवादिपु्रफायैकरतेन पजरभ्यवहारे ठोके सत्यपी- त्यथः इन्द्रा दिशष्टवत्‌ इति परमैशर्णे , इति धावो रन्पत्ययेनेन्धश्रभस्य निऽलल्वादिन्दव्यवहारस्य परमेश्वयंयक्ते सिद्धतेऽपि येग्रोि्बडीपसी इति न्यायेन योगिकाथपिक्षया छ्ढ घस्य प्राबल्येन वाहशा्धस्यावश्यं खीका- पत्वात्तहसक्ष एवेन्द्र शगस्तदच्छासे ' पुरे पतिग्रहीष्यन्‌ शत्यादुतातेविषा- नादिषानार्थस्याप्यवश्यं माद्यत्वाद्विवाहसंस्कारशेस्छतसतियामेव तु केवउपाक- निष्पत्यादिमा्याकायंकारिण्यां मार्यान्यवहार इव, वेपिकविधितहटव एव दृढे पशरभ्यवहारोऽषगन्तव्पो तु वेदिकविधिरहिवे पृभकिकारिणीति वद्धः | वस्माम्मेषातिथिततेवाद देतोरंयकादिषु पृक्षु पश्चस॒सस्कारनिमि्कृभेव पृत्र- त्वम्‌ दानपरविप्रहवदङ्कहोमादीनामन्यतमिरहे तु पुजत्वमिति तिद्निषि मावः

अप) रसंशतकयोः समये छवविधानाषवविधानपोदेतकपोः तमवाये धनद्नहेणापिकारं वृद्धगोदम एवाऽऽह-तस्मिक्ञाव इति दम्डढ्देन पामुक- स्यैरतरव परमसं तस्मिनौरसे चति ¶२िप्रहामिमा इ्तषते जक इति वशे

१७४ पञरीष्याख्यासहिता-

पत्योरसे परिगरहीतस्य धनमाक्तवमित्यथंः पज्ोत्पत्तावोरसामा- बस्यापि विशेषणत्वात्‌ तथा दे यथादिधिपरिगहीते सति योऽछ तबषिधानकः पृ्रस्तयोश्च दस एव पनमा नारृतावेधानक इत्यथः

विधानस्येव पुत्रत्वोस्मादकत्वात्‌

विधानको दकः स्पाचयेमषये छततिि नक एव दत्तकः मतिभ्रहीतपितुषनहारी माषृतविधानको दत्तक इति तदथः वत्रोरसे सति दचकस्य धनहारिवाभवि हेतुं बलाह-पु्ोत्प्चाविंति अयं मावः~न भ्रातरो पितरः पुत्रा रिक्य- हराः पितुः ( मण्स्मृ० | १८५) इति पितृरिक्थहरतं यतु्राणामुकं दत्सेषज रिगौणपुत्राणमिवोक्तम्‌ तत्राप्पोरसामाव एव त्ौरससमबये ओ- रससमवायथ् देधा-सेषजादिगोणपुवरप्रहणात्मागोरस ससं पशवाहा वत्तचं देवि वषर पागौरससचे क्षेजजादीनां पश्रीकरणमेव सेमवति अपुतरणेव करैम्यः पूषभविनि्षिः सद। इत्यविणौरसपु्रामाववत एव पुत्रग्रहणािकरोकेः एषो- स्तिविषायकेऽस्मिन्व बनेऽपृेणेत्यजत्यः पुष शब्द ओरतपर एवेति वदर्थनिह्प- णावस्तरे पागृनिहूपितिमेव वेतद कम्‌-पु्रोसत्तवोरसामावस्यापि विकेषणवा- हिति ततशोरसपुवसचे प्षपहणाधिक)राभावेन विधिना मृहीतेष्वपि क्षे्रजा. दिषु पुत्वमेव नात्य इति कुतस्तेषां प्रतियहीतुपितृषनप्राहितवम्‌ अय पथ(- तत्वमिति दिषीयपक्षे प्रविवन्धक।भावाद्‌गृहीतेषु के्रजादिषुं पएषतवोषचेरेकष. प्यौरससचेऽपि गोणपुजाणां परतिप्रहीतुपितृभनपरदिष्वं स्याईिति वेत्तद्पि नेत्य ह~“ एक एवौरसः एषः पित्पस्य वसुनः परमुः रेषाणामानुरेस्याथं प्रधा प्रजीवनम्‌ ? , प° स्मृ० ९। १६३) शते मनुनौरसस्येव धनपाहित्वोकेः इदं केजादिपहमानन्तरमोरसोततादेव पवते पननोरत एव एकठः केष. जाईषः पूवा सन्त्येव वनौरस एव धनयहीति निविवादम्‌ पकरप्योरसेष- श्यनन्वरं क्ेषज।द्यो गृहीता स्तत्र गृहीतेषु तेषु पृषत्वोतादामावदिव देषां प- विप्दीतृधनय्राहित्वपसकिः कितु तत्राप्योरस ९व पिपुभनयाही निष्के स्थडद्रपे नस्य वचनस्यपिक्षेति नान्न वचनस्य चापत्यं वकुं शक्थम्‌ तु वथ तेजजादिथश्णानन्दरमरिसोततिष्तमैषास्य वचनस्य चारित्य बकं भबदीत्पतरैव स्थठ हदं पवते वदुकमेदच्छलठोकक्य भथाषूपाकवां मलथवृका- वीकारे ध्पास्पारिन पयभमोश्तपूजामवि केव्रज।िषु छेष पादोवषर(-

दैत्तकमीमांसा १७५

दत्तोरससमषाये दसो ज्येष्ाशभौगित्याह एव-- जतेष्वन्येषु पुमरेष दुत्तपु्रपरिष्रहात्‌ पिता चेदहिमजेद््ं नव ज्येषटांज्ञमाग्मयेत्‌ हात दत्तपरिथहानन्तरमोरसोत्पत्तावपि दतो ज्येषटाहमागित्यर्थः धर्मान्तरमप्याह मनः-

[१

गोज रिक्थे जनपित॒नं मजेदचिभः स॒तः

गोजरिकथानुगः पिण्डो उ्यपेति ददतः स्वधा इति।

दिनि विगतव्यधेरीरत उसने ° सर्तदमुच्यते इत एव॑ पुत्रा रिक्थ हराः पितु; ) (मण० स्मृ० ९। १८५ ) इत्यनेन यतपू्ाणां पितुधनप्राहिष- मुकं तदौरसामवे क्षेजजपुत्राणामिति परथ॑वस्यति तरेतन्भनसि तिंथायाऽऽह -- सत्योरसे परिगरहीतस्य धनमाक्त्वापित्यथं इति वथा कतविषाना- ृतविधानयोर्द्तपूत्योरमध्ये छतविधानः तस्येव प्रति्रहीतृधनहारिते हेतुं पदं - यलाह-विधानस्पैवेति अिधाय विधानं यः परिगहूणाति पत्रकम्‌ वि बाहिविधिमाजं तं कर्याद्नभाजनम्‌ इति मनूकतेः अन्न धनमागित्वानिषेष स्याकाररीणकस्पासंमवासाशिर्हति पुत्त्रो सततेरमावः सूवितः पु्रोसस्यभावस्य चाक।रणिकस्यासेमवं मन्वानेन दत्र ' अविधाय विधानम्‌ ' इति विधनोभाे हेतुत्वेन निट इति विधानस्य पृ्रोसतिहेवुत्वं सष्टमेवोकं मववीत्य्थ॑ः। वरे. वत्सवैमनुसंधायव तस्मिञ्जिते सूते दते० ईति वचनं प्रणीतवानिति तासम्‌

अथ दत्कग्महण।तन्तरमौरस उतने दतक्य. ग्येटवेऽपि श्येटंश- भागिस्पाह-जतिष्वन्येष्विति ° विभागं वेलिता कुषंदिष्डषा विभजे्तुता- न्‌ | ष्यष्ठं बा भरेष्ठमागेन सर्वै वा स्युः समांशिनः” (पा० स्मृ० २।११४) इत्यनेन भ्येष्ठस्य पण्टृष्ठंशमागितवमुक्तं तज यदि दत्तको ग्ये्ठः स्यतत नैव मेष्टंशमाग्मववीत्याह-दत्तपारग्रहानन्तरामिति दचपुत्रपरिग्रहादनन्वर- मौरसेषृलनेषु दतको व्येशंर उभत इति वचनार्थः अत्र पिवा चेद्िमजे. दिति पितुद्रहणमुपलक्षणं पित्रमावस्यापि वथा पितु्पं विभागेऽपि चङे श्येषठंरो उभत हति माब; ज्यष्ठादििमागो मनुना पदुर्डिवः- ग्बेहस्य हश उदारः पर्दद्र्याञ्च यदुरम्‌ ततोऽव मध्यमस्य स्यनुरीयं तु दवीपः (१० स्पूृ* ९। ११२) इति। |

१७६ मल्लरीव्यश्यासहिता-

द्त्निभः षतो जनयितुर्गोजररिकषथे मजेत्‌ तथा पुज ददतः स्वधा दृत्तपुजकतुकं भाद्धं व्यपति, यतो गोज्नरिक्ष्थानुगः पिण्ड इति एतेन पृत्रत्वापाद्कक्रिययेव दच्रिमस्य प्रति्रहीतधने स्वत्वं तत्सगो- अत्वं भवाति दातृथने तु दानदेव प्रत्वनिव्र्तिदारा दन्रिस्य स्वत्वनिवृत्तिदातुगोजनिश्त्तिश्च मवतीप्यच्यत इति चश्द्िकाकारः। नन मनुवचनाज्जनक गोज्निवृत्तावपि प्रतिग्रहीतगोचप्राप्ो किं मनमित्यतं आह बहन्मनः- द्तक्रीतादिपुाणां बीजवम्त॒ः सपिण्डता पञ्चमी सप्तमी तद्रदगो्र ततसपाठकस्य इति।

द्चकष्यान्यं धम कथयति-गवरिग्ये ( मण्स्मृ०९ | १४२) इति। अतर दृत्रिम्रहणं एपरपिनिषेपदशंना्थेम्‌ तेन क्षेत्रजद्‌(वप्धयं धर्मो मवति। दत्तकः सृता जनकपितृसबन्धि गनिं धनं कशाविद्मि पाप्नोति रिण्डश् गोषरिक्थानुगामी यस्थ गोत्ररिक्थे मजते तस्मे पिण्डो दीयते वस्मासुषं ददतो जनकस्य स्वधा पिण्डभ्रादादि वलुत्कत्‌कं निवतैते दचः पुतो जनकश्य पितुः भाद।दि कुयोदिषि याबत्‌ दत्तकः प्रपियरहीतृषनं परपिमहीतृमोनं मन- तेऽथ जनस्य वितुधनाद्गोत्राज्च निवर्पत इति ° मोज्रिक्ये , इति वचनेनो- ष्पे तत्र हेतुं पद्शयनाह-पलरापाद्केत्यादि परतिप्रहीतुनरूिवं षद शके प्रतं तदुध्पादिका या खस्वतनिवृत्तिपुैकपरखत्वोसत्यनुक्उम्यापररा- सिका जनकपितृकतुंक। दानक्रिथा तयेवेत्यथः तत्र खस्वत्वनिवु तिह्मेगां रेन पषत्वनिवृ्पा द्‌चकस्य जनकपितुभनस्वतानिवृततिजंनकपितृगो जनिवृदिश्च मदति अथ प्रस्वत्वाताचिह्मेणां शेन दत्तकत्य प्रतिग्रहीतुपितृवने खतं पतिम तृगोजप्रातिश्च मवी पि दतकवन्दिक रर अहेति याषत्‌ यद्चम्युकमनुषचने दतकस्य प्रतिपरहीतृगोऽरिक्यमागितं सषट्वथा नाकं तथाऽपि जनङतितुरमोतर- रिक्थमागित्वनिषेव च्ट्‌(द्ादिकरमनिषेषाञ्व दृतकत्य पतिम्रहीतुितुमोषरि- क्थमामित्वं प्रतीतं मववीत्यनेनेव मनुववनेन दचङस्य परति्रहीतृगोनं प्रप्यव हेपि उन्विकिकारारायः। ` इत्तक्मामसाकारस्तु दृचकस्य पतिप्र्हतुमोतपाहिवं बनपामण्यादिवि परविन भडुविते शङ्कतेननु मन्विति मोतरिक्ये जनयितुर्न मजेहभिमः सष + इवि निरुकभनुववनेन भनकगोनिवुतो परपिपादिक(पसपि दचकस्प परविमद्ी-

दैस्कमीमांपां १७७

वृत्तककीतादिपुजाणां बीजवण्तुजञंनकस्य सपिण्डतोऽस्स्येव दानादि नाऽपि सा निवर्ते तस्या अवयवान्वयरूपतया यावच्छरीरं दुर- पनेथत्वात्‌ अनेनावयवान्वय एव सापिण्डचं पिण्डान्वय इत्युक्तं मवति पिण्डान्वयस्य ग्यपेति ददतः स्वधेत्यपगमावगमति साख सपिण्डता छियतीत्यपेक्षायामाह-पथचमी सप्तमीति पञानां पूरणी

2

तृगो्रपातिविषये किं प्रपाणमित्याक्िप्य तञ पमाणमूतं वचनं दर्शयति-दत्त- कीताद्रिति मनुना द्योरप्तादयो इ।दश पुना उक्ताः तेषां पध्य ओरसष्य

तिरिकक्षेजजायेकादशानां पुत्राणां वीजवप्तुर्जनकपितुः सापिण्डयं पितृपक्षे परुषपर्थम्तं मातृपक्षे पर्चपुरुषपयन्तं मवि तद्रूगोजं ॒पाखकपितुर्यद्गोरं षेव तेषां गोत्रं भवतीति तदृर्थाद्‌ दकस्य परति्रहीपृगोतं प्राप्यत इति भावः इत- कादिपुत्राणां जनकापितानिरूपितं सारिण्ड्ं वर्तत एव तस्य सपिण्डस्य मृड पुरुपैकशरीरावयत्रा्यालकतेन यावदरमदारिकश्य शरोरमव्रस्थितं भवति वाव - त्काखप्यन्तं तज्जनकवितृनिरूपितं साण्डं सवथा ऽपनेतुमशक्थमेव यतस्त. ष्ठरीरावयवान्वयरूपं मवतीत्यथंः तथा दत्तकमीर्मासकारस्याञवयवान्व- यहपमेव सापिण्डचमाभिपेते तु पिण्डन्वयरूपं निर्वाप्यसापिण्डचित्यवगभ्प- ते पिण्डान्वयापरपयांयस्य निर्वाप्यस्तापिण्डचस्य व्यपति इदतः खधा इत्य. नेनापगमप्रतिप।द्नात्‌ स्वधा श्राद्धम्‌ स्वधा वे पितृणामनम्‌ इति भ्रवणा- त्‌ ¡ द्द्तो दानुितुजनकापितुरिति यावत्‌ स्वधा भ्रादधं व्यति निवतैते इतत. कृपुवरकतुकापिति देषः दत्तकः सुतो जनकपितुः भद्ध करोतीति वदथः पू ैमृक्त एव अयं मावः-एकस्पां पिण्डदानाकरषायां पिण्डदतृपिण्डमं स्व- ठेषभाक्वान्यतमस्तबन्धेन प्रवेशो हि पिण्डन्वयसापिण्डयं निवाप्यसपिण्ड्मिति चोच्यते तत्र जनक िवुदेशयकपिण्डदनक्रेय पां द्तकस्य रिण्डदतृत्वेन संब- नेन प्रवेशो घटते दत्तकस्य जनकपितु्राद्धकरणनिषेधत्‌ तथा दत्त- कस्य जनककुठे रिण्डान्वयरूपं सापिण्डयं नेव संभवति अपमेवं हि पिण्डाय- यस।पिण्डश्चापगम इति किंतवयान्वयहूपमेव सापिण्ड्यं द्तकृश्य जनककुठेऽ- स्तीवि भावः वज्ञ कियतपुरूपपयंन्वं भवतीति जिज्ञास्तषापृक-~पमी सप्त. मीति पञ्चानां प्रणी पमीवि ग्युषतेः पञ्पृरुषपरयन्ते्पथः सपिण्डे - पस्य श्दस्य वटपत्ययान्ततवेन लीतवासश्चमीति ज्ञीदिङ्गनि्श्यः। एवं ९्द

९३

१७८ मरीभ्याख्यासाहिता-

पञ्चमी पञ्चपुरुषव्यातेत्य्थः एवं सप्तमी गोतमोऽपि-ऊर्ध्वं सप- मापिपितुबन्धरम्यो बीजिनश्च मातुबन्धुभ्यः पञ्चमादिति अत्र बीजै. महणं दत्तकादयत्पादकानां सर्वषामपि संग्रहाय केवलं क्षेजजो- त्पादकस्येव | एतेऽभिहितीः पुत्राः प्रसङ्गादन्यबीजजाः। यस्य ते गीजतो जातास्तस्प तेनेतरस्यत्‌ (मण स्प ९। १८१ )

भीत्यत्र।पि बोध्यम्‌ | एवं दत्तस्य जनककृटेऽवपवान्वपहपा सपिण्डता पातुपक्षे पञ्चपुरुषप्यन्ता, पितृपक्षे तु सप्तपुरुषपयन्तेवि भावः `

अमुमेवार्थं गौतमोऽम्याहेत्ि तद्रवनमृदिवति--ऊर्ध्वं समप्तमादित्यादि अत्र बीजिशब्देन दत्तकरृतिमगुढादीनां पुबाणां ये जनक। उसाद्पितारस्वे सवं गयन्वे नतु केतरजपुत्रस्योतपाद्क एव गृते बहू बीजिशब्दः केतरजपुवस्प-. साद्पितरि प्रयुक्तो दृश्यत इत्यत्रापि तादशार्थक पएवेतयाशङ्ा स्या्तदथंमिदम्‌- क्तम्‌ एवं चत्र वचने बीजिशब्दो योणिक्‌ एव नतु पोगहृढ इत्याशषः तत्र पमाणे कथयनाह~य एतेऽभिहिता० (मण स्मृ० ९) १८१) इति। अस्यार्थः-ओरसपुत्ररक्षणकथनपतङ्घेन ये कषेत्जदत्तकरटक्रिमगुढ पाकद्धकानी - नसहोढकरीतकपौनमवस्वदतपार शवाल्या एकादश पुत्रा उकतस्तिषां प्श्ये पम मैवपार एवै वर्जयितयाऽन्ये नवान्यवीजसमूखना; सन्तयनस्ते नव पत्रा यस्य षीजाद्वीरयात्समृतनास्तस्पेव ते भवनि नेतरस्य यक्षे येनवा कषगादि छतं वस्य केतिकदेस्ते पुरा मवन्ति यथया पसवरिरोधिन्याण्पाधुपेवस्य देवदत्तस्य मायायां गुरानियुकतेन पज्ञतेनोवाक्िः सुः क्ेत्र्षामिनो देवदतस्य मवति यतो देवदत्तस्य क्षेत्र उत्तादितोऽतः स॒ देवत्य क्षेत्रजः पृषो मववी- प्युक्तं, तु देवदतस्य नापि तु यस्य॒ यज्ञदत्तस्य बीजात्सपृद्तस्वस्यैव पुरो बेदित्य इति वस्मदोरते सति के्रजाद्यः पुत्रा पुीकर्व्पा इत्यनेन वचनेन परतिपद्यते कषेवजादिषु नवान्य्बानजाः सन्ति पौनम॑वपार्थवौ तु नान्यबजजो रितु सबीजजारितिं तसत्सहमपतिपारङय बनदेवावगतं मवति वथा रते सति नप पुजा पुीकर्वभ्या इत्प्थाररते सत्यपि स्वीजजगोः तौनमंवपारशवयोः पुत्रीकरण पप्तो वन्व नेम्‌ अगुत्गवेतयकतेः अनोऽ- ्राष्पमीजज ति युक्तं वकार रपुत्ोपउक्षणं स्वीक मवति वसोर

इत्तकमीमात्ता १७९

इति स्मरणात्‌ तस्थ ते पुजा इति पृत्रतवप्रतिपादनं सारिण्डदप्रति- पादनाथं नतु पुञत्वोपप।दनार्थ॑म्‌ पुतान्द्रादश् यानाहेत्यादिपिति्रही - तुपुत्रत्व प्रतिपादनाबेरोधात॒ नेतरस्य प्रतिश्रहीतरित्यथः।

नन्वेवं कन्याबदुभयनापि साप्ण्डविभास्तां प्रतिग्रहेण गोत्रवत्सा-

सति क्षेभजादय एकादृ।पि पुत्रा नेव पुजप्रतिनिधीकरणीय। इति सिष्पवि | उपलक्षणे यमाणंतु आस्यं विना यथा तैड सद्धिः प्रतिनिधिः स्मृवः। तयेकाश पुषरतु पृत्रिकैरसयोर्विना हति वृद्धवहर्तिव वनमेवेति बोभ्म्‌ भवरैरसमन्तरेणैकादशानां पृत्राणां पूत्पतिनिषिषवस्य स्पषटमुक्ततेनाथंरैरसे सत्येषां पूत्रपतिनिधितवं नास्तीति प्रतीयत इति मावः | अत्र ° वसय ते इत्य नेन यत्सेवजादीनां बीजिर्निहपितं पुतवमृक्पं तत्सापिण्डिपतिपादृनार्थं नतु पषत्ोत्ततं प्रतिपादयितुम्‌ तथा सति ° पृ्रान्दाद्र यानाह नृणां खार्यभृषो भनुः ( प° स्मृ० ९।१५८ ) हति वचनषिरोषः स्यान वेन हि के्रजा- दीमां पतिग्रहीतुपुत्रषस्य पृषैमृकत्वात्‌ अनेन वीजिपुत्रत्व उच्यमाने वद्िरोषः स्पष्ट एवं तस्माद्धीजिनिहपितसारिण्डचं परतिपादयितुमेव बीजिपुतेखमृकमित्यव- श्यमङ्कीकायेम्‌ अन्धथा मृरमृवश्त्यन्तरकस्पनथा गोरषापचेः वथाऽङ्कीरवे तदेकवाक्पत्वाय गोतमवाकयेऽपि बीजिप्रहणस्य दयक युताद्कसरवसेम्रहार्थ- वाञ्थंद्रेवाऽऽयतिा मवति ततश्च बीजिनः पितृचन्धुभ्पः सपतमान्मातृबन्धुभ्पश्च पमादुष्व॑मित्यन्वयेन जनकातृकृडे पितृपक्षे सपपरयं मतुपक्षे पञ्चमदूर्भं कन्था विवाह्य मवति तत्र सपिण्डस्य निवात गोतमववनस्पार्थः

दान्ते नन्विति एवमिति (तस्य ते” (मण स्मृ० १८१) इत्यनेनोक्तस्य क्षेत्रज।दीनां बीजिपुत्रत्वस्य ब्रीजिनिरूपित पारिण्डचप्रतिपादनता - सर्प॑कते सति पथा विवाहिवायाः कन्याया मतुकृठे जनककुठे वेन्युमत्र सापिण्ड्यं विवाहपातिवन्धकं वैते आशोचपथोजकं साषिण्डय तस्या उभय- कुर नास्वि ° एकतवं सा गता भर्तुः पिण्डे गोते सूतके ' इति स्मृत्या भतुकड ९व सापिण्डयोकतेः दृहतकादीनाभमि जनककृठे पाठककृठे वयुं यत्र सा्ण्डिं मवतु

ननु क्षेत्रजादीनां वीलिनिरूपिवसापिण्डघोकतस्दस्तु नाभ ।. कितु पडक- पिवुनिहूपिवस।पिण्डथसत्वे पमाण।मवेन कथमिव दृान्वितकन्यावहचकदिरुभ- यत्र सापिण्डधसत्वशङ्काऽपौरपत आह~प्रतिभ्रहणेत्थादि पया परविगृहभा-

"१९० भलरीष्याख्यासहिता-

पिण्ड्स्थाण्य॒त्पत्तरिति चेत्‌ मेषम्‌ स्वगोजेषु छता ये स्युदं्तकीताद्यः सताः विधिना गोत्रतां यान्ति सापिण्डयं बिधीयते

इति बृद्धगौतमस्मरणविरोधात्‌ ये दत्तादयः सताः स्वमो्रेषु स्वगो- मध्ये छृतास्ते विधिना गोता संततिषं यान्ति, परंतु तेः सह षि- पिना सापिण्डयं विधीयते नोःर्यत इत्यथः स्वगोरेष्वापे सापि. ण्डचानुत्पत्तौ परगोत्रे सूतरां सापिण्डयानुत्पत्तिर्क्ता यक्तं चेतत्‌ मीति सकतप्य स्वीरुतायां मायायां जनङगोजनिवृत्तपुरः सः भतुगेनमृतद्यते वहुसथा परतिज्ञाय स्वीरतायां मवयां भतंनिहूपितसापिण्डचे(तचिसंमव(पम. वति द्रकदीनामुभयत सापिण्डश्ामिति वेनेतद्धद्मित्याह--स्वगोनेषु छत। इत्याहि स्वमोजभध्ये पे सुवा दचङृदृयः कराते दतकपरियहविध्यनुडनिन मोषा सेवतिलं पप्नुवनि सतिम जननकृडेति तिकाण्डी सरणात्‌ डि. वेक्तकादिभिः सह पतिभरहीतुः सापिण्डयं नोद्य इति वदथः पदाहिख गोजरेऽगि सापिण्ड्यं नोतधते तदा परगोे सपिण्डं नपद्चत इति ङ्म वक्त- व्यमिति कैमुतिकन्यायेन परगेश्रीये इ्तङेपृतरां पतिमररीतृनिहमितं सपिण्डे नासति युज्ये वेदम्‌-दचकादिषु सापिण्डयं देकशरीरावयवन्वपरहमिव सम. ववि पिण्डान्वयहूपम्‌ ' व्यपैति इषः सथा (भण स्मृ० ९। १४२) वि वचनेन दतकादिषु वस्य निवृ चेरुक्ततवात्‌ एकशरीरावयवन्वपो बारम्या- रम्भकमावेन विवक्षितः पथा पूवस्य मतापितृशकशोणिवतेमूषमानतेना55 रभ्पेकपुत्र शरीर आरम्भकोमावामितोः शरीरावयश्ा्वपतसापु्र {क शरीरा. यवान्वपह्पं माताभितूनिषपितं सापिण्ड्यं भवति पिृह्वारा पितिमहशरीरन्वि. सोऽप्यस्ति स्वपितमषहशर्ीरान्वयः साक्षात्सपििरे स्वपितुः शरौरान्वयश्च स्व. समिन परम्परया पिताहशरीरानवपसचापिवमहत।पिण्डयमपमि पोकेऽ्ी- त्यथः नन्वेतदेक रीरान्वपह्पं सपिण्डं मतुभापंयोः रर्षरं समवि भारम्परोमतैभाययोराम्भकश रीरस्य भिनत्ति बेदवोष्पते भ्यष्टार्पः क- भित्र: तिता वेशाः वैशाखस्य पिता वेषः एवं स्थितो शव्प्- इवेव शरीरन्धवविरि्टमयेष्ठारूपपुजशरीरारम्मकयोवेशा सवे शारयोमेतम पैपोरपं- हमावारितीरुभयोरपि देनशरीरान्वपः सेभवति त्र पैशाखशरीरे वेभशरीरा- नदः स्ट एव देशाय देषपिवकतात्‌ एव बेरा ब्शरदिगवमरशरी.

दृ्तकमीर्मास १८१

पि्रारष्धत्वेन मरां सहैक शरीरारम्भकत्वेन यथोमथन्रापि सापि- ण्डं सिध्यति तथा दत्तके पित्रारब्धस्वेऽपि प्रतिमरहीत्रा सहेकरारी- र{रम्परकत्वामिववात्र्‌

रन्यो वेशाखभार्याणां वेगाख्यापपि वैते सच यथा वेशांलेन हि बेनशर शार।वयवान्वितः स्व शरीरावयवः स्वमार्यायां वेशाखूषां दा करूपेण निहितः देन सह मापावयवानां तादात्म्य पनम्‌ तेन ते उभे अपि मरतुमरय वैश) वे. शाखी चैरूपेकशररावयवान्विते सपने तादरैक शशरावयवान्विषियास्पो- जयषठास्यपृतक शरीरारम्मकतवाद्धतुमधियेर्िखा खस्य वेराखूया श्च ज्यष्ठपिवामहुवे- धेकशरराषयवान्वयसत्वात्तयो्मतेमा्योरभ्येकशरीर।पयवान्वषहप॑ सा पिष्डूयं मवत्येव मर्नुः शकहूयेण भायां प्रवेशो मनुनेवो कः--“ परतिमौर्या सपरविश्य गमो मू्वेह जापते ? ( मन्स्मृ०९।८) इति पतिः शुकरूपेण भर्षा सपदिश्य गमेमप् तस्यां भार्यायां पृत्रह्मेम जायत इति कृर्दृकृषवा वद्‌- व्पारू१ा पतिर्जाया पिंशति गर्भो भूषवेह मातरम्‌ तस्यां पूनरनषो बृ्ा दशमे भाति जापते हेति बहृवुचत्रक्षणात्‌ वथा चेक शरीरारम्पारम्पारम्म- कत्व द्वमाय॑योः परसरं सापिण्डूथमवयवान्धपषपं सिष्यवि अेकशरीर- कशब्द पिताहशरीरपरः पथा वेतपितापहैकशरीरेणाऽऽरभ्मो यो वैशाल स्तद्ारभ्पो थो ज्ये्ठारपः पुत्रप्तद।रम्भको वैशाख इति वद्रम्पस्येव तद्रम्या- रम्थारम्भकतव मेति नियमः सिभ्यति तद्रभ्पश्व।रम्पो वेशखः शव चारभ्य शाखारम्यद्पेष्टारम्भकोऽस्ति तदरदरेशाख्पपि ज्येषठरम्मिकेति सष्टमेव दरपपे तत्र पदि वैशाखी -वेवररीरारम्था स्यात्तर्हि ज्यष्ठाराम्मिकाऽपि स्यात्‌ यस्मात्तु ग्येष्ठारभ्मिका मवति तस्मात वेशख इव वेन शररीरारभपाभपि भवति अन्यथा वैवरम्पारम्पारम्भकलानुपपततेः वेशाखूपथेष्र शर रारम्पतव तु पाञ्शिवरैत्याअवसेयम्‌ एतद्नुसंषायाऽऽह--पिज्नारग्पत्वेनेत्यारि पित्रा वेशासेनाऽऽरब्यो यो ज्ये्ठाषटयः पुवः पिन्नारन्बः तस्य भवस्तच्वम्‌ वेन हेहुनेत्यर्थः अथ मर्ता वेशखेन सहु भदे प्ाहिष्पेनेत्य्थः वैशाख्या भ्ये- हाष्पपुह्ेकशषरीरस्याऽऽरम्मकतेन हेतुना वेदयः यथोरसपुषस्य पिवृदुे भतिमहृकुके चेत्थभपतथ पि सपिण्डं लिष्यति तदहृत्कस्य जनककुढे परि अहीतृकुे वेर्युभयत्र सापिण्दूपमेकशरीरावयवान्वयह््पं सिष्यवि पित्रारू्तेन दत्तकस्य जनकपितृकुञे सापिण्डूयसचेऽपि प्रतिभरही्रा सह॒ परतिपरहीपृसाहितेन

१८२ मञरीष्याख्यासहिता-

अत एव देवलः- धर्मां बर्धिताः पुजास्तन्तद्रोभेण प्रवत्‌ अशप्ण्डिविभागित्वं तेषु केवलपीरितमर इति केवलरष्देन सापिण्ड्यमेव निरस्तवान्‌ गोजांशपिण्डानां विधा- नात्‌ नन्वेत्पकृताथानुपयोणे पर्मपुज विषयत्वात्‌ तया हि-तत्तदगो - त्रेण तस्य तस्येव गोग ये पृ्वद्धर्मायं व्धिंतास्तेषु पुत्रेषु केवल- मंक्षपिण्डदिभागित्वमेव व्थकसापिण्डयमित्य्थंः तेनेतद्धमपुजस्येव वर्धकसापिण्डयाभावं बोधयति दत्तकस्येति चेत्‌ मेवपर पृत्रान््ा- दुरा यानाह नणां स्वाय॑मवो मनुरिति संख्याविरोधेन धर्मषु्ानभ्पु-

स्वस्य, पुष्रूपेक ररीरारम्भकत पतिपादकवचनामावान दत्ते शरीरावयवानय- हं प्रतियहीत्निहपितं सारिण्डथम्‌ एवं वेकसचेऽपि दषं नस्तीति न्ययन दत्तक्य जनकपार शोभयकुठे सारिण्डूयं नाक्तत्युक्तमिति भावः अत एषे- ति इ्तके पतियहीतृसपिण्ड्यामावरकेत्यथः धमां वर्धता इति ये पुवः पृषद्‌ धर्माणं षिण्डोर्कारदमाथं वर्धितस्तिषु तत्तद्गोत्रेण प्रविब्रहीतु- गोषेण सह केवखर्प॑शपिण्डभागितं कथितमिति तदर्थः अत्र देवेन केवख शब्देन सापिण्डूवमेव निषिद्धम्‌ गोतरांशपिण्डानां रिहिवत निषेधस्य सुवरां वतृमकपत्वारिि मावः

शङ्कते-नन्वेतदिति निरुकं देववचनं द्तकस्प पतिग्रहीतृकृठे सापि. ण्यानुलत्तिविषये नोपयुज्यते तद्वचनस्य धपुतमृदिप प्तत्वात्‌ ।, तदेव पतिप।द्पि परतिजानीते-तथा हीति तस्य तस्येवेति पविमरहीतुस्तस्य तस्यैव गोत्नेण सह ततद गो्मपरित्यभ्येवेव्यर्थः ये पू्वपत्रसषरं यथा स्पा- तथा धर्मार्धं वदिवाहारिकिरणजन्यपुण्योतच्र्थं व्ितारतेषु पूतेषु केवडभंशपि- ण्मगितमेव व्ध॑कसापिण्डचं पाटङ्सापिण्डूयापिति तदथः वेन कारणेन धरमैपृजस्यैवेदं पाठकसापिण्यामावं पतिपरादयवि दृ्कस्य ` वर्धकताषिण्डिधाभा- यमभिवत्त हत्याशयात्‌ अन्दं बोष्यम्‌-तसोऽयं धमपुञ्ः पृत्रापुजविचक्षणः यद्यसावपुतर * इवि मन्येष तक्ंतिरिकस्यास्य गोतरिक्थांरमाभितवविषाक- सभव .

देत्तकमी्मासा १८६

पशमात्‌ अभ्युपगमेऽपि वा पल्थाद्ष्वगणनेनांशमागित्वासंमवाद- प्रसक्त्या सापिण्डयनिषेधासंगतेश्च तस्मादचपुज विष यमेवैतत्‌ अरामागितवप्रदरनात्‌ तत्र चायमर्थः--धमा्थ स्वस्यालोकतापरि- हारकधमंसंपत्यर्थ तत्तदगोजरेण जनकपिक्षया भिन्नगोजणापि षरि अहीना पुञवप्पृतप्रतिनिधितया परिगर्य ये पजा वर्धिंतास्तेष केवलं परिथ्रहीशकरिण्डविभागित्वमेव सापिण्डयमिति तस्मा दत्तके प्रि्रहीतृक्षापिण्डयं किंतु जनककुल एव सापपोरूपं सापिण्डच- मिति सिद्धम्‌

ननु मुख्यगौणपुवामवि धनहारिवेनोकतेषु एस्थादिष्वन्वगेतः कशित्स्यात्‌ वथा सपि रिक्थांशभागित्वविधानसंमवेऽपि `जभागित्वविधानासंमवस्तदवस्थ एव ° धनभागुत्तरोत्तरः ? ( या० स्मृ० २।१६६) इति तेषां षनमागिव- स्थेव प्रतिपादनात्‌ वद्तुतस्वस्य धनमागितवभपि नासि पल्यारिष्वपसिगि- खात्‌ अये पृत् इति मन्येत तर्हि मनुनेकदुदशविधपुञत्वान्यतमटक्षणा- कन्तत्वमपि नास्ति तस्मादयं पुञपूत्रविखक्षग एवेति तदेतदूदुषयति-मेव - मिति मनुना हि गोणमुखूपभेदेन धमथभेरसः केत्रजभेवेति ददशेव एता अभिहताः वद्तिरेकेण पभ॑पुत्रस्याम्युपगमे ' पुतरान्दादश यानाह इति पुष गवद्वादरासेख्यािरोधः स्पष्ट एव वतश्वापिरिकस्य त्रयोदशस्य धमपुत्रस्पाङ्ी- कतुमशक्यतेन धमेपुजविषयत्वेन देवरुवचनस्य व्यवस्थापनं सथाऽनुवितमेषेति ्कविषयत्वेनेव तदुचनभ्यवस्था युक्ता अथ मनुवतदादृशसंख्याविरोषपरिभै- हर्षया सोऽयं धर्मपुत्रो इधकेऽन्तमाग्यते ' ओरसः क्षे्रजश्रेष दत्तः ' ( १० स्मृ० ९। १५९ ) इति मनुवचने द्चशब्दो दत्तकृख सादृश्य दजहदक्षणया धर्मपुत्रपरोऽपि अथंहृतशब्दः केवखयोगिको तु पोगरूढ हवि मवः। तथा चादिरिक्वस्य धर्मपुत्रस्याम्युपगमे िवि्विबन्धकमित्याशयेनाऽऽह -- अभ्युपगमेऽपि वेति पर्मपुत्स्याङ्ग\कारि पती दुहितरशवैव पितर प्रवर- स्तथा तत्सुतो गोवजो बन्धुः शिष्यः सव्रह्लचारिणः एषाममे पूर्व्य षन भागुत्तरो्तरः स्वथावस्य ह्यपुत्रस्य सर्वरणंष्वथं विदिः, (पा० स्मु० २। १३५-१३६ ) इवि याश्चवल्क्पेन मृतस्यापुतरस्प धनहारित्वेन प्रिमभिषिषु पल्यादिभस्य वर्मपु्स्यासंरूपावत्वेन वनहारिवातमदेन ` गोष्ररिक्यानुगः पिण्डः! (मण्स्यृ० ९। ०४२) इृषयुक्तस्पारभागिन एव सपिणषहयु

१८४ पञरीष्याख्यासाहिता-

ननु तच्छब्देन संनिधानाद्वीप्सपक्षितश्चतबहुत्वानां प्ाणामेवं प्‌- रामां गम्यते वर्धकानां पृजिर्णां व्यवहितत्वात्‌, संदिग्धबहृत्वानां वीप्तान्वयायोग्धतवात्‌, अत्माने परोक्षवनिदशकतच्छब्दान्वयानपष- तेरपरोक्षनिदंराकस्वराब्दस्येवौ चित्याचोति चेन्पैवं वादीः तदादिशवं- नाम्नां बद्धिस्थे राक्तरिति न्यायेन बद्धिस्थतायाः प्राधान्यायचला- त्ाधान्यस्य संस्कायत्वेन फटान्वयेन बा संभवात्‌

धर्मपुत्रे सृतरामसेभवेन तद्पप्या तनिषेधात्यनानुपपत्तेश्व नोक्तेवखव वन्य धर्पूज्रविषयत्ेन व्यवस्थापनं युक्तम्‌ तद्पराप्या तनिपेेद्युभयतव वण्छन्दः तापिण्ड्परामशंको धोण्पः तस्माहत्तकपुषमृ्षिेवेदं देवटवचनं प्वत्तम्‌ अशापिर्ढ विमागित्व मित्य शमागितपरापिपाद्नादिति ज्ञेयम्‌ वदृ तस्य देवलखषच- नस्य परमाथः-धमोर्थं से स्वस्य नाम पतिपरहीतुषा पु्ामवनिमिति- काऽछोकृता स्वगादिोकाभािरतत्रिहारजनको यो परमः पुण्यं तत्तंपचयर्थमि- व्यर्थः जनकगोतर पेक्षया तत्तद्‌मिनमिति यावत्‌ गतं यस्य तादशेनारि प्रति. ग्राहकेण पृतरवत पुत्पतिनिषितेन परिगृह्य ये पुत्रा उखनपाडनारिना परिपोषै- तास्तेषु केवठमेकं प्रतिरहीतपितिरिक्थां शपिण्डमागिषेव ताण्डुषमिति वस्माहुचकपुत्े नेव शरीरान्वयहपं परतिगरहीतृनिर तं सापिण्डवमपि तु जनक- पितृनिरछपि्तमेव सप्तपुरुषपर्यन्तं तादश सापिण्डूयमिति सिध्यतीत्पथः निरूकदेवडव षने तत्तदुगेतेणेर्यतरत्यतच्छ विषये शङ्कते---नन्विति पश्छष्देन पृजाणामेव परामरथो न्याय्पः पु्रस्तचदूमोतेणेति वेषमिव संनिषा- नस्य भवणातू तचत वीन्साया उपपादकं यदृबहुखं तस्य पता इति पुरग. तिन श्रवणाश्च तदन्वयस्य सुगमतया पुत्राणां तत्तदगेतरेणेत्येषान्वय उदितः, नेतु वर्धकानां पाठकानां परामर्शो न्याय्यः तेषा, केन वर्षिता $इति कमरा. कक्षायां वर्षेन, इत्यध्याहाराद्भ्याहतस्य कतुः आदो कतृं गष्यम्‌ ? हस्यन्वयनियमाद्र्पिता हृत्यसात्क्‌ भयोकव्येतवेन = भ्यवहिवतत्सुदुरतादवी- स्तया स्वोपषरस्यथंमपोक्षतं यद्बहुषवं तस व्ष॑डेरिति सक्षदरवकपितुगततेनध- वणाद्भ्याहुरस्याऽऽकाङ्कक्षितेकदेरप्रण सहपताक्नाकाङ्क्षाण वधं केनेतये कव - दनान्तानिरदेेनापि प्रयितं रक्यताततंदरं तशपासदं बहुं येग तेषा वर्ष. कानां दीण्तयाऽनवेतुमयोगपतवदाणति सस्वरपपदिषंय असिखहप उपस्थित इवि धृत्‌ 1 पत्यकवमिदंशकेन सवीयपयक्षव्वथोवशेन सरण्येन स्वसगोभथ

दृत्तकमीरमासा १९५

पितुः पृजेण कर्तव्या पिण्डदानोदककिया इत्यादिवचन पर्यालोचनया पृजकतकपिण्डदानादिकियया पितुः स. स्कायत्वावगभात्‌ पुरेण लोक।अथतीत्यादिबचनबलासितुरेव पुञ्र- करणकभावनामाग्यटोकरूपफलयोगितया प्राधान्यात्तच्छब्देन परा- मशँ युन्तते यथा तते पयि दध्यानयति सा वैग्वदेव्याभिक्षेव्यत्रा- ऽऽभिक्षायाः संसृष्टदधिपयोरूपतवेन सांनाय्यावेकारवे स्थिते पूर्वपाक्षेणा वधकगे्रेणेत्य्थः इत्येवं निद उवितत्वाकवंष्ये सति परोक्षव्योतकेन तद्गो्रेण इत्येवं तच्छब्देन निदैशकरणादपरोक्षाणां व्धकानां परोक्षतद्योत" कतच्छम्देनान्वयानुपपत्तेश्च वधकानां तत्तद गोत्रेण हइत्येवमन्वयः समञ्जस इत्या शङ्क्य तद्दुषयति-मेवामेति शब्द्शक्तस्वभावात्सर्वनामरज्ञकशब्दानां जीदस्थपरामरकत्वनियमेन बुद्धिस्थत्वस्य वर्ण्यमानानामनेकाथनिां मध्ये प. धानस्येव बुद्धचकूढत्वेनानुभवात्माधान्याधीनत्वेन प्राधान्यस्य संस्काराश्रषल्ेन फरान्वपित्वेन वा वक्तुं शक्यत्वेन पितुः पुत्रेण कन्या पिण्डद्ानोदकज्चिया » हति वचना्थपय। चनेन पृजकतकपिण्डदनादिक्रियय। -पूेण छवालनुष्टिता षा दिण्डदानादिकरिया वया पितुरेवऽऽ्मनि कश्चिद्पिशयो ज।यत इति हेतोः पितुः सैस्कार्थत्वावगमेन ° पुत्रेण ठोकाञ्ञपवि ) (मण स्मृ० ९।१३७) इत्यादि. वचनस्य ज्यौतिषटोमेन स्वर्गकामो यजेत हृत्यदैज्योतिशेमेन स्वर्मे भावये. दित्पादविवसपुषेण ठोकान्मावपेदित्यर्थपयवसनातुत; करणं यस्पास्ताहृव्या भव. नया भाव्याः संपद्य ये ठोकास्तदूपफडेन पितुरेव संबन्धा पितुः प्रधान्येन दण्डेन तत्परमं उपपद्यते एतदेव दृष्टान्तेन द्रढयितुं तन्नत्यो पूरवपक्षसि- दान्तौ पदशयति-यथा तप्त इति सेति उद्ेश्यपविनिर्द्रययोरेक्यमा- पादयत्सवैनाम वदन्यतरलिङ्कमाक्‌ इति न्यायेन, अतरोदिर्यं ससे द्षिपयतती, पतिनिर्दश्यं हयामिक्षा, अनयोोरेकयदयोतकस्य स्वनाम्नसतच्छन्दस्य पिनि ए्यामिक्षागतलिङ्गमाक्त्ेन सेति सीखिङ्कानिदशः आिक्षायाचर मिभनितद्बि- पोतन सांनाय्पविकारतं प्रम्‌ सानाय्यं सम्धहूनीषते होमा्थमर्चि प्रतीति ससु दधि पयश्वोष्यते तदुकम्‌- आगिक्षोभयमाग्पतदुभपविकार; स्थात्‌, ( जै० सू० < २।९९) इति आमिकष। वर्यं दधिपयसोरुमयोर्विकार्‌; स्पातयोदष्युभयभन्यत्वादिति वदथः वथा च।ऽऽमिक्षायाः सान म्पृविकारतर २४

व्क 1

१८६ मखरीभ्याख्यासहिता-

सप्तमीनि दिस्य पयसो गृणत्वेन दिती यानिर्दिष्टस्य दध्नः प्रधानत्वा- तस्येव तच्छब्देन परायुष्ठस्य देवतापंबन्धार्सायंदोहािकारत्वमिस्पुक्ते सिद्धान्तिना कर्मभूतेनापि दध्ना पयो व्थाप्यभानत्वेन दध्ना पयः संस्कुर्थादिति वाक्यार्थप्यवसानेन पथम एव प्रधानत्वं तस्येव तच्छ. ष्देन परागस्य देवतासंबन्ध इति प्रातदांहषिकारत्वं स्ाधितप्‌

के, कनि किण

तद्रेखङतेऽपि पितुः संस्कायत्येन प्रधानत्वात्तच्छब्देन तस्येव पराम हति युक्तम

प्रहि पूवपक्षिणा पयसि दध्यानयतीति वाक्ये प्रयमीति सप्रमीश्रवणेन पयसो हष्याधारत्रेन = गुणव्वाहुष्नश्चाऽऽनयनक्रिथाजन्यफखाश्रपतनेदिश्यतवात्पाधन्पेन सर्वनाम्नामुत्सयतः प्रधानपरामगितस्वाभाव्यत्सेति तच्छब्देन प्रधानस्य इधन एव प्रापशेस्तस्येव विश्वदेवतेवन्धदाक्षायाः पयउपसजनकरृपिविकारतेन सा- यैदोहविक।र्मित्युकम्‌ वतः सिदधन्ती ब्रृते-दध्यानववीति पष्यानीयते वत्यसः सस्कारदरेणाऽऽमिक्षामुत्पाद्पितं तत्वहुकारिषे 75ऽनीपते रोकेऽषि हि पयसः संस्कारदरेण धनीमवार्थं दृष्याद्यतन्वनं क्रिपपे वथा वण्डुड- नूषचतीत्य।द्‌ यथा कूत्कारादिष्य।१।रजन्धकडेन बिक्छिरया यः सैवन्वस्तदुहेशय - तिन विक्टिस्थायफलेन तण्डुखान्तंल्कारोतीयेवं वाक्पाथाचण्डुखानां पराषान्य- भव्गम्यते, वहसरेऽप्यानपनक्रिपाङमामूषिनापि दष्ना पः सेबन्धस्तदुरेयत्वेन दुध्पानयनेन पयः संस्कु्ादिष्य्थपरसेन ' तपे पयति दध्यानयति इति वा कयस्य पन्तेऽवस्थितत्देन मयत एव प्राधान्यं भवतीति वद्येव सा वेश्रेवी ति ष्छम्रेन परामर्शो विशवदेवशेववासंबन्वश्वेति छषाऽऽपीक्ष।पाः प्रवर्डाहिवि- कारं सिषध्पतीति अत एव जेमिनिना प्रयो वा वलमधानताह्लोकवहभ्नस्- थैतवात्‌ ! (ये० सृ ८।२।२२) इत्याक्षयां पयोषमाविदेश उकः दैभष्ठते | पथः पयोपर्मः स्यात्‌ आमिक्षापामितिं शेषः वससधानल्लियसः प्राधान्यात्‌ लोकवत्‌-खोके पण्सः सस्कारदरिण व्ीभावार्थमातञ्च क्पे [दहैषिनिक्षपस्य वरर्थत्वासयतो वनीमवाथलादिति वद््थात्‌ एं पडकवश्ये ' पितुः पूतरेण कर्तम्पा2 हत्यदिः, दिण्डानापिक्तिगपा पितरं सखकुषरदिषवर्थ- ैवसनातिः सकायैतेन पाव्पादमपाततदृवोत्रेेति वष्ठडोन पितुः शर ।9 वोर एदोयाण्वः।

वुत्तकमीपासा १८७

नन्वेवं दत्कस्य प्रतिग्रहीतङलठे साप्िण्डय(भवि कथं विवाहो स्थादिति चेत्‌ सत्यष्‌ सगोजत्वादिति अ्रभः तर्हिं तद्धगिन्यादिः

उकरीत्या दतकरय १खककुठे सर्वथा सापिण्डचामावे तत्कृडी यकन्थाकि तहं विवाहः परसग्येतेत्याशङ्कंप समाधते-सगोल्वादिति अं मदः- असषिण्डा या मतुरसगोत्रा। चया पिषः (मनर्स्पृ०३।५) पारु तगो मवति ताहशी कम्पा परिणेयेति मनुनोक्तताचादशकम्पायां स्वनिष- पिवसापिण्डचाभावेऽपि स्वपाठकरितनिहमितस्तगोब्रषस्य विद्यमानेन गडुक पितिगोक्रजाभिः कन्याभिः सह दचकस्प विवाहो न॒ मवतीत्यथः अभ्र स्वपदं बुद्धिश्यदलकपराम रकम्‌ असपिण्डा या मतुः (१० स्मृ* ३।५) पसङ्खाद्स्य मनुषचनस्प यथामति भ्याख्यानं क्रियते मदूर्गिव एवार्थः पापा णिक हति मन्तभ्यम्‌ जिज्ञासाथं उिखित इत्यत्र यरस्वठिते वशवदनेनानु- य्ाह्योऽपं जिज्ञसुरित्यम्पथये बोढव्यया कम्यया कीया माग्पपित्याकाज्क्षा- याभाह-अरपिण्डा वेणा अत्र मतुनिहपितसपिण्डानिषेषकेऽस्मिन्माहपदं गोणमातुपरं पाडकमातुपरिति यावर सोऽयं पारकमातृनिूमितसपिण्डानिषेषो यनिरूपितं पारकमातृलं वं परत्येवेति प्रत्यासत्या उभ्पते तेन पाडकमातु्णौ सुपिण्डा मवति वाशी कन्या दृचफेन परिणिपेव्यर्थाच्छपालकमाव महकुरज। कन्पा स्वस्थसपिण्डाऽपि स्वपाठकमातुः सपिण्डेति खस्य भ्यां मवति। अश्र स्वपदं बुदिस्थदत्तकपषह्पपरिणेतृषरामशेकम्‌ दचतकरीमासाकारमवेऽय- दसापिष्टरपस्येव सेन चकस्य पठकपितकृठे वादशसापिण्डचस्य सुवरामर्त- मवेनाथौताखकमातापहकुखेऽपि वत्सापिण्डूवाभावात्तादटशमातापहकृखजा कन्या परिणेयेत्याप्धेवं वलिवुत्यर्थं ' असपिण्डा या पतुः शृदयुकम्‌

नन्वेवं जनकमातामहकुखजा कन्या दचकस्य भाया स्पात्‌, वस्णाः स्वजनक- मातुनिहपिवसरिण्डत्वेऽपि निषेधो स्यात्‌ अत्र मतृपदेन पाठकमतुर्महणा- तू अयेतदोषपरिहारार्थं मतृपदेन मृषूपतवार्जननी भाता गृसधेव वदा जनक्मा- तणा सपिण्डा मवति वाटरी कन्या परिणेया परिणता द्तकोऽस्छद्‌- तको ( ओरसो , वा भव विव्यर्थ॑ः स्यात्‌ तेन मरदाजगोत्रीद्धवपोभिग्रभेजषो मध्ये भवोऽत्रिगोषं दचकत्वेन गवः तोजनकमातामहः करिपपगोत्रो विष्णुः ताटशमावामहकुरजा कम्पा दतकदृत्तकयोमेभवेवयोरुमयोरपि मायां मवेष्‌। वंस्यायेमेजजनकमापुः सपिण्डत्वात्‌ परंतु पाठकमावापहक्‌ृ डला कन्या दकः

१८८ मजरीग्याख्यासदहिता~

स्य भारा भक्त तस्याः पारकमातुः सपिण्डत्वेऽपि निेषो स्यात्‌ मतुप. देन भृख्यत्वज्जनन्या मातुगहणात्‌ तथा चोमयतस्पाशा रञ्जः संपाभोति मातूपद युमपद्मिषवृत्तिरक्षणावृ्योः स्वीकारेण नोभयतस्ाश् रज्जुरिव वाष्यम्‌ | गङ्खायां मीनषोषौ स्त इति वाक्ये मीनपदं गङ्खशब्दस्पाभिषवृ ती तसयपराहकं पोषपदं ठक्षणावत्ती ततरयंप्राहकपस्तीति गङ्गापदे युगषन्ु- एयगोगवृत्तिद्रपमङ्खी क्रियते वद्सशमश्यठे मतुप युगपदूवुततिदपाङ्गकृरि प्रमाणाभावात्‌ किंच या स्वजनन्पा पातुः सपिण्डा मवि सा सस्या लिण्डा मवत्येवेवि ' अस्ण्डि प।ऽऽपनः शत्येव वक्ञ्ये यन्मातुरिुर च्यते तेन मातृपदेन गोगमातुगहणं विज्ञायते तथा गोणमातुप्ंहणे जनकम्‌ - तामहकुउजा कन्था स॒दिण्डऽपि दत्तकोरसयोमार्यां स्यात्‌ मातृप्रहणेन पाठक. मतुरहणानिषष प्रवृत्तेरिति कचेन ' असपिण्डा इति चङृरेण अगो या पितुः शत्यपरिमवाक्रयस्थासमोत्रापद्मपषश्य या मातुः सगोत्रा भववि वदृशी कन्या परिमेपेवि भ्पाख्पेषम्‌ अत्र मतुपदं मृखूपपातुपरं जननी. परापिति यावत्‌ तेर्‌; जनकमातपषहकुरजा कन्या दत्तकरितयोरमाषां मवति

नन्विदं मातामहगोपरिपाखनं बहव बारिभिनं किषते तदह स्पृतितस्वे नार- दः---भ सपमातञ्चमाच बन्धुम्यः पितृमातुतः। अविह्न सगोत्रा समान- परवरा वथा इति मतुबन्धूनां प्पे पञ्चपवन्तपरिविह्मतवं भपिादयता नार देन माषः अमद विवादस्य सूचनात्‌ कितु मध्यदिनेरव मावामहुगोतरं पररिपाट्यते तत्रापि मातृवंशपरम्पराजन्मनाम्नोः पत्यभिज्ञने सत्प मातामहुगोतं परिपाखनीयम्‌ जन्मनाम्नोरविज्ञने तु मिमहमोजीषाऽपि विवाहेषे तदूक- म~-सगोतरां मातुरप्पेके नेच्छन्ध्युदाहकमाणि जन्मनाम्नोरविज्ञन उद्रि ङ्कितः इति व्थालवचनात्‌। तेषां तथेाऽऽ्वारदशनात्‌ वया माध्य नानां मातामहूगोत्रज। कन्या ` असगोत्रा या मातुः इति वचनादृबिव्ा भवतु नाम परंतु बहवुराद्रीनां मातृतः पशचमपयन्वं कथमविवाहतं ससी मेत्‌ वव अतुरिण्डा था मतुः 2 इति निषेधः स्याति वाच्यम्‌ माहुपदेन पाडकपातुस्तत्र मरहणस्योकततात्‌ किंच असपिण्डा या मातुः, ह्यत्र मातृपदेन, मृख्पमात्‌ हणे जनकमातामहृकृठे पृ्मीपयेन्वापाः कन्याया अिबाद्ते सिदेऽि रखकमावाषहकृड(यकन्पाषा निषेषो स्यात्‌ नच

दृत्तकमीमांसा १८९

पाडकमातामहकुरीयकन्या्यां ˆ असगोत्रा पा मातुः ' इति निषेधः स्यादिति वाच्यम्‌ असगोवा चया मतुः इत्यत्र मतुपदेन मृख्यमातुग्रहणात्‌ गीणमतुग्रहणे हि टकमतामहमोतरपरिपाडनमनिषटमापयेव वाजसनेपिष्वपि पाटठकमातामहगोतरपसिरनाचारस्यदृशैनात्‌ वथा असगोत्रा चया मतुः इत्यत्र मतुमख्प्रथा एव म्रहणमृचितम्‌ कितु ' असपिण्डा वया मतुः इत्यत्र मातुषद्‌ं गौणमृरूपमाभोर्पलक्षणमित्यनायत्या स्वीकार्यं मवति तेन जनषटमातामहकुठे पाठकमातामहृकूठे भपविषमातुः सपिण्डा कन्या इच. कस्याविवाह्या मवतीति सिद्धम्‌ |

तथा पितृनिहपिवसगोवानिेयके ' अस्तगोत्रा या पितुः ' इत्यत्र पिवृपरं प्राटकमितपरं कितु जनकशितृपरम्‌ ततैव पितृरब्दृस्य मुरुषत्वात्‌ पृख्पव्‌- तिपरित्पागेन जघन्यवृ समाश्रयणे परमाणामावाच्च सोऽयं जनकपितृनिहूपिव- सगोत्रानिपेषश्च यजिरूपितं यस्थ जनङ़ पितृत्वं तादशपितुः पतितंबन्धिनमोरस- पतरं प्रत्येवेति प्रत्यासत्या ठम्पत तेन या जनकषिितुः सगेत्रा मवति वा. दृशी कन्यां मृख्पुत्रेण परिणेयेलथस्य सेपनलतात्स्वजनकपितृगोषजा कन्या स्वस्य मर्था भवति ननु ताद्ृश्कन्याया यथा स्वजनकषितृनिहूपिवं सगो - बरतवं भवति तदूत्छनिरूपितमपि सगोज्रत्वमस्त्पयेव तथा या स्वनिहपितत- गोत्र मवति इव्यथेके अक्तगोत्रा पाऽऽ्लनः इत्येव वक्तये अस. ग्रा या पितुः ' श्येताहरं किमर्थमृकमिवि वेद्‌ प्रानवोऽसि। वथा हि- भारदाजगोजोद्धवी विष्णोः पुत्रे वेत्त सोदरौ स्वः तयोषैष्ये पेवोऽषगेतं दृ्कृतवेन गतः तत्र तवितगोतभारदजगोबोद्धष।याः कन्यायाः पितृवचेष- निरूपिवसगोतते विधमानेऽपि भेजनिहमिवं सगोव्रतं नासि मनस्य कषठ तकावा¶्‌ केवरदचकतं नाम जातमाजं पृते परिग्रहा जवकर्माचकेरस- स्करिशचुडादितंस्करिषां सैसकवत्वम्‌ केवलदतचकत्य गोषरिक्ये जनयितुर्न मजेहुतिभः सुवः ! (मण स्पृ० ९। १४२) गोत्रं ततासङृस्य + इवि वचनार्थ जनकपितृगोवनिषेषपूवकं पतिप्रहीतृगोत संबन्ध भिधानात्‌ वथा मारदाजीयायाः कन्यायाः खनि पितसगोत्रतेन अतगो्ा याऽऽलनः इत्युक्या पै परति निपेषे सिदेऽपि भैं पवि निषेष स्पात्‌ वादइशक- न्याया भतरनिरपिवसगोत्रत्वामाषात्‌ ततश्च केवठ्दतकस्य स्वजनकपितृगोत्रीषा कृन्वा विवाह्य स्यादित्यनिष्टमापद्येत पितुरि्यक्ती तु स्वस्यासगोतरत्येऽपि

१९० मञ्चरीग्याख्वसाहिता-

सतती विवाहोऽस्तु, सगो्रत्व सपिण्डल्वयारेमावात्‌ चाऽऽहर॑ष निषेधक वचनयुपलमामहे प्रयत वस्थाः स्वजनकपितुः मगोवत्वानानिष्टपसङ्कः एषं दत्तकैरसपोरुभपोरपिं स्वजनकपितृगामीदधरा कव। मथा भवति नन्ेपं केवखदृत्तशप्य जनह. ितृयोत्रज।याः कन्याया व्पावुत्तावपि पाठ वितृगोऽज। कन्व म्पा स्यत्‌ सगोत्त्वेऽपि तस्यां अतगोष। या पितुः, इति निपेव(पवततेः अत्र पिु- देन पस्बलाज्जनकपितेर अह गपि कलात्‌ एवहोष रहरार्थं वदवि चवर दक्षणवा गौणः १खकृपिव। गृदये तद। जनकपितगातज। क्ब केवड {रकृत भाषां स्या्यपृयेत त्था जनङृषिवृ रसेऽपि निषेबो स्पात्‌ पितुष हेन पाठकपितुरेव गृहीतत्वात्‌ वेथा चोमयतसाशा रज्जुः संपमोि नष पितुष युगपदमिषावृत्तिरक्षणवृयोः सीकरिणोमपविधपितरेमहणानोभववस्- शा रञ्जुरिति वायम्‌ पथा ° गङ्गयां मीनषो्ौ सः ह्यत्र मीन गङ्खमशडस्यामिषवृ्तौ वात्या पोषपदं उक्षगवृत्त तत्पहक१- स्तीति गङ्कमपे युगपद्षृचिद्यं स्वी क्रियते वदुवयषतश्यके मितृषरे4युगपर्‌ वृति. दयस्वीकरे पमागमवात्‌ तथा पुहपि।ग्रहगे केवछ{चकत्प पाठकमि- तृगोभरज। कन्था मार्या स्पाहवित्यनि्टै प्ज्येतेति वेन पएपहोषपरिहरार्थ अपगता इति चरेण ° अपतणिण्डा चया पादुः इति पुदबक्व. स्थमसपिष्ड(पदृमनुरष्प पा पितुः सपिण्ड मवि वशा कन्या परिणे- पा इति भ्पाल्येयम्‌। अत पितुं गौणपितृषरं +उहतितृप्रमेवि यवत्‌ | तैन परडफ़पितृ्वरजा कम्या सश्यासविण्डाऽपि सपाटकृपितुः सपिण्डे केव- लृतकस्य मायां मतितृमहवि यथव पितूारेन पृष्पत।ज्जन भिर गृहं वर्हि पा जनितुः सदिण्डा मरति वष्टणी कन्या वरेण परिगै परि. णेवा चको वा मवददतको ( ओरतो ) वा भवितव्यः स्यत्‌ वथा पाठकपितृषंशजा कन्था पाखङ़षितुः सणिण्डऽ्पि दृत्तरृध निरि स्यात्‌ पितृदेन मृख्पदयैव पितृ्हीवतवात्‌ कितु जनङमितृषं शेष इभ्या जनकपितुः सपिण्डत।निषिद्‌। स्पात्‌

ननु जनकपितृषं श्ज। कन्था यथा जनङृपितुः सविण्ड। मवि वथा चकन. धकषुेपौरपि सपिण्डा मवति दचकृत्ापि जनङपितृ षडे सपिण्डधत्य सपपुरैषाव्रुकतवात्‌ वतं ° अप्तविण्डा पा पितुः, हत्व पितुरिव

दत्तकमीर्मासा १९१

सा्िध्रीं यस्य यो दथात्त्कन्थां विवाहयेत्‌ तद्गोत्रे तरकु चापि विबाहो नेव दोषछत्‌

इत्थायनुकूलमेव वचनमस्ति चेष्टापत्तिः अविच्छिल्नाविीतश- करदेकषीयरिष्ाचारविरोधात्‌ तस्माक्कि तत्राविवाहानिमित्चमिति अत्र केशिदुष्यते-- क्तवा वस्स्थान असरम्दपषागेण " अप्तषिण्डा पाऽऽ्मनः इत्येव वक्भ्ये तति यतपितुरित्युष्यते तन्धयेम्‌ तत्तामथ्पवि वाकपे गमः मिवा गृह्वत इति पितृशब्दपयोग एव पाठकपितृग्रणे पमाणम्‌ एं पितपकषेऽपि सपिण्डा निषेधः सगोकानिषेवशवेति निषेषदयपप्यवश्यकमेशेति बोध्यम्‌

नन्वेवं द्‌चकस्य परतिप्रहीतुभितृगोबोद्धवया कन्यया दिदाहो मा मनाम, कितु पाठकपितूर्या भगिनी तस्याः संतत्या सत्यपरयेन सह॒ दचकस्य विषाहुः स्यदेष पाडकपितृमगिन्था दत्केन सह सगोतरत्वसपिण्डत्योः सुवरामभावात्‌। ° स्वगोत्राद्‌ भ्रश्यते नारौ विवाहात्सपे परे” एकतवे सागरा मतु; पिण्डि गोत्रे सूतके इति सिषाः स्वगे श{कम्वैकमे।चतनिपमाईतङष्य ग- उककुञे सापिण्ड्पामावस्य) कत्वाच्च वाद शविवाहनिमेषकफे सष षदनमु- परम्यते नेतावदेव पत्युत ताह रविवाहनृकृखमेष ववनं पद्र्यत ¶त्याह-- साबिन्नीमिति पः पुरुषः परतिप्रहीता वेवादिरमध्य प्रपिगृहीवस्य भेतरिरदैचक- स्येति पवत्‌ सा३। गयत्रीमन्तर ब्ृयादुपदिशेप्स वस्य कन्पां परिणमेत्‌ अत्र पथमान्ततच्छन्देन पष्ठघन्तयच्छन्वपविपाधस्य प्रामदीः पष्ठटयन्ततण्छमेन प्रथमान्तयच्छन्द्मतिपधस्य प्रामरो इति बोध्यम्‌ परंतु वदुगेत्रि गायश्या उपदेष्टगनि सपिण्डसोदकादिसाधारणे, तथा तककुठे प्रतिर पुरौ हिमादिि कृठे दृ तकस्य विवाहो नेव दोषावह ¶ति तदयादिष्यर्थः पतिमरहीतुरतकपु्- निह्परतविपृत्वसतसवेन दततक प्रति गापन्पुपडे शाधि डारपपिरतशत्य वाह सविषा हेऽबुकूम्येदं ववनमित्या श्यः दोहिवादीत्यादिशमेन मागिनेयसंप्रहः। चेवं दचकत्य परपिपहीतुपितूमगिनी दहितरपत्या सह विवाह इष्ट एवेति वाभ्यम्‌ , ताद्शविवाहानिष्ठते हेतुमाह--अविच्छिननेत्यादि भविभ्ठिनेऽण्डितः 4 दियतो ठोकवः शल पो -कस्निन्दितिः यः सङढददेशवर्विनां किना. बरार नसषकमिक्हाकरणक्मप आदारस्दद्विरोषारिरपर्थः वधा दाहकः

१९२ म्जरीव्याख्यासहिता-

असपिण्डा या मातुरस्गोजा या पितुः। सा प्रहस्त जातीनां दारकमंणि मेथुने

ह्यन्न मनुवाकये स्वस्यासपिण्डेति वक्तव्ये यतिितुरसापिण्डेति वचनं तदन्तकस्य प्रति्रहीत्रसपिण्डिया विबाहो मा प्रसाहक्षीदित्येवमथप्‌

न्यथा पितृद्रारके सापिण्डये मूलपुर्षादष्टमस्य वरस्यं मातृद्रारके सापिण्डये मलपुरुषाप्षष्ठचाः कन्या विवाहो स्यात्‌ पितु सपि- ण्डत्वेनासपिण्डितामावात्‌ नचेशापा्तेः। हामावे $ कारणमिति वेदृष्छति ततरैवमाहुः केवितू--भसपिण्डा चेति। ( मण्स्मृ० ३।५)। दारकर्मणीति भायलोतादकविषादिवि तदथः मेथन हति सी(वुसरूपमिथनसाध्याग्नयाधानपुत्रो्रधादौ कर्मणीति तदर्थः परशस्तेत्स्य कर्तव्येत्यर्थः प्र रस्तेतयस्प परशंपाथङ़ते गृहीते सवि या मतुः सुपेण्डा भवति पितुश्च पा समाता मति वाशी कन्या प्रशस्ता, अयं एसरण्डा सगोधर। प्रशस्ता नेत्येव, नतविषाहत्य्थः स्यात्‌ तथा सषि- ण्डाया सगोत्रायाश्च विवाहे मार्यात्वात्यापचेः | वस्चायुक्तम्‌ सरिण्डाया सगोत्रायाश्च विवाहे तत्र भार्यालानुतततेऽष॑वस्थापितत्वात्‌ तस्माश्चस्तेत्यस्य काय।- -विवाघयतयेवंपरवया व्याखूयानमवरयमङ्खीकार्यमिति मावः असपिण्डा देति पनुवाक्ये ' अतगेता दया पितुः इत्यत्रत्पवकरेणासारण्डापदमनुरूष्य सपादितस्य असपिण्डा पा पितुः इत्यस्य स्थाने वरनिषूपितसापिण्ड्षर- हिवाभित्यर्थक असपिण्डा याऽऽसनः हति वक्तयम्‌ यथोक्ते केवल. दु्कस्य अमकगोजतेवन्वामावेनासगोतप्वेऽपि जनककृठेऽयवन्वपह्पस।पि- ण्टूषस्य सपपुरुषावधेः सखेन जनकगोी द्वया कन्यया सह दचकस्य विवाह- निवेषे सिद्धे सति यत्‌ ' अततपिण्डा चया पितुः" श्वे पितुयौ सपिण्डा मवतीत्पुष्यते वहत्तकस्य प्रतिपद (रितु सपिण्डा कन्या तया विवाहोमा परसजवित्येवद््थमृकतमिति एवं अपिण्ड चया पितुः + इत्यत्र पितु- शब्दो मौणपितृपर एवेति दतकविषयतमे, स्येते भाषः नतु साक्षाज्जनकपर $वि नस्योरतविषथतवपिवि मावः अन्यथेति उक्तैपरीत्े अतपिण्डा धपा पितुः इत्यत्रत्पपित्‌ शमस्य साक्षाज्जनकपितुपरते सतीत्यर्थः त्वि. भस्य साक्षज्जनकपितृप्रतं दूषपितुमाह--पितृद्वारक इरयादि पिदृार- कतारिण्डूपे पिवरमाशय गणेन समे मूठमपुरुवे सतीत्यर्थः 1 मुलपुरुषादष्ठभ-

दैत्तकमीमासा १९१

पथचमात्सपमादृष्वे मातृतः पितृतस्तथा, दत्यादिसकलस्प्रतिनिबन्धरिशाचाराषिरोधात्‌ वेदं दूषणं दत्तक- ऽपि समानम्‌ अष्टमस्य तस्थ षष्ठचाः कन्यायाः पितुः सापिण्डचेना- विवाह्यल्वप्रसङ्गादिति वास्यम्‌

' सपिण्डता तु पुरुषे सप्तमे विनिवतेते इति वक्ष्यमाणवाक््येन सप्तमस्य दचकपितुरलपुरुषास्षपिण्डत्वेनं षष्ठ्याः कन्यायास्तदसापिण्डयेन षष्ठयाः सप्तमस्य पितुः सपिण्ड-

स्य वरस्येति मृखपुरुष। त्सतम्‌ पितरमपेकष्ाधस्तनस्य वरस्याष्टमत्वादिव्पर्थः मातदरकसरापिण्डये मातरमादाय गणनायामुपरिस्थे मुखमृरुषे पश्चमे सति चेत्यथः षष्ठयाः कन्याया विवाहो स्यात्‌ पथा विष्णु्मखमूतः तस्य पञशै्रः मेः बुधः हरः शिवः भपः अच्युतः अतर संवर तस्ये- त्यनुवतते तथा विष्णुमृखमूतः दत्तः सोमः सुधीः तत्कन्या नर्मदा तत्कन्या रेषाभा अन्न पितद्वारकपतापिण्डये मुखाद्िष्णोरष्टमोऽच्युतः वथा मातृद्वारकसापिण्डये मृखद्िष्णो; पष्ठी श्यामा अग्र॒" प्ञ्चमात्सपतमादूर््व मातृतः पितृतस्तथा इति वचनाच्छरथामाया अव्यु निहूपितसपिण्डलामावेऽप्य- च्युतपितुम॒पनिरूपितसपिण्डतद सापण्डतामावेन रषामाच्युतयोरिशे विवहो स्यादित्यर्थः तस्मादृसपिण्ड। या पितुः, इत्यत्र पितृषदं गोणतितुपरमित्यवकषं वक्तव्यमिति भावः नबवेवं वितमदेन गं गितृरहणेऽपूना यत्र मृखपृरूषादषमोऽ- ष्युतो दत्तको वतते पस्याष्टमस्य दचकष्य मृटपुरुषरातष्ठटचा कन्यया शयमषा सह विवाहो स्यात्‌ दच्कस्य पतिगरहीतृकूठे सर्वथा सापिण्डचाभाकेन षष्ठी श्यामा दचकनिहपिवासपिण्डा ऽप दचकमितुमृपनिरूमितसपिण्ड। भवव्येवेतयसपि- ण्डतामादात्‌ वतश्वाष्टमस्य पृष्ठा कन्यया स।कमविवाहृरूपं दृषणमोरसवहव- केऽपि वुत्यं पसञ्यव इति वाच्यमिपि वेनेष्याह--स पिण्डता विति मूख- परुषात्तपमे पुरुषे सपिण्डता निवतते, तु सपमेऽवीतेऽटपमे पुरे सा निवपे, हवि वदथः इदमेव दततक पारिण्डयनिर्गायकम्‌ इ्तकस।पिण्डये १६ परुषाः सपिण्डाः सपमे सापिण्डयनिवृिः ओ।रपसापिण्डये तु सष पुरुषाः सषि. ण्ठा; अष्टमे साण्डूषनिवृतिरिति दतकोरसयोः सादिण्ड्मेद्ः वथा समस्य दतकपितुमूपश्य मृरपुरुषनिरूपितस्तपिण्डत(मारेन षष्ठधः; कन्पायाः; ६१

१९४ मञ्जरीग्याख्यासाहिता-

त्वाभावादित्युक्तमेव तस्मादत्तकसापिण्डयनिर्णायकमिदमेव चन- भिति काऽनृपपरसिः। तदतिभ्रान्तप्रलपितम्‌ विकल्पासहत्वात्‌ तथा हि-किमिदं दत्तकस्थैव सापिण्ड्यानिर्णायकमत दत्तकोरसयोरुभयो- रिति नाऽभ्यः देषा ह्यस्य वचनस्य दृच्तकविषयता संभवेत्‌ द्‌ सकप्रकमाद्वा दत्तकसापिण्डयनिणौयकविरहोषवचनेकवाक्यताद्रा चेहोमयमणप्यस्ति अनुपलम्भात्‌ ङिचास्य दत्तकपरत्वेऽजत्यं पित॒पदं गोण्या प्रतिश्रहीत्पितपरं स्थात्‌ तच्चानिष्टम्‌ “न विधौ परः राब्दार्थः इति न्यायविरोधात्‌ नाप्यन्त्यः। पितृपे युगपदश्च-

फ्यामायाः सप्रपदृत्तङपितूमपनिहमितसापिण्डयामविन नाष्टमस्य दुत्तकस्य षष्ठच। साकमारिवाहपसङ्कः हति मावः तलसाहूतकसाविण्ड्यनिणापक प्‌ अप्तपिण्ड। धया मातुः हत्यादिवचनमेवेते का्प्यनुप्ततिरिति तदतिभ्रानिविज- भ्मितम्‌ कस्मात्‌ ¢ यतस्तद्वचन विकल्पं सहते तस्मात्‌ तथा हीति विकल्पपद्‌ नपुव॑कं तशसहत्वमूपपारयतीत्य्थः असपिण्डा या मातुः, ई- प्यादिमनुषचनं किं दचकष्पेव सापिण्डपं॑निर्णपत्यथवा दत्त रततयोरुमयोरपि सापिण्ड्यं निधिनोति ? नाऽऽथ इति रत्तक्येद सापिण्ड्षं निणंयतीति परथमः कल्पो संभवतीत्यर्थः पू्ाकतमनुषचनस्य दत्तकप ङरणानुरोष।(दइततक- सापिण्डूषपरविषाद्कविरेषपचनेन सहैकवाक्यतव देति प्रकारदूपेन द्चकरमिषयता- समं पद्श्यं तदुभयमप्यत्र नास्तीति दृत्तकस्येव सारिण्डूपं निर्गयतीति पथम- करपात्यन्तासमवं पदरोषनाह--दवेपा हयस्पति अनुषलम्माह्ेति नेर वचनं दुरकृभकरणपाठिवं नापि दत्तकस(पिण्ड्थपतिपादकवि रेष चनेगेकवाक्यता- पृ मित्यस्य वचनस्य दचकरिषयता कथमपि नोपडम्यत हति भावः किव पद्यस्य ' अप्तपिण्डाच या मातुः” इत्याक्ठिनुवचनश्य दतकषपिण्डूषपरविषा- दृकतपिष्येत वदा अपतपिण्ड। या पितुः हृत्यतत्यः वितृश्न्दो गोण्या वृथा पाठकपितृषरो म्रहीतम्पः स्पात्‌ सच तया प्रहत रक्पः।न विधी प्रः शब्दार्थं इति बिधिविषये शमे परो वावच्याथदृन्यो उक्ष णादिषोष्योऽ्थो प्रहीवन्प इवि विवाति न्पायस्पाथात्‌ वथा पदि सिवृश्धन पाडकपिा गूहेत विं विधविगि पिरेषः वादिति माषः।

भाष्यभय इति दतकौरसपोरमयोरपि सारिष्टूपपरतिपा किं पवन

व्तकमीमाता १९५

सिदयनिषेधात्‌ गङ्गायां मीनधोषावित्यमेव बरथन्तरतातय- महक प्रमाणमस्ति तस्मादौरसविषयमेवेदं बचनपर्‌ गभाधानाद्‌- प्रकमात्पश्चमात्सम्तमादूध्वमिति वचनान्तरेकवाक्यत्वाच चास्थी- रसपरत्वे कृटस्थादृष्टमस्य वरस्य ष्याः कन्याया अनुदाद्यत्वप्रसङ्ः। पितुरसपिण्डत्व मावादिर्युक्तमेव दुषणामिति वाच्यप्‌ तस्य पितुरिति पञ्चम्यां षष्ठीत्रमनिवन्धनत्वेनादृषणत्वात्‌ अत एव योगीश्वरेण मातृतः पितृ॒तस्तथेत्यत्न पञथ्चमीत्वनिणायकस्तत्तिट्प्रथयोग आदत्तः तस्यापि साषषिभक्तिकत्वराङ्कायाम्‌ ' ऊष्वै सप्तमापितृषन्धभ्यो बीजिनश्च मातबन्धुभ्यः पश्चमात्‌ इति गोतमवाक्षये पम्पा निणंय इति किंचेत्समाधानमिति समाधानान्तरं वक्तब्यम्‌ तद्‌-

पर आहु--

भिवि द्विवीयः कतपौऽपि वक्तं शक्य हत्यर्थः गङ्गायां भीनपोषौ स्त शतपत्र पथा मीनपदं गङ्धगशब्दश्याभिषावृचो तालयं्ाहकं षोषपदं रक्षणावृत्ती तत्पंप्राहकं परमाणं समस्तीति गङ्क(पडे युगपदृवृत्तिदयं खी क्रिपते वदुषषटष- स्थठे युगपद्वु्िद्यस्वीकरि यदि किंवित्पमाणमुपटम्पेत वैवास्य वचनस्य युगपदत्तकोरसोमयेषयतं स्यत्‌ चात्र पितृशब्दृस्य गौणवृस्था पाठकषि- तृपरतवस्वीकारे फवित्ममाणपुपठम्यते वस्मान्मुरुपयाऽमिधावृस्था जनकपितृष- रत्वमेवेति नास्य वचनस्य दत्तकोरसोमथविषयत्वं वक्तुं शक्यम्‌। अपि तु 'श्र- तुकाराभिणणमी स्पात्‌ (मन्स्मृ० ४९५) हति ग्ापानादिपिक्रमात्‌ ¢ पृश्चमात्तप्वमाद्वीमान्‌ रत्यारिविचनान्रेणेकवास्यताणष्वोरतदिषयमेवदं असपिण्डा या माहुः हत्याश्विविचनपिति ज्ञेयम्‌ चास्य ववनस्योरस- विषयत्वे मृठपुरुषादष्टमस्थ वरस्य षष्ठ्याः कन्यायाश्च मिथो निवाहो स्पादिि दूषणमुकमेवोपे वाच्यम्‌ असपिण्डा येत्यव पातुः पितरिति पषएयन्तमिति प्रपाद्गृहीत्वा दृषणद्‌ नेनादूषणात्‌ अयं मवः-पातुः पितुरिति षष्ठीति भ्र- भिकभ्यम्‌ त्वियं पश्लमी अत एव पञ्चमास्सषमादुर्ष्वं मातुवः पितुषस्वथा ( पाण्स्मृ० ५३) श्वि याह्ववरक्येन पश्चमीनिर्णायकस्ततिडपत्पय उपात्तः यदि मातृतः पितृत इत्यत्राऽऽशद्केधा नायं पशचम्पास्ततिद्‌ सा्वबिमकिकस्तसिरिवि तर्हि ' ऊप सपतमातितृबन्धुम्यो बीजिनथ मात्वभ्पु- स्थः प्छपात्‌ इवि गौतमवाक्ये निःतेरेहं ए्मीश्रक्णाचदेकवाक्पववा अतत

१९६ मञरीव्याख्यासहिता-

कषेजजादीन्छुतानेतानेक दुक यथोदितान्‌ पुञप्रतिरनिधीनाहुः कियालोपान्मनीषिणः इति अत्र वाक्ये क्षेजजादीनां पु्रप्रतिनिधित्वामिधानात्‌ ' प्रतिनिधिस्त- द्मां स्यात हति न्यायेन सकटोरसधरममप्राप्त्या प्रतिप्रहीतादिपितु- सपिण्डावजंनं सेत्स्यतीति तन्न “न सापिण्डथं विधीयते , इत्यनेन नि. पिद्धस्य सापिण्डयस्यापिदेशासंमवेनाप्राप्त्या तद्जंनासंभवात्‌ एतेन पुत्रनाम्नोरसधमतिदेरात प्रति्रहीत्रादिपितिसपिण्डावजैनसिदिरि- व्यपास्तम “नतो प्रौ करोति ' इतिवन्निषिद्धस्य साप्िण्ड्यस्या-

= ® = नु

पिण्डा या मातुः हत्यादिमनुवचने मातुः पितुरिति पश्वम्येवेति निणेयम्‌ तथा चाषमथंः सिष्यति-पितुः सकाशादर््पं सप्तममूखपुरुषपर्थन्तं या वैशप्र- म्रा तद्न्तगता सषिण्डा, वथा मतुः सङाशदृथं पश्वमपृखपुरुष्पयनयं पा वंशपरम्परा वदृन्तर्मता सषिण्डा तादृशी मवतीत्यसपिण्डा सा दारकमौभि परशस्तेत्यथः नतु पितुरसपिण्डा~रितृनैहपितसपिण्ड्षामावव्कीति वथा मूखपुरूषादष्टमो वरः षष्ठौ कन्याऽनयोः पितुर्पातुः सकारात्सप्तमपश्चममूटमपु- रुषपयंन्तपरम्परानन्तगतवेनासपिण्डताह्विवाहये मवत्येवेत्याधान्त्ययोः पक्षानं फिवित्तमाधानापिति समाधानान्तरमपर अ!हुः--क्षेजजादीन्‌ सुतानिति ( भ० स्मृ० ९। १८० )| इति वचने मनुना क्षेज्रजादीनमेक(र सानां पुत्राणां मुरुपपुत्प्रतिनिषिलोकतेः ' पविनिधिश्च तंद्धमां स्पात्‌ तस्य मुख्पपुत्रस्प घम। हष धमां यस्येति व्यसततेः सकरोरसधर्माणां क्ेजरजदिष्वविदेशतसपौ सत्यां पथोरसस्य स्वजनकापिवािसापिण्डयवजंनं तदरतकस्य स्वपविपरहीतारिपिता- पिण्डुयवर्जनं मविष्पतीति पदेतद्दुषयति--तन्नेतथादि सेत्रेषु छवा ये स्युद॑तकीतादपः सूता: विधिना गोत्रतां पानि सापिण्ड्षं रिधीयते इति वृदगीतमेन निषिच्य सािण्डस्यातिदेशसंमवेन प्रवि्रहीतुपितृतपिण्डवजनस्य सुरामसंमवारिति भावः केजजदीनां पत रभ्देन व्यवहरासुष्र शब्दस्य चोरते मुरुपतवात्सेषजारदिष्येकादशस्वौरसषमाणामारोपादचकस्योरसवल विनहीवारिपित- तुपिण्ड।वजनं सिष्यतीति ये केचनाऽऽस्वतपकौक।प्रमवनिरसनपरकारेणेव निर- स्वभू निषिद्धस्य विधानासंमवं दन्तेन सटीकतपाह-न तो परादिति। द्पूणमासपकरणे ° आज्यम।गो जुहोति इति समान्यतथकषुष्पाख्पाज्यमा- गाश्ीषोमाम्यां विषायोकम्‌-* तो पदो करोति वावाज्यमानो परधुषणिः

दृत्तकमीमासा। १९७

विदेशारसभवेन वजनासंमवात्‌ तस्मादनन्यगत्या षाचनिकमेव प्रति- ग्रहीतृकले सापिण्डयमभ्यपगन्तब्यामेति तदुच्यते दहिषिषं हि सा- पिण्ड्यमव यवान्बयेन पिण्ड,न्वयेन चेति तत्रावयवान्वयसापिण्डयस्य द्सके प्रर्यक्षवाधितत्वेन हेमाद्धिः प्िण्डान्वयमेवोपादाय द्तकादरना प्रतिश्रहीतकृरे जिपुरषमेव सापिण्ड्यं व्यातिष्ठिपत्‌ तथा का- १्णाजिनिः-- यावन्तः पित्वगाः स्युस्तवद्धिद्चकादमयः। प्रेतानां योजनं कयः स्वकीयैः पितृभिः सह

न-कुर्यादिति तदर्थः सामान्येन रिंहितयोरप्याज्यभागयोर्निषेध।सशपमि पर तिवद्विरपिरिति न्थपिन प्राप्तयोयथा पनर्विधनास्मवस्तद्तरूपे निषिखस्य सापिण्डचस्य पूनर्विधानासंभवेन निषेधस्य प्रा्तपुवकत्वेन प्ररश्च विधषानामा- वादस्ेमवेन असपिण्डा चया मतुः इत्यत्र सपिण्डाव्ज॑नं सिष्पती- त्पथैः तस्मारृगस्या वदनेन पटिपमेव सपिण्ड पतियहीतुकृे स्ीकरंभ्यमि- व्याशयेनाऽऽह--द्विषिधं हि सापिण्डयर्मिति समान एकः पिण्डः स- पिण्डः पिण्डरब्देन पिण्डदानक्रिया मृखपुरुषशरौरं वोच्यते ठेपभाजश्वतु थोः पिञध्वाः पिण्डमागिनः पिण्डदः सप्तमस्तेषां सािण्ड्ं सप्तपौरुषम्‌ इवि मा्स्पोकतेरेक्यां पिण्डद्‌ानक्रियायां रिण्डदातृत्वपिण्डमाक्तवटेपमाक्तान्प- तमसैबन्धेन परेशो निवप्यिसापिण्डचमेकम्‌ मूखषुरवेक शरीरावथवान्वयेनाष- यवसार्पण्डचं द्वितीयम्‌ तक्रावयवान्वयह्पसापि ण्डूषस्य दचकपुतरे प्रत्यक्षं बधि दवेमाद्िणा षिण्डिन्वयह्पं निवाप्यस्तारिण्डुयमुपादाय दत्तकादीनां प्रवि्रहीतुक्ठे जिपृरुषपरथ॑न्तमेव सापण्डचमङ्खीरुवम्‌ अतराथे कष्णाजिनिवचनं प्रमाणवेनो- छिलति--यावन्त इति अस्यार्थ मूटक्तैव पदशो दृचकादषः पत्रा इत्यादिना द््तकादिः पुषः परिग्रहीतुः सगितुरोरतते प्रतियरहीतुः पितुपिवाप- हपतितामैः सपिण्डनं कुणत्‌ यथा-वै० ( कृष्ितुरूषः ) वरस्य पुत्रः वै०। त० पुण ष्ये | त० पुण आ० तण पु० भरा० ( दृत्तकः) इति। अर दत्तकः भरा संजञकः प्रतिग्रहीतुः खपितुगैरसस्य ° ज्ञकस्य सपिण्डनं कूर्षन्‌ स्वपरवि्रहौतुरासं्कस्य पितृगिवापहृपितामहैः ज्ये वे० बे० रक्कः सह सपिण्डनं कुर्यादिवि प्रविप्महीतुः स्वपितुः केवख्दच्कतवे ततारहीतुषिवामह्‌ परितामहेः सपिण्डनं कुरपात्‌ पथा--चे० व° भ्ये इत्यत्तरोसरं रय भौर-

१९.६८ मञ्जरीष्यास्यारहिता-

दाभ्या सहाथ तत्पुत्राः पौश्ास्तेकेन तत्समम्‌ चतुर्थप्रुषे छेदं तस्मादेषा भिपीरषी इति

अस्यार्थः-दुत्त कादयः पृथाः प्रेतानां प्रतिप्रहीत्रादीनां पितृणामो - रत्वे जुद्धदत्तकत्वे व्यामृष्पायणस्वे बा यावन्तः पित्वगाश्लयः ष- टवा, तत्राऽऽये पितपितामहप्रापितामहाश्चयः, दहितीये प्रतिथहीतृषिता महप्रपितामहाखयः, त्तीये प्रतियहीश्ादयख्रयो जनकाद्यश्च जप इति षट्‌, तावाद्धिक्षिमिखिपिः षडभमिवा सह प्रतिय्रहीडा्दीनां योजनं साः ज्ये० पुव्ः० आ० ( केवखडृत्तकः ) 1 ततुः भरा० ( दत्तकः) अभ दत्तकः भ्रा सज्ञकः पतिपरहीत्‌ः खपितुः केशदतकध्य सरिण्डनं वि- कीरै स्वपितरं चकस्यं अ। स्तस्य परिग्रहीतमितामहपपितमिहेः न्ये वै० चै° सेश्कैः सह सपिण्डनं कृथ॑दिति प्रतिग्रहीतुः खमितुश्यौमुष्पाषणले तु वम्न- नकादिमिल्लिभिस्तथा वतपतिमरहीतादिभिश्वेति मिखित्वा षडभिः सह सपिण्डनं कुर्पात्‌ यथा-तै० प° ग्ये° जय ओरसाः। वतरम्ये० पुत्र (भ्धा- मष्यापणः ) आ० पुत्रः भा० ( इतङृः )। अव्र इतक भा सेतर: खमि. ुर्धौमुष्यायणस्य आ० नामकस्य सपिण्डनं विकीषुः स्वपितुम्धामुष्यायणस् जनकपितृपिवामहपपितामहै्तथा स्वपितुः संज्ञकस्य पविप्रहीतृपितृषिवामह- पपितामहैर्ये ° वै० चे > सज्ञे मिखिषा पदृमिः सह सपिण्डनं कुषौदिति। ततश्च १चकस्प स्वकतुंके पावणे येषां देवत। तं दचङपुत्करतके सपिण्डीकरणेभपि तेषामेव देषवातवपितयुक्तं भवति तथा-पे० ( कश्चित्‌ ) वस्य पुषः वे०। त* पु ज्ये | त० पु० आ० ( दृ्तकः ) अत्र इक आ० कर्पके पार्वभभद्धे न्ये० वै० वे० इति षयाणां द्कस्य पखकरित्पितामहपपिवा१- हाना देवतात्वं भवति ° सक्ञकस्य दचकस्य पुवः भा० इति अत्रभ्ाण स्ञङेन दत्तकपुत्रेण स्वपितुः अ। °संक्रृश्य द्तकस्य सपिण्डीकरणे कर्ब्य ०ज्ञकस्य दचकस्प पाटकपितृपिवापहधपित।पहैः १० ३० रके तकृकतेकपावंगदेवतेः सह कतेव्यं भवतीति आय इति पेवानां भविषही जादी पितृणामोरसत्व हृतयरथः दितीयं इति पविपहीतुः एद्शतकतव हश्व्थः + तृतीय इति परवि्रहीतुन्धमृष्यापणव्व इत्पथः नवः बहवेति प्दिश्रहीवुः श्वाचद्‌ चकत्वे वत्सपिण्डी करणस्य तत्वाकगित्पितापहयकितापरैक्षि- मिरमिधानात्ववः भिता ईत्यथः प्रविमठीवुर्धोमुष्यायमत्वे पत्त विण्डीकर-

दत्तकभीमांसा १९

कुथः प्रतिब्रहीतुः पितु यावन्तः पितृवर्माखथः बडवा तेषां सर्वेषां स्वपुत्रकतफे दत्तक पिण्डिकरणे देवत त्वबोषनाय स्वक यत्वविरेष- णोष।दानम्‌ ततश्च प्रतिग्रहीतृपितणां मध्ये चया्णां षण्णां वा दच- कस्षपिण्डीष्छरणे देवतास्व प्रापो विशेषमाह-दाम्यामिति जिषु पितृष द्(म्यां ष्ट चतुर्भिः एवं दत्तकगोत्राः स्वपितु्पिण्डाकरणं स्वपि. तामहप्रतिमरहीतुख्लथाणां पितृणां मध्य एकेन प्रतिग्रहीतुः पित्रा, ्या- परष्यायणन्वे द्वाम्थां वा, पितामहप्रापितामहाम्यां मह कुः अभु- णस्य वज्जनकादिमिर्खिंभिस्तत्पतिग्रहीषादिमििभिश्चोकतवालितुष गौः षडित्यथः। दृ्तकपुत्रकतुंके दत्तकतसपिण्डीकरणे तयाणां पृष्णां वा पितृव्गरणां देवताखबो- धनाय स्वकीयैः ' इत्येवं स्वङीयतवं विशेषणमुपात्तम्‌ स्वस्येमे स्वकीयास्तैः पितृभिरित्यथंः खपदेन यस्य सपिण्डीकरणं दत्तकः परामृश्यते मतु सपि- ण्डीकर्ता दत्तकपुत्रः तेन प्रतिप्रहीतुष्ंमुष्पायणत्वे १२पितवग।: सपन्ते एवं द्तकक्के सपिण्डीकरणे प्रतिप्रहीतुरोरसतरे इुद्धदचकषे तमाठकां पि्रादिजिपाणां जे०पै० ३० स्तना प्रतियहीतुञ्चं मृष्पायगते वस्ारक- पितरादित्रथाणां तज्जनकपित्रादित्रपाणां चेते षण्णां देवतातवपाप्तो विशेषै ब्रते द्वाभ्यां सहेति दचकपु्रः ( ओरसदचरन्यतरः ) स्वभितुर्दचकस्य शदस्ष सपिण्डीकरणं कन्‌ द्चकस्य यः पतिपरहवा तदपेक्षथा पूर्व वे तवः पितरस्तेष- भरथाणां पध्ये दम्या तृपीयेन परतिप्रहीता सहेति तिभिः सपिण्डनं कृषौत्‌ तथा वादो दचकपुत्रः खपितुरतङस्य भ्वापुष्यापणस्प सपिण्डने कर्मन्‌ व्या मष्यायणस्य यः पतिग्रहीता यश्च जनकस्तदपेक्षया पूवं ये पठफ़कृले जनक- कुठे प्रथलपः पितरलतेषां मध्पे दम्या दम्पामिति छता पण्णा म्ये चतु. स्तथा तृतीयेन परिगरहीत्रा तृतीयेन जनकेन सहेति षद्भिः सपिण्डनं कुर्या दि्यर्थः अत्रोदाहरणं यथा-पे० ( कश्चित्‌ ) वस्य पुत्रः-मै० तण पुम ग्ये° | त° पुण आ० तण० पु रभा० ( द्द्धदृचकः ) द्चकपु* मार हवि अन दत्तकपुत्रेण भा नामकेन सपितुदतकस्य भा० नामकस्य सपि- ण्डीकरणे कपभ्पे सुति दत्तस्य प्रतिग्रहीता आ० सज्कखवद्पक्षया पृषे शयुः पिविरः वै० वैण हइ्पाकारकास्तेवां मध्ये दास्यां वे° इत्या. भ्या परविदः पिहुपिवामहम्या, प्रतियत आ० नामकेन शेति तिभिः इ- हिणाने कृर्वेष्‌ वयो भार दचकत्य म््राकुषयापद्वते सति प्रतिष्रहीषुः

९१ मजरीव्यारूपासहिता-

मेव न्धायं दत्तकतस्पुज्रणोरण्यतिदिशति-तत्सममिति तस्सपिण्डीक- रणं दत्तकततप्नयोरपि व्यामुभ्यायणत्वे समं पिदृवगंद्रयेन कायम्‌ पितृरितामहाम्यां ज्ये ° वै ह्याभ्यां प्रति्रहीना गनामकेन च, तथा जन- कस्य पितुपितामहाम्यां मा० क'० इत्यारम्पां जनकेन पौ नामकेन चेति षद्‌- मिः सपिण्डनं कथम्‌ पा० नामा कित्‌ तसुव्रः काः वतुत्रः मा०। तत्पुरः पो ° अयमेव श्रा गसेज्ञकञ्चामृष्यायणश्य जनकः पिता बोभ्यः। वथा दृक्तकपोत्न ०नामकः सपितुरसकपु्रस्य मा ०संक्तकस्य सपिण्डनं कुर्व. न्स्वपितामहस्य भा संज्ञफस्य पः प्रतिग्रहीता सज्ञस्तस्प ये पित्रादििषः पितरः भ्ये० वै० १० सज्ञक स्तेषां मध्ये एकेन प्रतिग्रहीतुः पिता भये संज्ञ केन स्वपिवामहपपितिामहाम्पां भा० इत्याभ्यां सहेवि त्रिभिः समि- ण्डनं कुर्यात्‌ दत्तको तकर्तुके सपिण्डने खपितामहपपितामहवृद्धपरपिवामहानां देवतात्वमिति भावः दत्तकस्य व्यामुष्यायणते तु पविग्रहीतुः ° सज्ञकस्य पि ज्ये ° सेक्ञफेन स्वपितमहपपिवामहम्यां भ्रा० अ{० इत्पाम्पां वथा ब्या- मष्पायणस्य जनककुटीयेः पितपितामहपपितमहैः पौ० मा० काण सकैश् सहेति दभः सपिण्डनं कृषारिति व्धामृष्यायणपोतरकर्मैके सपिण्डीकरणे स्वपितापहपरमितापहवृद्धपापितापहनां तथा व्द्यामृष्यायणस्य जनकपितृषितामहप- पिवामहानां चेवि षण्णां देववातवमिति मावः दत्तकपुत्रपीवयोः कमेण ब्धम्‌ ध्यापणसदृत्तकप्वयेोः सतोईचकपोतर नामके दत्तकः खमितुमा ° सज्ञकस्प स्धामृष्यायणश्य सपिण्डनं कर्वस्तत्पतिम्रहीतुपितपिवामहपितामैः भा० आ० ज्ये ° नामेलिमिस्तथा मा नामकस्य ग्ामुष्याथणस्य जनकपितुमितामहप- पितामहेजिभिशरेति षड्भिः सपिण्डनं कषौत्‌ नतु द्चकस्ये रसपुपोत्रवत्‌ भा० स्ञकस्यं श्यमृष्ययणस्य जनकपितृपितमहपपितमहैः पो मा० का० स्कः तह सपिण्डनं कुथ।दित्यथः भ्रा ०सज्तकस्य व्थामुष्यायणदतकस्य पत्रपोत्रथो- रोरसते दचकपौतरकर्मुकपरिण्डनस्पोदाहरणं पूमुक्तमवानृरपेयम्‌ वैनत्रत्यो विशेषः स्फुदी मविप्यतीति

नमु परतिभरहीतुरोरसत्वे शुद्दचकत्वे व्धामृष्यायणस्े वा सति दंसककरवके सपिण्डीकरण ओौरसत्वदतकतग्यमृष्पायणल निबन्धने जरथाणां षण्णां पि- "तुबर्माणीं देवतां युज्यते, प्रतु इ्तकपुत पो्करपुके स्वपितुः पपिण्डने षण्णां देववेत्वं युज्यते वयोः ितृन्थौमृष्पापणत(मावात्‌ अपो दच$वपुवयो - ष्पमु न्यायमातैदिरनाह~-तत्सममिति वत्तपिण्डीकरणे द्चकवतुशगोदंयो-

द्तकमीर्मासा २०१

नन्वेवं दत्तकप्रपे।जेण स्वपितुद्चक पौरस्य सपिण्डीकरणे दचकपुत्र- दत्तकतसरतियरहीत्राभिखिभिः सह क्रियमाणे प्रतिद्रहीतृषितणां जया- णामन्यतमस्याप्यनुप्रवेशामाकेन सापिण्ड्यं स्यादित्यत आह--च- तुथ॑पुरूपे छेदमिति यो यदा स्वपितुः सपिण्डीकरणं करोतिसत- वि्ादिभिखिभिरेव कृथा चतुर्थनेत्यथः नन्वेवमौरसस्थलेऽभि सपिण्डीकरणं भिभिरेव शाखे सिद्धं तेनेव सिद्धो बचनान्तरारम्भ- कटेराः किमथ इत्यत आह-तस्मादिति दचकानामेषा पिण्डान्वय- रूपाऽङो चाविवाद्यत्वप्रयोजिका जिपुरुष्येव सपिण्डता, न~~

(>

रपि श्यामुष्यायणते पितुवमंदयेन प्रतियहीतृपितृषगेण जनकपितृषर्मेण सर कार्यमित्यर्थः

राङ्क -नन्वेवामिति उक्तपमकारेण दत्तकपपीवः स्वपितूदततकपस्य सपि. ण्डनं विकी्षुदृतकपुव-इचक-तत्पतिमहीतृमि; सह सपिण्डनं दुर्यात्‌ वत पतिभरहीतुः पितृणां थाणां मध्य एकस्यापि द्तकपप।जकतुंके सपिण्डने प्रवे- दामावाहचकपपौतरस्य सापिण्डयं स्पात्‌ यथा-वै2 वै० ज्ये आ० भ।° ( दत्तकः ) द० पुण्मा० पोत्रः-अधि० द० प्रपौत्रः-का० अत्र दृ्तकस्य भा नामकस्य पोतः का० नामकः स्वपितुदसकपौनस्य अआ नामकस्य तपिण्डनं कृवन्द्तकपुज-रृतक-तत्पतिग्रहीतुमिर्मा० भा० संज्ञ$े० सहैव कर्पात्‌ ततर प्रतिप्रहीतुरा० सक्ञकात्माचीना ये अरयः परितरः-ज्पे १०३० संज्ञकास्तेषां पथ्य एकस्यापि तादे सबिण्डने पवेशा- भावेन दचकपपौवस्य पिण्डान्वयहूपं॑निवान्यसतादिण्ड्चं भवेदिति अवं आह~-चतुर्थ रुष इति यः खरितुः सरिण्डीं चिकीर्षति स्वपितुः पितृ- पितामहपपितामहैलिमिरेव कुया चतुरथेनेति चतुथं विरामः सिद्ध एव सिव सत्यारम्भो नियमार्थं इति न्यायेन ठेषिनां ठेनिराकृरणेन सापिण्ड्निरेधाथः एवं त्तकविषये ठेपिनां सारिण्डचविष्ठेदालिगैरुपमेव साप्ण्डिधमित्यक- पू वदेवदाह-तस्भादेवेति दसकानामेषा पिण्डानवरूपाऽशोच।षिवाह्नत्वारि - पपोभिका तरिपरुष्येव सपिण्डता, न॒" ठेषभाजश्ररथा्ाः ? धति पारस्पोक्ता- हमदमोरुष सपिण्डता मात्स्योकाय। सपपुरुषावविकापाः सषिण्डवायाः सद्म

३०२ मञरीग्याख्यासाहिता-

ठेपभाश्चतुथायाः ्िायाः पिण्डभागिनः पिण्डदः सप्तमस्तेषां सापिण्डयं साप्तपोरुषपू इति मात्स्यामिहिता सापपौरूषी तस्याः सामान्यरूपतया बिश षणापवादात्‌ एतदेवामिपरत्योक्तं संभहकारेण- द्त्तकानां तु पुत्राणां साप्िण्डयं स्याल्मिपोरुषम्‌ जनकस्य कुठे तहद्महीतुरोति धारणा इति यदिदम॒मयत्र जिपुरुषसापिण्डयामिधानं तद्व्यामुष्यायणामिप्रा- येण तस्य निकद्येन सप्िण्डीकरणामिधानात्‌ शदधर्दत्तकस्य तु प्रतिश्रहीतकृले अपुरुषं पिण्डन्वथरूपं सपिण्डं जनककृके साप्तपो- रुषमवयवान्वयरूपमेवेत्यठं प्रपञ्चेन ¦ तद्रदगोजमिति तद्रत्सपिण्डतावत्‌, गोजमपि बीजवप्तुजंनङस्य, केवलं जनकस्यापि तु ततालकस्य दत्तकादेर्यः पालकस्तस्य गोत्रं दत्तकादीनां भवतीति अनेन सपिण्डतावलक्षण्यं गोतरेऽभि हितम्‌ यथा सपिण्डता जनकस्थेव तथा गोजर किंतूमयोराप दिति। चेदमपि दत्तकमातरे किंतु व्यापृष्यायणे दत्तकषिरोषे

[1 पं

न्यहपत्वेन पिशेषयाऽनय। जिपुरूषसविण्डतवाऽपवारत्वेन वाधिततवारिति बोध्यम्‌

एतद्मिपरायमनसंघयिव संयहक।र उकवान्‌-दृत्तकानां विति पृनिवच नतिद्धाथस्प सेमाहकत्वात्ककेकेपं॑न मृनिदचनमिति ताचर्पम्‌ दत्तकानं पुत्राणां जनककुठे पतिपद्‌तुकृके वेव्युभयव(परि विपक्षे सापिण्डचमिति वद्‌ ५६ तदिद्म्‌भयत्र कृठे सापिण्डघःमिषानं व्ामुष्या यणदृत्तकामिपापेण वस सुपरिण्डने जनकपेतृजपण प्रतिमरहीतुः पितृ्रयेण कर्तन्यमित्युक्तताव्‌ केवड' दकस्य तु पतिग्रहतकृठे १िण्डन्वयसूपं तिषुरुषं सापिण्डयच जनकृकुठेऽयवा न्वयरूपं वत्पाप्पपौरुषमित्परं विस्तरेण

तद्रदगोजमिति दतकरातादिपुत्रा्णां बीजवप्तुः सपिण्डता पश्चमी सपरम पदुदगों वसाठकस्य इति पुवपकरन्तवृहन्मनुवचनस्य प्रतीकमिशम्‌ वहं सपिण्डतावदूगोश्रमपि भीजवप्तुजेनकध्य, केषठं जनकश्यपि वु वसारकर

तस्य दसकं पाठकस्वस्य गोव दृतङदुीनां मववीवि पथा सपण

दुत्त कृमीर्मासा 2०६

तथा हि-दविषिधा दत्तकदयो नित्यवद्ब्यापरष्यायण। अनित्यवद्भ्या- भुष्यायणाश्रोति तच नित्यव्यामृष्यायणा नात ये जनकप्रतिभ्रहीत्‌- भ्याभावयोरयं पज इति संप्रतिपन्नः अनित्यव्यामुष्यायणास्तु ये चडान्तेः संस्करिर्जनकेन संस्छृता उपनयनादिमिश्च प्रतिप्रहीजा, तेषां गोशहयेनापि संस्छतत्वाइृग्यायुष्यायणत्वं परं ्वनित्यम्‌ जातमात्रस्यव परिह गोदपेन संस्काराभावात्तस्य परिशरहीतगोन-

मेव

ताऽवयवान्वय्प। जनकस्येव, वथा गों किंनूमयोरपि वदिति सपिण्डतपि" क्षया गोत्रे वेरक्षण्यमुक्तं भवति इदं गोषरवेरक्षण्ये दकम मात्र. दाब्दः कात्ल्यं मतं कासयंऽववारणे, इति कोशात्‌ सर्वविषेषु दृतङध्विं न, कितु द्तकषिरेषे व्धामुष्पायणे द्विविधे ब्ापुष्थायण इदं गोत्द्पतब- न्नं बोध्यमित्यर्थः भ्धामुष्यायणस्वहूपं प्रविपाद्पितमाह--तथा हीति आवयोग्यं पुत्र इति संकरप्य जातमात्र एव जनकेन प्रतिगरहत्रे इतो नित्वभ्था- मष्पायणः अनित्यन्धामृष्यायणस्तु यश्चृडान्तेः सष्करिर्जनङ़ेन सैस्छत्प पश्व- इतः अथस्मतिग्रहीबोपएनयनाक्भेः सस्छत इत्यर्थः तत्र प्रथमन्यामुप्याय- णस्थठ आवयोरयापिति सकल्पबल।हूने ममेति त्यागाभावाज्चमयगोत्र्तबन्धो- ऽह्येष तथा गोन्द्यसेवन्ादस्य दचापृष्यायणतवम्‌ गोदयसेषन्धभा- गितं हि भ्यामुष्यापणत्वमिति मावः अस्य जातमत्रस्येव परिग्रह इवि पविग्रहीतुगो्ेण जातकमदिकाः सवं सैस्छाराः पवतन्ते एवं चास्य जम्भन आररम्येव गोतरदयसेवन्धानित्यभ्यमृष्यायणतेन शाखे ग्यवहारः छवः दिषी- वन्धामुष्यायणस्थरे तु संकल्पामावान ममेति त्पागाच्च जनकगोवसंवन्धो पथि दुष वस्वथाऽपि कविपयसंस्कारोचरं दनासतिम्रहीत्रोपनयना मिः सस्छवताष्च गोबदुपेन सस्काराद्गोरदयसबन्धः सुवचः अत एव चास्य जतमात्रश्ष परिग्रहः एव चस्य जन्मन अरम्प गोत्दयसबन्धमवद्नित्यन्य(मुजपापम- त्वेन ग्यवहारः छवः प्रथमन्धमुष्यायगस्थरे जनक्गोन्रत्षवन्यो वर्वत एवेति तस्यात्र दवारो छतः द्विवीयभ्धामृष्पायणस्थठे दानेन सत्वनिवृत्तिदशेना- ज्जनकगोत्र संबन्यो दुैट इति पतिपदयितुमाह--तेषां गोजहयेनापीति जनकपोवेण चृडानसस्करिः, पतिप्रहीतुगोतरेणोपनपनादिमिश्च सेस्छवत्वद्भो- बदयमःगित्वम्‌ पव एव भ्यमृष्यायणतवम्‌ मोतरदरयमागिलं जन्मन

२०४ मञ्जरीष्याखूषासहिता-

तदिव स्वमभिमेत्याऽऽह सत्याषाडः-, नित्यानां व्यामुष्यायणार्नां इयोः इति सत्रेण नित्यग्यापरभ्यायणानां गोच्द्रये प्रवरबन्धम्‌- कत्वा तमेवानित्पेष्वण्यतिदिरति-' दत्तकार्दानां तु व्यपुष्यायणवत्‌ इति सुत्रेण व्याख्यातं चैतच्छवरस्वामेमिः ग्याप्ष्यायणमरक्ते- नानित्यानाह-दर्कति तावदेव मोत्तरसंतती प्रथमेनेव संस्काराः परिभ्रहीन्रा चेत्तदोत्तरस्य पर्वत्वाततनेवोद्यरत्र तथा पितृष्येण ्रतु- ष्येण चेकृ्षयेण ये जातास्ते परिथरहीतुरेवाति अस्य माध्यस्याय-

आरम्येेत्यनित्यन्धामृष्य।यणत्वमस्य एवं चत्र गोच्दुयेन ससकारो गोञद्य्त- अण्धहेतुरिति फडति तथा च॒ गतदयसंबन्धतच।द्‌दिविधभ्वामुष्यापणेन विवाहे जनकपालकेवित्ोरगोनपवरसेबन्धिनी कन्या वर्जनीया, रुद्दचकेन तस्म गो्रहुयसंबन्धामावादिति दत्तकमीमांसाकरमतम्‌ पदेतत्समनुसंषाय त्याषडिनोक्तम्‌- निलयानां श्यापुष्पायणानां दयोः इति सूत्रे तत हिनि- त्याना भ्ामुष्ययणानां गोवदुयपवरसेवन्ध मुक्ता तमेव गवद्ुयसंबन्धमनित्यभ्या- मुरयंगेष्यतिदिरति-' दत्तकादीनां ब््यामुष्यायणवत्‌ इति सूत्रे अत्र सवंषु दकेषु पविभ्रहीतगोत्रसेवन्यो द्वि धिशालवबलठ दिव भवति जनकगो- ्रसेवन्धोऽपरि परथयदनत्तके नि यभ्धामृष्यापणे सैकृटपवडदरिव सिद्ध इति वद्वि- पथे क।सिष्छङ्केत्यतस्तद्विषारावसर एव नास्तीति ° नित्यानाम्‌० इति प्रथ- मसूरेण नित्यन्धामष्पायणे गतरहुपसेबन्ध उक्तः | दिदीयदत्तफेऽनित्यभ्यामृष्पा- यथे सकल्पामावाहनेन स्लतनिवृतते् जनकगोतहंबन्धः कथमित्याशङ्कोदेति तनिरासदहरा ततापि जनकगोरसबन्धं पतिप्‌दथितु दचकाशनाम्‌० इवि द्विवीषसूतरेणातिदेश उक्तः अस्य द्विनीयसूगस्य रवरस्वागिशवा व्यरूपा वित्यम्‌-नित्दन्यामृष्यायणपसङ्केनानितपनाह-इत्तकादीनामिति अनित्य स्यामृष्पायणानामित्यथः अदिषरेन कीवरतिभपुमिकापृतक्षे्जादीनां भह- णम्‌ तषदेवेत्यादि प्रतिभ्रहीतुखेत्यन्तं माभ्यम्‌ अध्य माष्यस्पायमर्थः | अनित्यन्धमुष्पायमदसकपयन्तमेव जनकापितगोवमनुवतेते नोत्तरव तततवत वित्यथः

द्धक एव, जनकगोभगन्धे तत्तंवतो वदृसंबन्ये कारणमाह-प्रथमेनेवे- ति एवकारोऽप्यथेकः वया परथपेनापि जनकेनापि पित्रा चृडान्वसंद्ा- रकरणारित्पथः जनककतुकतंष्काराश्च चृडान्वा एव पितुरगेतनिण यः पृक

दत्तकमीमांसा ` ३०५ पर्थः-यो मोच्रद्रयेन संस्छतस्तस्यैव गोअद्रयेबन्धो नोत्तरसततेः।

जनकमोत्रसेवन्पे किं कारणमिर्यत आह-प्रथमेनेति प्रथमां जनकः स्तेनेष संस्छेतत्वात्‌ संस्काराश्च चोडान्ताः।

पितुगनिण यः प्रः संस्छतः पुथिवीपते

आचडान्ते पज पुत्रतां याति चान्यतः इति कालिकपुराणात्‌ व्याख्यातं चेतत्मागेवान्यस्यास्ताधारणीं बु- इर्तान याति रित्‌ व्य।मभ्यायणो मबतीति प्रथमेनासस्कारे कथ मिध्यत आह~-परग्रहीा चोदोति परि्रहीतरेव जातकर्मादिसवं. स्कारकरणे चोडादिरस॑स्कारकरणेऽपि वोत्तरस्प परिप्रहीतुरेष गोश्र-

प्र तञ हतुः-पृवत्वति सस्कारकरण प्रथमल्वात्‌ ग्यापुभ्याय्ण-

मिपि पिपरि ००001

संस्छृतः प्रथर्वीपते अचृडान्तं पृत्रः पूततां यावि चान्यतः इतिक. छिकपूराणदचनात्‌ अन्यस्पास्ताघारणीं पुत्रतां याति, किंतु ्धामृष्यायनो भवतीति वदथः प्रागेवोक्ः अनेनेवद्कं मवपि -पो गो्दयेन रसस्छतस्तस्पैव गोत्रहुयसेवन्धः उमयोजंनकृपरतिप्रहीत्रोगत्रिण संस्छतत।दस्प दततकस्थ गोत्र. यतंबन्धः तत एव चास्य व््य(पुष्पायणतवम्‌ तच्च न॒ जन्मत आरम्पेत्यनि- व्यम्‌ एवं तावदेव नोचरसततो इत्यनित्यन्धामुप्यापणविषयमिति ज- वेदं बोण्यम्‌-अत्र सद पतिप्रहीतृगोतसंबन्धः परिमह३वखदेवे्युकेमेष तत्र जनकगोतसबन्धे सव्युमयगो्रसवन्यो मवति नन्यथा | उभयगोतरतेभन्वे चोमयगोभेण संस्कारः कारणम्‌ चोभपगेोत्रेण सस्कारो दततक एषासि अवो दचकृपर्॑न्तमेव जनकमोतसैवन्यो भववीप्युक्तम्‌ उतरत्र ततंववावुमप गोनेण संस्कारो नासि, ितेकेन प्रतिमरहीतुमोतेणिष सत्कारः अवस्तत्र नकमोत्रसेवन्धों नासि, अपि तु पतिग्महीतृगोषस्पेकस्येव संबन्धः एवं परथ पेमैव संस्काराः इत्यन्तमाष्पेणानित्यन्धामृष्पायणः चके गोद यकबन्धं पद्य यत्र द्चके गोरदुपेन सस्कारामावस्तमर गोतसंबन्धविच।रं प्रवरतयितुभवतराभिक, माह माष्यकारः-प्रथमेनासंस्करि कथमिति उतस्तरपवि-अत आह~-प्र- ति्रहीत्रा चेदिति परिग्रहीन्रैव स्वगोभेण जावकमाधलिठरैस्कासः कि- यन्ते ेदुत्तरस्य प्रिपरहीतुरेत गोरं जनकगोजम्‌ रवं यदा पतिभ्रहीत्ा भोजे चडाप्रमतित्तस्काराः िथन्ते तदाऽपि प्रतिभरहतुरेव गोत्रं, अनकगो ्रसेबन्ध इति बोध्यम्‌ निरुकदत्तके परिपरहीपुगोधस्पेव वृत्ती कारणं पकृ्त+

२०६ मरीष्याख्यासहिता-

संततौ दत्चकसततौ चापेक्षितं गोत्रमाह-तेनैवेति परिग्रहीतगो तरेण वोत्तरसततेगजिममयत्रापि समगेजपरिग्रहमाह-तथति जनकपर ग्रहीोरेकगोत्रत्वेऽपि परिथहीत्रैव ग्थपदेशः। परिहुतस्कारकर णाति

क्न ° गोडरिक्थे जनयेतन मजेदचिमः सतः इति तत्परिग्रही - तरेष जातकमादिसवेतस्कारकरणपक्षे वेदितग्यभ्‌ ये तु नितेथव्रदच्या, म्ष्यायणा दस्कादयस्तेषां गो्दद्रयम्‌ यन।ह -पृर्वत्वादेति सस्कारकरणे परतियहीतुरेव प्रथमत्वात्मधानत्वारिवव्थः पतिपरहीतवा सेस्कारकृरण।चद्‌गो ्रसंबन्थो जनकेन संस्काराकरणायचदृमोरसिबन्ध इवि यावत्‌ अनेन शुदरचकष्थठे गोवरसंवन्धासेवन्यविवारः प्रदिः जव- मात्रं पुरं परिगृह्य जावकर्षीधविचेः संकरिशऽरिसछकरिवा सस्ठवः शदद- दुक इति वष्ठक्षणात्‌ अयमेव केषर क़ शत्थप्युच्पते एवं दत्तकीरमा- स॒ाकारमते इादधदत्तकस्य परतिमीतरेकगोनत्वद्गोद पाम वेन विषहे जनकपाख- कामयपितगोतवनंनं तु पतियहीतृगोतरजनमेव उभयविधन्धामृष्य।पणे तुभषगोवरसंबन्धादुभयगोत्रवजंनषिति सिच्‌

, ननु ददधपत्तङस्थठे जातमात्रं पुत्रं १रिगृह जातकमांधलिरसंस्काराः प्रति. अहरेव स्वगोतरेण करियन्ते तद्‌ गोवदयेन पस्कारामावादगोतदयरसेवन्धामावेन नोमयगोतवज॑नं किंतु पतियरहीतगोवस्येव वर्जनमिति यदुक्तं वधुकमेव प्रतु पदा परतिभहीता स्वभोतरेण चूह।परमृतवः संस्काराः क्रिपन्ते तदा वृडापराग्भाविनां जावकमाद्यन पा शनान्ततस्काराणां जनकगोत्रेण जाततवादृणोव्रहयेन सस्ता त्कर्थं गोश्रदयसवन्ध इति वेच्छरृणु-पितुगतरिणं यः पुवः संस्छवः पृथिवीप- पते अचृहान्तं पएृत्रः सं पृत्रतां पाति न्यतः ईति कालिकपुराणश्य- वचनेन पतिपजचृह वस्थस्येवान्यनिहपितासधारणपुचवानिराकरणादपविपनवच्‌- वस्थस्पान्यनिहूपिवासाध।रणपुत्रव सपति पूचन।न जनकमोवसवन्योऽपि तु पर विप्रहीतुगोषस्येव सबन्व इत्य. रयात्‌

अत्रायममिपायः-आचृहन्वपित्यतर चृहाममिष्पप्येत्यथकमाचृडपमिति वकष येदन्वरहणं करोवि- वस्मादेषं जञायते पच्चहन्तावयवककर्मसमुदायानुष्टाने जनक- गेम छव एव अ्धयागुष्पायणतं मवति एषं व्यागुष्पापणतवपपी हा स्कारस्य पाघन्यं म्यते ववश्व पस्य वुहार्स्कारो जनकपितुर्गेत्रेण तैव

दत्तकमीरमासा १०७

सेपनः किंतु पतिग्रहीतृगोेणैव सवृततस्तस्य जनकगोवतेवम्बो नास्यपि तु प- विमहीतृगोस्यैव सबन्य इति अत एव शदरतरखक्षणे जतकमादिमिशच्‌- डारिमिर्ति विकल्पवदनं सगतं मवपि हतस्था जावमावर्य परतमिहे त्र जाः ताधयलप्रारनान्तसंस्काराणामनुष्ठानस्याऽऽवरपकवय। चृडदिमिर्वति विकलवचन- स्पातामज्ञत्यापतिः एषं च॒ शदरचकरक्षणे जातमात्र शमी ऽपतिपनचूडव- स्थप्र इति प्येषम्‌ एतदा शयपनुंवयिषोकं सूकारेण--~' प्रतिश्रहीजा चे तदात्तरस्य पूर्व्वाेति। तत परतिहीषा सस्कारकरणे प्रतियहीतुगोे- बन्धे हेतुः ए्वतादि्युक्तः सैस्कारकरणे परिग्रहीतुः प्रथमवात्पधनतारदवि तदथं; व्धामृष्पा पणत परिहेतो : प्रवानध्य चृडसंस्कारस्य जनकृकरतकस्य पर तिग्रहीतैव करणात्पतियरहीतुः सस्ारङरणे पराघान्याद्मति्रहीतुरे गोवरं जन- कमोचम्‌ तत्र पद्‌ प्रतिग्रहा जताधसिरतेस्काराः क्रिपन्वे तदा चडासं- शकारः प्रतिमरहीतैव छव शति निःसंशयम्‌ यद्‌।ऽपि चुडाप्रमृतयः संस्काराः करिषन्ते वद्‌ाऽपि पथानाचडास्कारः प्रति्रहीतेव रत इति गोदयेन पधानं - स्कारामवान गोतद्यससगं इत्याशयः

नन्देयं जनकगोतकरणकच्‌ डा संस्कारस्य व्धामृभ्यायणत्वप्रापिनिमित्तत्े सति निदन्धामृष्यायणदत्तकस्य व्यामुष्यायणत्वं स्यात्‌ ज।तमातस्प पखिहेण प्रविप्रहीतैव जातकममारिस्॑संस्क(रकरणात्‌ यदि तत्परि वृढोचरमेव १रि- ग्रह इत्युच्यते तर्द ठत नित्यशब्दाथविरोधद्ध्यामुष्थायणताय। नित्यत्वं ने स्थादिति वाच्यम्‌ नेदं पितुर्गेत्रिणेति वचनमपृवतय। भ््ामृष्पायणतरिधापक, कितु तजिया१कम्‌ नियमस्य सजतीयपिक्षतवात्तस्करोत्तरप चविषयभिदृम्‌ ततश्च कतिपयसंस्ाराननुष्ठाय तदनन्तरं दयस्थ पदि व्यपुष्यायणता मवति 6६ बृडोसरं दरस्थवेति एवं ॒प्रथमभ्धामुष्यायणस्मठे जनकपतिमरहीत्रो- रावयोरयं पुत्र इति संकसबङादगोवद्यसंबन्धल्पा श्यापुष्यायणता) नतु गौ- बरहुयतंस्करनिमित्तेति बोध्यम्‌

श्यामुष्यायणसंतताङिति नित्य मुष्यायणस्य पृतपोत्रादितेततविष्य- दः द्कसंततादिति अनिवयन्धामृष्यापणस्य पूुतरपो्ा्दिषितपर्थः अभोमयग्रापि परविपरहीहुरेव गोत्रं सभ्यते, जनङृगोतजरमिवि वैनेवोसर्र ! हति माष्याशस्या्थ॑ः अयं मावः--युदधदत्तकस्यठे दशक शष भनङ्गोभर्- दन्द नासि दग्र दत्तवती वबन्वशद्यऽपि दूरापसतैव भवः वेनैव"

नै

०८ भजरीष्याख्यासहिता-

चरत्र इति दद्धदतकतेततिविषयम्‌ एतु यादे दत्ते जनकमोन्सेव- वोऽस्ति चोरय तत्संततावनुयत॑नेन सेभाव्येतापि वन जनकगोतसेवन्यनि- वृत्ति परतिपाद्धितुम्‌ गोवरदुपसेबन्यश्च व्यामुष्यायणद्त्तरे वतते व्यमुष्याय- भश्च दिविधः। नित्यञ्यमुष्यायणोऽनित्यन्या मृष्यायणश्वेति अत एवोक्तं भ्या मष्पायभपवपो दचकसेवतौ देति अनित्यन्धामृष्यापणा दृ्तकशम्दरनोच्पन्वे ° दृत्तकादुनां च्ामुष्यायणवत्‌ इति सूत्ानुसारात्‌ ग्यापृष्यायणपरसङ्गेनानि- त्यानाह~-“ दत्तक द्निम्‌ इति भाष्ये तद्वतरणपर्‌नित्‌ ततर नित्यब्यामुष्या- पणसेततो जनकगोष सवन्धस्तावदेवमुपपाद्नीयः नित्यज्धामुष्पायणे पमि जनकगोसंबन्धो जन्भतः सिद्धः सेकलवङाद्निवृचः स्तव्र्तयेव तथाभपि जनकगोत्रकरणकरसंस्कारामावात्तस्यानपिष्यकषवेनोचतर वत्संवतो संबन्धं नोत्त - इदेऽपि खस्थानस्थित एवावतिष्ठते अथवा " तावदेव नोततरसेतरी इवि निषेधो दिविषन्दुमूष्पायणसंतातीवेषयः ववश्च नित्यन्धामुप्यायणतेतवेः प- विप्महीतृमोजस्भव सेवन्धः सिध्यति एषं नित्यन्धमुष्पापण रव गेोतरहषसे- धन्धमाक्‌, तत्संवतिरिति बिवहि त्तीततेगोद्रपपरिपाखनपिकषा नास्तीति माति ¦ नेदं सम्यक्‌ अपे सवेदत्तफेनोमयगोतरवजंनामिधानात्‌

भनित्यन्धामृष्पायणे जनकमोनसवन्बः सस्कारामिव्पकतोऽस्ति, परंतु म- मेति त्थागेन हवबटलाच्छथिटः, शेपिस्यदिव चोचरत्रानुवर्ितुं मन्द्‌ प्रद्वत शति वाबदेव नात्तरततताविति सत्पाषढेनेचतरसंततवनित्यन्धामुष्पायणस्य संव- हवनित्पञ्चामुव्यायणस्य यः साक्षाज्जनकस्तदगातरसंबन्धस्य निराकरणारनित्य- म्धामृष्ययणसेतववपि परतिप्रहीतगोवस्येव सेबन्धो जनकमोवसेबन्ध इत्यनि- व्यन्धामृष्पायणसततेरपि विवाहे गतिदयपशपाउनपिक्षा नास्तीति माति य- दृमोषस्य संबन्धस्तद्गोतनस्थेव विवाहे पररिपाठनमिपि

अनकंप्रतिशरहीभोरिति पितृष्येण भातुत्पेण वैकर्पिपेण ये जाताः + ह्यस्य म्पाख्येयम्‌ पितृव्यः पितुमा प्रतिग्रहीता ।. भ्रातुन्पो प्रतुपृत्रः प्रति- भ्राहः दवप्येकगोतौ पित्ष्येण परतिभमाहुकेण, परतिगहीवेनेकगतरेण जातृपु- मेष्य पकारेण भे समानगोत्रे द्काः सपनास्ेषां प्रति्रहीतगोतरेणेव व्पप- देषः करः तत हैतुमाह~-परिप्रहसंस्करोति प्रतिग्रहीता दसकपरिथहा- ितंस्कारकरणादित्यथः मिलमेो गये शुददसके जनकमेोत्रेण धपवहार, सुतरा @ हैमवत गोभरिक्ये जनपिपुनं मगेदमिषः सृतः (१० स्मु° ९।१४२}

दैत्तकमी्मासता २०९

वृब्यामुष्यायणका ये स्यु्द्चकक्रीतकाद्यः गोजदयेऽप्यनुद्राहः रीङ्ग्दीशिरयोयंथा इति पारिजातस्मरणात्‌ गोजद्रपे-जनकगोररे परिथहीतमोते दुत्तकादीनां बव्य(म॒ष्यायणत्व इदं वचनं नित्यानां व्याप॒ष्यायणा- नामिति सत्याषाहवचनं प्रमाणप प्रवरमसर्थामप्यनेनेवाभिप्राये- णोक्तं दत्तक कीतरृल्रिमपुन्रिकापृत्रादीनां यथाषभवं गोर्दयं सप्रव-

वि मनुना शदः तकस्य जनकपितुगोजसंबन्धनिराकरणात्‌ यत्र दचके जनक- गोत्रेणामि भ्यवहःरः संभवति द्विविषम््यमुष्यायणे तत्रपि समगेोतरन्धमृष्पायणे

पविग्रहीतगोचेणव व्यपदेशः करणीयो जनकगोजेणेत्यनेनोकतं मवति न॒नु स्गानस्य परिग्रहे परिमहवि्िवर,सतिगमहीतृगोतसंबन्पो य्यमि मवति वथाऽ््यवर्जनी यत्वाज्जनकृगो संबन्धो वैत एव एव पविपरहीतुगोषच॑- बन्ध इति कथं पतिप्रहीतगोतेणेव व्यपदेशः समववीति पेतसत्यम्‌ गोत्ररिक्थे जनपितुन मजेदत्िमः सुतः गे ्रिक्थानृगः पिण्डो व्येति इद्वः स्वधा ' ( मण्स्मृ० ९। १४३२) ईति द्तकस्य जनकपितुरंबन्विगोवरिक्थपरहणनि- राकरणातिण्डश्य गोनरिक्थानुगामित्वाज्जनकपितरे पिण्डदाननिश्षाज्जनकमो भादिभ्वनविकरासतिमहीतुगे तरिक्थारिष्यिकारास्च प्रतिपरहीतैव व्यपदेश इत्याशयः एवं ` तथा ितृ्पेग मतुत्पणेत्यादिं पतिम्रहीवुखेत्यन्तं माध्य सगोवन्धामृष्पायण विषयम्‌ ° मोत्ररिक्थे ° इत्याद्मनुवचन तु दृद्ददचकपर- भिति भावः एवशमश्पममिपेचवाऽऽह--पचित्यादि बेदितिष्यमित्यन्तपू एवं दत्तकाद्‌नां व्ध)मुऽ{पणवत्‌ दतिसू्स्यशबरस्वामिमष्पेमानित्यन्धा- मष्पाषणादिषु जनकपितृगोवतंबन्धासंबन्वपिच।रः परशिवः अथ नित्पन्यामु- 6प्रायणे जनकगेोतरसेबन्वं प्रर वितुमाह-ये तु निव्यवदृश्य.मुभ्यायण। इति। प्ररिजातस्पृतिमृहरति~ग्यामुष्यायणका ये इति येतु दततककवछत्रि- मृत्रिकापृतरस्वयदततक्षेतरजपत। व्याभृष्पायणा। नाम आवयोरयमिपिं संकल्प्य धविमृरादरास्तेषां जनकगोर प्रविग्रहीतूमोरे विवाहो मवति तत्र दृशन्वं पदृ्चपवि - हौङ्धाति मारदजान्डुङ्कव मित्रस्य रेरिरस्य क्षे जातः शु" क्करेशिरनामा कृषिः तदृमोत्राभां पथा मारदुजेर्दिशवामितेश्ेवि गोत्रे बि बाधि दवति वदुददिगोत्यामां मोहे ऽनुदाह हत्यथः भकरमिकत्व ज~. ९७

२१० मख्रीग्याख्यासहिता-

नकगो ते विवाहनिषेवस्यासंमवाद्ष्पामृष्यायणे जनकगोतसतबन्धो मववाति सु- वम्‌ तदुपपतिस्तु पूर्वमुकतेव

नन्‌ दृ्तकादीनां व्यामृष्यायणत्वे-जनकपविग्रहतिः पृते किं परभाणमिति जिज्ञा्तापमाह इदमिति सत्थाषाढव चनं चेति यदि दचकादीना व्धामृष्पापणलवं सर्वथा स्यात पति्हीरपुरेव पएवत्वेन तदेकगोत्मागितं स्यात्तदा पारिजातवचनं सत्याषाढवचनं नि्िषयं स्यात्‌ िवेकविधमेव ग्यामुष्पाणतवं भवेच्वेत्सत्याषाढ सूत्रे नित्यानापिवि तद्िशेषणोपादानेन पयो. जनं साधितं भवेत्‌ किमर्फौति तेनानित्यन्धमूष्पापणतममि सूचितं भवतीति भावः निरुकापिपायमनुसत्पेव पवरमज्जय।-दचकतित्यारि गनिदयं सपवरम- सतीत्युक्तम्‌ सैगच्छत $पि शेषः प्ऱरणार्थपुपसंहरंस्ततर्यवतिवा्थमाह-एता- घतेध्यादि विवाहे वस्परमित्यन्तम्‌ एतावता प्रष्रेन कोऽर्थः सिव्‌ इवि चेद्पृच्छासि वद्‌ऽऽह-द्विगोचाणां षिषाहे गोहं वर््यमित्यर्थः सिद्धः। पेतु न्‌ द्विगोः फितेकगोवाः रादईचकशम्दुवाच्यासतेषां गोरदयव्जनापिक्ेवयर्थः फडित इत्यर्थः |

सस्काररलमाटाथां मटृरगोपीनाथहृतायां धम॑सिन्यो विवहि तु सदत. फेन वीजिपतिय्रहीतपिन्रोगजिपव रसंबन्धिनी कन्या वजंनीयेव्युकतम्‌ तस्पायमा- शयः चकि विषः नित्यश्धामुष्पायणोऽनितवन्य मृष्पायणः केवटश्रेति नरिषिधानामप्येषां खषपरक्षणानि पूर्व पङ्गव उकतान्येष तिविषेमप्पेषु द. कविधिशाक्षवख(तविग्रहीतगोतं संवध्परत इत्यप्युकतमे वटर ग्यामृष्पापणत्ं माम गोत्दुषमागितम्‌ गोतरहयभागिवं गौतद्षपंबन्वः। गोतदष ज. नेकपितृगोरमेकं द्वितीषं प्रतिधहीतृभितुगोतमितपेषे.मिठिला इयम्‌ गौग्रदप- सजन्थे गोतद्रयेन सस्कारो हेतुः वथा सतितु गोत्रदपेन सस्कारोचरं गोतदयसंबन्धः, गोतदयसेबन्धोचरं गोत्दयेन संस्कार हत्यन्योन्याभयपरया गोतदयसंबन्धो षटेत वथा परथमद््यके नित्यव्यामृष्यायण आवयोरय- मिति सकसबखाज्जन्मवः सिद्धो जनकृगोतरपवन्वोऽह्ये नेतवदेव, तु डसरह पएुत्सोलादिदतवतविप्यनुवतते तदुक्तं धर्मपवृत्ती-ग्यमुष्यायणङस्येव नो इहो गोत्सपोईयोः वदपत्यस्य वम्जन्मगोत्सेद विदुरः एति वत्‌~ श्यामुष्पापणरय गोत्रयं वत्तंतपर्जसगेोत्सेव बुषा विदृरिति वर्था वया ` च्‌! दादेव गोररततो (तनितपम्ामुधवापणसंवतिवियषम्‌ प्राद्वस्यषो-

दृत्तकमीमसिा २११

पञ्चमात्‌ अनन्तरस्य विधिव भवति प्रतिषेधो षति न्याय | तथा " तेनषो तरर इत्यपि गरदधदत्तएसेततिपरमव पूर्वाक्तयुकेरिति बोध्यम्‌ दितीयद्च- केऽनित्पन्धामृष्पायगे ऽपि जवः वस्य वत्दापि जनककरकचुडान्तसेस्करर- भिष्यक्तस्य ममेति त्यागेन स्वेथा निवृतेरयुक्स्यसहतेन मन्दृपव्तिकश्य तस्पा- सेव तहर सर्वमिति स्थटदये गोरदयसंबन्धमागिस्पं श्यागष्यायणतं सि- दम्‌ मन्द पवत्तिकत्वद्धेव तदसरत तत्संततो प्रवर्तितं नोत्सहत ह्भिपेतयैव तावदेव नोसरसंतती इत्यक्त सत्याषाढमृनिना दत्तकपयेन्तमेव जनकगोत- मनुक्तेते नोत्तरह तत्संतताविति वदथः वथा वैतत्तंवतेः परतिम्रहीरेकगोरत्व- मेव |. ततीये शद्धद््के तु जनकगोरेण रंस्क।रविशेषामावान ममेति त्याग दानान्तगतस्य जनकपितस्वप्वस्य सवथा निवतन।ज्जनकगोत्संबन्धो नास्तीति पति्रहतिकगोररषवमेकेतस्य प्रथमन्दय(मुष्पायणस्य जन्मन आरम्पेव गोददुपते. बन्धानित्यन्ध(मृष्पापणणेन शाते ध्यवहारः द्विकीयन्यामुष्यायणस्प चृडोत्तर दाना्तदुत्तरं प्रति्रहीतगोतसंवन्धेन जन्मत आरम्य गोतदयसंबन्धामव।द्नित्य- ञ्धोमुष्थ।यणत्वेन शाले व्यवहारः तुतीयद्चङष्यरे तु जनकगोत्रसबन्धः सर्वथा नास्तीति परागुपपादितमेव अत एवायं दाद्द्ततकः केवखदत्तक इषि वा व्यवहतः | ननु द्विविधेनापिं व्धामुष्यापणेन पितृदयगोत्रपवरसवन्विनी कम्पा बिबहि वरज नपेत्यक्तं तदयुक्तमेव द्विविधस्यापि तस्य गोतदयसंबन्धस्योपपादिवणात्‌ तु केवठरचकस्य पाटकैकगोरस्य कुतः पितृदयगोजपरवरसेवन्धिनी कन्या वर्जनीया भवेत्‌ ततर जनकगे्रातबन्धस्योपपादिततवादिति रेष्छणु-भसगे(त्य चधा पितः (मण्स्मृ० ३।५) इति मनवचने पित्षदेन पतियहीतपितम. हंफोद्‌ या प्रतिपरहीवृहूपपितुः सगोत्रा मवति वशी कन्थं प्रिणेयेतरथा यद्यभिपेतः स्पा ' असगोत्रा याऽऽसनः इत्येव वक्ते असगोत्रा चं-था पिहुः ° इत्युकेजंनकगोपजा कन्या केवरद््केनामि विवाहे वर्जनीयेत्य- वमम्थते उक्थे जनकगोरजायाः कन्धाया वरनिरूरिवसगोरत।मविऽपि दर्ितनिरूगिविसमोतत्वस्य विद्यभानत्वाव्‌ एतदथेमेव ( पितुपदैन जनकितु- ग्रहणार्थमेव ) हि " असगोत्रा या पितुः इत्युक्तम्‌ अन्यथा (असगोत्रा याऽऽमनः इत्येव बक्त्यं स्यादित्युक्तमेव पितुरिति प्दस्यामवि ठु परषा-

१९ मञ्ञरीग्याख्णसहिता-

र्था वरनिरूपितसगोतत्वामाववतीत्यर्थः स्यादिति जनकगोदजायाः कन्याया; वखदृत्तकेन सह परिणयः स्यादित्यनिष्टमापदयेतेति दाशः

था असगोत्रा या पितुः इत्यतत्यपितूपिदेन पितापहादयोऽि गृहन्ते। ॥तामहादिपदासममिन्याहतस्य पितुपदस्य सक्षापरम्परासाधारण्येन जनकपात्र ति रूढत्वात्‌ पितरो यत्र पूज्यन्ते, यावन्तः पितृवर्गाः स्युः, शयाघनेकरमूतिषु पतृशब्देन पितामहादीनां ्रहणस्य दर्शान।ष्व तथा केव( दाद )दृ्क- बरेणापि स्पितामहृस्य ( खसाक्षासितृजनङ़स्य ) यद्गो्र॑वद्गोतजायाः क- यायाः परिजनं कार्थमेव अनिरयग्यामुष्पायणस्य पः पुरस्तस्य तु साक्षा. तिपृोत्वजेनेनेव सिदिः अनित्य मृष्यापणे जनकपितुगोतरसैबन्व स- त्वात्‌

नन्बनित्पश्यमृष्ययणयपुतस्य केवठदत्तकष्य जनकगेोकेद्धवा कन्या पितुः सगोत्रा भेत्‌ अनित्यम्धामुष्यायणपोरादेः केवखद्कपुस्सोरादेथ दतकज- नकितृगोतरजा कन्था कथं पितुः सगोता मवेरिति वेदूभान्तोऽसि असगोत्रा या पितुः हत्यतत्पपितृपदेन पिवामहपदिवामहदिरपि ब्रहणस्यपुषोपपा९- तत्वात्‌ एतद्नुततधयिगोक्तमुपकरमे विवहि तु सवेश्तकेनेत्यादि

अत्रायं निगंहितोऽधंः-ूरवोक्तानां वषाणां इतकानां मध्ये प्रथमो नित्यन्ध।- मष्पायणो बखवत्संबद्वजनकपितृगोरः बखवत्तंबन्धदिव तुतत दत्तवती पत्सप्रादो शतवमपुरूष्न्तमप्यंमितंबण्यते एतद्भिपरतैवोक्तम्‌ वद्पत्यस्य वभ्जन्मगोतभेव विदर्ुवाः इति वथा पथपदृतकेन ततृत्पपौत्ादिना बा- भिवाद्नभ्रादधादौ गोत पमृहे्नीयम्‌ सैस्ारास्वस्य दतकस्य प्रतिप्रही- तृगोेभेषे्युकं पशटक्षे पृरपौतायेवत्तंततेः सस्कारास्तु गोरदवेन कायाः विकि छनेन पृतपौतादिना गोत परिषिजंनीपम्‌ दिवीयो भनत्यब्धामु व्पायभस्तु रिथिङततवदजनकृपितृगोरः; शिथिडसबग्धदवे वदुचश्त तत्ततो पूरपौरादौ नामिरसबनधुमत्सष्वे अक एवे तावदेव नोसरकवहौ ' इत्युक्तं सरपाषडेन तथा चास्य चुढान्तसंस्काराणां जनकगोरेणोपनक्नारिै- स्काराणां प्रति्रहीतृमोरेण जादत्वाद्गोतदयसंबन्धववाऽेनामिवादमभावासैः गोत्ददयाष्ठेलः कायः एतत्सेवतेः पुत्पीप्रारेजं नकमोत संबन्धामविनामिवाद्मे. भवादौ गोतदयोेललो नापि गोरददयेन सस्काराः आपि तु प्रतिभ्ररीमे. रस्येकस्येव सबेन्वातस्थेषो ढेलस्तेनेव पर्वे संस्काराः कारणा; विवाहे तनेनैव-

दुत्कमीरमासा १६

तुत्पौतरादिना गोरं परिवजं नीयम्‌ तृदीयः केवठदचकः सव॑थाऽतैवच्‌- जनक पितिगोरः सरवथ।ऽपैवम्धदेव तदुतरत तत्वत पृत्पीत्रादौ सुवरां नामिरसंबध्पते अत एव गोत्ररिक्थे जनयितृनं मजेहतिभः सृतः ई्यक्तम्‌। तथा वैवस्येतस्तेतेः पु्पौञदिश् प्रतिमरतिकगेत्वभेव अप एव बास्येव- तवैवेशच सैस्कारा यथायथं परतिरहीतगोनेव, पतिगरहीतुगोचस्थिव चाभिवारन- भ्रा दावृहे्ो मवति नाल जनकगोतस्येषद्पि संबन्ः विवह त्वनेनैव" पुतो्रदिना गोरह परिवजनीयमेव असगोभा या पितुः इष्युक- वाच पितृपदेन पितामहदेरपि प्रहृणाश्वेति भत केविदित्यमाःः--' अक्षगोत्र। पितुः ! ईयतरत्यपितृपदेन वद्‌ क्षा पुर्देषां पिताहादीनां प्रहणे पमाणे दृश्यते यत्रतु पितरो वषर पृष्यन्ते ह्यत्र पितामहादीनां ्रहणं दृश्यते तश्र ˆ पितरः ' शति बहुषबत- बाधकम्‌ अन्यथा बहुवचनानुपपतिः यावन्तः पितृषर्गाः स्युः इत्य- ब्ापि षग॑शष्दूबङासिवापहदीनां अरहणम्‌ वगं शब्दश्च सजावीयसमृहवाचकः वन्दमेदाः सेषः शत्यभरकोशात्‌ प्रृवश्यठे असगोत्रा या पितुः ' इत्यत्र बहुवचनं नापि वमरहणम्‌ तथा निष्यव्धामुष्यायणसततो शवव- ` मेभापि विवाहे गोरहयं परिपाउमीयपिति युक्तम्‌ तत्र जन्मन आरम्पैव गो दुस॑बन्धसच्वात्‌ अनित्यन्यापुष्यायणद्तकस्यठे तु पेन श्यामृष्यायणद्चकेनं साक्षाचपपुतेण विवाहे गोवरदयं परिपानीयम्‌ भ्यमुष्पायणस्य सवत एवं गोशरदुषयुकतवात्‌ च॒डान्ततंस्कारानुष्ठामेन जनकगोतर पंसगेस्य, परतिमहविरिब- ठालाडकगेोश्रससगंस्य तरर विधमानतात्‌ साक्षाकतुरस्य तु वावेव नी. सरसंववापिति जनकगोवतसमनिषेषेन पाटकैकगोरस्पेव सऽपि ' अशगोष्ट या पितुः ? इति वचनानुतधानेन पितूरसगोतया सहेव विवाहसंस्कारस्पनुश- तभ्यदया पितुरनित्यग्धामुष्यायणदत्तकस्य ॒द्िगोदताद्गोतद्यपरिषाठनस्पा- ऽअबश्यकतवात्‌ तट शनित्यन्धामुष्यायणस्य यः पोलस्वेन वसुत्सोत्रादिना गोतदयपरिपाखने रिविरदीजं द्यते केवउद चङस्थटे तकमा, स्कारारणां बृहादितंष्कराणां बा पठकगोरेणेव सृपादिवत्वाग्जनकगेोतस्यात्य- न्वा तेवन्धेन दस्य पाठकेकगोतत्ेऽपि तेन विवहि गोतरदयपरिपाठनं करणीय. मेव जनकापिवृगोत्ो्गवायाः कन्यायाः पिदुरत्भानमोत्वामवतू वादुश्छ-

२१४ मल्लरीष्याख्यासहिता-

रमस्तीत्येतावता दिगोल्ाणां गोष्द्यं सप्रवरं विवाहे वश्य॑मिति राखाऽपि प्रतिध्रहीतुरेवेत्याह वसिष्ठः

अन्यक्षाखोद्धवो दत्तः पुजश्रेवोपन।पितः।

स्वगोत्रेण स्वशाखोक्तविधिना स्वशाखभाक्‌ इति स्वस्य प्रतिग्रहीतुः शाखा यस्मिनृकर्मणि ताःस्वकषाखं कर्मं तद्धजतीति स्वराखमागिति प्रतिथहीतशाखायमेव कमं तेन कर्तव्यमित्यर्थः दृ- त्कीादीनां मातामहा अपि प्रति्रहीजी या माता तप्पितर एव पितृ ध्यायस्य मातामहेष्वपि समानत्वात्‌

यत्त मातामहश्रादषिषेगरंख्यमातामहाषिषयत्वमेति हेमाद्विणऽमि-

मिमित ----~-------------------------------~- ~

षदद्चकस्य यः पुरस्तेन ततुर्पोप्रादिमिश्च गोप्दयपरिपाने रिविन्मूड- मितयुक्‌ धर्मतस्वनि्णपपरिशिष्टे गुरुषरणेरित्यठं परसकतानुपसङ्केन

दकेन पतिम्रहीतु्था शाखा ठद्क्तमेव कृषं कवेव्यमिति विषातुमाह वसिष्टः- अभ्यज्चाखोद्धव इति प्रिमरहीतुणां शला वद्पेक्षणा मिना पाशा तश्छासोद्धवो दत्तः पवः, प्रतिप्रहीवा खमेत्रेण संश्च कविधिना छवोप्न- - पनः स्वशाखमाकृ-खस्य प्रतिथरहीतुः शाखा यासिन्‌ कणि तत्छ शास कं वद्धजवीति सखराखभाक्‌ परतिप्रहति शखीयं कमं दृत्तकेन कतभ्यमिति भवः पथा दत्तेन भ्राद्धादो पारकापितृषितामहपपिताभहादय एव गृदन्ते सजन- करिादयस्तथः मवमहारथोऽमि परतियहीवी या माता वस्या; पिञदृष शव मह्या सजनन्याः मिवरिारय इत्याह -दुत्तकादीनामिति पितृन्यायस्ये- ति दसकेन भादादिकपंस फं जनकपितृ्ापहपपितामहा निर्दश्पा अथवा पाठकपितृिदामहपातितामहाः ¶त्पाकाज्क्षायां ' मोद्रिक्ये ° » ( भण स्मृ ९। ३४२ ) इति वचनेन इत्तकस्य जनकपितगोव्ररिक्थम्रहण पिण्डदानानि. करिखस्पोकलासृ्तलापद्कदतङृपरिपहाैविगरदिष परतिमहीतुगेधरिश्य- ` पिण्डेष्वधिकारावगभाश्च १।उकृरिाद्‌य एव गृहन्ते जनकमित्रादयः सोऽयं मितन्यायः वादृशस्य सितुन्य।यस्प मावामहेष्पपि तुत्पवृततिकलादितर्थः 1. अथं भावः-दतङेन जनन्याः पित्रादयो मावमहदित्येने भाद; शिवा ¶- उकमातुः पि्ाद्षः ? इति वीक्षां पाडकपित्ररिमहगदताउङृपातुः विताय एवे भावामहुतेन यक्षा जनन्याः चिद्य इति द्चकतन्पिमावमहविषे हेमोदरिमवस्ययुक्वां पविपादपितुं वन्मवमनुषदवि--पत्न मातामहेत्यादिना

दृत्तकमीमांसा २१५

हितभ्‌ तन्न ब्थपेति ददतः स्वधेति वचनविरोधात्‌ माता- महानां दातृखामावः बन्धूनादूयेत्यनेन दानकमतिकरणेन तेषामापि

दातित्वात्‌ फिच श्राद्धे गोजरिक्थानृगः पिण्डो व्यपति, इत्यनेन गोजरिक्थयोर्निमित्तताप्रातिपाद्नादतचकस्य पितुरिक्थस्येव मात-

दत्तकक्ैको मावाप्रहमिषयको पः भादविधिः, अथ पै मातामहुस्तत्र स्तन. तयाऽङ्किनो वा सन्म किंवा परवन्वतपाऽङ्गमूवा। वा सन्तु, सर्वोऽपि ' गोण- मरूपयोमुख्ये का्यसपत्ययः इति न्यायेन मृखूपमतमहविषथकः मातापह्‌- पजापसङ्खे दत्तेन साक्षाञ्जनन्पाः पितुमितामहूममिामहा एव मातामहतेन पूज्याः, पति्रहीत्या मातुः पाद्य इत्यः अधिनङुक्ठपतिपरि दोहि- त्रेण करिपमाणं संवत्सरे क्रियमाणे वा मतिमहम्रादं पतामह ङ्गिनकम्‌ पहाठ- पनान्दीभ्राद्धारौ कियपाणं मातामहभद्धं तु मातामहाङ्गकम्‌ एवं भावापह- विषये पितन्पाययोजनं युक्तमिति हेमाद्रिगोकम्‌ पितुविषये गोणम्‌्पन्या- यस्तु प्रवर्त ' गोरिक्ये° ' (पण स्पृ० ९। १४२) इति बिव त्वादिवि वद्भावः वन युकरिसहमित्पाह-तननेति अपृक्ते वचनविरोषे हेतू- विन नििश्ति-ग्यपेतीति ° ग्पपैति इदमः सवा ' (भण स्मृ० २१४२) पुरं द्द्तो जनकस्य स्वधा पिण्डश्नादधादि, दत्तको यः पुतस्तादहरपुत्कतृके नि वववं हवि वदुर्थः। अनेन दृत्तकेन खडतुर्जनकश्य भ्रद्धादि कर्वव्पमिषि निषिध्यते तत्र यदि दकेन भावे जनन्याः पित्रो मतमहखेन गृधैरः स्वद्‌ मनुवचनंविरोधः स्ट एव अत्र ददत इति सामान्यत उकतादरतदेन नृ केषं पिता गुद्धे, जनकड्कसंवद्धा मतमहादयोऽपि गृहन्व इरि म- नुवचनविरोधं प्रश्श॑यितुः सिद्धान्तिन आशयः दृत हत्य विशेषोक्त्या जनक- कुछरबद्धा मातामहस्तदम मृद्येरन्यद्‌। तेषां जनकपितुरिव दतुं स्थात्‌ व्व तेषां नास्तीति हेमादिमवेनाऽऽ शङ्क्य तिरक तेषां दतुं साषयनाह-ब- सधूनाहूयेति मावातिृपंबन्विनो मातामहमातुरतितुव्यादीन्‌ मन्वरहृवानेनं सनिधनिऽपरि कथं तेषां दातृत्मित्या णङ्कंयाऽऽह--दनकषमतिकरणेनेति पदनि स्वयमेव प्रवृत्तस्य पितुरनुमोदनदानेन मातामहादीनां दृतृ्मिवर्थः। पयो कमापस्तम्नेन-“ पपोजयिताऽनुमन्ता कर्ता वेति स्वगेनरङफठेषु कंस मा+ पिनो पो मूष आरभे विन्‌ फडवि रोषः एवि अत्र कर्मगोनुभन्ु्वाइ- धकृममागितवं पथा मवति वदतु दनकर्मगोनतुमम्ृणा वेः पूषदानकवृतवं ऋ"

९१६ मञरीष्यारुयासहिता-

परहरिकिथस्याण्यपेतत्वानन पूरवमातामहश्राद्धाधिकार इति युक्त अवं श्वास्वरसाद्गोणमातामहादीनाभपि गोणपितृषच्क्राद्ं कर्तव्यमिति हेषाद्विरेव पक्षान्तरभुपन्यस्तवान्‌ यक्तं चैतदेव दत्तकस्योरसप्रति- निपितयौरसकायंकतंतेनरसकतुंकश्राद्देवतोदेश्यक था दक ुत्वमेव तिष्यति प्रतिभरहीत्पितृगोजशाखाकृलदेवताकुलध्मान्बयवस्पतिभ- हीत्पपिजायम्बयाविरोषात्‌ तीत्यर्थः; अनुपननस्य दानहेतृषवादनुमन्तुरतृत्वमिति बासेम्‌ नन्वनुषननस्य कथं इनहतुतवम्‌ अनुमननस्य हि स्वयमेव पवत्तस्य परवृत्तिकरणह्पखति तथा पूत्रदाननिपादनेन वदेतुष्वमिति चेन पुबरदानस्य साक्षान्ातापितुष्पा - कौररेव जन्यत्वात्‌ ° दृकशोणिवसंमवः पूरुषो मात।पितृनिपित्तकस्तस्य पदान विक्रयपरित्यागेषु मातापिवरौ पमवतः इति, वसिष्ठस्मरणात्‌ \ साक्षात्मोज्यक- पुपव्युतपादनद्ररिण -पयोजकस्य कतुंतमिव साक्षाहातुः पत्रद्ने पवृच्यु्पादनदा- रेणानुमन्तुः पत्रदातृश्वमित्यपि नहि प्रयोजकेन पपोज्यकतुः स्वयपपवु्तरय धृष्य दनवदनुमन्ता षुबरनि स्वपमपवृत्तस्य दातुः पवृत्तिः छता, येन परयो. कस्य कर्तत्ववदनुमम्दु; पुदातुतवं स्पात्‌ यपोऽनुमन्तुः, स्वयमेव प्रवत्तं परति धद्ंकतवाव्‌ ! साधु तवयाभपरसितं यत्‌ वशने मिर्दधत्येवं परवुत्तमेवानुम. भ्यव इति शङ्कयम्‌ एतदृशस्पानुमननस्य पु्द्‌ने प्रष्पहेतुष्वाद्‌ ्यथत्वाभ्वे कि केदुष्यंते-पत् हि यः स्वयं मनसा पबु्ोऽपि राजादिपारतन्तयव शात्पवु्ति- विष्छेदशङ्कय। माम्पाप्सिरक्कया षा रिथिडपयत्नो मवति राजाधनुगर्ति शपिक्षते ततानुमतिद्रतुः प्वुिमृपोद्‌ गडयन्ती सवी एष्दानहैतुर्भवस्येवेवि एत- हादायमनुतंव पैवाऽभस्तम्बेन पयोजयिताऽनुमन्ता ! इति सूरिणानुमनतुः छर्म वेरकफठ ककम वोगितमुकम्‌ वरेषापान्‌ रिरेषः-भनुमन्तु; स्वल्पफृठं भवति तकषातप्तुसवाविकं कठं जायते यो भृथ अ(रभते तसिनृफडविशेषः शति तैनैव दरवकित्वादिति योष्पम्‌

किव गोषरिक्यानुमः पिण्डो स्थपेति ' (१० स्मृ० ९। १४२) इवि भनुना भदे गोतरिकंयपोरमिमितसपरदिपाद्नादतशपूषत्य जनकपितृरिक्था- भविक्रत्वन्जलकमातापहरिक्येऽण्यनवरिङारान जनकमावापहभरचेऽधिकार श्वि धुकमूलर्पामः अत ` एवेति जनकपितुरिक्थमणिखामववनपूरपमावमहरि- कनानिताभादाईतकस्य मृह्यमादामहभादविारपाप्यमावदिष दयुहीषक-

दत्तकमीमांसा २१७ ˆ वाञ्छन्ति पितरः पुरान्‌ गयां यास्यति यः स॒तः ` इत्यादो पुजपदाविशेषात्‌ किंच प्रतिग्रहीऽया मातुरासरादिषिवा- होढत्वे- ' पिता पितामहे योन्यः संपुर्ण बर्सरे स्तैः माता मातामह योन्या हत्याह मगवान्‌ यमः '

भराद्धाविकारपाही तद्िक्यप्राहिवस्य हेतुत्वान्मातामहग्क्यिमागितरूपहेखरकं नाहुचेकस्य मुरूपमाताभहभ द्‌षिकरत्पन्तसंमवहसामरुदं प्रथन्‌ हिमाव्रर्न हैषुना दत्तेन गोणमितुः-पाखकपितुः भ्रव क्रिथते तेन हेतुना गोण( गख )- मतामहादीनमपि भरद्धमनृषटेषमिति पक्षान्तरं खछममेवोक्तानित्पथेः युक्तं चेतदेवेति दत्तेन गोणमातामहारीनमेव भराद्कृरणं युज्पव इत्यथः युकू- तवमेव प्रतिपाद्पितुं दत्तकस्पत्यदिमन्थमवतारयति--ओरसप्रतिनिधौति ° क्ञश्रजादीन्‌ सतनेवनेकादश यथोदितान्‌ पू्रपतिनिषीनाहुः ? (म० स्मू9 ९। १८० ) इति मनुक्तेरिति भवः अनेन द्तकस्यरसपतिनिधितं कृण्ड- रेभोक्तभिपि नं त्व भनागपि विव्‌।द्‌ः | मृरूषाभावे तत्कायकरी हि प्रतिनिषिः तथा चोरसेन पानि काषाणे कर्वन्पानि तानि दत्तकेन निन्य।ठव्पानि। यवि प्राकपितुर।रसः प्रो जातः स्यात्तदा तेनेरसेन स्वमातामहस्य भदै छं स्यादिति दचतकेनापि गोगमावामहस्य भाद कतंग्वं मवति एवं मावामहभा- विषये गोणमतमहा एव दृत्तकश्य गठे ¶तन्ति गों, राख।, कडदेवता कृटधमभ्वत्यागिके सम ग।मपितुसबन्व पथा दृत्तकणले पतति तदत्‌ यथोरस- पत्रे पितर्गो्रराखदेरन्ययोऽस्ति तथा दत्तकेऽपि तद्ग शखादेरन्वयततख। शति मावः वाज्छन्तीति आसने पिण्डोदकदानाथ पितरः पवान्‌ वाञ्छन्ती पथः पस्योरसः पो नासि तेन रिण्डोदकाथं पुत्रपतिनिषिः क्रियते | ववश्व प्रषिनिधिपुवेण प्रतिप्मह। वपतुः रदु केतव्यप्रिवि सिभ्यति गष यास्यती- ति गयाभादु(्यमपि पृतं बा्छन्तीति यावत्‌ पस्योरसः पुत्रो नासि तेनापि गयाभाद्धा्यं वृत्परतिनिषिः कदेन्यो मववि गया स्वपितृणापुहश्यता- न्मादामह अपि वदृशभाद्च उदेश्या मवन्वि ततश्च गपभरादधोदेशेनापि पुत्र प्रहणे सिष्यदि एवै च।ऽभ्मनः पण्डोदङाधुह्धिष दत्तकस्प गृहीत्वैव

चकेन पथा परतिभरहीतुरेव भं क्रिपते जनकपितुरेवं गपाभादोदशेन

९८

९१८ म्रीष्याख्पास्हिता- इत्यादिविहिक्सपिण्डीकरणे पालकभातृषितरेव मातामहस्वेनान्यत्रापि

कस्य गृहीवलेन द्चेन गपाभ्राद्मपि परतिगरहीबुहैतेन करव्यं मवरवि। यश्टादोदेरेन दद्कः परिगते, परिगृहीतेन तेन दचकेन प्रयावस्पा वदृहेे नेव श्राद्धं कृतंन्पमिति नियम हति यावत्‌ मयाभ्रद्धत्य सर्बपितरुदेशपत्वात्तः म्तमेता मातामहा अपि प्रवि्रहीत्संबद्धा एव मह्या जनकमितुसबदा इत्य. यदिवाऽऽपादीति भादः

अन्यसष्व-पिता पितामहे योऽ। इति पितुर्मातुश्च भरणानन्वरं वर्षानि सिण्डीकरणव्रेडायां सुपेः पितुः स्वपितामहे तयोजनं काथ, वथा पातुः स्वमा- ताहे सेयौजनं कायं नतु पिवामह्ादाविति दरथः इदं स्वमातुः स्वमावामहे संयोजनं मातुरासृरराक्षप्ादिविवहिन परिमीतत्वे दचङृष्य संयोजशृते सयेव बोध्यम्‌ | तेन यत्र॒ पात्रासुरादिविवाहिढातवै सेयोजङृस्य वरसतवं, का सेयोगकस्य दृत्तकतं मातुश्च नाऽऽसुरादिपिषाहैढातं वज मातुनं मातामहे सषो- जनं छतु मितामह् मिवेति तिष्पति वथा यश दत्तकः परति्रहीत्या पतुः सविण्डनं चिकीषति वा प्रतिमरहीती मवाऽऽसुराधूढा वेत्स्वादद्‌ा तैन दत्त- फेन वादृश्या मातुः संयोजनं मावामहेन सह करतंऽपम्‌ मातामहश्च तजर पाठक मु; पितैव गूहते

भमु मावामहेन सेयोजनं कर्यमिलयुकतौ भावामह्‌ शमस्य सवन्वि शवरत्वब- न्विनश्च प्रतिसंबन्विसापिक्षत्वाक्कश्य पातमहेतेतय काङ्क्षायां पत्य(तरा संषोज- कस्य मावामहनेति बक्तभ्पम्‌ संयोजकश्वा्र दकः दत्तस्य दिरिषीं मातामहः पति्रदीश्या मतुः पिता, जनन्पा मतुः मिता चेति वकं प्रति. भहीञया भातुः पितैव भातामहृपदेन गृ इति चेद्मान्त)ऽति माकं इ्यत्य मातुः पितेत्यथ॑ः मातुः वितुत्वं पू्रनिहरितपातृत्वतपानािकरणं यञ्जन्व- हीं वनिरूपितजनकतवम्‌ मत्वं मुख्यं गोण वेति दिविध व्याच मुखुयभावृ्वसमागा विकरण जन्यकतीतजनक एकोऽपरश् मोगमतृसमानामिकरण : भन्यक्लीतवययक इ।त [दवरो मतम ततव पदा परह्य गणवृजलशूरस्का- रणं हैस्करयृतं हव दादशेन तस्करा सस्कर्या मताऽपि मणये गृष्वेऽो पवा. महै गोण दर गमाम्‌ सैवनलामञज्यात्‌ पदि वाहस्य ृह्यभा - भह पृहैव भरि सादा मषः रिति मददीति सवन्वेषम्पमाप्येव बदा

इतत मीमांसा ११९

श्राद्धे तदहेदतात्वीचित्यात्‌ तथा दु्तङृदीनां परिविचचदिदोषाऽपि मिश्नोद्रे दत्त पित॒भ्यतनपे तथा दाराभिहोभ्रक्षणोगे दोषः परिवेदने इति गौतमस्मरणात्‌ मिनज्नोद्र इति सापत्नश्रजोरन्यतरस्य विवा हादौ प्रिविच्ादिदोष इत्येतश्थम्‌ दत्ते चेति जनककुटे ज्येष्ठत्र- तृसस्वेऽपि दत्तस्य विवाहादौ प्रिवेनृत्वभ्‌ नामि कनिष्ठविवाहादौ

तु दक शवाधिका्थन्तराम.वाम्जनन्या पतुः संस्क।रं करोति वशा भोणतव एरस्करेण, कितु मृरूपेनोरकत्वाहपेग करोतीति वथ भादाऽपि पृख्येव वमह ऽपि मुरु एव य्यः संवन्वैकहष्यात्‌ तु गोगः। रक्रवेहत्यात्‌ ष. कृवस्यडे सैपोजश़ो इतङ़ो गोणपु्रः संपोऽभा मावाऽि `प्रति गेण्ये- हेति दादर्था मातः पिता गोणमतापह शषाऽऽपावः भुहुरमैव मातामहस्य युखपवं गणत्वं वेत्यर्थः पथा मतृराति। सोदरे मवृडः का ्वान्नः पएनपावा देहेव वस्यस्वादरो भ्राता सपटनपातड हति भवि षते परतुदि सपलनत्वस्य पातुदरेणेव स्वीहरतात्‌ अत एव पृह्यमातुः सापनतराता हपनमातुख उरते त्र साषलनतस्य समातुः सापरनमतृहारकत्वेन स्वमातु- दुरकत्वाभावात्‌ वदत्पषते मातुदारकं पवामहस्य गणं मृख्पं गोष्- मित्यर्थः वथा यथा तादृशमातुः सपिण्डीकरणे मालामहपदैन पाञ्कमतुः पिष गुद्धे तददन्यस्मिलमि भद्धे पठकमातुः पितुरेव श्रादवतातेन महण- मुचितमिति यावत्‌ अत्र तदरदित्यस्य सादिकन्पापदित्यथः सादहिकन्यापो नाम यत्र परीयक्षतो यद्दृष्टं तद्नुसारेणेवानपत्रापि वथाऽ्थंनिणंयकरणम्‌ दश्षम- सरिणार्थनिधरणमिति यावत्‌ सैदष्टादागवः साद्िकः अभ्पासाद्िि।एठस्‌ अथवा सेदो मवः साद्टिकः पूंवदूटज् सेदं परत्यक्षषटम्‌ पथा इक पू्कतुके ¶उकमातुः सदिण्डनभवे पठकमतृरेव पिता मावाभषतवेन इष इवि चद्नसारेण दचककरतैके पठकपिवुहेरपके सदिण्डनव्यपिरिकभोयेऽपि मवमह्थ- शङ्के फठकमाुरेव पिता भातापहत्वेन गृह्यते, नेतु जनन्या दुः पिद्ष कषेम. हेतिन भृद्यते येम न्यायेन पाङकमाहुरेव पिवाऽज भसिमह शति विर्षारि कोऽयं सादिष्ठिकन्याप हति शेषम्‌ ज्ये सोदरं १रित्वज्य दारान्रीष पो ` क्य कीतादतोन्यूवभ्रावा शरिकेता ग्येठश्च परिवित्तिरिवि शे दरिरितिपरिक्कु-

२२९० पलरीग्याख्यासाहेता-

के (रि कि

त्वदोषः रमृतः दोषस्यानिषटफलठमपि मनुनोकत -परिविचिः परिवेत्ता पाव १२िविधे सवं ते नरकं यानि द्ातुषाजकप्ञ्जमाः (१० स्मृ ° ३।१७२,§ि

सोऽप दोषो दत्तकादीनां नास्तीति पतिपर्थस्तत्र पमाणम।दं वचनं १३ति- मिन्नोद्र इति यं गोतपस्पृतिः जेयष् कनिष्ठये ्रवोभिनेदृरपमवते सप ¶स्परं सापरनसबन्धे सतीति यावत्‌ ग्ये्ठत्यः सापलनप्रातद्राधिहोभप्रहणम- न्तराऽिं यत्कनिष्ठस्यं सापतनभरतुराराभिहोवपरहणे वसरित्तवार्दोषावहषि - व्यर्थः | वथा ्यष्टपुषदानस्य निरेषात्कनिष्टः पृषो इतः तत्र जनककु ढा स्यितेत ्यषठभत्रा द्ारादिपरि्हमरूतिष यद दत्तः कनिष्ठो दरािपििमह ङ- यततिद।ऽपि नै दृ्कश्य १रिवत्ततवशेषः नामि वा जनकृकुखवस्थिवस्प इचङा- क्षणा कनिष्स्यःविवाहादौ इतकष्य पारिविचदरोषो मरति अथवा दृत्तकम- हपपतन्वरं यथोरसो जवः, जरसः सभाज्य इतरप तिदह दनाधगेव पदि सवस्य विवाहादिकं कृथचिशऽपि निरुको दोषो मववीत्पर्थः। पित॒श्थतनय इति अत्र यः पुत्रः सेनोरता निपितोऽपि सस्य पुती भ- ववि, रित्‌ सम्रतुः पूतो भवति तादशः पितुःपपृो म्रह्ः। केजजः पत्र षति यावत्‌ हि दैवःतेनोरका निर्षितोऽपि देवदचपु्ो भवी, फितु सभतुरथ ज्ञदत्तस्य कषेत्र उतादिवताचन्ञशचस्य केला जपतो मवति तदव्राह-देवरेणे- त्वादि देषरेणोसादितः, अर्थ॑छप्रातुः क्षे य्ञतस्य केतरजपुत्रः, भय देवदतस्प।रसः पृः तयोभष्प ओरसो भ्यष्ठः कषेजस्त्‌ वदक्षण निष्ठः ओरसपुञनिरूपितं पित्यपू्रतं केजजे केषजपुजनिरूपिवं पितृभ्पपृ्र- त्वमौरतत इत्प॒मयोर्पिथः पितृष्यपुमलवम्‌ एव सत्येरसपिव। हत्पाक्‌ केरजस्ष दिषाहार सवि केत्रजस्ष परिकेततत्वरोषः नापि वा तपोपदतेन भ्पेह- निष्ठत्वयोः सतोरोरसस्य प्रामिषाहृएौ सति केत्रजश्य परिरितित्दनेष इति बोधयितुं पितुष्यवनय इव्युक्तम्‌ ,.

ननु देषदततस्योरसः पूयभेषरः तथा देवदचभतुपेजञतध्योर१ः पुभो मेः तत्र चेमे परस्परं ममाये पितित्यपुत्र इति व्यवह एव अथवा छव दृचस्प द्वितीय ओरसो हरस्वद्ध्रात्रा यज्ञसेन पूशरीह्वः। वभापि.बेब्रहरवो- भ्ये माकं पिकृष्पपत्र एति मिथः सेमम्पोहेललो दृर्यते वथा ब. कष स्थे छश्परित्थामेन कनिष्ठस्य. विबाहादै सतिं वत्र परिवितिषदिदे।शपकतिभह- नाथं पितुम्पदनये ¶वि $ स्यारित्य चङ्क 55६-न यथाश्चतकष्ष-

द्कमीमांसा २२१

न्ये्ठस्य परिवितसित्वमित्येतद्थंम्‌ पितव्यतनय इति देवरेणोसादि- तस्य श्रातुः क्षेजजपु्रस्य विवाहादौ देवरपुत्रस्य परिषित्तिपसिेत्‌- त्वादिदोषो देवरपुज्रविवाहादो वा क्ष्जस्पेर्येतदर्थम्‌ यथाश्चत- भितिव्य५जामिप्रायम्‌ परिगरहीतस्य दचपदेनेवोपादानादपरिगरही- तस्थ प्रसक्त्यमभावेन निषेधाप्रवस्या प्रतिप्रसवासंमवात्‌ चैत- स्मादेव ज्ञापकादपरिगरहीतस्यापि भ्रातृपुत्रस्प पुडत्वमिति राङ्नीय- प्र दशानां भ्रातणां मध्ये पथानामपुत्रत्वे पञानां प्रत्येक दश प्र्देऽपृजाण। भ्रातृणां प्रत्येक पथाङातपञ्रतापसेः पश्चारतश्च न्रा तृपुत्रार्णां प्रत्येकं दशापितक तापततेश्ेत्यायकदृषणगणभ्र सात्‌ तस्था- यथाम्पाहतमेव साधु

पुजामिप्रायमिति उपयुंकद्विषिधपितृष्यपवविषये दोषामावपरतिपादनाय पित. हपतनय हति नोपयुकतं मवत्पिथः तदनुपयुक्ततवमेव सष्टो करोति-परिगरही- तस्येति दिवीयपितृध्यतनयस्यखे ममायं पितृम्यपुतर इति व्यवहारस्य दतकप- युक्ततवात्ताटशपितृष्यपृषस्य भिनोद्रे दत्ते इति दत्तपदेनेव संपरहादर- तकविषये दोषामावकथनेनेवा वापि दोषापावकथने सिम्‌ पूवोकपथमपितुभ्य- तनयस्थरठे तु परिवेत्ततवादिदोषस्य प्रसक्तिरेव नासि भ्रत्तामावात्‌ पथा समानोद्रयो बोशवरत्पज्ञदतयोपंथासंख्यं वेतरोत्रौ वीरौ पत्री तयोरगि- थः पितृर्पपुत्वेऽपि चेवनिहपिवो मेते, मेवनिहपितो षा चेतरे ममायं प्रतिति उपवहारामावः कि नाम भरातुत्वपिति चेत्‌ एकजनक शरीरजन्पतवम्‌ वश्व सपल्नम्रातरोः स्पष्टमेव देवरेणोखादितः केएजपुरो देवरस्योरसपुपथेतयनयोर- प्येकृजनकशरीरजन्यत्वमस्ि समानोदरो विष्णुष्टष्णे तयोः ष्णो दत्तः वाह शविष्णृष्णयोदंचोरसयोरेकेपितृजन्यतवमश्येषेवि क्वाप्यन्यापिरतिम्या- धिं , पररवयोर्मियः पितृष्यपूषन्यवहारवतोधेरेयोेकपितुजन्पत्वपिवि कयोः परक्मरं ममाय प्रतिति भ्पवहारामविन म्रातृत्वाभावाज्ग्येहपेरित्यागेन कनिष्ठमि- वहशर रत्यपि १पितततवारिरोषाप्रषिनं रोष इति दोषनिपेष(यन्तातंमवात्‌

, ` अयं माबः-“ दाराभिहो्रतेषोमं कुरते योऽन स्थिते ( १० स्मृ° ३१ .१७१ .) इद्र १रिविस्यादिस्वहूपपतिपदके मनुवचनेऽप्रजशग्दाऽपं हढधा न्वे. स्रा वकि मततं पूरमुकपेव वथ्व म्रातृत्वं ' भिनेकरे दृते

ततया ता मकनन

९९२ मछरीष्वार्यसहिता-

शवं प्रतियहीतकुलश्ाद्धीयं द्रभ्यं दत्तकाष प्रतिश्रहीतजनककुल- अ.ङ्धीयद्रम्यं व्धामुष्यायणाय दातभ्यमू

शुन्यतनये तथा ' ईति गौवपस्मत्युकमि नोद्रारिरिरक्यस्यरेऽ्षपमेव वथा निरुकस्थट पये श्येष्टम्रातुविवाहदेः पकूकमिष्ठम्ततुर्विषाह रौ साति वत्र पुष बनेन प्रिवित्तितादिदोषपसक्तौ गौतमेन सोऽपोधत इति निेवसंगतिः 1 एष॑ तीद्रभ्रातुषिषय एष परिवित्तिराादिरोषः कटति यदि छमरजश्म्‌ः सोईर- श्येहम्दतरि हृढ हृव्युष्पते त?। भिनोदरादि्वठ पे सोद्रधं नाल्तीवि रोषा - िरनुडादकं गोवमवचनम्‌ दतङ्स्थरे तु सोदरतं विधत इति परहकदोषश्य कविकमव सनेन बनिके निपेष इति रेहप्यं १सनपेपेति वोष्व१।

ननु पा भ्रातुपुत्रो म्राबन्तेण दतङविविना १रिमृहीव्वादरकितुत्पदनष - स्थे देशामावपतिपादनं दत्तदृनव संपजमिनि कृषा गोतस्पृष्रो वद्तितृष्य हनुयुपदोपादानं व्यथम्‌ वत्सामथ्पादृचक्विविनाअरिगृहीवस्यापि म्दादृपूषस्म भ्यमन्तरनिङ्परिवपृतवं भवीति ज्ञाप तवथ वाद समितृन्पवनपस्थके १९. दिथिलादिदेवाभावपरतिपादनार्थं पितुत्पतनय इते चरितार्थः स्पारितवाशक्कते- चैतस्वरदेवोति शल्कनीयमिति दशानां सोदराणां पथ्ये एश भ्रातरः पत्पकं इशस्पाकपु्रवन्तः पश्च चप्रेऽयन्तं पृत्राभववनः एवं स्थिते पदि विधिनाआिहविस्येव भ्रावुपुतस्पापुमम्दावन्वरपुतरते गृह्शभे ये पु्दन्दस्येषां पत्येकं दश तरपा कपूर समत्थिमिद युकं तम्‌ प्रतु यें सुबरां पु्राभवक्तेषां पटपकपन।पानपः पच स^तंठपाकपुतशसं, श्वारापच्च भां मध्ये पपकं ९९पितुकता वाऽभधेतेतपादिदृषणपरभरा ९३८१ ०७५ ) पुकारने वसमादपरियृषीवस्य म्रात्पु्स्यपुम्रबन्तरषुत्रतं नाऽऽशङ्क - जीयमित्वधैः वश्च पितुव्पवनपे ' हृत्पस्य रितुष्पतनयपेेन ` े्जमुत आहरे श्या रि यूम वत्येव सम्यमिवि मन्वभ्पम्‌ `

एवमिति दतकाविषथेऽपरः कथन विर षः कथ्यत इत्पथः परविहीत- ढीपिन. येन्‌ केन समोवाधेकरविशतेः परुषेम्पः परेणापि यतमे कसमवि्िं - भाय रूवस्पत्वेन निधिते भयं बाक्षणमाोजनारिकं दतकाष दृ्दिभ्यम्‌ | दु्कस्य प्रविद्रहीवृणोकीयत्वामिधानाव्‌ वया जनकपतिप्रहीश ममक दैवभ्वि शराद्ीप इकिननूष्दापमहवङो देयम्‌ व्यापुरतापजस्व मोषदपरवन्वा-

दसकमौ्गांसा २२६

सप्िण्डाय सगोज्राय भ्राद्धीयं नेव दापयेत्‌ पोजयोपितृभ'दे समनप्रकरं तथा इति हिभाद्िपारिजितधृतब चनात्‌ भ्रद्धीयं भाद्धे दत्तद्रब्यम्‌ आओरेकपुजस्येवोरषपुञया अष्यपचारे क्षिजजायाः पुष्यः प्रतिनिषयो भवन्ति यृखूपापचारे प्रतिनिधिरिति न्पायात्‌ मरख्यतवं चास्या दानादिषविधौ साधनतेन साधनत्वं चर्तगमनविधिना साषिताया

भिधानात्‌ व्र पमाणमूतं हेमाद्धिारिज वोद्धतवचनं पठवि-पपिण्डाय सगो- जायेथादि भादीयपरस्थ।य निर्वक्ति - श्राद्धे दत्तेति पतिमहीतुकृउतंब- नषि, भद्धीयं द्रष्य सगोत्रत्वाहु्तकाय देषम्‌ तथा जनकपतिप्रहीवुमषङड- सेबन्वि भ्रादुदुर्यमुत्रयगोसंबन्धितव।द्‌ व्धामुष्यपणाय देयमित्वयंः

यथा म॒रूपस्योरतस्यामवि क्ेत्रजाइषः पृः प्रतिनिषयः किषन्व एवमे रसुपुञ्णा अप्पभवे के्रज। च्या; पुज्पः पतिनिभरषः क्रिषन्तां न्यायत्तम्पादि त्पाह -मख्यापचार इति ननु मृख्पाभावे तत्कयेकारिणः परतिनिषानभिवि तन्न्याय स्वहूपम्‌ तन्न स्व पितृषटत्येषु पुत्रस्यैव मृरूयवं हशेपत हविं वद्भवि युकं पुजपतिनिषीकरणम्‌ पृत्पस्तु मृूप्वमिति कय तदभव मृहपामवि पविनिबिरिति न्यायेन पु्रीपरिनिधीरणमुष्पव हत्याशद्गयामाह--पुखूयत्वं शास्या इति येन पतताभ्पेे येन मिना पन सिध्यति वस्य वद्िषी सा- धनल मुरूपत्वं छोके हृरपते पथा / गं दधात्‌ इति गोदानविषो मौ साधनं मृरूपा भवति गोः सत्वे गोदानतिवेः, गोरे गेोवानवह्माति वेश गोदानविष। साधननूवायः सरास्नविवे सति दद्धि भेतादिरक्षणठ- श्षितायाल्तस्याः स्वर्पतः से मृरुथत्वम्‌ तन्मूल्यपरिमितरजवारिहपेण सखे- ऽमृहपत्वं मदति वथा कन्यां दृधासिता खयम्‌ हति पितृकतुकङन्य ~ दानि कन्यायाः साधनतमवमम्पते तत्ते कन्पादनविषिपिदेः व्या अखे कम्यादूनविधि स्वहपा निष्पचेश्च मवत्वेवं रत्वा कन्यायाः कम्यादान. दिपिद्राधनस्वेम मूरूपत्म्‌ प्रं तोरसङन्याया एव कन्यादूनिषो साधन विति कुषोऽवगतवमितपा शङ्क्पाऽऽह- साधनत्वं चेति ।, जन्पलीलह्पस्य क- स्दालस्प वैष मुरूपतेनोरसङ्न्याया एव॒ कन्यादानविषि वावनतपितपथंः छिद कतोदुग्यसाभ्परवादृ ्रव्पस्य कतवथवा नाम कतुसह्पनिभद्कवा इफ

२२५ मस्जरीष्याख्यासहिता-

द्रम्याजंन विधिनाऽ्जतस्प बीह्यदेः कतुसाधनत्ववत्‌ तथा हि रा - दिभन्वाेन ` कतिवात्‌ यथां पिन्दामहे ऋतिवाणा पिन्वने ' छोके तश्र येन केनाप्यपापेनार्जिवस्य द्रभ्यस्य कव्थतोत विरिषिरुप्यिरजि- तस्येति वीक्षा्या-पण्णां तु कममामस्प ग्रीणि कर्माणि जीविका पाजन्‌।ध्पा- पने देव विशद! खव प्रतिग्रहः (मण प्म १० ७६) इति स्मृतेषोज. नाध्पापनपविप्रहेरनोक्ञिणो धनमजंपेदिति विहितविरिषटोपयेरजितस्यैव दष्पस्प कतर्थताङ्खाकरणवत्किमारो पितकन्यायाः कन्याद्नविधिप्तावनत्वमथवा शाल्ल- विहितकन्याय। इति जिक्तासयां ' कि मावमिमतेनप यं सपूतहमं मावपेत्‌ ) ` इत्य्थक कग मायामुपेयात्‌ रतिशास्लविहिपविरिशटोपायपतधिताय। एव द्यः परहणस्वोवित्येनोरसङन्याया एव कन्यदृनवरिधि पाधनतभियर्थः ° भरु- हानुमित्योः श्रपतेवन्ये बडीवान्‌ ही न्यायेन कन्यादनतिवौ साषनतेना- भरुठदन्पासंवन्धकरणपिक्षया भुतङन्यासवन्ध करणं न्याय्यम्‌ अश्रुतङन्यप्क्षिषा भवकन्पापाः प्रत्या सनतवादिति यावत्‌ एवदेव वेदिकद्टन्तेन सष्टी करोति- तथा हीति राजिसजन्यायनेति सोऽपं न्यायो जैमिनीय ववु्थौष्पये हवीयपा३ स्पष्टः सत्रकाण्डे श्रयपे-“ पतितिष्ठन्वि वा एते, एता रत्री. हप्यन्ति ईति इद शाहादृर्पमाविनल्लये।द (व वतुदेशरत्र दयः सवं सत्र- विशेषा रातिश्ब्दनोष्यन्ते अयेदृशरात्रादीन्सत्रविशेषाननुपिष्टन्वि ते प्रविं पाप्नुवन्तीति तद््थः तत्र एवा इत्याश रजि प्रविष।पकृः प्रविविष्- ग्वीत्यादिस्वत्स्तावकोऽथवा३ः एवं स्थितेऽसिन्दानसत्रे [ॐ विश्रजिन्न्पपिन सवर्गः फठं कटप्यपथव।ऽधषदे श्रा पतिष्ठेति जि्ासायामनुवात्छमदृ्थवाि भरदा प्रतिषटिव प्रत्यासनेति प्रतिष्ठाकामो रात्रिसत्रं कृत्‌ » (पपेवं सेव फकड- तिन कसर्नीपेति सिद्धन्वितम्‌ शरुतसंबन्यवडीयस्ते हेतुः प्रथसिविरुके यथः एवं पत्र विपो तदरथवदिवा पएखविरेषो शरूते क्तैव विश्वजिन्थायेनं ह्वम॑ः फं कषम्यम्‌ यत्र तु विषवर्थवदे वा फएृखविशेषः श्रो मवि कवर हदेषं भूवं फं कलनीयम्‌ अश्वरक्षा श्रवस्य परथमोपल्थितपेनाम्तरङ्ग- तादित भावः ऋवियास्मजापिति ह्यं िपश्वाधिषरोकं तेतिर्रीषके- कलिपतभां दिन्दापहे काममा विजनितोः सममिति तसाध्विषत्खिषः परजां विन्दते काममा विजनितोः सभवन वारे षं हताम्‌ ' (वै° सं* (9 प०५अ० : ) ईति विश्रहपनम्निः पुरोहितस्य वभदिग्वह्ष

दत्तकभीर्मासा १२५

हइत्यायथवादोजीते ऋतावृषेथात्‌, तस्मिन्‌ संवरेत्‌, इत्यादो नित्ये ऋतुगभनविधो खीपैसाधारण्याः श्रतिसिद्धायाः प्रजाथा एव भाष्य- त्वमवगम्पते प्रजनयतीति प्रजेति ब्युत्पस्या प्रजननराक्तिमतः शीषं सस्थेव प्रज।राब्द्व!च्यत्वान्न नपुंसकस्य तस्य करोणितसाभ्यज- न्यस्वेन नान्तरीयकत्वात्‌

ब्रह्महत्याया सत्यां तत्तती्ांर रजोरूपेण परिणतं खीकुवत्यः किप हृन्द्रभनरुष- न॒-कतियारित्यादि कतुः षोड शाहारात्रह्पः समयः प्राप्तोऽस्य पुरुषतसेवन्ध. स्य कलियः अत्स्यति षष्टयथः पुरुषंबन्धो विवक्षितः परजां विन्दमहा इत्युत्तरत्र श्रवणात्‌ हि परुषरसवन्धमन्तरा केवदतुपाप्या खीणां परजालाभः संभवतीति कपुरडस्य परप्तमित्यथं छनि षस (१० सू० ५।१। १०६ ) इति षति तिचासदसंज्ञायमोगणामविन यणि हममूृतविष ईति। तथ। विजनितोरिते भिपृ रञ्जने; ° मवरक्षगे स्थेण्‌० (१० सू० ३।४। १६ ) इति तोमुन कंवातोसुन्‌ (पा० म्‌० १।१।४०) इत्यव्य यत्वम्‌ तेन कतुकालिक(तृरुषसबन्पाप्‌ परजां सीपसलपां उमामहे वद््थमा-

परसवात्सेमवाम मिथु भव मित्येवं वरं वृपवत्यः तस्मद्धेतोकरंतिपात्लिषः परजां विन्दन्पे काममा विजनितोः समवन्वीत्यथः। कवविदविषारितवत्य स्थने श्र. वियाः इति पठ दृश्यते तव करुः प्रात आप्ताकितयर्थेन ज्ञीणां विशेषं बोध्यम्‌ अनमेवार्थो वसिषेनेत्थं सर छुतः-~' इन्दरल् शीण तार हता १६ प्मगृहीवो भह तमाधमसबदऽहमित्येवभ्‌।त्मानममन्यत तं सर्वाणि मूतान्म्यक्ो- शन्म्ह्णहृन्हणहनिति ! खिथ उपाधावत्‌ अस्थे मे ब्रहते त्वी मागें पतिगृ्ूणीतिवि ता अत्रुषन्‌ नो मूपारिपि से।ज्वद्रं वृगीषवमि- ति। वा अबरुवन्नृतो परजां विन्दामह इति कमिमा विजनितोः समवभिति वथा इति सिषो बेवाह्छयो भेुनार्थन्यो यत्तदर्थं ब्रहमहत्पामागमप्यङ्ग- कार्षुरिवि पथाकभी मवेदाऽि ) (याण स्मृ० ८१) इत्यत्र करमि- नोदः सोऽयं स्ऽधवाद्‌ः नात्र कवादेद्िपिः श्रवते निश्चितार्थरमो हि बर्‌ इति मिथ मवनहेतकपजाठमह्मेन््रर तपरा सेद्ध यन्ययानुपपस्यवस्माद्थष- ददुन्नीपे कतो मायामुपेयात्‌, (तस्मिन्‌ सेवि रोत्‌ इत्पेवमूतुगमनदिध।बुतुगमनेन्‌ मव्पेक्िवे मावनापां किं मपे माम्पाकादक्षापपथवद्शुविभुवापः ज्ञी+

९९

२२६ मजजरीष्याखूयासहिता-

अत एव- अनधीत्य दिजो वेदभनुत्पाय संततिम्‌ अनिष्ट्वा विविधे्यज्तेमोक्षमिच्छन्‌ पतत्वधः इति ता्टहया एष संततेरनत्पादेऽधःपातः स्मर्यते संतमोरवन्व यावि संततिः प्रजापयाय एव प्रजा स्यात्तत जने, इति कोशात्‌ एवपर-- अपत्यार्थं ङियः सटाः ची कषेत्रं बीजिनो नराः। कषेज बीजवते देयं नाबीजी क्षेजमहंति इत्यनापत्वहाब्दो व्याख्यातः ' अपत्यं कस्मादपतनं मवति ना- भेन पततीति वा ' इवि थास्कस्मरणात्‌ आत्मजस्तनयः सूनुः सुतः पुत्रः लिया त्वमी

पुसूपाथाः प्रजाया एव माग्यत्वं रति प्रतिष्ठाया इवःध्पवर-यते प्रजाश- ४टम्युसस्पाऽपि जननशकिशाठिनोः खी पुसयारेव पजा रम्दवाच्यत्वं, नपुं कस्य तस्य जननरकिपस्वामवादिघ्याहु- प्रजनयतीति शकरोणितसा- ह्येति पुमान्‌ पसोऽवि वीये ली मयपर खिथाः सपेऽपुषान्‌ पचि वा क्षीमेऽ्ले विप॑यः॥ (मण्स्मृः ३।४९) इति स्मः दकापषिक्य- भन्पयोः कन्य।पुषय); पजननक्तमथ्यं शुकगोणितताम्यजन्यस्य प्रजननता- मथ्पामावश्चावगम्यत इव्यर्थः नान्तरीयकत्वार्दिति शुक गोणितकाम्पज- ग्यव्विन कन्यापुच पक्षया विभिनवहित्वर्थः अनत एवेति ङक णेणिक्ा- म्पभैन्त्य कन्थापुजविक्षया विभिनवेन प्रजाशम््ायतसामवदि अर्नषी- त्येषि (मः स्मृ० ६। ३७) ' अनृत्ाद्य संततिम्‌ ' संतनोति षि- ह्यरवतवन्वयं वंशमिति व्युषतेः ' प्रजा स्यास्तंपतो जने ' इव्यमराच्व सैतति- शष" परजपयावः चथाच प्रजनन शक्तिमह्वाः कन्यापुव्रह्मा पाः संनोरनुषि- ऽधः उकः अपत्यार्थं लिपः सः खी क्षेत्रं वीजिनो नराः केतं बी- अवते देवं नावीर्ज सेवमहति इति स्मूेरयपथः-- मपप्पोसाइनायं लियो निरिताः पजासुजेति शेषः वाश्च क्ेवस्यानीयाः पृषु बीजिनो बीज- बहारस्दरश्यानीया हत्यर्थः यस्वदुष्त्पोलादनारथं सिय: सृषटासशच केव्पृषालल. ¢ दीभदत किवं दतु योग्यं मवदि | पस्वर्वीजी कें नाहि भी,

दुत्तकमीर्माभा २९७

आहृदुंहितरं सर्वेऽपत्यं तोकं तयोः समे इति कोराञ्च यद्यत्र पुमान्‌ पृरूमना भवति पृसतेबा ' इति या. स्कोकत्या पेपदं बह्ञपरं तदा पंसतेर्वेति तदुकत्येव प्रसवकतृषिथुम- परमेक श्याह्यायताम्‌

अत एव यास्कः-मिथुनाः पिशयदायादुा इति तदेतादकृश्लोका-

ग्पामष्युक्तम्‌-

अङ्गादडनस्संमव सि हदयादथिजावसे

आत्मा पे पृत्रनामाऽसे जीव उारद्‌ः हतप इति

जी केषडमपाज्रमेव मवति वस्मे क्षेत्र नेव देयमिति अत्रत्योऽपषिरमुः पजनम शकिमरकम्पापु्योरेव वाच ङः पतो ऽपत्पानुखाद्नेऽवःपतनगरोष उकः अपतपोतद्नेतु दौषः परिदनो मवतीत्यपमृषाइपिवण्यं शठ प्र. वट शोऽपत्यस्यनुतपादने दोषः स्मृवस्तादशे।ऽप्यस्वोपादन एव दोषः परिषि मदेलन्यथा तथा वपयय लियः सृष्टा इत्यव्रत्यापत्यशम्प्‌ः पज. शम्य इति सिध्यति छिव कष्मादृपतनं नने एनतीति निहकेन पश्वस्ान परतस्यनेन देत्यपरपपिति द्विषा भपत्य रडव्युत्ातेः परदृशिता अपशन करणे वा ननुरवासतषातोयपन्ययेऽपत्यश्लब्ः सिद्धः तत्र पथा भद्धाद्िकतौतेन षरजे- कसाधनतया पुरस्य टोकापतनहेतुल्ं तथा पुत्या अपि दानश्रादुदिविविताध. नतेन दौ हिविकृपरोकाद्पपनहेतुतवं भवतीति पवत्तिनिमित्तस्योमयत्र साधारण्णा- त्‌ अलजस्तनयः सुनुः सतः पुषः स्थां षमी आहूदुहिषरं सरवेऽपत्यं वाकं वयाः समे )। अमी आलमजस्तनय इत्यादयः शब्द्‌/ ह्या वतंषानाः; सन्वो दुहितरं वदनि आतज सता पृीत्यव पथापथं लीपत्यपानतेन दृहिवृषा- वका इत्पथः अपत्यं तोकमिवि दे प्रातिपदिके पए्दुहिषोरेव वर्ते, प्रषु तमानाङद्धे मवतः नपुंसकञिङ्कपुरस्कारेणेव पुव्रह्पार्थं दुहितहपार्थं बते वद्व इति त्थः + हत्यपरकोशाच्च कन्पपु्रसाधारणस्पा्थस्य वावकमपत्यपवृं परजा शम्दूषयःप पएवेत्ययः पुभानपुरुभनाः ? इति निरुकद्यद्यत्र पुमान्‌ ¶षो- ऽके शक इति -भनुव चने पुपदं बहुङपरं वड पुंसतेवोवि वदुक्त्येव प्रशवकिणा. पाः कतुमृतं बन्मिथुनं कन्यापु्रासकं हश्चापत्पपरं ्या्येयम्‌ प्रजननशक्ि- भत्कन्यापुह्पार्थकतवं पृशम्दस्याऽऽस्येपभिवि वातम्‌ अत एवेति पृश- मृस्य कन्पपुत्र साघ।रणाधवाचकतव देव पियति पित्वस्य पितृधनस्य दा-

२२८ मञसरीव्याश्यासहिता-

अविरहोषेण पुत्राणां दायो भवति धमतः मिथनानां विस्षगौदौ मनुः स्वायंभवोऽबवीत्‌

इत्यत्र पुत्रपदं मिथनपरं दरितवान्‌ चाज पिथनपदं पुत्रस्नुषा- परमिति वाच्य अङ्गादङ्गात्तभवसीव्यस्यामगतेः दुहितर त्येके पुमान्दायादोऽदायादम खरीति विज्ञायते, इत्येकीयमते दुहितृनि- राकरणाप्तगतेश्च यच्च नापुञ्स्य लोकोऽस्तीरयादौ पुजपदं तदप्यु- भयपरमेष मातूपजोस्वसदुहितम्पाम्‌ ( पा० स॒० १।२। ६८ ) इति पाणिनिना पञ्नदुहितृपदयारेक शेषस्मरणात्‌ एतेन-

याद्‌ द्ायभागयहतारो मिथन।; कन्यापुपह्सा मन्ति, वेकः पूत एवेति पस्कक्तं सगच्छते पितृधनप्रहितव कन्वापृत्रणोः सममिति प्रद्‌ शवितुमामभप्रर न्थमवत।रयति-अङ्खमदिति। पितृधनपर हिते पङ्कहदपाधयिज(तितवं तुत्रवक- न्पाया अपि समानम्‌ अबिरेषेणेति मिथुनानां कन्यापुनासकरनां पुत्राणां दुल्यत्वेन दायो भवतीत्यर्थः | अत्र॒ मिथुनानां पुत्राण।मित्यन्वभपुतरपद्स्य न्यापत्रहूपमिथनप्रतं दशितं यास्काचारयेणेति शेषः मिथुनपराथबिषये शङ्क. ते-न चात्रेति खीप॑सो मिथुनमित्यमरको शात्सामान्यवः सीपृरपोमयसमुदराप- स्य॒ मिथुनरीग्द्वाच्यत।वगमातरस्थरे सिथुनपदेन पृत्रस्नुषोममसमुदापस्य गरहणं किं स्यादिति शङ्कितुराशयः उत्रयति-अमगतेरिति पशङ्क- जतत पृजस्य तद्ङ्कजातत्वस्य स्तृषापाममावान्िथुनषटकपृत्र साहित्येन समा- नाङ्क जातायाः कन्याया एवेपस्थितिरित्यथः पिच दुहितसे दायाद्‌ भव. नि इत्येक आचाय मन्यन्ते यतः पुमन्‌ एव एव दायदः, लीन दयार इवि विज्ञानात्‌ भरत्यादि्प इति शेषः शति केचिद्वा दुहितृणां दषा.

®

दत्वं पितधनमहणाविकरितं निेषनि यदि तु मिथुनप्देन पृत्रस्नुषोमयह्पं खीपुरषयुगप गृहीता तस्येव दायादृलमवषायैते मिथुनाः पित्यशयदाः हवि पसक, तहि दृहित्णां दायद््स्य पर्तक्तिरेव नास्तीति दृहिवशः ' इवि केचिन्भेन दृहितणां दपादृतपतिे गोकिरतेयत। स्यानिषेषस्य प्राति पु कत्वानियमात्‌ इतीऽि कारणानिथुनवटकपतसाहिष्येन गृद्यमामायाः लिकः समानाङ्कजावलत्छन्यापा एव महणमनिच्छताऽपि तषा कर्ये माीषि मावः .अपु्रस्य" पुजष्टतरोकपातिनास्तीत्पथिङकायां नापृत्रष् रोड. असि शति भुतादपि यतुत्रपदं वदमि एृतरदहिवुभयपरं मन्तन्पम्‌ भावु-

दुत्तकमीमासा २२९

अपृत्रेणेव कतंष्यः पृद्प्रतिनिधिः सदा इत्यादावपि पुत्रपदं व्याख्यातम तत्साधनं पु्चिकाकरणटिक्ग-

पत्र स्वसदहितृभ्पाम्‌ प्रा सु०१। २।६८ ) इति सत्रेण पणि- निमुनिना पृ्दुहितुशब्दृयरेकशेषविधानात्‌ तथा पुत्रश्च दुहिता पुत्रौ

@

भविद्यमानो पत्रो रीपुंस। यस्येति, अपूत्रस्येत्यस्य विग्रह इत्यर्थः एवपपत्रेणैव कतव्य पूवरपतिनिषिः सद, इत्यत्रापि पूवपद पारूपेषम्‌ दुहितु शदेन छतैक- रोषस्य पुवशम्दृस्य नजा सह नमे।ऽस्यर्थानाप्‌ इति बहूवीहिः सपासः करतष्य ह्यथ: तेनौरसपुत्रामावे पुञपरतिनिविवदोरसपुण्यमवि पृद्रीपरिनिधिः सिध्यति

ननु दृहितृ शमेन पञ शब्दृस्येकृ रोषदिधनिऽपि तथैव सपत्रैकरोषः कर्प इति नियमाभावाद्िह्पेक तेषस्य सत्यक रेषपेक्षय। विठम्बोपस्थितिकत्वेन बहि रङ्कवयाऽपिद्वताततादयेकरोषस्य विना प्रमाणे म्राह्लतायोग।च कथमत्र दुहितृ शब्देन छेतेकशेषस्य पुञप्रस्य नञा सम।स उच्यत इत्यत अ।ह-- ततान चेति पए्रपतिनिधिः सद्‌ा” इति विषेसपंकृपृ्शञस्य दृहितुशभेन रतेकशे१स्य महृणमित्यथस्य साधनं वेत्यथंः पुत्रैक।करणाणेङ्गापिति सनत्कृभाराकतमदिष्यत्क।टिकपुैकाकरणस्य पः सुमन्वकतुको दशरथमृहिशयानुष- दृष्तदेव खिङ्खम्‌ अङ्खराजेन छोपपदेन दशरथगत्तायाः शान्ताख्पकन्थाया यतपुत्रिकाकरणिषिना पृ्रार्थत्वं संपादितं तदेव निरुक्तपकारकेकशेषे प्रमाणमि- त्यथः अन्यथा ˆ अप्रेणेव ' इत्युदश्यविशेषणपतशग्दृगतपुस्वाविवक्षायामि विषेयसमरपकपुत्र शढगतलिङ्ग्य पूस्वस्प पदाना यजेतेत्यत्र विधेयपद्गवचिङ्क- येव विवक्षाया अ)वश्पकवेनौरसपुत्पमावसहरतोरसपुवामाकवता =दचकमुतः १२िग्रहीवन्पः-पुमानेव पुत्रपरतिनिपिः कतेभ्य हति अपुत्रेणव कर्तव्यः इत्य तिषचनार्थात्‌ एवेऽमिहिताः पृः) (मण्स्मृ० १८१) इवि रेलोकन्पाल्थानवतरे कुल्टृकभटटेन मन्वथमुक्त वत्यां सत्थौरते पत्रे पुत्रिकायां सत्यां क्षेत्जाद्पोऽन्यमीजनाः पुत्रा कन्याः श्युक्ततवाष्यौरसपुत्री खे द्कादिग्रहणं स्यात्‌ स्याच्च दत्तायाः दान्ताथाः कन्याया दुहितृपतिनिः बिल्वं वस्याभोरसपुत्रीवतुजिकाकरणं संगतम्‌ वदेतलिङ्ग प्रष्वात्‌ ' वथाऽ- पुत्र इत्युपक्रम्य पुथ दीयतामित्युपसह।रादित्यादिना मखे वन्धारूयायां पञ्जयी (२६३२. ) पृषे प्रतिषाद्पिष्यते उदे११समप॑के विपेयसमपके दुहितृश्येन

९४६० मजरीग्यारूषासहिता-

छतेक रोषस्य पुरगस्थ प्रहणे तृहश्पविकेषणे अपि दे पञ दुहिता वि- धेये अपि द्रे पुत्रो दिता वेति। तर यथासंरूपमन्वपेरोरसपत्ाभाववना पृत्रष- हिनिधिः कर्वन्यः, अथ चोर सदिव पाथना दुहित रिनिधिः करत्यः, शत्यत्रिव चनाथस्य सपन्त पारसपृजामवे दृत्तकक्षेवरज।दिः पुश्रपतिनि्ित्त गौरसदृहि- धमे द्चकक्षचजादिकं पृर्री दुहितुपतिनिषिमवति

ण्यपि जतुपुतरै हति ददापवाद {कशेषे छते करमो प्रतीयते, वथा पथातरूपान्वपा्मवस्तथापपि पृष दुहिता पृत्रादित्येकरेश्वृतेिषह- वास्ये कपपवीतेः स्तानिवधो यथासंरुषान्वपः, पुषस्पासिखपिवृकापंडरमे समथेतेन बहूपक।रतवदम्पर्हितत्वेन दुहित्रपेक्षय। पूरव प्रपोगशरेति जेयम्‌ एव पत्नी दृहिवरशवेव पितरो० (याण स्मृ० २।१३५) शृत्यपरषनप्र- हण।धिङरिकरपनेधकराक्ये पिरि (पि पत्रा? (पान सू० १। २। ७०) इति ददापरद्‌ एकरीषे छते यथपि माापित्पनमरहमे कमो ने पितीमते वथाऽपि माता पिता पितरादिति तदृविग्रहवाक्मे पातृ शडास्व र्व भवणादेकरोषामवपक्षे मताकितिरादित्यत्र मतुः पूनिपातानमातुमेमषरग- गरोव्णादिाभ्यन्तोपशारितान्‌, ' सहस तु पितुमाता गोरवेणापिरिश्पते इत्प- दिस्रणा मातुरम२हितत्वेन दोहितामवि पथ मातुरषनप्रहण'विङ्रस्वत्‌ मवि पितुरिति मिताक्षरायामृक्तं संगच्छते अगु्रोऽनेन विषिना सुतां कृति पु्रि- काम्‌ पदुपत्यं भवेदस्यां तन्मम स्यातछधाकर्‌ ( १० स्मृ ९।१२७) अविद्वमनपूतरो पदस्पामरत्यं जेत तन्मम भरादधोष्वरहिककरं स्यादिति क- नाद्‌ नकाठे जमात सहे निषमबन्ध्पेण विधनेन दुहिवरं पिका कषपीत्‌ ११ इव प्रविरतिः पुत्रिका ˆ हवे पतिते! ' (१० सू०५। ३। २६) गीवां कन्‌पत्यपः | पृत्नुकारिणी तापिवि वदुर्थः इति पूुज्िकाङरण- स्वङूपमुक्तवा-अनेन तु विधानेन पुरा चक्रेऽथ पत्रिकाः विव॒द्धधर्यं स्ववं. श्य स्वयं दक्षः प्रजापतिः ( पण स्मृ० ९। १२८ ) इष्युकबान. नुः अभ द्षपरजापतिकरतुकपुतिकाकरणातमकप्रहतित्सेगा्थैवारेनान्यो ऽप्येवं ुर्वादििति पजिककरणविभनमुलयिपे वच्च बहूदीनाभ्मि भवति " चकेऽ- पूत्रिकाः इति बहू्वनाचिङ्गात्‌ दरौ वृश षरीप० (१ स्मृ ।' १२९ ) इत्यभिम्लोके दशादिषपायाः सष्टमृकेण प्रजा विव भरगोतपाद्नदिविन्गः दकध्वतुहः दषे तु चतुरेशखपटवः, शतरि बि.

वत्तकमीरमासा २३१

काण्डीस्परणात्‌ पददरयेन मिरित्वा प्रजोतादनकषौभे करट इत्यर्थः।

हेतुगर्भ विशेषणम्‌ तदेतदुक्तं विवुद्धघं स्ववं शस्परेति ततश्च पवायाप्कृप- जाठामार्थं स्वदुहितणां पुत्रिकाकरणं व्यध दिति गमते अनेनेतदुकं मवति- पथोरसः प्रः श्राद्धादिकरणेन परोकक्षाधननया पितरमपकरोति वथा हिवाऽपरि भ्राद्धादिकरणेन दाहिनद्वारा प्रटाकप्ताधनतपां पितरमुपकरोनयेवेवि पुख्यपुत्रसादृश्यादौरसपुत्रश्सेति युग्ये रैतत्‌ अङ्गादङ्गमत्संमवसि - क्षे सैस्छतापां विति भ्रतिस्मत्यनुसारात्छमातरतस्छतापां प्पल्यां ससाज्न- न्यते सति पुंरववस्वमोरसपूुत्वमिति रक्षणं ठम्पते तच्च सपं केनविरं हीनं दुहितरि समन्वेतीति तत्र पुथपाद्रपरय मृख्पतात्‌ दत्तकपुत् तु वत्र स्वतः सिद्धं किंसारोपितमेवेति ठत मृखूपरं पृ्रतादृश्यमिति भावः अत एव तत्समः पुत्िकासुवः ) (षाण स्मृ० २। १३८ ) इत्यतावधारणापूपदकक- ्वारयाभ्रयणेन पुत्रिकैव पत्रः पुत्रिकापूत्र इति भ्थारूपाय साऽपि पृभरिकाऽ्न्यौ- रसतुल्पेव पृस्वातिरिकसर्वरसरक्षणयुकरवादितयुकपपराङण सषच्छ। सग. ष्ठते चेषा कन॒पत्पयोकतिः। पुः स्वत एव पितुः प्रेकसाधनं मवति दुहिषा तु स्वपृ्रदारा पितुः परडोकसाधनं मवति पुत्वन्तक्षात्‌ इदेव पुतरानुकृरि- त्वमिवा्थककन्‌पत्यमेन स्फोरिवमिति पुत्रिकामित्यस्य प्रानुकारिणीमित्पर्थः सा- धृरुकत इति मावः मृरूयपुतरसाह्फयपद शनयिवोक्तं मूठे ' अद्गदङ्गस्तंभषवि ए्रवददृषिता नृणाम्‌ इति इदमेव पृत्रिकाकरणमिव्युष्यो शा

नतु दुहिवतन्मातापित्‌ जन्यत्वसचेऽपि पृस्तं नासति, दत्तकपुत्रे तु पंहवश. सेेऽप्येवन्पावापितृजम्यलं नासि वथा चोमयोरकेकविरेषणामाकेन साम्पा- ददुहिवरि गृख्यमोरसपुवसादृश्यं, द्कपुतरे तु तद्रौमपिति विशेषः कथं किषवे इति चेदुच्यते ' पुमान्‌ पृत्तोऽधिके वीरथे सी भवत्यधिके किया, ( १० स्पृ ३। ४९ ) हतिः मनूकेषन्मातापितृजन्यतवं मवति पर्याप्त्या वन्मावारितृषी- पायिक्पपयुकते खीतवपृस्ते मवतः ।' मातुष यौपचयसहषटतपितृषीयविषवोपश्रये सति ववं, पित्षीर्यापचयसहरुतमतृदीपवियवोपचपे सी लीं मवतीवय- थः सक्ृश्लोणितसेभवः पत्रो मावापितृनिमित्तकः इति वसिष्ठोकेः वर्था श्‌ दुहिवरि पवापित्ुमयीवयावयव,नां ससवेऽपि माजवयवोपचयात््ीतय्‌ भैर पृते भादवयवसस्वेऽपि पिशरवयदोपृचयातपुरतम्‌ दृचकपुतरे तु पविप्रहीवृषा. 61 ्रदपवानां देरवोभपि संबन्ध एव नासति, वथ दूतस्तरां विशरदयवोवच षध.

२६३२ म्रीष्याख्यासाहिता-

युक्तं पुरस्त्वमपि वस्माहु्तकपुमे जन्यपुरतादिकं सर्भारोप्यत इति तत्र मख्य पूर द्यम्‌ दुहितरि तु केवरपुस्वादिरिक्त मावापत्रवयवजन्यतवा्कं सर्वम. स्तीति वस्था एव मृखूपमोरप्तपृजसादृश्यम्‌

एवंप्रकारेण दत्तकपुत्या अगि पृर्रिकाकरणं मवतीति समन्धकर्वैकसनत्कृगर कमविष्पानुवाररूपािङ्गवर शयिष्यते किंच अपुत्रोऽनेन विधिना सतां कुर्वीत पृररिकाम्‌ ( भ० स्मृ० ।१२७ ) इति वचनार्थप्याटोचनेनापि तसिध्यति तथा हि-अपुरर इत्यरत्यपुलरशब्देन अपुरेणेव इत्यते दुहि तश्रहणमनाशङ्क्यमेव तथा साते दुहितमावव।न्‌ योऽपुररस्तेनेत्यथात्‌ सुतां कुर्वति पुत्रकम्‌ इति विधानानुपपतेः एं चास्य विधानस्य प्रीति षत्वं सिध्यति पृदपदं गोणमृरूपोमयपुरपपरम्‌ एतद्‌) क्यषटकपृत्सपदारथं- बेधकाठे ग्‌णपृतपत्तिद्धिसत्तात्‌ एवे सुतपदमर्ाति वोप्भम्‌ अपुरिणेवेत्येत- बटकपुतरपदाथेगोषकाठे तु गोणपुत्दापसिवेर्मुरूपोरसपरमेव तह पुतपदमिति प्राक्‌ (९ पृष्ठे ) प्रतिपादितं तत्तदेव व्ट्यम्‌ पुिकाकरणं नाप दुहितुः पुत्कष॑- कारितसंपादनम्‌ ' दत्तकपृत्पाः पुलिकाकरणं दत्तपुरिदिसख एव सैमवति नन्यथा यदि ^ पुत्रपतिनिषिः इत्यत विघेयविशेषणस्प पुंस्वस्य विवक्षणेन दत्तकपुवी सर्वथा नासि, ताईं विङ्गास्िष्यहतकपृत्पाः पृत्निकाकर- णमनुपपनं स्यदिति तटन्यथानुप्पत्पा विधेयविरेषणस्यापि पंस्छस्याविवक्षणेन दुहितु शब्देन रतैङरोषस्य पुत्र शस्य ग्रहणेन वोरसपुत्परभावे पूकीपरतिनिषिः केभ्य हति विधीयते तेन दृत्तकपुत्रपरिप्रहुवदकपृत्पा अपि परिमरहः, ओरस- पुञ्याः पृत्रिकाकरणवहुतकपुन्पाः पूतिकेकरणं सिध्यति एवं पृत्रिकाक- रण पदठिङ्गः वदेव दुहितृ श्येन छते शेषस्य पृथशडःत्य प्रहुणमित्य वज्ञ पन - दूरा द्तकपुवरी परिग्रहे सवक भवतेति भावः

हदमताऽऽकृतम्‌ 1 पृीपरियहश्य पु्रपरिपरहत्य पृथक्‌ पृथग्विषनि (वोरसपती सहरुतेरसपृराभवत्थञे पुदीपरिगरहे परवति तत्पुत्तिनिपित्त- ह्योरसपृत्पमवस्यंसचात्‌ कितेक शव पु परियिहः ततपवुविनिमितत्यौरस- पृररामावस्प सात्‌ ओरपृ्ीसस्वासत्वषारप गेजकत्वात्‌ तेनौरसपृगीस- सवेधपि दुचकपसिहः सिभ्यति तर परिकाकरणदत्तकपरिहरिष्योर्ुंगपलौ किव ढोपारिपरिहरह्पतङातिरेषेण वचनहयपापाण्पासुव्रिकाकरणं पत्रब्रहणं वा ववषं विपद्‌ वेन कटपित।दशध्यठे पृिककरणमेष पुपहगमेव

दृत्तकमीर्मापता २६६ मे वक्ष्यते अत एवकक्तं ° तत्तमः प्रिकासुतः ' इति, अङ्गादङ्गा-

स्यादत्यन्यत्‌ अत एव प्रोलादनकुरखेन प्रजापतिना स्ववंशवृद्चर्यं पुत्रै. काकरणमेव छतं पूतम्रहणम्‌ अनेन तु विधानेन पुरा चकेऽथ पुत्रिकाः , (भण०्स्म० ९।१२८ ) इत्यव व्रष्टव्यम्‌ पुत्र्रहणे वीदश्यले ठोके प्र सिद्धमेव ओरसपुत्यभावसहरतौरसपुत्रामावश्यठे त॒ ओरसपुत्यमावमोरसपता- भावं स्वस्वपवृत्तिनिमिततं वीक्ष्य पुररोपरियहपुत्परिपरहयोरभयोः परसक्ती वच. नद्यपामाण्याच्छेच्छया तद पुत्रग्रहणं पुीम्रहणं वा कतन्पम्‌ वेन केदाचि- सादश्षस्थटे पुत्री्रहणमेव पुतम्रहणमेव वा स्पात्‌ पुत्रीग्महणपक्षे पुलिकाकरण . विधिना पृत्रकायंनिर्वाहः अत एवानपत्येनाद्खराजेन पुत्रीप्रहणभेव छतं पतर ग्रहृणम्‌ तदेतदे प्रददयिष्यते पुतरपरहणं त्वी शस्थठे रोके प्रसिदमेव नन्वेवं वेदौरसपुत्रीसचखेऽपि यथोरसपृर्रामावे द््तकमहणं मवति वददोरसपु- रसद वेऽप्योरसपृत्यभावे दत्तकपएदीपरिमरहः स्यादिति वेत्‌ स्यदिव इष्टम. वत्संगृहीतम्‌ वथा हि-ओरसपुत्यमावसहरृतीरसपुदसद्धषस्यठे पवृत्तिनिमिचा- भावातुत्परियहयपवृत्तवपि पृदीपरिपरहपरवृत्तो बाधकामावः। ओोरतपुत्यमावृस्व तल्मवतिनिमि्तस्य सात्‌ तथा चौरसपुरतचेऽप्योरसपुत्यभवि दचकपुदीम- हणं सिध्यति ननु द्विविपोरसपुत्यमवस्थरे पृदिकाकरणपुतीग्रहणाम्यां सह युणपदचक - परिग्रहविधेः प्रवृत्तौ दचनदयपामाण्याद्स्वन्यतराश्रषणम्‌ $लोरससखे तेनेव सु्निवंहि दत्तकपु्ीग्रहणे पयोजनमिति वेत्‌ उव्यते-भोरसरृतोपकरेण पितुः पररृतरोकषिदावपि दोहिपजठोकसिदधिन स्थात्‌ सा तु दोहिध्तेन हेण दोहितरढपोपकार एवं सिथ्यति नान्यथा वथा वचौरपपुत्यभाष पहरवो- रसपृतरसद्धावस्थे दतकपृदीप१रि्रहे छव वरर पृदिकाकरण तिनं ॒परवैवे मुखुथोरसपरसद्ध वेन तरर गोगपृत्करणनिषेधात्‌ ततश्वाष्टकाध्राद(दिन। मताः महस्य दीहितजखोकरामः सेपरते अत एवे कन्यादूनफउपा पथेमरतपृदर- बताऽपि किपमाणं दतकपु्रीम्रहये कविदद्पयमनं संणच्छपे सर्वतो पुष्ये कटे उने रोङ्केस्तथा किथत इत्यन्पदेतत्‌ नहि मगीरथ।सनने द्बे छ. ध्णास्नामे करवव्यमिति दण्दकोऽस्ि मामीरथीस्ननेन गङ्मस्नानजकरजा- मेऽपि छभ्णास्नाननं फं सिध्येत्‌ तथा भ्न स्तनेन कऽ्गास्नानजन्पफ* 29

२६४ पजरीब्याख्पासाहिता-

त्सेमवति पुर्रवद्दुहिता नृणाम्‌, इति यदि चादृ्टवेकल्येन क. म्यानुत्पादस्तदा छृष्णप्रतिपच्छरद्वादिना तत्संपादनं काय, छृष्णचतु-

छटमिऽपि गङ्खास्वानजं फटं सिध्परत्‌ तत्तत्स्नानजन्ययोः कठयोर्भेदाक्षिते मावः एतेन, एका दाताधिका वाखा मदिष्यति गरीयसी | तेन दौहितनह- कन्प्राप्नुयामिति पे भविः रतादधिका शताधिका श्तं पृदय एका चाधिका वाठेदयर्थः तयोमेध्य एकाङ्केन्यपि ब।ठेव गरीयसी यतस्तया बाठया साध- नभूतया दहतं लेकानहं परप्तुणामिति मे मतिरितयेवं महामारवे गान्वायुक्या स्ष्टमेव ज्ञायते यदरसपु्ररतस॒सेऽपरि तेन दौहिदनरोकः सिध्यति कितु बखिव तसालिकृरी मवति एव स। गरीयसी एवं चौरसदुहित्‌- सचे दौहित्र हृतोपकारेण दौहिःरजरेकसिद्धा वी पु.रषयुक्टोकसिद्धिनं स्पात्‌ अत ओरसदहितपचेऽप्यरसपुत्रामवे द्तकपुरर्रहणमावरयकम्‌ तथौरपुर- ससे तत्रोपकारेण पितुः पृरपयुकरोकिद्धावपरि दोहितनखेको स्थात्‌ | अत ओरसपुरसद्धविऽषयैरसदुहित्मवि दत्तकदृहितिग्रहणमावरपकमित्युकतं - वि तथा प्रथमे द्वितीपे चोदाहरणस्थठे पृदिकाकरणकक्षे पृरछवरोकर्मि- वपि दौहित्जरोकसि द्धनं स्थात्‌ दत्तकपरिपरहपक्षे तु प्रयोजनामावापुहि- काकरणस्थापवृत्य। दोहिरजठोकस्पापि सिद्धैरिति एतत्स्रमनुतषपोच्पते - अत एवोक्तं वत्सम श्थादि साङ्गृष्ठमुमयकाम इत्यन्तम्‌

अत एवेति दुहितर्यारसपत्साहापसखदिषेत्यथः पृत्रिकासुत इति पतिकैव सुवः पृटिकासूुत इृत्यग्ष रणागमः कमवारयः पुत्िकिपः स1 ओर. सेन समस्तस्य इति तदथः दोहित्दारा परटोकक्ाथननया पित्छपकारकतारी- रसपुतरसद शी पृदिफेति यावत्‌ अङ्गादङ्गादिति। यथैरसपततोऽङ्गदङ्ख।प - पथिकाषियवा्जायते अङ्खाङ्गात्सेमवसि हद्यद्‌ धेजायते आसा वै पृतना- माऽति जीव दरद्‌; शवम्‌ इति शरुपेः वद्नणापङ्‌ण३ह्‌गादृटुहितौ तते अनेन दुहित हगार ङ्गा्जायमनत्वह्यं पुत्दसादृशये प्रशिषम्‌

ननु भाविपुतदार दुहितुः परटोक्ताधनतासंपारनालक पुहिकाङरणीरषद्‌- हितुरेषोविवं तस्यास्तत्र मुख्यत्वात्‌ अगो मृख्यदुहितुरुखादृनेपायपाह~--पडि- देति कार्यमाह परतयदृ्टस्य प्रपोजकतातकन्योतति पयोज ङदष्टामविन यदि कन्योत्वदिनं कयेव वर्हि छष्णपतिपदि भादुनृष्ठनिन वारम रपादनी-

प१।' परविषदि कटां क्या दविवीफयां सवकामः ' इति स्मृव पडएणानुः

वुत्तकमीमांसा २३५ थीश्राद्धादिना पुत्राहटस्येव यज्ञ गपनकरणिकायामेव भावनायाम्‌ ` एवं गच्छन्‌ पश्र जनयेत्‌ ' इति पुरस्यैव माग्यतवं प्रतीयते तयजा- पदोपात्तयोः खीपुंसयोमध्ये पुत्रस्य तद्वाक्यविहितगणफलतयाऽवयु-

रोधत्छृष्णपरतिपरे भाद्धकरणेन वरां कन्थां ठभते तादृशकन्पोलतिपयोजक- महृ्टं मते, पदुद्ररा तादृशी कन्येतदयत इति व्पाष्येयम्‌ अकारमिकाषाः काषसिततेरसंभवारिति तदथः एवमेव " द्विताथाषां सर्वकामः इत्यत्रापि वोध्यम्‌ भद्‌ दष्टन्तमाह-कृष्णचतृर्थीत्यादि पथा छष्णकतृर्पो भरादानु- नेन पृ्ोतततिपरथोजकमदृ्टं संपाते बह्ञवर्वसिनं चतुर्थे , इति वचनात्‌ रृष्णपक्े चतुथं दिवसे चतुर्था तिथावित्यथः ब्रह्वचंसविनं वरमिति शेषः अत्राप्यकाराणिकायाः कायातततेरसंमवाद्ब्रहलवचंस्विपुररोपतिप्रथोजकषदष्टं ठभव इति ध्याख्पेयम्‌ तद्कन्पोदत्तिपयोजकपदृष्टं सपाद्नीयमितयर्थः अनेनैत- दुक्तं मवति-परटोकारिसाधनतयोरसपुतरो यरुपवया पितुरपकारकः भो मरूपसपाद्ने पथमतो यतन अस्येयः पलः छष्णवतुर्थीभरादादविनेया- दिः परदरितः तावताऽपि तदृखमि पूतरपतिनिषिः। आओरसपुत्रवदौरसदाहिताभि ुरूपतेन दीहिविजखोकप्ताधनतय। पितुरुपकारिणी अत्तसतंपाद्ने प्रथमपो यलः छष्णपतिषच्छ दादिः तावताऽपि वस्या अमे मृष्पामावे पति निषिः ! इति न्थयेन पूत्रपतिनिधिवदृुहितुपतिनिधिः सैपमेतीति रङ्कपे-यासिति कतिवयातमजां विन्दन्त इत्य्थवादोननीति ' कतो भार्या मृषेथात्‌ ° इत्यत्र कतुगमनेन भावयेदिति गमनकरणिका्यां मावनायां पं गच्छन्‌ पत्रं उक्षण्यं जनयेत्‌ (याण्स्मृ० १। ८० ) इति पुत्रह्येव भा. व्यत्वेनान्वयः प्रतीयते, इति यततद्रातिसतरन्प।येन सिदे यत्लीपुषष्पं परजाशमू- वाष्यं भाव्यं फलं तदेकदेशस्य पृत्स्यावयुत्य पथक्‌ नुषदः अनृवारोऽपि वोडशमिंशाः सीणां तसिन्युग्मासु संविशेत्‌ (या? स्मृ० १।७२ ) इत्यादिवाक्येन विहिताः प्रथमदिनचतुष्टवरहिवतुकखादिवतुरादिसमरात्रिमवापूड- दिवर्जनक्षमवेन्दुपाशस्तयादिमेथ॒नानुकखा पे गणास्तेषां गुणानां फं परशमि- तुम्‌ छतं इति शेषः एषं गच्छन्‌ इत्युपकम् पत्रं जनयेदित्युकेस्वथैव परीतेरव्यलततिसिदधत्वात्‌ एवमिति प्रतिषिववजनपुरःसरं विंहिततंकारायषग- दानेन पकारेण लियं गच्छनिति वदर्थः। तथा विहिवकारायुपादनप्रज-.

२४९९ मञरीग्यार्खसहिता-

र्यानुवादः ५जार्थप्व॒त्यथंः | गुणाश्च यग्मनिशाहकापिक्यचीक्षाक- तन्दुसोकथ्यपुंसवनापृवौद्यो योगिमन्वादिभिरेव-एवमित्यादिना स्प- ीरृताः आश्वलायनेनापि पाणिग्रहणे पपृडयोगणफलत्वं प्रकदटि- तम्‌ गभ्णापि ते सोमगत्वाथ हस्तमित्यद्गुष्ठमेव गद्रणीथात्‌, १दि फामयेत पुमांस एव मे पुजा जायेरनित्यङ्गुीरेव द्लीकामो रोमान्त हस्तं साङ्कष्टमभयकराम इति एतेन वियोऽयुग्मासु राज्िषित्यपि ष्थाषयातम्‌ तस्माप्पुजस्पेव श्राद्धादिकतैष्वेन परलाकसाधनतया

ननपोर्हतहेतुमद्धावाचादशगुणानां फं पु्जनननमिवि पुत्रार्थिना तादे विज्ञ क।ठे लियं गन्तुं परवर्वितिव्यमिषि मविः। वदूक्यविहिता गुणाः के } श्यत आह-गणाश्चेति युग्भनिशोति युग्मासु संविशेदिवि वचनात्‌ इका केति पुमान्‌ पुंसोऽधिके वाके | म० स्मृ० ४९ | हति मन्‌- केः खीक्षामतेति। लियं क्षमामिति तत्रोकतेः। खी मवत्यप्रिके सिषा; [ मण स्मृ० ३। ४९ ] इति सीशकाधिक्ये कन्योपस्युकेः पएृवार्थिनाअ- एमं लीक्षामताऽोक्षितन्पा सा रजस्वर पवेनेव तस्मिन्‌ कोठे मवति अथ वेल भवति तद्‌ाऽस्निग्धमोजनादिना सा सपयेवि भवः इन्दुसौकथ्यमिति। उम्ददादधिरित्यर्थः सुस्थ हन्दाेति वचनात्‌ पृररपस्वसाषनं पंसवनाख्ं कम॑ पु्रोपतिपरयेजकमृ् पृण्यविरेषश्चेति एते गुणाः पुबोपपनुक्‌ - डाः पूर्ाभिनेवेऽयमपेक्षितव्याः अथात्‌ केन्यारथिनेतदवपरीव्येनायुगराप्लरी - पुष्ट्वाद्योऽेक्षितष्या इति फडति मघ मुखादिपरथमराद्रचतुष्टयादिविजनं तु पतिवन्धनिवृ्तिदारा रागपाप्तमेथनानुमेद्कषिवि बोध्यम्‌ एते गुणा मनुषाज्ञ- वल्क्थादिमिः, एं गच्छनित्पेवं शम्देन प्दरङिताः एवमाश्वछापनेनापि पृत्पु- तपो गुणफठे इति पाणिप्रहणपरकरिण स्ष्टमृक्तम्‌ तदेव दरशयति-ग्भ्णामी- ति अस्यायमर्थः सेकषिपतः--प्रदि वरो पुत्रा एष जापिरानिर्वाच्छेताह गम्णामि ते इति मन्तेण पाणिप्रहणत्तमये सिषा अङ्गर्छवर्जमह्गृषटमेष गृहणीयात्‌ यदि कन्यका इच्छेत केषठम ङगृष्टवर्जमङ्गृखीरव महणी- यात्‌ अय तुभ्यं पत्रान्‌ कन्पकाभेच्छे तशऽ्गुल्यह्गृष्ठसहिवं हत्वं गहगीषा- दिति केवराहगृष्ठपरहणफठं पु्रोततिः केवख ङ्गुखियरहणफरं कन्योततिः। उभयद्हणस्पोमयं फठमिति पृपृत्परङ्ख्टमरहमादिगुणकटतमुकमित्य्थः एतेनेति युग्मासु पूत्रा जायन्ते ? (म० स्मृ० ३। ४८ ) हत्युकपूथजर्नः

दत्तक मीपांसा हे ६७

किन, कि के

पुञ्या अपि दानश्राद्धादिविधिराधनत्वेन सिद्धे मख्यत्वे तदपच।रे प्रतिनेधियुक्त एव दुहिता दुरिता दूरे हिता दोग्धा बा इति निश्कत्या दुहितुदोहि्रद्वाराऽपि पिच्चपकारकत्वं दीयति यास्कः + मनुरपि- पोररदोदहिर्रयोर्लोके विशेषो नोपपथते दौहित्रोऽपि ह्यमुरनं संतारयति पौर्रवत्‌ इति महाभारते गान्धायुक्तिश्च- एका हाताधिका बाला भविष्याति गरीयसी तेन दाहिरजाह्वीकान्‌ प्राप्तथाभिति मे मतिः। अन्यत्रापि- वुहितर एव मातापित्रोः किमोरसाः पुष्राः।

नस्य युगमरात्पादिगुणफूखतवणनेन ' लियोऽयुगमासु रात्रिषु (भण स्मृ: ३। ४८ ) इत्युकतकन्याजननमपि व्याख्यातप्रायं मवति पृतजननवत्कन्पाजनन- स्पाप्ययुम्भरा्पारिगुणफरत्वं व्यारूपेयापिति यावत्‌ एवं यथोरशपु्स्य पितुः भाद मृख्यतं वद्त्कन्याय। अपि दनभद्ादिविधिसाधनवेन मूष त्वम्‌ एवं स्थिते मुख्यत्वे यदि कन्याया अमावः स्यात्तदा पमुखूपामवे प.

नििरिवि न्यायेन युज्यत एव दत्तकपुतीग्रहणम्‌ दुहितेति दुहितेत्यस् उपार्पानं दुरहितेति दुरहितेत्यस्यापि कोऽथ इत्यत आह --दूरे हितेषि स्थिता हिवकारिणीत्य्थः दौहिवदारा पित्रपकारेणीति यवत्‌ दोग्धेति। दोहनकर्वी, उपकर्बतियर्थः दोहनेनातरेपकारो टक्ष्यते मृख्पस्य शोहनस्प दु- हितरसेमवात्‌ दोहिरदारोपकारकतं तस्था नतु स्वत इति यास्कवृचनादुवगम्यत हवि मावः दहितुदहिनहरा पित्पकारकते मनँ प्रमाणयति--पौजदौहिल्- योरिति परस्य परोऽथ दृहितुः पररोऽनयोध्ये न॒ किपानपि विशेषस्वर+ वमभाबोऽस्ति यस्मातवोत्यो यथा परडोके पितामहं वारयति वददीहिष्येऽ्णेनं परोढे तारयर्वीत्थर्थः अनेन दोहिप्द।रा टहितुः पित्रपकारकलतवं पदश्विम्‌ | इदारमीवनोपठन्धमनुस्मृतो तेवं पाठो हयते--' गो्रदित्रपोठोके विरेषो.- ऽहि भर्म॑तः वयो मातापिरौ समृत वस्य देहतः " शति सष्टोऽ्थः। एका हताधिकोति एका बाठाशतात्प्ेम्योऽप्य धिका प्रेष्ठा मवति यवस्त- वैक पाऽपि बाया दौहित्पपयुक्राहीकानहं उभयेति मे षडा मरिरस्तीतर्थः,

२६८ मस्रीष्याख्यासहिता-

निपतन्‌दिवो ययातिरदहिररुद्धतः पूर्वम्‌ इति दोहित्ररटकादिभिः कानीनै्मागधीपुरैः एवं चौरसदहिररभावे दौदिररूतलोकपराण्यर् कषतरज।दिदुहितणामपि प्रतिनिधित्वेनोपादानं सिद्धमेव वीहिप्रतिनिपित्व इव बचनमस्ति ययेवं तहिं भ- तरपथारे देवरस्येव भमाय॑पचारे रालिकायाः प्रतिनिधिलं स्यात्‌ भ्वहाररारीरावयवान्धयेन सीाहश्यादिति चेन्मे नहि श्वशरश- रीरावयवन्ययेन भा्यापादानं किंतु तस्याः रसंस्छतच्रीष्वेन

हति महामारे गान्धारीवचनाप्पुमकन्पयोः समं पितुपकारकत्वमवगतं भवति त्र पृदहृतोपकरिण यत्फरं प्राप्यते वक्कन्यारृतोपकारेण सिध्यति, कन्य छपोपकारेण यफठं प्राप्यते ततपुत्रकतोपकरिण सिष्यतीसेका शताधिका उत्यनेन सूदितमिति बोण्यम्‌ अन्यन।पि कविर्समतो दुहितेव मुख्यतो भाता. पिजोरुपकारिणीति, ओरसषतरा; के तत्पुरत हत्युक्तम्‌ इं दुहितृपरश्ं प्रं नतु पत्राणां िरस्काराथंकम्‌ तेषां शुकाधिक्यजन्यतया सतः पिण्डदातृवथा कन्याम्पोऽपि भेष्ठतमत्वात्‌ दिवो भेपतनधः पतानित्यर्थः ययातिः पुरं दो. ह्मिर्टकादि्रदिरुदत इति पेतिहसः अत्र दोहितृकपकमातामहोद्‌ रिऽ. कादिश्रादानां हषं बोध्यम्‌ इत्थं चोरसणएत्यमवि दोहित्रपयुकलोकपारयथं ्ेरजादिपू्जीणां प्रतिनिधित्वेन महणं सिद्धमिति जेषम्‌

ननु केरल दिपुव्रीणां न्पापादागवमप्योर तदुहितृपिनिषिषौ तथाऽपि वत पविपदोकं वचनं नास्तीति तस्य शल्नुगृहीवत्वं स्यादित्याश्डुं पारदरन्‌ पतिबन्दीमुदाहरते-न वीहिप्रतिनिषित्व इति मृख्यानां ब्रीहीणमप- चारे नीवारान्‌ गृहणीयादित्येवमपि प्रतिखिकं वचनं नास्तीति ब्रीहिमतिनिषि- नीषराणापपि शस्लीयतवं स्यात्‌ अथ ` पथोक्तवस्वसंपराभो पद्यं वद्नु- कारि यत्‌ इति तिथितसोदाहतवचनद्‌वीहिपतिनिषैः शल्लीयतं वेशर्भापवे तद्‌ तेनैव न्यायेनाऽऽगवमौरसदहितृपरतिनिषेः शाक्लीयलमिति जेषम्‌ वुं निमिनीपे-“ सामान्यं तचिीौ हि” (ने० न्या० ६। ३।२७) इवि। भुववीहमावे तत्तद शमे परतिनिधेयमुत यत्किविचीवरपिषङ्गषद़ीषि सदेह आह~सामान्यमिति त्रहिसदशमेव भ्राह्म्‌ यस्माधगि प्रवृत्तस्य वचचिषीरषा ` वदिषपिणीभ्डा वदखामे वत्सद रकरणस्येवेच्छा जायत इवि वदथः रवेन

दै्कभौभंसा २६९

तच्छ(लिक(पापस्ति यर कनिष्ठादौ तदत्ति तट मवत्यवे तस्या ज्येष्ठाप्रतिनिपितवष्‌ यदाह उधतिरेकमुखेग योर्गाश्वरः- सत्यामन्यां सवणौयां घर्थकायं कारयेत्‌ सवणासन विधो धम्यं ज्येष्ठया विनेतरा इति तस्ास्सिद्धभाक्तां न्य(यत एव प्रतिनिधित्व तरर क्षेपरजगृढजकनीनसहोढपीनमेवानां पञ्चानां मध्ये कषेसप्नो- त्पाद्नं मनुरेव (ऽ5ऽह- देवराद्वा सपिण्डद्भा किया सम्थङनियुकया। प्रजेम्पिताऽधिगन्तग्या संतानस्य परिक्षये इत्यनेन संतानस्योमयविधस्य परिक्षथ उभयविधायःः प्रजाया इष्-

मृयसमवयवानां साम्यं साद्छयमितयु क्तं भवति मूपोवयवताम्पं नीवारेष्येव विद्यते भिथङ्ग्वाद्िषित्यत्यन्वसहशमेव परतिनिधवव्यपिति नियमः सिष्यवि अत्र शङ्न्रे-यथयेवामिति यदि निरुक्ववनान्मृहपेनात्यनः सद शस्य ॒प्रतिनि- धित्वमङ्की कियते वेधथा मर्ुरपचरिे तत्तद शेऽन्यो देवगे जतकमाद्‌। प्रविनि- धीयते तद द्वर्याया अप्थपचारे तत्सदश्यन्या शाटिक। ( माय(मगिनी ) प्रविनि- धीयेत श्वशुर शरौरावथवानां यथा भाय।यां समन्वयोऽस्ति तथा शासिकबामप्र तच्छरीरावथवानां समन्वयसचेन मायया सकं शाटिकायाः सुसदरतादिति वेनेवं वादीः कसिमिञ्ित्करमणि यद्धपौया उपदानं करिपते वकि तस्था श्र दारशरीरावयष। अनुवर्तन्त इति हेषोः क्रिषते न। अषि तृ वत्र ससश्छपते सति ल्ीतवं वैत इति हेतोः किते एवं वदुपद्नपयाजह्‌ मार्षावम्‌। भावांलपपोजकं स्वकतंकविवाहसद्कारतस्छवतसमि यथः वाह शतंष्ट- तत्वं राटिकार्यां विध्य इति छता सेसाहरयभवान शचिका मार्पापाः तिनिभि्मवतीति मावः पत्र तु तादरासस्छवज्लीलं वतते, यथा कनिषटमार्पाषां वत्र तस्पाः कनिष्ठमा्याया अपेष्ठमार्यापितिरनिषितव मयेवेि वोध्यम्‌ ज्येष्ठ. मार्थापचरि कनिष्ठभा्यां तत्तिनिंधिम्येवेवदेव निषेषमखेनाऽऽह याज्तवस्कयः~ सुत्पामन्पां सवणीयां धर्मार्थं कारयेत्‌ सवौसु विषो धर्यं ज्यान विनेता ( याण स्मृ० १।८८ ) इति। वोट सवायां मारयां सता मग्यपाऽतवणमायैषा सह पर्मकार्ं नेव कुरषात्‌ सवग्तपि बहूरीषु म्पा दिद्षमानासु भरमावरणे ण्यषटमर्णा मुक्ता मध्यमा कनिष्ठावा माषान्‌ निषोः

{/

२४१ मजरीष्याख्यासहित(-

त्वेव धथायर्थं प्रतिनिधित्वमित्यर्थः इतरासु चतस्रषु नोत्पादनविध्य- पेक्षा छोकस्वमाविद्धप्वात्‌ ताक्नां नमानि पुञवत्तान्येष प्रवत्तिनिमिसस्यामियत्र तुल्यत्वात्‌। तासां चौरसप्रतिनिधितवं विकला - वयवारग्धत्वेन न्यायत एव सिद्धं ब्रह्यपचारे नीवाराणामिव अव- यववेकस्यं स्ूयवयवभान्ान्वपेन मजंवयवान्वथामवात्‌। अस्त्वेवं

कथ्येत तदर्थः अत्र धर्पानृष्टाने ज्े्मार्पो मृक्वा कनिष्ठादिमाययि अधि - कारो नस्तीव्युकत्याऽ्याज्जपेष्ठमाप(मवि कनिष्टादिमा्ायः धर्माचरणेऽधिकागेऽ- स्तीति सूचितं मवति ज्येष्ठायां सत्यां कनिष्ठा निषोक्व्येष्येवं निषेषमृखेन ज्येष्ठामवे कनिष्ठा तत्पतिनिविभवतीति सूवितपिति यावत्‌ तस्मासेतजादि- पुत्रीणां मृख्यपृतथा अमति वत्मतिनिधितवं न्थ यिनेव सिद्धमिति भवः

तजरेति पगुकरक्षणानां के्जादीनां पञ्चानां मध्ये केत्रजपरजोत्माद्नं भन्‌- नेत।निहितमित्याह -देवरद्वेति ( १० स्मृ० ९। ५९) सेतानस्योभ- विस्य कन्पापुवालकस्य परिक्षये प्रसक्ते सर्वथाऽपृ्तवे सति पर्याद्गुरुनिकषा लिथा मतु्रातुः सकाशादृन्यस्मादा पस्मातकस्मत्तपिण्डद्मीशा कन्यापुत्ाभिका प्रजोतदृपितम्पेति वद्र्थात्‌ कन्यापु्रपस्थ संतानरय परिक्षये कन्यापुूपस्ष सेवानस्यामी्टवायथायरथं पृथ१रेक्षपे कषे्रजः पृः, पृत्ीपरिक्षये क्षेजा पुरी. विव यथह पतिनिधिमंवतीति बोध्यम्‌ इतरास्िति गृढज-रनीन- सोढ -रोनमवाल्यासु चतस्षृ प्रजासु विष्ये देवरद्ैति केषरजपजोत्पादनीेषि- वदुतादनादिषेरव्यकता नस्तीत्यथः;। तासां टोकन्यवहारसिद्तवार्स्वथः सोके हि पृरुषविरेषजावत्वनिश्ववामपिऽपिे सवणे नाततवनिश्चयमत्रेण गृढनका- नीनादिम्यवहारस्य प्रसिदेरिति भावः तासां नामानीति कषेत्रजगूढजा- हिपजानां नामानि संज्ञाः पू्रवज्जेकाति वादशपृत्राणां वथा क्षेननः, गुडजः, कानीनः, इत्येवं सज्ञा मन्ति वदुचादरकन्थानामपि कषेनजा, गूढजा, कानीना, इरयादीन्येव नामानि भवनि नतु सखीतपयुक्त तास्ता नामान्तरमस्ति पवत्‌ प्रघात्तिनिमित्तस्येति केत्रजगूढजेत्य दि शब्दपवृत्तिनिमित्तत्य नम शक्पता- बच्ठेद्‌कस्य तेतजतत्वगूढनतत्व रैः एृतरकन्पयोरुभयोरपि ाम्पेनावत्थिषता- दिष्व्थः तासां चौरसेति वासां केतरजगृहजाकन्यानमोरसकन्यापतिनि- पितं हु विषवयवान्वपामवसहटवमाजवयवारम्यतेन हेतुना बोध्यम्‌ भरत पी हि भाहापिररममोरषयेवेरारम्यवे केत्रजपुतरी तु केवठमाषयवेरारन्पते

दत्तकभीमासा ९४१

क्षेजरज दीनां दुहितणामीरसदृ हि भरतिनिधित्वम्‌ न्यायवलात्‌ दत्त ककीतकरृनरिमदत्तात्मापविद्धानां सोसादरश्यन्यायामवि कथमस्तु प्रतिनिधित्वम्‌ मेवभ्‌ तत्रापि- ˆ सजातीयेष्वयं प्रोक्तस्तनयेषु मया विपिः।

इति योगिप्रतिपादिवसजतीयतवादिसोसाहरयसद्धावादस्ययेव न्थायभ- सरः ¦ उपपादितं चेतदधस्तातपुजप्रतिनिधिविचरि

नन्‌ क्षेजजादीनां पञ्चानां माजवयवान्वयेन दत्तक(द्ीनां पञानां सजातीयत्वेनास्तु प्रतिनिधित्वं " पूर्वामावे परः प्रः इति कभविधानं तु कथं ! साहर्याविशेषाकेति चेन्मेवम्‌ पूवंपर्वश्रेथस्स्वेनेति च्रभः। तदाह विष्णाः-एतेषां पूरवः पूर्वः श्रेषानिति भयो दाद्ृष्टविशेषः हृष्टमवयवप्रत्यासत्यादि अष्टं शुद्धयादि वचनं तु नियमार्थ-यवि

नतु वव पितुरवयवानामंशतोऽपिं संबन्धः देवरादिना यस्य देवदचस्प कषेत्रे स- मत्ादिता वस्य वभतुदृवदत्तस्य सा कन्या केश्रजा भवति तादशकम्यानिर- मिवं पिततं क्षेतम॑रि देवदते तादरपेवदतनिष्ठपिततनिरूकितं क्षे्जढन्पातव. त्‌ देवरेण देवदक्षे समुतादितायां दुहितरि वधा क्षेतजङन्यायां भुर. वयव।नामेव संबन्धो नतु ितुदंवदृत्तस्पावयवानमंश्ताऽपि संबन्य इति पष्ट. भितुमेव पितृदुहितृभाव उक्तः इदभेव हिं बिकखवयवारन्धतं नाम यतितरव- वसेवन्धामवसहरतम।तुभातावयवेजन्यतवम्‌ तच्च केजजकन्यायां समदस्थिवमि योरससादृर्यह्पन्यायादेव युक्तं केत जङन्याया ओरसदुहितुपतिनिषितम्‌। बरी हिमिर्यजेतेति विदितनीद्चमवि नीवाराः पतिनिधिष्वेनोपादौीयन्त इवि यथा नीवा रभा बीह्िपरतिनिधिषवं तद्दिवि मावः पथोकतम्‌--पथोकवस्तसंपापौ पराह तदनुकारि यत्‌ यवनामिव गोधूमा बरीहाणामिव शाख्यः इवि अस्त्वेवामेति उक्तरीत्या माजदयवारन्धतवह्पीरतसादर्यरक्षणन्यपिन क्षे भजगूढजकानीन सह ठप नमवारूपानां कन्यानामेरपकन्थापविनिविखमास्वां नाम, कितु दचतककीवकरुतिमदतासापदिद्‌।ख्यानां कन्यानां मतुमा्रवयवारन्तवह- पर्याप्योरससादरयस्या माव त्कथमेरसकन्यापतिनि वित पिति वेनभेवं वादीः द. तकाधपविदान्पेषवापि सजातीयेष्वयं प्रोकस्तनयेषु पया विषिः (याण समू द।.१३१ ) ह्येवं पोगीशरोकसजावायपत्वादिरक्षगरससासपसखेमं मवत्येष"

३१

२४२ म्रीग्याख्यासहिता-

सोमं विन्देत्पूतीकानमिषुणुथादेः्यादिवत्‌ विराषान्तरमस्मत्छ- तायां विष्णास्परृति्दीकायं केराववेजयन्त्यामवपेयम्‌

दुहितृ पभरतिनिषो पुराणेषु लिङ्गदशेनान्यषलमभ्यन्ते तत्र दत्तका- या रामायणे वालकाण्डे द्रारथं प्रति समन्त्रस्य सनत्कभारोक्तभविं- ष्यानुवादो लिङ्कप्‌ न्यायस्यावस्तरः। सजावीयतवईदीत्ादिशम्देन दाविडतवान्ध्यतवसमानशखीयश्वा- कं मह्यम्‌ } न्ययश्च मृर्पामवे वतवदशः परतिनि।धेरितपेवह्मः ° उपपादि- तमिति मूले ए्पतिनियिव्रिचरि पेषु ईपत्योरम्यतरावयवसैवन्धक्तेषं न्या यदव प्रतिनिषितवम्‌ इत्याद्मन्धेनोक्त तन्यख्पा्ां पृष्टे ( २७ ) विस्तरण निहूपितमेवचररेव दृष्यम्‌ .

शङ्कते-नन्विति केजजादिपोनमवान्तानां तथा द्तक।चपविद्ान्वानां पृश्वानां भिटितवा दशानां कमेण मात्रवधवरसबन्यपयुकतादरपेन समानजावीषत- पपुकसादध्येन चाऽऽस्ताभोरसपिनिषितं, मित ' पृवौमवि प्रः परः इवि मुरूपामवि गोगः गौगेप्ववि पूत्रिकासुतामपि क्षेत्रजः तदृमावे गृढज इव्यव मेण कथनं कथं संगच्छरां दशस्वपि सादृश्पस्यापिरेपेण विद्यभानत्वाडिति बेदुश्यते ओरसादीनां सर्वषां पूणां मध्ये पूष्॑प पूर्य मरेषस्ठेन हेतुना ८-पूवमिवे परः प्रः हति कमेण निर्देश इत्यथः कमनिद गपपोजकङ्‌ भरेष्व ( वततारतस्यं ) नतु सदश्यमिपि यावत्‌ कम्म भरेषस्वष।रतम्पपथोग्यते मृतिकरं रिष्ण परमाणयति--' पृः पूः भेषान्‌ सत एव दापहरः+ (विण समृ० ) इति मनुरप्याह-भेयसः भेथसोऽलामे पपरीयान्रिकंयमहंति ( मण स्म० ९। १८४ ) हवि भेषःशन्दार्थं सषटवति-हष्ादृषटेति मातापि - धवयवानां संबन्धो इषं प्रेपः अदं प्रषस्तु शृदचाश्गुणयोगः नन्वेवं कषे. दिष यदि यथोक्तस्वसंपापौ र्वं वदनुकारि यत्‌ इति न्पायदिष दम्पते प्रतिनिधित्वं तहि क्षेजजादीन्‌.पूजरपतिनिवीनाहु... मर स्मु० ९। १८० ) इति प्रतिनिधिषचनं किपथंमित्यत अ!ह~-वं चनं खिति ' सिदे सत्यारम्भो नियमार्थः हति स्पायस्तिनिद्िववनं पियपा्थमि यर्थः निषा. करषेतथम्‌-पदि मातापितिन्यवरावयवरसबन्धेन पतिनिधिषं मवति वहि के्रजा. धेकदृशानं पुताणमिव नन्पेकातिति वेनादहुद्ादिःस्पापृषनस्य पिजिवपव- सन्ये न्‌ पतिनिमिलमिवि निपपकडम्‌ सोमवहतपमति वपदश्सापूती-

दृत्तकमीर्मासा। २४६३

ह्ष्वाकूणां कुठे जातो मविष्यति सधामिंकः। नाम्ना दहारथो वीरः श्रीमान्‌ सत्यपराक्रमः सख्यं तस्थाङ्गराजेन भविष्यति महामना केन्वा चास्व महाभागा शान्ता नाप भविष्यति अगुत्रस्छङ्गराजो वे छोमपाद्‌ इति श्रतः। राजानं दरारथं प्रथयिष्यति भ॒मिपः। अनपधयोऽस्मि ध्ज्ञ कन्येयं पम दयिताम्‌ ्ाम्ता हाम्तेन मनस्ता पार्थे बरवर्णिनी

वतो राजा शशरथो पनसाऽभिविचिन््य

कानां प्रतिनिधित्वेन प्रहणे प्रपिऽपि ' यदि सौमं दि्दरेत्‌० ' श्प्यादिषवनं यथा सोमामवे पूतीकाष्पामेव वहीं तत्स्थाने गृह्णीयान वरस्यम्तरं तासहरम. पवि निषमार्थं क्रियते तदुदिदमपि प्रतिनिषिदचनं छृदमिति भाषः

अथ के्रजादिकन्यानां इहितुः प्रतिनिषिषे पुराणादिषूषरम्पमानानि 8. धानि प्रदशेयितुमाह-दुहितुप्रतिनिधाबिति दृहितुः परतिनिधिदुहितुपातिनि- धिः वसििन्‌ पथा-कषेत्रनादीन्सुत नेतनेकादश यथोहिान्‌ पुत्रपरतिनिषी- ना० (मण० स्मृ० ९। १८० ) इत्येवं पुत्रस्य केचरजादिरेकादरविषः प्रति. निधिमवति तदवद्दहितृरपि कषेतरनादेकाई शविधा कन्था" परतिनिषधिमवपि कवर दुहितुः परतिनिधिभूताया द्तककन्याया रिङ्क दृश्यत इति शेषः दत्तकपुञब- हचकपूरी स्वीकारे सनत्कृमारेणोक्तो यो मविष्यकाचिकोऽथंस्तस्य दृशरथमृषिरेय सुमन्त्रेण छतं यत्कथनं तरव प्रमाणमिति परतिपाईयनाह---दत्तकाया इति अत्र तिकेर्तीचेन भाव्यम्‌ दचाश्ब्दात्स्ार्थं कन्‌ अथवा क्षिषकारिवं कल्प्यम्‌ वार्गिकोकता गणा आरृतिगणा इवि वेषाकरणानां सिद़न्तात्‌ भ- विष्यांनुवाद इति भविष्पतकाछिकस्य सिववद्गृहीतस्पाथ॑स्य कथनपित्यथैः। लिङ्कगमेति चि इग्यतेऽवगम्पतेऽव्यक्तोऽर्थोऽनेनेति चिङ्गम्‌ असशधज्ञनसा- धनित्यथ; गथा पीनो देवश्तो दिवा मृङ्कत इत्यत्र पीनत्वहूपटिङ्खेन दिवाऽमृञ्ञानस्प रात्रिमोजनह्पोऽव्यक्तोऽर्थोऽवगम्पतेऽन्यथा पीनतरतगतेसदत्‌ अपतेणेव कर्ैव्यः पुत्रपरतिनिधिः सदा इतिवत्सष्टमनुक्तो यः पुष्रीषपिनि- भिः क्ष्यः इत्येव॑हपोऽथंः तु ' कन्येयं दीयताम्‌ ' इत्याचनुवादृह्ण9-

२४४ पञ्जरीम्याख्वासहिता-

दास्यते तां तदा कन्यां हान्तामङ्गा्ेपाबसः॥ परिगृह्य तुतां कन्यां राजा विंगतभ्वरः। नगरं यास्यति क्षिप्रं प्रहृष्टेनान्तरात्मना कम्यां तामुष्यलाङ्गाय प्रदास्यति वीर्यवा इत्यारि। तत्रैव लो मपादं प्रति दरदारथवाक्यम्‌- रान्ता तव स्रुता वीर सह भभा विरघापतें मदीयं नगरं यातु कार्यं हि महदुयतम्‌॥ इति। तत्रैव कऋष्यश्ाङ प्रति छोमपादवाकष्यम- राजा इरारथः सख। मे इयतः हृत्‌ अप्याथ यमानेन दत्तेयं वरवर्णिनी वेनद्गम्यते अन्यथापत्यार्थं कन्यादानपाथनाया असागत्फापतेरिति भाव हमेदानुवादमनुवदति-दृक््वाकूणामिति रामायणे बाठकाण्डे रथं राजान- मृहिरेय वन्मनिणः सुमन्तस्य सनत्कुमरोकाथानृषादोऽपम्‌ इ्वाकृनामा सूर्व- वश्व आदिराज हति पराणपरसिदिः स्षधार्मिक इति सुवरां पमाचरणशी- वः सख्यं-मेवी तस्य~रशरथस्थ अङ्गराजेनेति अङ्गगहपदे शस्य राज्ना ठोमपदेनेतयर्थः। अस्य श्रथस्प अनपत्यं इति सामाम्पसवति- वाच्कपित्यशन्दपयोगेण पूवकन्पारूपोमवविधसेनानामाव उक्तः कन्याद्नि वैं पोत्साहयनाह-पर्मकेति कन्यादाने सत्यनपत्यतपयुकपित्पणादृहं मको म- वेषम्‌ देन वापि महान्‌ परमाम भविष्यतीति ताह शधमटामं समक्ष प्यद्श्पं न्या देया मवत्यन्यथा धमहानिः स्यादिति धमेज्ञेन तया ज्ञायत एषेति गुढोअभिपाः पुजाथं इति प्रहमेऽथं वत्स्थने-पुवकारथं कतुं पित्पर्गापा- करणां दीयतामिवि यावत्‌ विगतज्वर इति पुतरपरतिनिरिकन्पाखमेन्न पृमतोऽनपत्यत्पयुकतमनःसेतापो मस्पेत्यथः एवाऽऽह प्रहेति कन्यादानानन्वरं दशरथो राजा छोमपादं प्रति यराह तवनिरिश्ति-~शाम्बा तब सतेति षव सूतेत्पनेन विधिना परिगृहीपे पृवठस्पेव सुतातस्वोदश्वा तस्या दृहितुपरविनिरधितं सूचितम्‌ भार्पातविन कन्पासम+णनन्वरं डोमपद्‌ कष्यगरुङ्गः खज।पाषरं पद्हि इनिः दहुषाह-तनैदेति रापापणे बःउकाण्ड एषेतय्थः अवं राजेत्वारे पथा भावत्वेन कन्याद्नादहं वे शवशुरोऽस्पेवमयं दशरथोऽपि वे भदुतेभ्ति

दुतकमीमांसा २४

याशमानस्य मे बह्मडशान्ता [प्रयतरा मम। सोऽप॑ ते श्वहरो धीर यथेदाहं तथा नुपः इत्यादि अनर दीयतां दास्यते प्रतिगर्य दत्ताङब्ैदानदिधिः स्पष्ट एव तथाऽपुतर इत्एपकम्य पुत्राथं इष्युपसंहारद्‌रपपृजीवदतपुडयपि पत्र- प्रतिमिधिमंदतीति गभ्यते

भव्राहं ते भद्र इति ऋष्यराङ्गं प्रति डोमपादोकया दशरथत्तायाः कन्पापा दहितृपतिनिधितवं सष्टमेवोकन्‌ पुत्रार्थ दीपतामितयुकताहचापाः कन्पा- पाः पुज्पतिनिरितमेव स्यादति वास्यम्‌ | पृखपामवि तत्षदशो हि प. तिनिषिः नहि कन्या पुवेणात्यन्तसद शी) यथा पुत्रः ल्ीपुंसजापीयत्वेन त. पेररकषण्यात्‌ वसमान कन्या पु्पतिनिीभवितुमहंति ङ्च विधिना गृी- तायां कन्यायां ततस्थानापनस्तद्धर्म ठमत इतिन्पायेन प्रहीतृनिषपितपृत्रत्वारो - पाष्ठोमपादतद्गृहीतकम्ययोः प्रसरं पितदृहितुमाामावाहष्यशङ्ग परति भायातिन्‌ ोमपाद्कतुंककन्यादानामेदेनाहं ते शवर इति ठोमपदोकतेः सुवरामरंगत्याप- तेः दत्तायाः कन्याया दुहितृपतिनिधित्वे तु टोपपादतद्गृहतकन्धो प्रसरं पितृदहितृभविन युज्येते निरुक्तोक्तिः चेषं पवर दीपतानित्येषंपुशाथतयन कन्यादानथाचनाया ठोमपाद्कतृकाया असेवद्‌पठापतपित्तिरिति वाच्यम्‌ पृथिकाफरणव्रिधिना पृत्राथतसेमवात्‌ एतेन दुहितुपतिनिधित्वेन गृहीवाषाः कम्पायाः पूत्रिकाक्रणं सृबितम्‌ अन्यथा तस्याः शत्रारथतवासभवारिि भावः

ननु दशरथस्यष्य॑ङ्गन्दरतवमनुपपन्पित्याशङ्कामप करोवि--अपत्थार्थ- मिति। यतोऽनेन दशरथेन स्वसुता शन्ताअत्या्थं यादमानाय मं दसा वस्मादेतोरिष्वर्थः अनेनैतद्कं भवति-पह शरथस्पोर दुहिता शान्ता मम विथ तमतिनिविभूतेति निरुकतवचनेषु दीयतां, दास्यते, पतिगृह, दत्ता, एववेकेह्ः शब्दैः स्वस्वत्वनिवृततिपुवेकपरस्वतवोसत्पनुकृरव्यापारायाभिषायकेश्तावद्दुितिर- त्यत्येन द्‌ वविषिपक्त एवावमते मवति अपता कन्वदानयाचना कतु सरेण कन्यादानमित्यादिदर्णेनालिङ्गधया पो दत्तो मवत्पेषं पृत्यपिं दत्त( ति )क्ा मवतीपि याक्त्‌ एवमियं खिङ्खादपत्पपतिनिथीमवम्वी कम्बा पुमपत्वस्य परतिनिभिर५वा सयपत्यस्पेति चिज्ञासाथां पुख्य। मावे पुरुतशव

(ग)

सदो मृरुषकायंकारिण एव कोके प्रविनिषिश्वदृशेनात्‌ पथोकवस्पवतंपि

२४६ मञरीग्याखूयासहिता- भ॑यं तषनुकारि यत्‌ यवानामिव गोधूमा ब्रीहीणामिव शाख्यः हति विधि तख्वधुवष बन।चोवित्यादोरसदुहितुः परतिनिषरभववीति गोध्पम्‌

दुहितुरपत्पतवेन दनबिधिस्वदेव महाकवि्रीमवमूतिना खपणीव उत्तररा- पचरिषे प्रथमाङ्के प्रस्तानाणां ' कन्यां दशरथे राजा शान्तां नाप ग्पजीज- नत्‌ अपत्यरविकां रज्ञे ोपपदाय यां इदो अत्रापत्यरुपिकामित्यस्य वही . काृदरीरराषव शत्यमथ पयोजनं वाऽऽह~ अपत्यस्य छतिश्रपारो यस्यास्तप. पर्थः | सक्षद्षतयत्य यः कव्पि्यं सवितरि करवगपोऽ्पौ वन स्यास्तादृपपत्यकर्यकारिण पिति यावत्‌ कर्पा ददृपितावत्येवोकते कटवारथं- मित्याशड्कम स्यासदुपाकरणायपित्यछतिकारिति पदुक्तं तःताधु संगच्छते अत्रा पत्यत्वेन दुहित्दानं स्पष्टमेदोच्यते नहि मह।कवषः प्रमाणव्पतिरेकेणार्थं वर्भये- य्रिति संभव्पते पहुखमभङ्पपततेः सा चेयमपत्यतवेन दृत्तिका कन्पा नै केवछं पुतीपरतिनिषिरिी मन्तम्यमपि तु पूतम पपीत्याह-तथेतिः

ननु टोभषादेन दशरथः र्यां याचित हति सत्यष्‌ मतु दृरदृशारिना दहिपुरनुपत्तौ दोहित्रत्यन्तासंभवेन दोहित्पयुक्तोकपपिः सुतरां निरसताततततै- पिपादपिपूर्यमपादो इुहिवियं कथां यारिवानितयेव कर्प्यते युज्यते वेदम्‌ अनपत्यो ऽस्पीत्यविशेषेणानपत्यत्वं प्ररुयय कन्येयं मम ॒दीषताम्‌ इत्यु: ततश्वापत्यत्वेन दीयमाना कन्था पुत्री प्रतिनिधिरेव संमवेत्तककथपृच्पते पुवपतिनि. धिरपीत्याशङ्कगं निर।कृषनाह--अपुज्न इत्य१कम्पेति अपुरस्वङ्करजो वे 3 इत्यकरपुवपेऽविद्यमानः पतः पृपत्यं पर्पेति बहूवीहिः, सविद्यमाना प्री यस्येति तथा सपि " नधृतश्च) ( पाण चू० ५।४।१५३) 8 नित्यकवापस्या असूत्रीकः इति स्यात्‌ ।- नन्वपुतेति बहूवबीहिषरकं पृर्रप रृतेकशेषमिति भन्तध्पम्‌ चप्पेकेषो द्विष। समति पथा-पूज्र पुत्री पृश " पृषन्‌ लिया? (पाण्सू० १।२। ६७ ) हति अथवा त्रश दुहिता पृष प्रात्र सम्दृहितुम्याम्‌ ( प° सू० १।२। ६८ ) शवीति दावपि विस््मेकृशेषो सरूपसूतरापवर्षनात्‌ वथा वाविधमानै। पुरो सुवदु हिरो यस्थेति दिवचनन्पेन विग्रहः कर्व॑ष्प हति वेत्‌ नेवधुक्‌ सहपविरूपेकशेषसंभवस्थठे वि हेर पेष एव प्राह ईति नियमामाप्रात्हक ये. परिक्षया दिहूपेकशेषस्य विरम्भोपत्यितिकतेन बहिरङ्मयाऽसिदतवाद्‌इढषर-

दत्तकमीमांसा २४७ पमाणमन्तरा वदप्रहणस्यायुकत्वात्‌ सरूपेकशेषश्विवितफरः वत्तावुपतजं - नपे सेंख्यादिशेषानव गमेन पु्रत्वावच्छिनपतियोगिकसंसर्गामिववानित्यर्थपतीतेः प्त्वादिनेव पेण प्रकरणवशदेकनिकश्यकिबोषादोत्तरगिकैकवचनस्पेव न्थाध्य- तेन राज्ञ शइृत्येकदवनान्तस्येव पुरुषेण समासः नतु राज्ञोः राज्ञां वेति द्विष. चनान्तस्य बहुवचनान्तस्य वा पुरुषेण समासत इति सिदानितिततात्‌ | पर्युना- विद्यमानो पुरौ यस्येति द्विवचनाधन्तणोः समसि एकपसेऽपरि इयं नक्तीषि न्यायेन प्रहुयामावस्य वक्तं राक्यतेनेकपु बवनोऽपि ईतकमरहणाविकरपसकते - कपुत्रवतोऽपि पुतग्रहणािकःर इत्यथे ° पुतरपतो नाविकरः ' शत्युकपूर्गी. तत सिदधान्तमङ्कपतेश्वेति मावः ततश्व।ऽऽ्मनः पुषपत्य(मावकथनेनेपकरान्तायाः कन्पादनपाथेनायाः ! पूतरार्थं दीयताम्‌ ' इति पृत्रकायक्रणार्थं दीयतानिु- क्या समापिततवादुपक्रमोपसंह।रहमेण तातयनिणायकटिङ्गेन दतकपुत्यपि पुत्र परतिनिविभेवतीत्यवगम्पते ययेरतपूत्री ' अपुत्रोऽनेन विधिना सुतां कुर्शि पत्रिकाम्‌ ) (मण स्मृ० ९। १२७) इत्युक्तमुत्रिकाङरणविषिना पृञप्रविन- धिम॑वति वदहचकपृत्रि पुज्निकाकरणंविधिना पु्रपतिनिषिंवतीत्यथेः

अयं भावः~पुबकायंक्रणाथ कन्यां चावितवान्‌ दशरथं प्रति रोमपादः तत्र पुत्रः पिण्डदानादिना ' पुत्रेण उाकाज्ञयति ? (मर स्मृ० ९। १३७). इत्युकपरलोकजयसाधकत्वेन मिवृपकारकरणे यथा सक्षित्तिमथः, वथा

0

कृन्या तादश्प्रकायंकरणे साक्षाच्छक्ता वस्पाः ीव्वेन तपृणेसाङ्ग पुरकार्यं कारित्वामावातसररोकसाधकलामवास्व अपि तु दोहिवदठारा वादश्पुनक्॑- करणे समर्था मवति दौद्िद्ठारा पू्कर्षकारिताश्येव वत्समः पुत्रिका सुवः ( या० स्मृ २। १२८) इति वचने पूत्रिकृपृत हत्यत पृर्िकेव सुतः पुतिकाञुव इति कम॑थारयसमसाश्नपणेन पूत्रिकायामोरससम्यमतिदिष्टवान्‌ याज्ञवक्यः पुञपरतिनि दु हतितयर्िहितवानिति पावत्‌ दे हविर पुकर्ष- करिखमेव दि दुहितः पु्रभविनिवित्वमिति वालम्‌ दृद्मेव पूत्रिकाकरणमि. सुष्यते यद्दुहितुदौहितदार पुङा॑कारिवसपपनम्‌ वटुकं सं पनुना--~ भअपषोऽनेन विषिना सुतां कुरी पत्रिकाम्‌ पद्रतयं मरेसां तन्मम स्पाप्छ- धाकरम्‌ (मण स्मृ० ९। १२७) वि एवं रीत्या यथपि पुत्रङाषका. रितं दृिप्पादितं वथाभपि हैवविन्विरेषो बोष्यः-पया पत्रः पिण्डका"

२४८ म्ररीव्याख्यासहिता-

नादिना वितरमृपकरोति वथा दृहिषाऽपि दोहिवद।रा पिण्डदानादिना पितरमुष- करोत्येव वथा-यथा पुत्रः स्वजननेन नापूत्रस्ष रोकोऽस्ि ह्युका- डोकवापरिहरेण पितुः प्रणोक वाधनं मवति वद्रद्द्हिताऽपि रोहितरदराऽडोक- तापरिक्षरेण पितुः परठाकपाधिसाधनं भवति कितु यथा एत्रः ' पुत्रेण ठो. ज्ञपि इत्युकपुपयकतठोकपातिकरो भवति तया दृहिवा दोहिनद्वाशभीि पुरहटखोकपा्िकरी मवति अपि तु दोहित्रिपयकठेकपपिहरी भवतीति अष एव दुहितर्योरसपु्साम्पमतिदिष्टवानिति मषः तेनीरपदृहितु षते दहिन. पयुक्तडोकपाप्तावपमि पृत्रपरयुक्तटोकपाप्त्यर्थं ठोके स्ििपाणः पुत्रप्रतिनि्िः संगष्ठते सेगच्छते वोरपत ससे एृतपयुकटोकपाषवपरि दोहििपवुकटोक . पाप्तयर्थं दुहितर भवि खोके क्रिपमाणः पृत्रीपतिनिषिः उपपादितं वेपदविसरेग।- धस्तात्‌ ( ए० २३२) तत्ततरेव द््टभ्यम्‌

नन्वेवं रीत्या मवतवोरसदुहितुः पूरपरतिनिषितवं यथाऽन्योरसपुतरीसच्ेऽप्योरस - पुलाभावे वस्मरिनिधितेन दत्तशपत््रहणे अपुत्रेणेष कतंन्पः पुत्रपतिनिषिः सद्‌। इविवद्‌रपपएत्रपस्वेऽप्पारसदुहित्रमवि वत्पतिनिवितेन दत्तकपुीयरहणे कि परपाणमिति चेच्छृणु ' कतुगमने स।पृसरूपां प्रजां मवपेत्‌ इति यः प्रजो- ताद्नविषरमिषी यते तत हेतुः करिपाठोपलठोकतादििरहारः किपडोषा परिहरपयुक्तः परजेतसारनविविरिववः तथा पिण्डोदृकदनादीकैषायं गे- कप्राप्टयर्थं चोरसपुत अ(वरयकः चाऽऽवश्यक ओ।रपो दृरदृ्ट्वशाद्दि नं

छभ्थते तद्‌। मुख्याभवे परतिनिधिरिति न्थयेन ` बलषगानां सपिण्डेषु इ्युक दिशाञन्पं पृते परिप्रहुमिधिना वत्व्यनि परतिनिकाय तदद्वारा पिण्डोदकाधल्िडं कमजात सप्पं हति हि ऊोके प्रसिद्धम्‌ अनेन न्पयेनोरसपुजामतरि वति. निंभितवेन द्तकपुतप्रहणं सिष्पति तथा ° अपुत्रोऽनेन विधिता सुतां कुर्वि पत्रिकाम्‌ (१० स्मृ० ९।१२७) हइव्यनेन यः पूत्िककरणविधिराभ्ना- पते वज्र हेतुमाविपृ्र( दहि दारा किपारोपाङिरिहारः क्रिपारोपाहिपरि- हारपयुकः पृतरिङकरणमिविरम्नव शतरथः तथा तदशबोहिमिठ(भार्थ- मोरेसपुश्यावश्यदी आदशयकी चोरतपुत्री पडि तसषोजकोदहमावान उम्पते एदा निरुकन्यापे नान्यां पीं प१रिपरहृबिधिना तस्याः स्थनि प्रविनिधाप पत्रि.

करणं कृतवा वर्वुसलदेदिश्रदार पिण्डोदक नाधलिखं कमज तमम समनी.

दत्तकमीमांसा २४२

कीतायां हेषाद्र स्कन्दपुराणे- आल्मीषत्य सुवणन परकीयां तु कन्यकाम्‌ धर्म्येण विधिना दातुभसगोजाऽपि युज्यते लेङ्गऽपि- कन्थां लक्षणसंपन्नां सर्वंदोषाषिवर्जिताम्‌ | माता्नोस्त संवादं छता दत्वा धन महत्‌ आत्मीरुत्य तु संस्थाण्य वं दत्वा हाभं नवम्‌ | मृषणेभृषयित्वा त॒ गन्धमाल्येरथाचंयेत्‌ निमित्तानि समीक्ष्याथ गोजनक्षजकादिकम्‌ उभयोभश्रितमालोडग्य उभो संपृज्य यत्नतः ` दातव्या श्रोजियायिव ब्राह्मणाय तपस्विने

यमिति न्पायादेषाऽऽगतं दृ्तकपुग्रहणवदोरसपुत्यभवि दत्तकपुररीग्रहणम्‌ तथा दतकप्री्रहणे निरुकन्याय एव प्रमाणमित्याशयः लिङ्ग शनं तूक्तमेव एषं यथौरतपुत्री पृतरिककरणविधिता दचकृपूजपतूपूजपतिनिषिरभववि वथ। द्तकपुतपपि पृत्िकाकरणविधिना पू्पतिनिधिभवर्तीति पुवाक्तविङ्खगद्वगम्पवे। पि वें दकपुरी दुहितुपतिनिवनं स्याचदीरसपुत्रामविऽपरतपुदी सचे दचकपुतरी- ग्रहणं स्पात्‌ कृत इति वेत्पतिपा्यते यथौरसपुत्रपत्वे दत्तकगुष्रपरिग्रहो भवति तद्विषौ अपुतरगेव इत्योरसपुवाभावस्य निमित्तवेनोक्तेखथेरसपृत्री- सखे द्तकपवीयहणं स्थात्‌ मुख्यामवि हि परतिनिधिरुच्पते मुख्पा चा- ्ीरसपुी तस्या अमवोऽस्ति, येन तत्पनिनिषिदंतकङन्था परिगृषै- तेति एवं दत्तकपु्रीविषये पमाणमापिवाय कतिया पृत्पां प्रमाणं प्रडृशंषितु- माह-कीताथामिति। आलसमीरृत्येत्यादि क्रयेण स्वीयां छता पूरं दृखा वस्तगरहणं कयः धर्म्येणेति धर्मादनयेतेन चतुरो ब्राह्मणस्याऽ5. धन्शस्तान्‌ कवयो विदुः ' (भण स्मृ० ३।२१ ) हइत्या्ुकतनक्षारिषिषि- नेत्थः असगोत।ऽपि दतुं युज्यत इत्ययः क्रयेण सुवर्णादिदनष्ेण तस्यां केतुः सलसखादन्यसे दानं युकं मतीत्य; अत्राऽभ्पीहत्य सुवर्णे - नेसयेनेन कयविषिः सप्ट एवामिषिवः |

ङ्कपुराणस्यं कविं सषटपति-कन्यापति लक्षणसंप्ामिति,|

३२

९५ पञजरीभ्याख्यासहिति-

साक्षादीौतवेदाय विधिना बह्मचारिणे इवि।

अन्न सवर्णैनाऽऽत्मीडत्पर धनं दस्वेत्यादिरागैः कयविधिः स्पष्ट एव

छृजिमाया हरिवंशे रापत्यगणनायाम-

महिभ्यां जज्ञिरे शराद्धोजायां पुरुषा दंश

वसदेवो महाबाहुः प्वमानकदुन्दुभिः दत्युपक्रम्य-

देवभागस्ततो जज्ञे तथा देवश्रवाः पृनः।

अनावृष्टिः कनवको वत्सवानथ गजिमः

इयामः शमीको गण्डूषः पञ्च चास्य वराङ्गनाः हति मध्ये विधाय-

पृथकीर्तिः पथा चेव श्रतदेवाः श्रतश्रवाः

राजाधिदेवी तथा प्थेता वीरमातरः इति पञ्चापि विगणम्य-

पृथां दुहितरं चक्रे कन्तिस्तां पाण्डरावहत्‌

यस्यां प्मविद्राजा धर्पाम्जज्ञे युधिष्ठिरः अन्न चक्र इति कर्तुरेव व्यपःरश्रवणाद्स्याः रुजिमत्बप | पाश्रे मीमबते च-

आसीत्छ॒नन्दिकः पूवं ब्राह्मणो वेदपारग

भो धमत ८०४०००५१ ५७००८०४ १०१५. 1 > ~~~ [1

अब्यङ्गाङ्गीम्‌> (१० स्मृ०।३।१०) इत्यारिमिमनुनाकतबाद्यरन्नेः अशे पिण्डन्‌ छा इत्याधा श्रा यनोक्ताभनरवक्षभे युक्तम्‌ सर्वदो. तेति ' सापिण्डूषासवर्णत्वान्यत्रासक्तमनस्वारिमिः सकठदापै रहिताम्‌ प्ीरुस्पति प्रच धनं दसा सीणां संपयेधर्थः उभधोश्िचमिति। दषोः परक्षरानुरागं परीक्षपेत्व्थः भोत्रिपायाधीतेदयेति दमेनावीतज्ता पेदे दृथपित्वः बरह्लवारिण इत्यशादिभाहत्योपरक्षणम्‌ नतु सपवनन्यावर्व- कम्‌ वद्न्तरेण विवाहाधिङरमावात्‌ अव्र धनं दुत्तेत्पतेन कपव्ितिहकः

हतरिपावां पुत्यां प्रपाण दश्पति--पहि्यां जज्ञिर इत्यादिन शूर- नपा कथिदृवृध्िवंशीयो राजा महिष्यामिति छनापििङ(षां ददर. हपापिपध॑ः. मोजायामिति। मोजकरोतना गां महिष्यां शराञ्जद्चिर धपेनायोभ्छू हय भहिन्पापि्ययेः पू दश पुषा कमूताः। वमव १४

दुलतकमी्मासा १५१

तस्य सुनन्दिका मार्या बन्ध्या तु बहुलोभिनी

तस्याप्य संजातं बद्धत्ववन्ध्यमावतः।

तेनान्थस्य सुता जातु स॒हीला रूपसंयुता

ब्राह्मणस्य कृले जाता गहीत्वा पोषेता स्वयव्‌ |

तां चपर गहे तस्य ब्रह्मणी सा ह्यपाठयपत्‌

दिवाहार्थं तु विप्रस्य दत्ता सोमेश्वरस्य च।

वेदाकतष्िधिना तन्न विवाहकरोत्तदा इत्यादि

अश्रापि स्वयं ग्रहोत्वेति भवणे छृतिमखे लिङ्ग्‌ स्वयं

पोषितिप्यन्वयः साधुः अहणपोषणयोः कत्वाप्रत्ययामिहितसमानकतुं

[1

नामतः कपेण गणयति-वसदुव इत्यादिना अध्य द्रस्य रज्ञः पश्च ल्िषः

धरकपिरित्यादयः पञ्चापि ता वीराणां पत्राणां जनन्प इति गणपिवा कुमी राजा प्रथां दुहितरं चक्रे यां पण्डुनामा राजा परिणीतवान्‌, शत्याद्यक्तं हरिवंशे | अभ्र वसदेवभगिनीं पृथां कम्तिदुंहितरं चक्र ईवि कर्तरि प्रयोगतकपुरेव उपार. स्छाभिधनेनास्था दुहितुः छृविमत्वमृक्तम्‌

हृतरिपदुहितते पराणान्तरस्थां कथां प्रमाणमिव्यदाहरपि--आसीदिति वश्ध्येति परजोतचिरूपफठदान्या प्रसव शक्तिरहितैति यावत्‌ अतिशपिर तो मवती उद्धत्ववन्ध्यभावत इति वृद्धाऽगतरजस्का वन्ध्पोका वृयत्वाद्षन्ध्पताचेत्यथंः सुदीखा-सुस्वमावा हपसंयुता-प शस्तररववी स्शयामिति असिन्कथापवदूरङे स्वयं गृहीवेत्यन्येन स्वपर्तृकपहणत्यो केरस्याः छत्रिमतवं बोध्यम्‌ | दुटटितुः छतिभाले परमाणमूतमर्थमक्षेमतं शङ्कने-न चेति सखयमित्पस्या-

ऽऽस्मनेत्यथेकस्य पूरवस्पिन्कश्मधिद््थे संबन्धस्योरिततेन स्निहिविषात्मोषणक्नि. यप्यां कर्तृतवसंबन्पेनान्वयात्यं पोतेतेय्थपवीतेः शब्दतो प्रहणस्थापतवीर्षाऽ- स्थाः कतिमातवं प्रतिपातं स्थात्‌ स्वयं पुत्रार्थिना पनकषे्ररृदीनादिषोमे. नैव वव पृ्ोऽ्मीत्यथपङ्गीक।रित इत्थथक छतरिमः स्पात्स्ववंकतः ( या० स्मु० २।१३१) हति यज्ञवलक्यपोक्तट ेमदक्षणानाकरन्ततारिति शङ्कम- मिपाथः। इद्मेष हि छत्रिपतं पतुतार्थिकतुकय्रहणव्यापारपपोज्यपृन्नतावख- भिति बावत्‌ उत्तरयति-्रहणपोषणयोरिति गृहीत्वा रोषितां स्वयम्‌ हति हि परटकभः पथमतो ग॒तीतेति बहणक्रियायाः केन गृहीतेति कषु

९५५२ मस रीष्याख्यासहिता-

कत्वेनेव स्वयं पोषणस्य सिद्धत्वात्‌ दत्तासिकायाः पुराणान्तरेषु पग्यम्‌ अपविद्धायां महाभारत आदिपंणि श्ाकुन्तके दुष्यन्तश्कुनवला- संवादानवादकमेव व।क्यम- जनयामास मरनिर्मनकार्यां शकृन्तराम परस्थे हिमवतो रम्ये मािनीममितो नदीभर जातमरत्सृल्य तै गर्भे मेनका मालिनीमनु छृतकायो ततस्तृणेमगच्छच्छकसंसदम्‌ ते वने विजने गर्म सिंहष्याप्रसमाकृले दृष्टवा शयानं हकुनाः-समन्तात्पयवारयन्‌ नेमां हिंस्युर्वने बालां कष्यादा मां्तगर्धिनः पयरक्ष॑स्तदा तच राकुन्ता मेनकात्मजाम्‌ | उपस्प््टं गतश्वाहमपरेयं रायितामिमाम्‌ राकाङ्ृक्षापां स्यां योग्यत्वादुषस्थितताच्च स्वयमित्यश्य करृत्वसवन्वेन महम. क्रिय पामन्वये छते, समान एकः कता ययोस्तादराक्रिपये पध्ये पू्वकाखवृत्ति- यावावकाद्‌तोरविंहितेन क्ाप्रत्थपेन स्वपरटति्रहुषातुवाच्पकरिपाकतुरेव स्वो. रधतुवाच्यक्रिषायां कर्विनान्वयस्यामिधानाद्नायासतः स्वयमित्यस्य पोषणेना- प्यन्वयस्य ठामात्खयं गहीतेत्येवमन्वषः समज्जपः स्वयं पपितामितेवं खष- मित्यस्य प्रथमतः पोषण क्रिपायमिन्धये छते, तेन स्वपमित्यस्य अरहणक्तिपाम्‌- न्वथोऽभिहितो स्यात्‌ पोषितामित्यतर तपरत्यपानुपाङाना{ तपश्च खयं मृहीष्वेत्यथपतीतेः छतिमावं नोक्तं स्यारिवि सपं पोर्िताभित्येवं नान्वपः सम्‌. खसं शत्यर्थः। दत्तासिकाया इतिं आलानं सचैयेधस्तु स्वयंदत्तस्तु स्मृतः (१९. स्मृ० ९। १७७ ) द्युक्तटक्षणस्वयंदत्ताष्वपतिनिधिपुत्वत्स्वषंद्त।तिपिकार्पाः पर्या इत्यर्थः नतु दततिकायाः तदुराहरणस्यानुपरमनेकत्वात्‌ ताह श्चा - सिकायाः परतिनिविदहित्रुशहरणं तर कामि पुरागान्तरेऽन्वेऽपरम्‌ प्रपतनेवा- न्विध्यमाणे वद्पटभ्येत नतु स्वंधा तल स्तीति मन्वव्पमिति भावः अपदिद्धायामिति ° मतातितम्पापुत्तष्टम्‌० ( १० स्मृ० ९। १७१).

® ®

इत्पाधु कापदिदाख्यपुत्रवद्पविदाख्यायां पतिनिषिमूवायां दुहितरि पषणमपुषाः

दु्तकमी्मासा २५१

निजेनेऽपि वने रम्ये शकुन्तः परिवारिताम्‌

आनयित्वा ततश्वेनां दुहितृत्वे न्यवेशयम्‌

हा ररशृष्प्राणदाता यस्य चान्नानि भुञ्जते

क्रमेण ते जयोऽप्य॒क्ताः पितरो धर्मज्ञासने

मिजने तु वने यस्माच्छकुन्तैः परिवारिता

दाकुन्तदठेति मामास्थाः छतं चापि ततो मया

एवं दुहितरं विद्धि मम विप्र हाकुन्तलाम्‌

इाकुम्तलोवाच- | एतदाचष्ट पृष्टः सन्‌ मम जन्म महषये सरतां कण्वस्य मामेवं विद्धि तव मनुजाधिप कण्वं हि पितर भन्ये पितरं स्वमजानती इति अच्रोत्सृषटा्रहुणाद्पविद्धाविधिः स्पष्ट एव तदेवं तत्तदिध्याषेना-

गूतलिङ्गदरेनेस्तत्दिषधिषिद्धिः सकरेवेत्यट पह्टवितेन हपानं दरयति-परहाभारत इत्यादिना वाक्यमित्यन्तेन जनयामास मुनिरित्थादि निरत विश्वामित्रः प्रकरणानुसारात्‌ मेनकायामिति। मेनकानामामप्तरःसु प्रस्थ इति पर्वतस्य देवतारिनिवासथोग्ये पदेशे अ- मित इति ¦ माछिनीनधाः सर्पपे मालिनीमन्विति। माटिनीनधास्तीर इत्यथः छतकायति छत संपादितं कर्ये विश्वामित्रस्य तपोग्रं शप कत्य यया सेत्यथः तपस्यतो महामुनेरिन्दो नित्यमतीव बिभेति यतोऽपं वप्शपमा. वान्भम पदं समुपाहरेदिति एतदेव सामान्यमुखेनो च्यते-अस्ति हन्यसमािमीरुषवं देवानामिति विभ्यता देवनद्रेणेव विश्वामितरतोमङ्कर्थं परेषिता अमृषन्‌ मेनका नामाप्सरसः सा मेनक देवेन्द्र शासनानुसारेण तत्कार्ये सेपादिववतीत्यर्थः। सिंहेति सिहव्याष्रादिरहिसपागिसंकुठे शकुनाः पक्षिणः पयंवारयाभे- ति सर्वत अवतरुः। कव्यादा हति कत्पमामरमासमदन्िं ते मांसगर्धिन इति पासाभिकाङ्क्षिणः हाकृन्ताः पक्षिणः परिवारितामिति सर्वव भवतम्‌ दुहितृ. इति आरोपिते दुहितूमवे ममेयं दुदधतिति बुद्धा न्यवेशयापित्यथंः तस्यां दहितृबुदधौ शालीयं वचनं पमाणवेनेदाहरति-्चरी. रछदिति जन्मदाता, चोरण्याष्रादिङरिस्षपरणिम्थो मोवनेन प्राणसतरक्षकः भाणदावाऽलदूति चे परसिद्ध इवि त्रऽपि पर्मशाले पितृ शम्दरनोकाः त्र ज.

२५४ प्रीष्वाख्वासहिता-

सपदता पर्य पिता हावन्यी पितुसमत्वापितरातिति अपोऽपि पितृशबाभि- धेया ईति भावः | अन्यत्र तु जम्मदातोपनेवा विद्यादाताऽनङता मथतराता चेति प्च पितर उक्त; प्रणदातृत्वादनशतृ्वाच्वास्याः पिता कण्वे इत्यथः; रान्ति यस्माष्ठकुतेः परिवारिताऽभृत्स्मास्छङन्तदेत्यस्या नाम छत. वान्‌ पुनिः शकुन्ते आदते या सा शकृन्तठेति व्युषतिरवोभ्या उ- धातोधक्तथ कविधानपिति कः एवे $ एवेन जीवदनिन ¶ाठिततासे पितवा - छ्ाहं कण्वमुनेः सृता तु तच्छरीरजन्यत्वारिति भावः अत एवाहं खं पितरं भनकमजानती कण्वं पितर्‌ वेदू्ात्यादिः स्पष्ट एवार्थः अत्र॒! जातमुस्सृश्य गमम्‌, ^ अनिपित्वा तदशचैनाम्‌ इत्यादिवक्यार्थपर्या रोचनया मेनकयोत्स्टषाः कन्पायाः कण्वेन मूनिना ब्रहणान्मनुनोक्तापविदास्यप्रप्रतिनिषिविधिवद्पविदा- ट्पदुहितुपतिनिधि धविः सष्ट एवामिहितोऽस्ति तदेवमिति अपं मवः-- पीनो देवदत्तो दषा भदक इत्युक्ते रात्रिभोजनस्पाविनामूतं = रात्रिमोजन- स्यान्यमिकारि = तनियतसहवरापित्यथंः | रातिमोजनमन्तराऽशकगावस्थिप्रिक- पिति यावत्‌ पदेषद्ततनिषपीनत्वदशनं तेन रिङ्केन पथा दिवाऽमूञ्जानस्य देष - दत्स्व रारो मोजनमनुमीपते तदद्‌ रचकृषतिभकीतापविद धास्यानां दुहितृभ- विनिर्वीनां पे १२िपरह विधयस्तद्षिनामूतानि वाद्रविषिपरिः सहं नियतावध्थिवि- कानि यानि मारवाचुकलिङ्खगानि दृष्पन्त शकुन्तखासंवाङ्नुवादारनि वेषां दशै. नैर्मारतादिष््रिङ्ग रितयथः दत्तकार्यः पृत्रीपतिनिषिः कर्तव्यः कीताह्यः ु्ीपपिनिधिः कतव्य, इयेवं ते विधयोऽनुमातष्या इत्यर्थः एवं छतरिमख- यैद्तापविद्ानां दृहितृपतिनिषीनां विधपस्तेन तेन॒ जिङ्गनेनीहितुं सुशक षवि बोध्यम्‌ देवं दहितुपरतिनिषीकरणं मन्थहृदसेमतमिति मन्तम्पमिति वातर्ष. मित्वछम्‌

अथ दृतकाशे चमुष्यते द्तकथ द्विविधः. -केवडो ब्धापुष्पापशशेति म्वामृऽपायणेऽपि नित्यानित्यमेदेन द्िषिषे इत्यन्यतू केव; परिरहीतृरेव शः भ्धापृष्यापणस्तु दातृपतिगरहतोरुमयोरपि अत एव रेषादिवपरि्रही. तृगोषरसापिण्टूपादिः सानिवृत्तजनकगोवसाएणड्या दः केवखदृ तकः अयमेवं दु्द्क ?त्यच्यते सपादितजनकपति्रहीतुमयगोत्रसारिण्ड्‌पादि्यामुष्यायण- वृक हत्याः आशोचं नाम रवेमवः रोचपिति मावपत्ययान्त शौचे शब्दस्य नश्रा तमात नञः दवीश्रेत्यादिपागिनिसूतेम -पेकरिपक्या पूपद्द्खिदध। नि-

इत्तकमीमांसा २५५

अथ दत्तकान्ञोचनिर्णयः तच्च जनक कुले परस्परं नास्त्येव गोचरिक्ष्ये जनयितुनं भजंदाचिषः सुतः गोच रिक्थानगः पिण्डो ग्यपेति ददतः स्वधा इति मनुवचनात्‌ अन्न स्वधापिण्डरब्दावरोचादिसकलपितक।यापलक्षणप्‌

प्पनत्वादा सोवशब्दस्य रौचमगोचमिति व्यतया शोचामवोऽथेः शोच पनः पपक्षयः ततश्च पपक्षपः शोचे तदमावस्वाशोचं पर्पमित्यथः पर्वस्य- ति। वन्न युक्तम्‌ आशोवे प्परुक्षगातगतैः | तथा हि~ चोद्नारक्षगो- ऽथो घर्मः? (जै०१।१।२) इति सूत्रेण धम॑टक्षणं कर्ता जेभिनिमु- निना ° अनथऽवर्मः इन्यधर्मरक्षगमप्पथोत्सूचितम्‌ अनर्थश्चानिष्ट सावनम्‌ यथोक्तं माष्पशता शबरस्वामिना-ङोऽर्था योऽभ्युरयाव, कोना योजनम्यु- पाय ? श्वि प्रपाधर्॑शब्दो पायो तथा चास्य पापक्षपाभावहू्पस्पा 55. रौ चस्यानिष्टसाधनतवेधकचोदनामावानपभतेति यथा कठञ्च भक्षयेति कृञ्ञमक्षनिपेधबोधकश्चतिवाक्पेनानि्टस।धनवाबधनाकरज्ञमक्ष गपध^ ददि.

ति मावः अथेतर मन्यसे कप्धिकरः शदिः वद्विपयषश्ाशुदधिः। शविः शौचमदद्धिरारी चं वेव्यनथानवरमिति | वदपि तथा सति अ।तीवे दन. प्रतिमहस्वाभ्याया निवर्ते ? इत्याद वाश वकपानापिक(र मौ सुदेरपविवेयवावो मं स्यात्‌ तस्य मेदायत्ततवात्‌ रएतन्पते तयोरभेरस्य सपशटवात्‌ दानाद्न- धिकार एषाऽऽगौतपिति वाच्यम्‌ दशाहं शापमाशोवं सपिण्डेषु विधीयते ! (म० रमर ५।५९ ) इत्यदिवाक्यान्तरधाप्तारोचानुबदिन वद्नविकारषोष- नात्‌ किच कमनिधिकार एवाऽऽशोच तरिण्डेभ्विि वदन्‌ पष्टव्यः } $ मम्तानावेकारः कम॑विरेषानधिङ़ारो वा {। नाऽभ्वः आसैविगमप्युःक- दानाधिकृरदरनात्‌ नापरः। वाक्ञणदवि राजपुपाचनातिकरिगाऽऽशौवि- पवपसङ्कात्‌ अपि यदि दान।धनधिकार एवाऽऽशोवे तहं पिण्डोदकरनाध. षिकारोऽप्यासौचं स्यात्‌ बेष्टापत्तिः अनेकशकिकसनापसङ्खात्‌ वसानं कृमानिविकार आसे।चपिति यत्तु ' अम्डादििणेगपोगस्ताम्दारौ वतसेषता. सेनिषिरेष दाद: असुशयसंबन्धपरयोग्यस्ततेहेवतासनिष्यमावभ शुः ' इति तािकडक्षणम्‌ दद्मि पङृदोपयोि अरेतनेषु तत्त॑मपेऽपि देवेषु बि

२५६ मजजरीग्याख्यासाहिता-

पिण्डदानादिनिमित्तीभृतगोजरिक्थयो निंवातिश्रवणात्‌ परेतापिण्डदाना- देश्वाशौचपु्वकालत्वानियमात्‌ ततश्च पिण्डनिवृत्त्याऽशोचनिवृत्तिर- थंसिद्धेव असगाजः सगोत्रो वा यदि श्री यदिवा पुमात्‌। प्रथमेऽहनि यो दयात्स दाहं समापयेत्‌

ज्जीवे तदसंभवात्‌ वदुक्तम्‌- जीव ज्जन्तुमवे्यवत्तावत्तरमिमानिनी देवता वर्तते तत्न मते तस्मिनिवतैते इति

अनाऽऽरः--“ काटस्नानाचयमनाचः पिण्डोद्कदानादिविषेह॑तुम्‌ गिऽध्यषनारि- पयुद सस्थ निमित्तमूतः पुरुषगतः कृश्वनातिरय आशेोचम्‌ इति याज्ञवस्वय- स्मृतिदीकायां मिताक्षरायां षडरीतिटीकायां उादधिवन्दिकायां निहपिवमिवि तच्चाऽऽशीवं दादतस्य जनङ्फ़ठे मिथो नास्ीत।इ-तच्चेति जनश. कुल इति प्रतिपरहीतरेकगोत्र्य केवटद्चङ्येति रेषोऽत बोध्यः केवलदृत- कस्य जनकोवसेवन्धामपिनाऽऽशौचामावस्पोवितत।त्‌ परस्परामेति श- दुद्तकनिरूपितं जनककृडतिष्ठं जनङ़कुटनिहषितं इद्ध चकनिष्ठं देति मिथ आशं नास्तीत्यथंः वत्र पमाणं मनुददनं निरिरति--गोजरिक्थे (१० स्मृ० ९। १४२ ) इति अस्यारथः-जनकपितृसबन्धिनी गोत्ररिक्थे दतको कदाबिद्पि प्राप्नुषात्‌ पिण्डश्च मोषरिक्थानुगामी यस्य गोत्ररिक्थे मजे तस्येव पिण्ड दीयते तस्मासुत्रं इतो जनकस्य स्वधा पिण्डभ्र(द्ादि तत्‌- तकरं निवर्तत इति अत जनकपितृत्तपन्धिगातरिक्थोवृततिः भूपते सा दराद्धदुचकस्थ एव संभवति व्धमृष्पायणस्यले वाच्याधैविरेधात्‌ | श्यामृष्पायणश्ब्दृस्य हि अमुष्य गोत्रपित्यमामृष्यायणः, दयोरमुष्पाषगो श्यामुष्यायणः इत्येवं निवचनीकरिषमाणस्य गोवद्रयसंबन्धमागितवपितरथः पती- पते तथा हि-नड।दितवादुगोजापत्याथं फङ्पत्ययेन ग्यामुष्यापणश्ब्दो नि- प्पजः द्त्तकशा्ं जनकपादकयोदयोः साक्षाद्पत्यं मवति, ` नतु मोनापत्पम्‌ 1 मोतापत्यं तु तदुगोत्रमूरयोदैयोगोतरिपत्यम्‌ अप्र तच्छम्देन जनकषाटककितो. हणम्‌ गोत भृतयोरित्थनेन गोवपवर्वकरषपो्हणम्‌ वथा चाद्श्वान्देन भनकपाठकापित्ोर रापवतंको प्रषरोध्पायपरभेदौ सागक्ष्यकरयपादिसपष्यन्यवमो पौ विपरष्टीवपि दवुषी पयोग्रहणावरयकतेन गोवमूतपोदहुपोगोनि प्त्यापिलयर्थन पोदयतवन्धामिदनभ्योन्यादू 1 ववश्व ज्नकगोभरपवन्ध निवेदृपापुर्फयणश

दे्तकमीमासा। ९५५७

प्र्राहिणां तु नेव स्पारर्वुः स्वसि तथाऽपि च। यावदारोवमुदकं पिण्डमेकं द्यः

स््वाच्णगोतद्‌ यसेवन्विरोषितद्भ्यामृष्यापणेऽपन्तासंमदिनी जनकापितमोषनि. पृत्तः दद्धेदचके एवावकऽ्परत इनं भावः ` गोचरिक्ये ' इत्यस्मदिव वचना. च्छुदतकोऽपि शखेऽस्तीत्यवगम्पते अन्यथेदं वचनं नितरिषयं स्यात्‌ एतेन दराद्धदृत्तकः शे नास्तीति पर्युक्तष्‌ ततश्व गोवरिक्थनिवतिभषणेन मोषरि- कंथसंबन्धनिभि्तकस्य पिण्डदानदेरपि निवृततिन्पापकनिवृत्तौ व्पाप्यनिवु सेर सिद्धत्वादिति न्पायेनेव सिद्धा . नन्वेवं रृद्धदच्चकस्य जनकापतृगोतरिक्थमाहिषवामविन जनङ़पिवुहेश्प्रकपेव - पिण्डाद्दितृत्वं मा मृत्तथाऽपि परस्ररमाशोचामवे किमायातं पमाभमित्यश- म्या ऽऽह--प्रतपेण्डद्‌ानादारोते अना ऽङ्शब्देन जखदुग्धदृनं परेतवण- मित्यादित्तकरपेतकमणः परिप्रहः आरोचयपृवंकालतवानियमादिति भः र॥वं पृ॑समन्क यस्य तस्य मव्तसम्‌ तन्निषमादितय्थः दिण्डदाना्व यद्यसेतसंबन्थि क^ तत्सर्वमारोचपुरः तरमेव प्रवते यावदाशेचं तावसेषो. दकं पिण्डमेकं दद्युः इन्यादिस्मृतेः ततश्च पिण्डदानादि वतन््ाशोचयो, साहुचनियम।दुसहव रतयो परपपिण्ड दारो वयोमध्ये गोत्ररिक्थे इति पर तपिण्डनिवृत्तिद्रनत्तेनिथोगशश्टानामन्यवर प्य उभयोरप्यपाय इति न्ययिना- ऽऽईा।च निवृते थतः सिद्धतवादेति मावः एवं चत्र स्वधापिण्डरब्द्‌वाशोचा- दिसकल पितृकमांपरक्षका कति तावयम्‌ स्वस्य, सान्यस्वसंबन्धिनश्वाऽऽ्तौचा९ दैरजहृक्षणया धकाविंति यावत्‌ तेन दद्द तकमरणनिपिचकमाशोचं जन- कपरितृकृठे नास्ति, तथा जनङ्पितृकृटगवस्तपिण्ड(परणानिमिककष।शोचं शद्‌- दकस्य भवतीति सिद्धम्‌ तदेतत्सवमनुथ।याऽऽह-पतश्च पिण्डनिवच्ये व्यप्द्‌ समब्पापरास्तद्करत्यन्तप्र्‌ अक्षमाः समानत्र केति अर्नन वच्‌. नेन -सगोत्रसगावरस्लपुसमध्ये पन प्रथमेऽहनि पेततन्त्रं प्रारभ्पं तेनेव तहु शाहृषर यन्तं रत्वा समापनीयं नान्येनेति पेवष्त्पारम्भसमाप्त्योरककतंफत्वनिषपः ¶ः विषाद्मषे

अत्रेयमाराङ्क। भवति दाहूमरम्पेव पेवहृत्यारम्मो मन्तम्योऽधूा दकु श्रमाविपिण्डदनाध।रभ्योति यदि दाहः पेवहत्यारम्भो विक्षयेतृ. मर्या.

| [4 ९०५८ प्जरीन्यारूयासाहता-

इत्यादिवाक्शप्यालो चनया प्ण्डिदोचयोः सपव्यािकिदेः। तस्मा. हत्तकतन्जनकादीनां परस्परं माशोचादि।

धिकरिण ओरतादिपुशरस्यासानिष्यादमृखूयाधिका,रेणा केनविदाहः प्रारब्यस्ततर मृल्यापिकारिसानिष्येऽपि दाहृकवैव शाहपर्थन्तं समपनीयं स्यात्‌ यदितु प्रतिण्डादिदानं पेतवन्वारम्भ इृष्यच्यते तदा दृाहनन्तरं कतसांनिध्पेन मखूप- धिकरिणा परेवपिण्डाद्यारब्वभ्यं तेनेव इशाहप्न्तं समापनीयमिति सिष्ति प्रं तु ` असगोत्रः सगोबो वा योऽधि दधत्स्े नरः से।ऽपि कृ्नवश्रायं शुष्येत्त दराभेऽहनि अधिकायंसंनिधनिऽन्येन हि छेते प्रथमपिण्डोप्क्रपता- क्पुरेरागमनेऽपि दाहकतृमिनतया निषेध इत्यथष्य निगेयसिन्धर्टीकाषां (धृ १२६५ ) वणितलाचेनाश्िदानं छतं तनव दशाहृपयंन्तं समापनीयं मुखुषापि- कृ रिणाऽपि पिण्डादिरानं परारन्धव्यं तस्य दाहकतृतवामावादित्यथकनिरुकरिवो - दासीयवैवनवेरोषः स्थात्‌ हवि वेदवोच्यते-पधप्यत्र दद्यात्‌ ' इति सामा- थने दानमुक्त, दा सखतनिवृतिपूकपरखलतापृादनं, परष्वतवापतेश्च ११. भतिग्रहमन्तरणानुपपमेति तदृक्ेपेण भतिग्रहवटितत्वाहुनध्य द्विजाग्पाय गा ददती त्याद्‌विव मुख्यं दानं संभवति तथाऽपि प्रतिम्रहांशामविऽपि पिण्डकम- शरादध।दः तदुदेरोन स्यागमत्राहदार्वशन्द्पयोतमभकेन प्रथ)ऽहनि भो दधत १९1६ समापयेदिति प्रथमदिनापण्डाद्दानकपण एव दशाहसमाप्यन्वपध- तवै; प्रथमेऽहनि यो दद्यस्पवायाने समाहितः अननं नवप बन्येषू 4 एव परददत्थमि हति वक्ष, पेनदिण्डादयेव पेततू, रम्भ ईति निश्वीपते ए. श्येनैव निर्णयक्षिन्पो ( प° ४२५ ) ' प्रथमेऽहनि यो इयात्‌ हति ववन॑- प्था्पवपरे दद्यादित्यत्र ' पिण्डम्‌ हवि शेषः पूरितः, नतु दाहः तस्य दददेरेन त्वगहपासंमवेन द्दातिरब्दराधतामवाहशाहुतमाप्यन्वपापरतौतोतपि भवः फेवित्त ' अप्तणोवः सगतो वा पाऽं इयात नरः सोऽपि ङ्‌. प॑लदश्रायं शुध्येत द९मेऽहानि इति निरुक्तवचनाद्दयादि्यत्राधिमिति शे रपिता असमोतः गोत्व यदिली यदिवा पुमान्‌ यश्वाञचिदता पेष ह्व पिणं दयात्स एव हि इति ददितसे वायर्वयवदनाच दाहकतैष दशं कौ पथरिण्दोपकमाताकृ पापतः पुरोऽपि वहन्वीति निणंपततिनववुरष्‌ (¶6 ४३६) एवं दकाहन्धमेतपिण्डा्ठकमंप।रन्म पपा पोरेककपकषनिष- मृदा पेदरिण्ड।दिदानप्करि कययति-~पाववीरो मिति आरोका.

हुसकमीमासा २५१

सुमािपय॑न्तं प्रत्यहमकं पिण्डपिति पित्वा दश पिण्डानुदकं दधुरिति तद. थः स्मृतयन्तरेऽपि-नवमिर्दिवसेशयानव पिण्डान॒सपाहितः शमं पिण्डमुत्सृज्य रातिशेषे दाविभेवेत्‌ इति ¦ अन्न दादित्ववचनमप्रेध, किषमाणश्रादा्थत्रह्न- भनिमम्करणामिपापेण नतु स्व॑थाऽऽशोचनिवृिपरमिति वेदितिथम्‌ एवभेव कुध्येत्त दशमेऽहनि इत्यत्रपि बोध्यम्‌ तथा * येन परेतपिण्डादितन्त् पषान्वं तेनेव तडशाहपयन्तं छा समापनीयम्‌ पिण्डश्च प्रपहमेक ईति कमेण वावदाशोरतमाति पिण्डदनम्‌रकदाने कूः ¶प्येवंरपवाक्पायद्‌पपषाको- सनव पत्यासस्या पिण्डदानारी।चयोः सपरन्यामिः प्रतीता भवति

ननु यद्‌ पेतपिण्डारितन्छ प्रवर्तकः समोत्रपपिण्डो मवति, मवतु कवा पिण्डा शो; चपोऽमिः, परं तु यदऽसगोत्रोऽतपिण्डश्च पेनदिण्डद्विपकान्वा मवति वदा कथमिव पण्डुरो चपोग्यिः ? " दृशाहं शावमाशोचं सदिण्डेषु शिधौयते ( पण०्स्मृ० ५।५९) इति मनुना समोत्र्पिण्डेषवेव दशाह शोचविषाना- दिति बेत्तत्यम्‌ उग्पते-गुरोः परेत्य शिष्यसु पितेव समाचरन्‌ पेशाहरिः समं व्र दृशरतरेण शुभ्पवि (पण्स्मृ० ५।६५) निरनयेऽ्तपिण्डेत्‌ मृते सति दयान्वितः तदृशो पुरा चीरा कषत पितृषत्किपाम्‌ एत्या. वनर्योऽसगोव्रादिषंस्यो षदो करोति तन्जातिपयुकतं सपृरणाशीषं कर्यादि- ्ु्सीवोऽवगम्पते इदमेव कपाङ्क शाहाशोवमित्युष्यते ठच्च इृशाहपेवपि- णह दिकपुरिव, केवरदाहकतः वदेतदुक-- पराहिणां नेव स्यात्‌ इति पमहि्णां शववाहकदाहकादीनां कपाङ्खा सोचे तन्भसमापिनिदमश्च नेष भवति परेतपिण्ड।दिदानङतृमिनत्वारिति भावः यधसगोत्ादिरेव दाहारिसिकरौ णे - हिकं करोति वदा तस्यापि इशाहाशोचं मदत्पेव तन्न प्रथमदिने दाहनिभिच. काक्षौच वातस्य ततोऽपि शवदाहक, इति गृरुतरदोषयस्तापथम- ढिन सष्यादिनित्यकमलोषः द्विवीयादिदिनेषु तु नित्यकषडोपो नस्तीि युकं मप माति एवं पिण्डाशेचयो््यापिं छता रद्धद्तकस्य तज्जनङदीना केति परस्परम शो ववि वारपृपतंहरपि~--तस्मादित्यादिनिा नाऽऽस्ञोचमि-

त्वन्तेन नन्वेषं दुध तकस्य जनककुठे परस्परमाशोचं भा मूव कितु बेजिकब्‌-

भिसंबन्धाद्नुरुन्ण्पाद्षं उपहम्‌ (म स्मृ० ५। ६३ )। अस्यायः-वीज- निभिचो वैजिकः अमिसंबन्ोभत्पोतातः सपिण्डवादिसिजन्धासत्वेऽगि बीन

२६१ मञ्जरीव्याख्यासहिता-

यत्त-पैजिकाद्भिसंबन्धाद्नुरुन्ध्याद्षं यह्‌ हति, तदपि व्यपति ददतः स्वधेत्यनेनापोदितपर दत्तक तिरिक्तस्थके

|) पि) रि) 1 क) (4

रेतः संबन्धो हेतुयंत्रपत्पेपत्तौ तस्मात्‌ केवररेतःसवन्ध।दव त्रिदिनमाशोचं कृ- यादिति इति वचनविहितमाशोचं स्यादित्या रङ्मे-यस्विति तथा दादु- दुतके भनकृस्य पितूर्दीजरूतसंबन्धसचखात्षहमा शोषं परप्नुादिति शङ्का शय इवि भावः उत्तरयति -तद्पीति यथा दशाहं शावभाशेचं सपिण्डेषु विधीयते » \ प° स्मर ५।५९ ) इत्युक्तं सपिण्डतादि तैवन्धनिमितं दशाहं शवमारोचं गोवररिक्थे (मण स्मः ९।१४२). प्यनेनपोधते वदे जिकदमिसंबन्ध। दति निरुकवचनेन विहितं बीजमावषतसंबन्ध्निमिर्च चिरिः नाछोचभपि गोचरिक्ये, .उ्यपेति ददतः स्वधेत्यनेन।पोधत इत्पथः वेजिका१- मिरसबन्धारिति -सामन्यवचनस्प गोतरिक्ये इति विशेषवचनपपथ।दई इति यावत्‌ | |

मनु यदि मोतररिक्ये, शयनेन बेलि कादिति वचनं बाध्यते तर्हि तद्‌ वन- मचरिवारथं स्यादिति शङ्नीये तस्थ दत्तकृभ्यतिरिकस्थठे सवकारत्वादित्य- भिपरत्याऽऽह-दत्तकातिरिक्तस्थल इति परः पूर्वः पतिधस्या भाषायाः सा पसपरवभार्या परपल्ीपि यावत्‌ वस्य(मपत्योवत्तौ सत्यां ताद शापत्योततताङु- स्पादयितुनं कश्ित््ापिण्डयादिः सबन्धः कितु बीजमाजछनः संबन्ध हति तैत. तद्कावित्रा उपहमाज्चौचं बेजिकादमिसंबन्धादिति वचनातकरतभ्यम्‌ अयं मः बेजिकािति वचनेन बीजनिमित्कष्वन्निमिततं तरिदिनभाशोचं विधीयते | बी- जछृतसंबन्धश् स्थरद्ये दृश्यते दतकपुजे ( दादर चके ) जनकपितुर्वाज र्तः, संबन्धः अथ प्रपल्यां परेणेोतादिते पुत्रे चोतारपितुर्वीजछतः संवन्धः अत्रोभयत्रापि स्थठे बीजसेबन्धात्परस्परं तरिदिनमाशोचं मवति वदाह मरीषिः- सूते मृतफे वेव तिरते प्रपुयोः एषाहस्तु सपिण्डानां भिर यत्र वे पितुः शति अन्न प्रपृरवयोरित्यन्न प्रः पुषः प्रिर्यस्षा भार्यायाः सा पर. एरी प्रः पूवैः मिवा पस्य दच्तकदिः पुत्रस्य परपूर्वः | प्रप्वा प्रृश्र प्रपूर्वो पमान्‌ सिषा इत्येकशेषः तयोः परा्॑पोरिव्य्थो बध्यः व्रः दुचकस्थठे बी जसेबन्धपयुक्ततिदिना शोच्य गोतरिक्ये इत्पनेनपिवादताद- वेऽपि प्रपु्वंमायौयां दापत्यविषयत्येन बीजसंबन्धपयुकनिदिना शी चविषायक- वचनस्य चरताथ्यंमवरिष्पव हति माषः अत एष मन्व्थमुकावल्थां कृल्ज-

दुत्तकमामांसा २६१.

तस्य साषकाशत्वात्‌ | फिंचारोचोदकदानादो गोजसापिण्डययोमि- लितयोनिंमित्तत्वावगमादन्यतरापाये तजिमित्तभञ्ञोचादि तथा चं राङ्खलिखितो-

सपिण्डता त॒ विज्ञेया गोजतः साण्तपौरूषी

पिण्डश्चोद्कृदनं राचाशोच तदनगप्‌ इति ¦ प्रतिश्रहीत्रपित्रादीनां तु दत्तकादिमरण तिरा्रभादोचमू्‌ तदाहु बुहुस्पतिः--

अन्याभितेषु दारेष परपत्नीस॒तेष

मरृतेष्वाप्टुत्य इाष्यनिति चिरात्रेण द्विजोत्तमाः

५० ५+न> ~~~ ~~ --~--~ -~--------~ सभन ^ 0

कृभटटेन वैजिके त॒ सेबन्धे परपृवंभा्यायामपत्यो्तौ पयहमा शौचे मवति वथा विष्णः, प्रपृ्मायास तरिरात्रम यर रेवःपानमात्रेण स्नानं तत्रापत्योसकत ्िरातनमुचितम्‌ हति तद्वनं व्थारूपातम्‌ किंच ' सपिण्डता तु विज्ञेया गो- रः साप्तपौरुषी पिण्डश्चोदकक्ानं शोचाशोचं तद्‌ानगम्‌ इति शङ्ख- छिलितवचने स्वगो वीजिनमारम्य सपतमप्रुषावरपङं सापिण्ड्थमक्तवा पिण्ड- भद्कृदानं वेष्यादयुकत्वान्मदिनं ते वपुः स्नायादित्यथ स्नाने मरिनवपृष्टुपस्येष ` तिदसष्यतममिवपाहरन्ययेनाऽऽक रोदकेदनादो गतरस्तापिण्ड्वयोर्भिखितयोहं तुत्वावगमेन सगोधत्वसमानाधिकरणस्तापिण्डयस्याऽऽशोचदिपयोजकेनेति या वत्‌ तयोमध्ये दृदधदत्तफे गोषरिक्थे हत्यनेन जनकगोऽनिवृचेः पविपष् नदुन्यतरापाये सति. षिण्डनिवृततेरप्य्थसिदत्वेन गोवपिण्डनिमित्तकमाशोषमवि निवर्ते आशे वस्य पिण्डानुसारिषवात्‌ तदुक्तं तदानृगमिति पिण्डानुगं षि. ण्डानुसयांशोचं पिण्डामावान मवतीत्यथंः |

-एवं इद्दचकस्य जनककुठे परस्ररमाशोव(मावं सिद्वीरतय द्कादीनां परिभ्रहीतृकडे तरिराजमाजञोचं पविजानीपे -प्रति्रहीभिति पतिमरहीतरूपमि- त्रि महपपितामहानां जयाणामित्यथंः इचकदीतयादिषदेन क्षेत्रजदिर््हणम्‌ ते कैतजदलिमरत्रिमगृढज।पविद्धकानीन सहो कीतकपोनभवस्वयं दतपार णवे त्येकाद नवमाध्याये मनुस्मृतावुक्ता बोध्याः एतेषां मरणे पाठकपितूपिवामह- परपितामहानां जिदिनमाशोचं मव्वत्ययैः ततव प्रमाणं वृहसतिषचनमुपन्प स्यति-अन्थाश्ते ष्विति स्वभायस्वन्य प्रतिरोमव्यतिरिकतं परपुरुषमाश्रैवास पनर्भूषवित्यर्थः मतासु सतीषु, तथा परपलनीसुतेषु दत्तककषेनजाहिषित्यर्थः

रदः मसरीग्याख्यासहिता- ४्वं जिरा्ाङ्ञोचदिधानं. यत्रतियोगिकं मा्यात्वं पु्रतं

तस्येव

मतेषुपरतेषु सत्सु त्रिराजाशौ चानन्तरं स्नानेन द्विजोत्तमाः दुष्पन्तीत्र्थः प्र

धन्याद्द्विजोत्तमग्रहणम्‌ तेन क्षत्रियादयः दद्रान्ता अप्येवं इाध्यन्तीति बो- ध्यम्‌ एतेषु मृतेषु गिरजा शोचं कश्य मवति, किं पएूतेरतरःतेषं तथा जन. कश्य वा प्रतिग्रहीतुर्वतथा शङ्क ऽऽह --इदं चेति यः प्रतियोगी निपकः संबन्धी यस्य मायत्विस्य पुञ्तस्य वा मवति तस्पवेदं विरत्राशोचम्‌ मारा पृशशब्द्योः सेवन्धिशन्दतालाम निहपिति,थपतिपदकलानिरपिवार्थह्य निह्पकविषये नित्यताकङकतात्‌ पुनर््ा यजिहपितं मार्षातं इचकृदिष्‌ यनिर पितं दतकादिपुत्रतवं तस्येव निहपकस्थेव तद्‌ दां मतीदपर्थः प. र्वा मार्पातवं परिपलपत्वोपमोगयलादिना मृष्मार्पासद्श्यद्रोध्पम्‌ वथो तरतेः परतित्वमपि पुरूपपतिसाटरपादोध्यम्‌ एं दत ङदि पतरेष्वप्यूह्यम्‌ ववभे- दमृक्कं मवति~-यदन्याभितेषु दृरेषु मूोेषु गोगपतेरेवदं त्रिरा्माशोवं पष्प. परेः तथा प्रपली तेषु दचङदिषु मेषु पटकरितृरा शेवं यनङकतु- रिषि हया यरि बहस्रतिषषमेन नरिर्‌ाजाशोषमुक्तं तत्तु जनकङुढे सुरा न्‌संपेव किंतु प्रतिग्रहीतृ एव मवति तत्रापि परतिपरहीत्रेरतयेव वद्गी नतु प्रतिमरहीदृहपगितर।रितिपुषवतर्पण्डिनापिपि कथं मृखकृरेण प्रतिधरहीतुषि- ्ादीनामित्यारििभ्दः पयुकः, कथं चपर एकाह ोचपतिपादृकष्वपाके ' ति. परुषालन्तरवर्विनाम्‌ हत्येवं प्रतिग्रह त्‌सरिण्डनां सिये पयुकमिति चेत्‌ दतकमीमांाकार्ायमाशयो उक्षपते-पततन्पपे निव व्पपिण्डानयेन सापिण्ड्यं नाऽऽदधिपते त्याव्यापकत्वत्‌ भि तु श्रतिसिदतदुत्मनेषवान्वैकशशीरा- वयवान्बयेनेव सापिण्डुषम्‌ तच्च यथपि दकस्य प्रतिप्ररीतृकृठे सर्वथाश्तं- भवि वथाऽपि दुद्र चकस्प पतियहीतृकुठेऽशोवाविषाष्यवपपो जड़ विपुरुषं सा- पिण्ूपं वाचनिकं पूषै( पृ १८७ ) मुक्तम्‌ तदश्च गोगसापिण्डूयपोिखिव- योचके स्वेन दचकमरणे परतिपहीतृपित्रादिपिण्डनं ' दशाहं शवभाशोषे सपिण्डेषु विधीमते ' (मण स्मृ ५।५९ ) हति दशाषहमाजोचं पापम्‌ तष ' सामान्यस्य विरोषं बाधकम्‌ ' १ति न्पमिन विरेषेणानेन तिरत्रेम१. वार्वङ्क ज्यते ततश्च ' उत्पगतपातदेशा अर्वादाः ईति पहामाप्पकरते, मतेन न्पादेनेदं निरामं परपिमदीतुपिवादितिपहपसिण्डानमिष भषितुं यकत, भे.

दत्तकमीमासा 1 ५।

जियुरूषानन्तरषतिनां पितृपपिण्डानां तु पृथगाह पसीिः-

मृतके मृतके चेष निरज परपृवेयोः

एकाहस्तु सपिण्डानां जिरात्रं यत्र वे पितुः इति) ययापि दचका्दीनामुत्प्नानामेव स्वीकारात्परिथ्रहीतुस्तदुप्पत्णा-

अ,

कस्य प्रतिग्रहीतुरेवोति ततश्च बदु प्रतिम्रहीतरिवादीनां लित्याि तत्सम्प गेव श्वं यल्पतियोणिकं भा्यालम्‌ इत्वस्य मन्थस्य पूपते। जनके चेदं ्रिरतरं सर्वथा प्रवतत इत्यर्थ प्रमतासर्यं नतु प्रतिपरहीतुरष्येवेदं भिरातरभि- व्यथं इति रहस्यम्‌ पुरु 1 नन्तरवािनिामित्पस्य स्थनि तिपुरुषान्तवरिनापिति भटे ° यतपतिथोमिकं माष।त्वं एव्वं तस्पव इत्यत्रिवकारेण प्रतिप पिवृषितमहयोग्यावृतिबाध्पा अत एव बिपुरुशन्तवाविनामित्यु किः स.ज्छते | तथा रेवत पतिम्रहीतुरेव तिरतं परतिद्रहीतृभ्पतिरिक्ततिपुरुषान्तवौ पनां वेकि इवि सिध्पवि अव युकायुक्तं सद्धिर्वचारणीयम्‌ एततटे पतिपरदीतृपिक्र हीनम्‌ हत्पुपक्रपस्य अदिरम्दो साधु बृगश्छत इति माति।

नन्वेवं दत्तकादिमरणे वसाठकपितृपिवामहपतिवापहानमिव त्रिदिना रो चोक्श्था ततरवा्नां वृद्धपपितमहादनां यामां परकपितृसपिण्डानापाशवं नेव प्रोदीत्पा ूक्याऽऽह-ज्िपृरुषानन्तरेति पाठकपितुरिति महमित महालिषु- रुषराः वद्नन्तरवर्विनां वद्धपपितामहादीनां तयाणां पाडकपितृसरिण्डानां ¶ृथ- मेव मरौबिनाऽऽश।बमकमितपाह-पत के गुते चेति प्रपा परपूभ परपरौ पुथनल्ियेतयेकरेषः प्रोऽन्यः पूवैः प्रियस्य मर्याः सा परारी भाय, प्नमरितयर्थः परोऽन्यः पुत्रः पिवा य्य पुव पपू एनो दत्त. कृदिरित्य्थः वपो पुनभूरचकयोः सूतके मृतके चाऽऽणेवे परसकते त्रिरा स्यात्‌ 1 उचरपततेः प्ठकपरतरदईिवपस्य चेति शेषः। सदिण्डानां १उकपि तु पिण्डानां ववपविव्पहदीनां जाणा तिकाहनाश्च।च स्पादरत्यथः | यत्र स्यडैः पिदुः पाडकरितुः पठकपित्ादिति यस्थेवि प।त्‌ विरतपाशेचमृच्यते क्रव- एसिण्डानमेकाहमा शचं युकमिति मः अव ‹यव्रपे पितुः, इवि कि. प्रह पत्युप्यमरक्षणं जेषम्‌ परपूवासु मापा पुञेषु कवस्ु भपित. ज्वं स्यादेका तु सविण्डतः हति हरीतव्रबते मर्तहणादिदवर्थः 1 हरी. हवा क्पककाकपसरामा क्ति चावप तेन यनोचरदय पतु खिर वम परत~

9 ®

किष्डनामूचरफेः सिण्डानमिकाटमा रेोकनिवम्यव। बोधयः भगु पूनः

२६४ मस्रीष्याख्यासहिता-

शोच घटते तथाऽपि तदपत्योपपस्यारोचं षटत एवेति सृतकनि- दशः इदमपि समानजातीयानामेव पुत्राणाम्‌ तथा बह्मपुरा- णप्‌

आअगरसं वजं यित्वा तु स्ब॑वर्णेषु सर्वदा

कषेत्रजादिषु पुत्रेषु जातेषु प्रतेषु

अशौचं तु भिराजं स्थात्समानामिति निश्चयः इति ।-

स्वंद। सर्वकालम्‌ पनयनानन्तरमरि ! | अन्याध्रितेषु दारेषु प्रपत्नीशतेष गोत्रिणः स्नान्चद्धाः स्यशिराजेणेव त्ववित्‌ इति

धोरमरणे तप्परिपराहिणो तकं सधटव ह्यव वचने तभनिदेशो युक्त आर्स्ता नाम रितु पुनमूडचकादीनामुत्पस्यनन्तरमेव परिग्रहकरणातरिग्राहिगोस्तदुसक्तिनिमिः तकं सुकं घटत इति कथमव तनिदंश इष्याशङ्क्प यथपि पुनर्मदचकवोः साक्षादुतत्तिनिमिततं सतक तपरिग्रहिणो( पनम्वाः पत्युः, पाठकपितृश्च तै संमवति तथाऽपि पुनम्मा द्तकत्य पदृपत्यं तदुष्तिभयुक्तं सूतकं पूनः पडकपितुश्च सषटत हत्पारशयेनातर वच सू1कनिरदशो युक्त एवेयाह-ययपी- व्यादि सूतक विदरा इत्यन्तपू रत दिहपपुवराणां मणे ततपतिग्रदीत्हूप- पितुपितमहपपितमहनां यलिराज्माशोचमुकत तत्ते इत्कद्पः पुत्राः पवि पहीतृसमानजतीषः स्युश्ेेव मवति नान्ययेत्वाह-हदमपीति तरेवोपपाद्ष. ति-तथा चेति आीरसं वजंपिष्वोति ।. केना दषे दशसु पूतरेषूनेषुष. रवेषृ निरात्म।रोवं स्यात्‌ प्रतिय ह्पपित्रादीनामिति रेषः। किमिः षेण, नेत्याह-समानापेतीति समानां तुष्यानाम्‌ पत्थासस्या दत्तङादिमिः समानानां परतिरहीतूपिवदीनामित्य्थः समानतं जात्या स्व॑षामेक वणन जापिभ्येव चान्यतः इति दोनफेन सजातिष्मेव दततककर्वभ्यतामिषध नात्‌ वथा दयकमतिगरहीरवाः समानजतीयते सतपेषेदं निरज प्रवपे नतु तमो विजातीयत इति समानाम्‌ इत्यु केरगम्पव इत्यथः ब्रहमपुराणत्थसवदेत्य स्यार्थ्माह-सर्वकालमिति वस्मापि सष्टमाह--उपनयनान्तरमपीकतिः।! भविनोपनयनासागपीत्यथः वथा दृत्तङदिहमनपनासागननरं बा म्हि पताः सर्दकाऽपि तिरात्रमितव्थः -पिन-अद्नपजननास्तय अर्चृहनेरिी हृदी ।-जिराभवात्रवादेशाह शराक्मतः परम्‌ ( पा० सषु०-३। १८ ) द"

दृत्तकमीर्मापरा २६५

क, , (न [0

त्याद्याशोचपरकारार्णां नाज पवृत्तिरिति सूचितम्‌ प्रतिप्रहीत्चिरातमारोषरमित्य-

धकं प्रजापतिवचनमुदाहरति-अन्पाभतेषवेत्यारि गोत्रिणः सपिण्डभिनाः

सोदकाः सगोष्ेत्पथंः स्ननिन उद्धा मबेयुरिति शेषः तच्वित्‌- - प्रवि

1 (ककन

ग्रहीपेत्यर्थः तिरतरेणेव दद्धो भवति मितक्षरायां तु भिरत्रेणेव तिता , इति पाठो दृश्यते चासंदिग्धः अनेन प्रजपप्रिवदनेन पाटकषितुय जिरत्रं सपिण्डानां साणेच।माव एवेति ठम्पते व्याख्पाते तथैव विज्ञनिश्वरेण अनोरसेषु पुतरषु० ( यान्स्मृ० २५) इति शोफे भिवाक्षरायाम्‌। परृतग्न्थकरेण तु ततितेत्यत्र पितृथरणं सषिण्डोपरक्षणं मला सपिण्डन्पातै- रिकानामाद्ौचामावस्ताधकतेनोपन्पस्तापिति माति |

ननु निरुकतब्रह्मपुराणवचनपर्थाखोचनया प्रतिग्रहीतुसमानजतीयदृत्तकपरणे पपिग्रहीतरितृणां िराच्भ शेमित्यथपर्थव्तनिन इततके सपानजतीपलविशेषणें फडति तेन च।समानजतीयदृत्तको उप्र वत्यते ततश्वासमानजतीषद्तकृभरणे परतिग्रहीतुरिदं तरिरातरं मवतीति तातयम्‌ इद्मयुक्तमिव प्रतीयते यथ्यसमा- नजातीयः पून) दचकः शसेण सिष्ये्तदा समानजातीयतवविरेषणं सार्थक भवेत्‌ चासमानजातीयः पुत्रो दत्तकः शाक्लप्िद्धोऽस्ति सवषामेव वर्णानः ज।तिष्वेष दान्थतः इति रोनकेन जापिषेदेपे निषमेन सजीपेषु १तक- विधानेन विजातीयेषु दृत्तकपतिषेधात्‌ अनत एव॒ तसमादुसमानजातीयो पु- बीकार्यं इति सिद्धम्‌ इति मूख एवोक्तं पुरस्तात्‌ इदि वेत्सत्यम्‌ ।. शोनकोकत- नियमसिद्धो यो विजातीयदृत्तकप्रतिपेधस्तस्थेव फटतोऽनुवादकं ब्ह्मपुराणामिति केविद्दन्वि द्तकचन्दिकाकारस्तु-, जािष््व चान्यदः 1 इति नियमस्तु सजादीयद्कसंमपे विजातीयदत्तकनिपेधाथः, नतु विजातीये) दत्तको भव.

तीति सर्वथा विजावेगिद््तकनिवेधार्थः तथा सति उतने सीरत पत्रे तती-

यांशहराः सृताः; सवां अवणास्तु मा साच्छद्नमाजनाः इति विजवी -

यदृत्तकानामौरसोततस्थनन्तरं भ्रसाच्छादनभागितव परतिपाद्ककान्यायनवचनविरोधां

स्यात्‌ तथा रनकः-पदि स्यादन्यजतीय। गृहताऽपि सुतः क्वचित्‌ अश-

मजं तं कुषीस्ठैनकस्य मतं हितत्‌ यदि स्था विजावीयो इ्तको

नासिवि तद्‌ विजावीयदत्तकध्यांश्मागित्वनिषेषोऽनुपपनः स्यात्‌ याज्ञवल्कपोऽपि

स॒जादीयस्य पिण्डरतृलवांशहरत्े विदिते नतु विजादीयस्य पुतं निषिद्धमि- ३४

२६६ म्जरीव्याख्यासहिता-

यद्यपि प्रतिप्रहीतृमरणे दत्तकस्य दराहाराचं घटते सपिण्डस- गोजत्वयोर्मिलितयोरमावात अरोचविरोषश्चाऽऽहत्य नोपलभ्यते तथाऽपि - गरोः प्रेतस्य रिष्यस्तु पिनमेषं समाचरन्‌ प्रेताहारिः समे तञ दशरात्रेण रथ्याति

== ~~~ =

= ~~~ - ०७१

[9 9 | ---------* ~~~ = "न -४--

त्याह तदेव स्पष्टमुक्तं वुद्धय।सवरकपेन-पजातायः सृता म्लः पिण्डता रिक्थमाक्‌ तदमव विजातीयो वंशमाञकृरः स्मतः अत बिजाीरे पि- ण्डोदकाद्यनहतेऽपरे नामसकीपनादिपरपजनकतय। पृतत्वमसद्यत एषेति प्रतिपा दितिम्‌ इत्याद्य पवचनप्रामाण्यादिजतीपाऽपि इतचङो मरत्येवेतेयाह सना. मसकीतेनाद्यतिस्वह्पा कारकतया मासाच्छादनमात्भामीत्यन्यदरेतत्‌ तरथा पैटश.वेजातीयद्‌ तकमरण परतिय्रहीतुखिर।= वारणाय दच्के समानजतीषतवि- हेषणं सत्रां चरिताथंभिति बोध्यम्‌

एवं दत्तकाद्मरणे प्रतिप्रहत्पितिणां याणां जिरतरपाश।चमुपपदेदूना तिग्रह मरणे दत्तकस्य दशाहं शावपारोचं सपिण्डेषु व्रिरययते ?( मण स्मृ° ५९ ) इत्युक्तं इशाहमारोच संमदति नवेति विचा तै-यद्यपीति। | स- पिण्डता तु विके, श्त्यारिशङ्टिल्ितववनेन गोज इति गेपेक्यसहतयेन सप पुरुषपयेन्तं सपिण्डतामुक्वा पिण्डयोदृकरानं शोवागवं वरानुगपित्यमि- हितत्वादायोचोदकडनादो गोत सापिण्डषयोरुमयोः सिद्माघ्पसपमिग्गाहारन्या- पेन हतुत्ाऽगता भवति साच पुननं प्रत्येकपर्ापति किंतु दण्डवङन्यापेन गोतरस। पण्डथतदुमयपयीषा मवनात्युकं परप्तात्‌ दत्रे तु परि्रहीतुगोजत- षन्धोः यद्यापि वतते तथाऽपि द्कष्प प्रतिप्रहतृङृ> त(रिण्डये सुरां नाहि स॒गेतरेषु छता ये स्युरचकीतदृः सुराः विधिना गतां याति साषि- ण्यं विधीयते इवि वृद्गोतभेन द्तके प्रतिप्रहीतु1पिण्डचस्यानुसर्यभिषा- नात्‌ अत एव दूपे ' धमाथ वर्धिताः पृम्नप्तत्तद्‌ पत्रेण पुत्रवत्‌ अश्वि. ए्विभागिसं तेषु केवररीरि म्‌ इवि पृ्रपतिनिषितपा परिगृह्य वर्वितेषु तरेषु केवटं परिप ०िण्डविमागित्वपेव प्ापिण्डवपिति दत्तङे पविप्ररी- तसपविण्डशचं निकिवुमिति पराम्‌ ( १० १६९ ) उका यण्ब पूरवः

( ५८७ पठे ) {सङस्प प्रतिर्हैतृकृडे शपुर वाचिकं तारिण्डिथपुकं व- पिररिशाशौदपरपोजङमेव मति, दश्दमायेवमगोर्जफम्‌ पेष 8

दुत्तकमीर्मासा २६७

इति मरीचिवचनेन शिष्यस्य गर्प्रेतकायंकरणनिमित्तदशाहा- रोचमक्तं मवति अत्र गुरुशब्र आचायांदिर्ूपः गुरुत्वभन्राण्य- स्ति उपनयनादिकतंलात्‌ ततश्च दुत्तकृस्य प्रति्रहीतकियाकरण एव दरारात्राराचं मिष्यते अन्यथा जिर।जपेव पुक।क्तवचनात्‌ एवं दत्तकस्य प्रतिश्रहीतखिपशूषानन्तरवतिमपिण्डभरण एकाहः एकाषहस्त्‌ सप्ण्डानामिति पृवाक्तभरीचिवचनात्‌ सोदक सगोत्र.

म, नन

र्विना सामान्यस्य दरारस्यपवादत्वेन बाधात्‌ एतदाशयेन " यद्यपि! हत्या दिम्रन्थपवत्तिष।घ्या तथा इशरामाशोवोदकद्नादिनिमित्तयोः प्रति पहीतगोसापिण्डययोिङिनयोदंतकेऽमावासविग्रहीतृषरणे दतङसय राहमा- शौचे यद्यपि प्रपोति नापि दा दर।हप्रतिपादृकपाहत्य विशेष्यचनगुपरम्पते तथापि ° गुरोः पेतस्य शिष्यस्तु पितपेधं समचग्न्‌ पताह; सपे तत्र दश- रत्रेण दध्यति (मण०्स्मृ० ५। ६५) निरन्वपेऽतदिण्डे तु पु सति दयान्वितः तदरोवं पुरा चीं कृ्यात्ि पितदतूङ्रिपाम्‌ इत्यादिचनेषंः शि- ष्यादिर्ुरोराचापीदेरसरिण्डस्य मृतध्यानयेषटे छा प्रतनिहाखैगृंरपिण्डेषतु- त्यो दशरत्रेण ाभ्यतीत्थकेः रिष्पस्य गरोर्थसेतकार्यकरणे तजिमिचकं इश हमाशेचम्‌च्यते | अवर गृरुराचार्यादिरूपोऽपि नत पिादि्प एव प्रतियही. तरि गृरुत्वमाचायत्वमरि भवति उपनयनादिकरतवािति मावः एवं दत्त- कस्य परतियरहीतृक्रियाकरण एव इशाहमारोचं सिध्यति दत्तकस्य परतिग्रहीत- क्रिथाकरणाधिकारश्चोरसामाव एव सति त्वोरसे तस्येव करिपाकरणाधिकारः। 0०३३५ वहरशयेषा पुर्वामपि प्रः प्रः? (या०्स्मृ० ३। १३२) एति वचन।त्‌ अन्यथेति उक्तवेपरीत्ये दत्तकेन परति्रहीत्‌।कणाया अकरणे ओरससस्ेनेत्यकरणे हेतुवोध्यः दत्तकस्य पतिप्रहीतृमरणे तिर वमेवाऽऽश्रौच- म्‌ ' अन्याश्चितेषु इति पूर्वाक्तवृहस्पतिवचनादिति भावः एवं प्रतिग्रहीतृ. पितादिपुरुषत्याईनन्वरवर्विनो पे परतिग्रहीतुपितृसषिण्डाः, अर्थाहनकष्य वृद्‌- प्रपिवापहादयस्तेषां मरणे इत्तकसयेकाहमाशौचं एकाहस्तु सिण्डानाम्‌ ! हवि ` पूर्वौक्तमरीविवाक्पात्‌

ननु द्कमरणे तिपरुषानन्तरवर्तिनां प्रतिम्रहीतृपितृसतपिण्डानामिकाहृषाशेव - मुक्तमुक्तमरीपिवचनेन, नतु त्रिपुरुषन्तरवर्िसपिण्डमरणे दत्तकस्येकाहमा शोवमु- ष्यत हति तत्कथमुच्यते पुर्वाक्तमरीदेवाक्याति वेत्‌ उव्यते-पृ्ीकमरीवि-

२६८ मञ्रीव्याख्यासाहिता-

योमेरणे स्नानमाचर ° अन्याभितेष दारेषु परपत्नीसुतेष ! इति पुवाक्तप्रजापतिवाक्यात्‌

अथ दत्तकपुत्रकतुंकश्राद्धनिणंयः। तथा जातूकर्णः.ण्यः)- वचनेनोक्तं यत्‌ यत्पत्तियोगिकं यजिष्ठम्‌ आशौचं, वस्मानुत्यन्थायेनो हितं पिपरुषानन्तरवर्तिसपिण्ड रणे द्तकस्यैकाहमाशोचम्‌ इति पएृषांक्तमरी पाक्यात्‌ इत्यस्य हातयंमिति मावः तुस्यन्यायश्च यन्मरणे यस्य यदाच भवति दन्भरणे वस्य तदरोचं मवतीति ' यथा-पन्मरणे-दृ्कमरणे, यस्य- चिपुरुषानन्तरवर्तिसपिण्डस्य, यदाशोचम्‌-एकाहमाशो चम्‌ उक्तमिति रेषः। तन्मरणे-तिपुरुषानन्तरवार्िसपिण्डमरणे, वस्प~दत्तकस्य, तद्द वम्‌-एकाहम- शनम्‌, मवतौति बोध्यम्‌ मरीविवक्याथंद्धेनोस्तुल्यन्य येनो हिनादृव।क्थाशति मूरीचिवक्यादिष्यस्याथं इति यावत्‌ एषभेव पुवकस्य बुहस्मतिवचनात्‌ हत्यस्यार्थाऽनुसंषेयः तदिदं तुल्यन्थायस्वह्पमा शो चरूपरोषकाय॑वेक्षपोकम्‌ अन्पकर्येष्वप्येवं तुस्न्थायो पोन्यः।

बोधायनेन मतुः सपल्या मगिनीम्‌ इति वचनेन स्वमातुः सपल्पा भ.

०५

गिनी ख्वस्थाविवाघयव्युक्तम्‌ यथा-स्वं -देवद्तः स्वमाता-राधिङ़ा खमतुः सपलनी-चन्दिक। स्वमातुः सपल्या मगिनी~ज्योत्स्ला सा ज्योत्स्ना देवद्चेन नेव प्रिणेयेत्य्थः अत्र यथा देवद्चस्य ज्योत्स्नया विवाहो निपिष्पते स्वमातुः सपर्या भगिनीतात्‌ तदज्ज्यसल्नाया अपि देवदत्तेन सह्‌ विवाहस्तुल्यन्थापेन निषिध्यते तुत्य्वं चत्रेदं॑वर्गनीयम्‌-छं-ज्योत्सना स्वभगिनी-बन्दिक। स्वमगिन्याः सपलनी राधिका स्वभगिनाप्पल्याः सुतो देवदत्तः देषदचस्व- या ज्योत्स्नया नेव परिणेयः पथा स्वमातुः सपलीमागिनताज्ज्याह्सना खस्य निषिद्धा तदरतूस्वभगिन्याः सपलनीसुवत्वादेवदत्तो ज्पाच््नाया निषिद्ध इति पावत्‌। पतिगरहीतूकुरीयसोदकसमेोजपोमेरणे इत्तकस्य स्नानम्त्रेण शदिः अन्यात्र तेषू. ,.गोभ्रिणः स्नानशुदाः स्यु्लिरत्रेणेव तसवित्‌, इति पुाक्तपजपृतिव।- कयादित्यर्थः अच्रपि ' पजापपिवाक्यात्‌ इत्यस्य प्रजाप्रविवाक्पार्थातुत्थ- न्यायेनोहिवात्‌ सोदकसगे्योैरणे दत्तकस्य स्नानम्‌ इत्येवंहपा दास्या. दित्यथं इति ज्ञेयम्‌ इदं सर्वं शुददत्तकस्य पति्रहीवृकुठे परस्षरमाशोचं पति. पराहििम्‌ म्यामुष्यायणस्य तु जनकपाखकेतदुमयोरपि कुटोर्गोवसापिण्डचोरप- देवयोः सखादुमयवराप्याशोषेन माम्यम्‌ तच्चोमयत्रपि कटे जि ^तरपेव

दत्तकमीमांसा २६९

प्रतयष्द्‌ पार्वणेनेव विधिना क्षेजाजौरसो कुर्याताभितरे कयरेकोदिषं सृता दरहा इति प्रत्यब्द्रामिति सामान्योपादानेन मधादिश्राद्धपातावपि क्षयाहश्राद- मेवाञ्ञ विवक्षितपू पितुगेतस्य देवघ्मोरसस्य जिपोरुषम्‌ सर्वभ्रानेकगेजाणामेको दिष्टं क्षयेऽहनि

=-= ~~ ~~

दशरात्रम्‌ उभयत्र सापिण्डचें प्रशं सप्रहकरेण -दत्तकनां तु पुराणां सा- पिण्डे स्याति पौरुषम्‌ जनकस्य कुठे तदद्श्रहीतुरिति पारणा इति वथा दशराजाशौचपापो वद्पवादके त्राताशोचं ब्रह्मपुराण उकम्‌-द्त्तकश्च स्वथं- दतः छनिपः कीत एव अपृिद्धाश्च ये पुत्रा मरणीयाः सदैते मि- नगोताः पृथक्‌पिण्डाः पुथग्वं शकराः स्मृताः जनने मणे वैव तपहाशैचस्य भागिनः इति अत्र यहो चस्य मागिनो द्तकृादयः पथा इत्पन्वय।ईत- कौदौनां ज्यहाशो्चं परतीपते तथा जनने मरणे वेवेत्यत्र कृष्य जनने मरणे देत्याकाङ्क्षायां प्रत्यासच्या जनकपाठककुखगतप्तपिण्डजननमरमयोरिति उभ्पते। ततश्च यन्मरणे यस्य यद्‌ तन्परणे तस्प तदाशोचपिपि तुल्यन्यायेन दत्तश- दीनां जननमरणयोस्तसाठकजनककृठेऽपि त्पहाशोयै भवति तच्व त्रिपुषषषषि ण्डानामेव व्धामृष्पायणस्थोमयकुटे तपुरुषसापिण्डयोक्तः किचायं दत्तको यधसपिण्डः स्यात्तदेषेदं त्िरावं परवतते ! व्ञपुराणे पृथकृपिण्ड।; ' इत्युक्त - खात्‌ अकपिण्डा इति तथत्‌ एतेन सपिण्डे दत्तो तु सपिण्डषरणादि- निमित्तकं द्तकस्य, दचकमरणादिनिपित्तक सपिण्डानां शरतिमेव सपण्ड- दृत्तके ब्रह्प्राणस्थतिरात्रस्य।पवृचवुत्सगेतः परप्स्य दशरव्रस्पावस्थानारिति ष्‌

अथ दृ्तकपु्रकतृकं भादधं निर्णीयते तत्र पितुः सपिण्डीकरणान्तषोडश- भाद्धे चरकस्य पूषेव गृहौपत्वेऽप्योरसपृ्सच्वे तस्पेवाधिकारो दत्तस्य ओरसे पनरुपने तेषु जष्टं विद्ते इति देवठेन दृचकादीनां ज्ये्त- प्रविषेधात्‌ ज्येष्ठ एव हि पुवः पित्रोषवदेहिकापि ररी मावः ' पिण्डद्‌ऽ- रहरा पूवाव परः परः ? (या० स्पृ २। १३२) इति य्तवर्कये- नीर पाददादशपुजाणां मध्ये पूवस्य पूृवस्यामवे परस्य प्रस्य पिण्डद्तवाभिषा- नाच क्षयाहभादधे विरेषमाह जातृकणंः-प्रत्यब्दामिति अओरसः के्रजश्च

२७० मसरीष्याख्यासहिता-

इति पराशरवाक्ये क्षयाहपदोपादानात चाच्राप्यनेकगोत्रपरदं मातापहादिपरम्‌ तस्य पित्रोरसपदसमभिष्याहारेणोरसप्रतियोग्य- नौरसपुजपरत्वस्येवोचित्यात्‌

भि ~^ ~ ~~~ = ~----~~ ~~ -------~ ~~~ ~

£ ष्टु सावत्सरिकं पवणन कयान्‌ इतरे दत्तकरादयो दश पृजाः तुको कुथेन पार्वणमिति तदर्थः केचरजोरसयोयपितुः क्षथाहे पा्॑णमुक्तं तदपि क्ेवजोरसयोः साग्न्योरेव नत निरग्नयो; निरग्न्योस्तोस्पेक)हि्टपेव परवंणेन विधानेन दषम्निपता सदा ? इति जाबादमतस्यष्राणेकवा श्यात्‌

+=

अ)रसक्ेवजतरेषां तु साध्चनिरग्निसाधारणानपमिको दिष्टमिति दचकवाश्यृकारया विशेषः अक्रान क्रिपमाणं श्राद्धे पत्यद्द्‌मेति व्युत्पा यद्यपि प्रतयभ्‌ ` शाब्देन मघारिभाद्धषापे पावनोत्व्देऽञटे किथमाणतारिरेषात्तथाऽप्पत्र परत्यब्द्‌- शब्दन क्षयाहभादमव वव क्षतम्‌ तच प्रपाण परद्‌रयनाह-पतगतस्पति ओरसकवूके मतस्य पितः क्षयेऽहनि क्षयाहशरादे बिप्रुषं न्‌ पृरुषानमिष्पाष्प देवत्व श्र द्धदेवत।त्वं भवति अनेकगोत्रणां स्वभावतो दिगोत्राणां इतका तु पिादिश्रावे क्षयेऽहन्पेकोहिष्टं भवतीति तदर्थः ततश्चोरसः सर्वत्र पितभरद्धे मातामहादिश्षद्धे क्षपेऽहनि पवंणमेव कृथं।त्‌ अनेकगेव शब्दा मिषेयो दत्तका- रिस्वेकोिषटमेव क्षपहे कृषादिति यावत्‌ अस्मन्‌ पराशरषचमे क्षवेऽहनीधयुा- द्‌नत्पत्यब्द्शब्देन क्षयाहभराद्धमेवो च्यते तदेकवाक्यत्वाशति भावः मन्वनेकगोत्नाणामिति भिनमेत्राणां मातामहादीनापित्यधपर स्थात्‌ ततश्च येन पत्रेण स्वपितुः क्षयाहे परवणे करणीयं तेनेव पूरेण स्वमातामहानां क्षयाह- भराद् एकोटिषटं कतव्यमित्यथपयेवससनानेदमनेकगोतेः स्वमावतो दविगेनैरदचतका- दिभिः सरपित्रादिक्षषाह एकोदिष्ट करव्पमित्य्थं प्रतिषाद्यतीत्याश्ड्ने-न चा- जापीति शङ्कां निरस्यति-तस्येति मितुगेतश्य देवत्वमोरसस्येति पितृषद्‌ स्योरसपदस्य समभित्याहरेण-समीपो चरणेन तस्य-अनेकगोजाणामिति १६- स्योरसविरोध्यनोरसपुतरार्थपति१रकतम्येवे वितत्वान्मातामहपरलं शङ्कितुमि दावंषपत्प्थः अन्यथेति अनेकगोतराणामि यस्य दततङाद्पिरतामविन भा- त[महपरतवे सतीत्यर्थः दत्तफेन खपितुः पाटकस्य क्षथाह रएकोषिष्ठ कर्वन्य- मित्यथस्यात्यन्तापरतीत्या दत्तकेनापि स्वपितुः क्षपाह ओरतपत्रवतिगौरुषं नाम पव॑णमेव करेव्यमित्यथंदेवाऽऽयाति ततश्च पितुर्गनस्य देवतं तासुतस्य त्रि पोरषम्‌ इ्येवभोरसश्षब्द्स्थाने सामान्यतः पञ शब्द्‌ एव निवेशयितुं पाग्पा

दृत्तकमीमांसा | २७१

अन्यथा पितुः पुञेण क्षयेऽहानि अपुरुषं कतव्यभि येतावतेवा्थमि- द्वोरपषपदोपादानानथक्यापातात्‌ मातामहादीनाभपि क्षयाह एकादिष्टमेव भवतीति नियमोऽस्ति तथा मरीचिः- मातुः पितरमारम्थ जयो मातामहः स्मृताः तषा प्तिवच्छ[द् कय{हतसनवः इत

= ५)

अन जषणा मातामहि श्द्धिविषनात्पवणम्रवृगन्यत। नच

= "--------+-~ ----*~----* ~~~ -~~-~-~~ - ~ ~~~ ~~~ ~~

मवति तथा विरेषस्यौरसदारृस्योपादूनं 5 र्थं मवति पतश्च पितुः क्षया हृश्रद्धे पविणकररि एवे वेशष्यकाङ्मष)?।दकम।रस शठ पयुङ्के ततोऽनेकमो - ्राणामित्यस्य मातापहषरतं किंसीरतपतिग्रोगयनोरसदत्तकादिपुतरपरत्वमेव युक्तम्‌ किंच पुत्रेण खपितुः क्षव।हम।दे परव॑णं कतव्थपिति पितुगतस्पेति वच- नपूवाधेन विहिते सति वैन पूत्रेण पितृव्यतिरिक्त्य स्वमातमहृष्य क्षषाहभरद पवणं कतेहयमित्यायिकपारवणनिरेध।तरिशेषन्पयेन पवंणाभ।व एकोदिष्टमेव भातामहानामवक्िष्यत इप्युत्तराध सुतरामवक्त्यं स्थात्‌

ननु मातामहानां क्षयाहे पवणदिधानाधमृत्तराष फन स्यात्‌ प्रतापहनां क्षयाहे तिपोरूषं देवत्मित्यन्वयनाऽऽथको यः पावणनिषेवस्तनिवारणाथ फन स्यादित्यर्थः मातामहक्षयाहभाद्धकर्षूतं यानेटमितं मातामहं तस्य दहि बरयेदेत्य्थ॑ः तथा दौहितिण मातामहानां क्षपाहभदद्धे पर्िभं कतंग्पभित्येव विधाना्थमुत्तरार्थं स्यादिति शङ्ङ्गितुरागय इति मावः तन मतामहानां क्षयाहं एको दिष्टमित्यन्वयस्पैव संनिहितत्वेनावितत्वात्‌ प्रवणं कुरूते यस्तु केवछं पित॒कारणात्‌ मातामहानां कुरुते पितृहा प्रज यपे ।॥ ईति वचनेन मता- महानां क्षयाहे पवंणाकरणे दैषनवणेन प्रादणानुष्टानसूचनाच्च

नन्‌ मातामहानां क्षयाह एको दिष्टमेवेति नियमार्थं किंन स्यादिति बेन्मरी- विना मातामहानां क्षणहि पर्णविधानन्मिवमित्पाह--न मातामहादीना- मिति मरीविदवनं पठति-मातुः पितरमारभ्पेति अत्र द्‌।हितेण १६: पितरमारम्य त्रयाणां परातामहानां राद्धं कतव्यमिवयेवं भ्रादधकतत्यताया अभिषा- नासादंममित्यथःऽदगम्यते तथा मातामहानां क्षपाह एकोदिदमेगेति निभो वकमशक्थ इवि भावः एवं वनेगाज्(गामिति प्र्‌ पतिपहद्धिपर्‌ः लव. रीसपरतियोगपनोरसदचकादिपुतरपरमित्ङ्गङ्यिप मरीविवचनायं विषमे शङ्के--~

चु पितृवदिति अयं मवः--प्रीविवचने पिपूषष्डुं कु्पदिसुक्या

२७२ मजरीग्यार्यासहित-

पित्वादित्यनेन मातामहानापपि पार्वणेकोदिष्टयोर्विंकल्पः तस्य मा- तामहश्रदद्धनित्यताविधानपरत्वात्‌ $कच-

कर्षुसमन्वितं मक्त्वा तथाऽऽयं श्राद्धषोडशम्‌

प्रत्याग्िकं तु रोषेषु पिण्डाः स्थुः षाडेति स्थितिः॥ इत्यजापि प्रत्याब्दिकराब्दस्यापि प्रत्यब्द्‌राभ्दृवनमघ।देश्राद्धपरतवं कृतो स्यात्‌ | दष्टापत्तिरेति चेन्न मघादिष्वापि दत्तकादीनमिको दिष्टापत्तेः चेतत्कस्थापीष्ट + प्रत्थानिकराब्देन श्रद्धमानरसंग्रहे

यथोरसपुप्रेण केवजपुतेण स्वपितुः क्षपाह पर्वण क्रियते दत्तकादिमिभे दिष्ट, तथोरसद्‌हतरेण क्षे्रजदोहतिण स्वमातामहस्य क्षयाहर्भदि पार्वणमेव कापम्‌ अथ चारसक्षत्रजदोहित्रग्यातिरिकेदतकाद्रेदोहितिः स्वमातापहश्य क्षयाहं एको दिष्टमेव कतन्यमित्येवं मातामहानां पवेणेकोदिष्टयोर्विकलपोऽवगम्यत इति तदयुक्तम्‌ यथा रितः भाद्धं नित्यमवर्यानृषटेयं मदति तदरन्भातामहश्राद्धमवश्या- नष्टेयमित्येवं पातामहाद्निः पत(पतिपादनपरतासितृवाफतवु कोहिवाह-तस्येति मातामहशाद््करतेनारि शेषेण दहितसनव हइत्यभिधनदरपारिभिः सवैर दो - हितमातामहानां क्षयाहे पावय कतन्यतावगमानिरुकतविकजत्यन्तासंभवेन पितुव. दित्य मातामहुश्राद्धनित्यतापरत्वमेवेति भावः|

जातुकणवचने पत्यब्दशब्दरेन मव।दिश्र। प्रहणे वाधकपष्यस्ठीत्याह - फि-

ति। कषैसमन्वितमिति सर्वतश्वतुरह्गखा चतुरस वावत्येवाधः खाता भूमिः कपः ताह शकष यसमीपेऽग्नचयमृपसमाधाय तसिमिनाहुतिवयं हषे ष- सिमस्तत्कषूत्तमन्वितं भ्रद्धम्‌ छन्दोगे क्रिपमाणमन्वशटकश्नद्धमिति यावत्‌। भ्राद्धषाडङ्मिति द्वाद प्रतिमास्यानि आद षाणमासिके तथा सरिण्डी- फरण रेव इत्येतच्छादषोहशम्‌ इति वचने क्तमित्यर्थः प्रत्यायकं प्रतिसा- वत्सरिकम्‌ इत्येतान्यशद्‌ भ्र(द्धानि वजपित्या शेषेषु श्राद्धेषु पितुावेण मा- तामहृपावेण चेति मिरिला षटूषिण्डा मवेयुः निरुकष्टदरोतु तु गिण्डत्रषमे. वेति. फटिवमिति वदथः ण्डाः स्युः पटित्पनेन पावंणमुक्तं मवति अत्र प्रत्याभििकशम्धेन मधादिश्नाद्धभिं कृतो गृष्धते ! प्रत्पम्दुं क्रियमाणतवाविशे- वादिति शेषः इष्ठापात्तिरिति परत्यामिकशब्देन भवदिभ्रदध्यापि ग्रहण मिष्टमवेतयर्थः पथा पसब्दृशब्देन गधादिकिममि भाय गृह्यते ततुल्यन्पायद््ापरि

भत्यान्विकिश्ष्देन मधादिभाद्धप्रहणमिष्टमेवास्मकृमिति वेदुदति वन युकमि-

दृत्तकमीमकषि २५७६

दषपदाभिधयश्राद्धान्तराभावेन पयुदासासंभवात्‌ तस्मादोरसेन क्ष याहे मात।पिनोः पार्वणमेव कायम्‌ इतरेदततकारहेमिरेकोदिशमेवे- त्येव व्यवस्था साधीयसीत्य्ं विस्तरेण

(१ ०.६.

अथ दत्तकषिभागः तञ वसिष्ठः-तस्िश्रेश्रतिगरहीत ओरस उ-

त्याहु-नेति परत्यब्द्शब्देन मधादिभादप्रहणं नेष्टमित्यथः अनेन दन्ता सिचिरुकता दृष्टान्त एवाऽडो मघादिश्रद्ध्हृणं नेष्यत इति यावत्‌ यदि तु प्रत्यन्दृशब्देन मघ्‌[दिभ्राद्धमपि गृ्ेत तदा केषजौरसो प्रत्यब्दं सर्व सांवत्सरिक- मघादिभ्राद पर्वणेनेव कषाम इतरे दत्तकादयो दश सुतास्तु सपं मव।दि- भाद्धमेकोदिेन कृवुरिव्येषं जातुकणवचनाथपयंवसानाहतका दिभिः साद^्तरिक- भ्राद््वन्मषारिभरादमप्पेको दिष्टेन कतेभ्यं स्पादिव्यनिष्टं॑परसन्येत वथा प्रत्या- ब्दिकिशब्देनापि मघाभ्राद्ाद्धिसकटभादध्रहणं नेष्यते पदि प्रत्यान्दिकिशब्देनं मघाभद्धादिशरद्धमातरं गृह्येत, तदा सवस्य भ्र।दध्य वरज्पकोटिपविष्टतेनवशिषठ- भादान्तरामावात्‌ ' शेषेषु पिण्डाः स्युः पिति स्थितिः? इति वाक्यं निरिषयं स्थात्‌ शेषेभ्विति रेषशग्दूवाच्यश्राद(न्तराभविन परयदास एव सगण्डेतेति ` यावत्‌ एवं प्रत्यन्दूशब्देन परत्यान्विकिश्ब्देन सावत्तरिकभराद्धमेव विव- षितं नतु मधदिशाद्धमात्रम्‌ उक्तनिष्टपसङ्कापातात्‌ तस्मादौरसेन मातापि. भोः क्षयाहश्राद्धं पार्वणमेव कर्तम्यमितरेदतकादिभिरिकोदिष्टमेवस्येव ग्यवस्था साध्वीति बोध्यम्‌ |

अथ दत्तकस्य दायविमागो निरूप्यते यद्धनं स्वामिसंगन्धादेव निमित्ताद्‌ मयस्य स्वं भवति सद्यः | साधारणस्वतवाश्रयस्य उयवस्थाविगेषादिमिः प्रति नियतस्वत्वाधानं विभागः तथा सखवाप्मसवन्धवशाषम्धस्य धनस्य विभागो दूयविभाग इत्यथः दत्तकस्य यादृशो मवति प्रतिपाद्यत इति यावत्‌| तत्र वसिष्ठ आहृ-तस्मिश्रेखतिगहीत इति दत्तके प्रतिगृहीते सति तद्न- न्तरमैरस्न उत्ते चेतत दत्तकः पित्यस्य यावत दरभ्यस्य चतुर्थाशं उमप्र इति तद्थेः।

ननु दत्तस्य प्रथमं गृहीतेन ग्ये्ठवाररेसस्प पश दुषनतेन कनिष्ठ. पषारैरसेनेव फिविदृशमागिना भविष्यं, दत्तेन तु धनहारिणा मविवभ्यम्‌ | तदुक्तं मनुना--्येष्ठ एव तु गृहणीयातिञ्यं वनमरेषतः। रेषास्वमृषजीवेयुथं -

१५

२७४ म्रीग्याख्यासाहिता-

त्पयेत चतुर्थभागभगी स्याददत्तक इति तदभावे तु स्वंहरः | इति श्रीधमापिकारिरामपाण्डितासमजश्रीनन्द्पाण्डितविरचिता दत्तकमामांसा समप्ता

"क~ ~ -~~ --*---~--न ~~ +~ ~~ ~~ + ~न ~

थेव पितरं तथा इति वेत्तन उतने लौरसे पुते तेषु ज्येष्ठं विद्यते ? इति देषठेनोरसोखनो सत्यां पृष गृहीतेष्यपि द्कादिषु जेष्टतवपतिेधात्‌

नन्वेधम्‌-एक एवेरसः एवः पिग्यस्य वसनः पुः रेषाणामानुरंस्यारथ पद्यात्त प्रजीवनम्‌ (मण स्मृ०९। १६३) इति वचनानुसारेणोरसतस्य समग्रधनहारितादतकेन जीवनमत्रपयापं सह।रिणा मतिं युक्तमिति कथमुच्यते पतु्थीरमागी दत्तक इति वेदुच्यते उलने वैरसे पते पतुथीशहराः स्मृताः दृत्तकक्षत्रनाद्य इति देषः इति कात्यायनेन द्‌्कस्य विशिष्य च- तुथाशभागित्वामिघानात्‌ तदिदं चतु्थङिभागितं द्तकादीनां सवणनां सतामेब नात्तवणानिम्‌ तद्ष्ुक्तं तेनेव चरार्ध~‹ सवर्णाः, असवर्णास्तु म्र साष्छाद्नम।- गिनः इवि सवणौ दुत्तफृक्ेवरजाइयस्ते सतथे।रसे चतुर्था शहराः अप्तवण।; कृनीनगृढोतससहोढजपोनभवास्ते वरते सपि चतुर्थारहराः कितु प्रास च्छाद्नमाजनाः सव॑थोरतताच्यमवे दत्तकः सममरधनहारी मवति तदुक्तं वसि. हैन“ यस्य तु सवषां वणानां कश्िहुयादः स्यदते तस्य मामं हरेयुः इति ओरसपुजिकापृग्कषत्रनगुढजङानानोनरभवदततककीतङुभिमस्वयंदत तहो- ढजाप्विद्धल्यान्‌ इद्र पुत्रान्‌ कमणामिषाय " पिण्डदे।ऽशहरचेषां पूर्वामवि प्रः परः (याण स्मृ० २। १२८) इति यज्ञल्कपनोरकारिपानमवान्ता- (मभाव दत्तकस्य समग्रपनहारिवामिधानात्‌ अत्र पीनमंवान्तानाममवे दृ्तक- स्य समप्रधनहरवामिषानेनोरसामपिऽपि पुत्रिक(पुश्रादिससे इतकष्य समथ. धनहारित्वं, कितु चतुर्थाशमागित्वभेवेति प्रतीयते अप एदौरसाचभाव इत्यत्रा ऽऽदिपदृमुपात्तम्‌ कठ) तु ' द्तोरसेतरेषां पृशरसेन परिग्रहः इति कडि श्थपरणपदितिषयनेनोरसदत्तकन्य पिरिकपृ्रणां निमेधारैरसामाे दचक एब पमप्रदमहरीति नििषदुम्‌ १ति शम्‌ |

दृत्तकमीर्मांसा २७५

मञ्चर्य व्याख्या विवुधजनसंतोषकरणी वाऽऽस्ते सद्धोषा दठितमधृरा वाक्यरचना वार्थो गम्भीरः सुषिशदतयाऽस्यां विविि- स्तथाऽ्प्येषां नभ्येति हि खट विखोक्या वुधदरेः ने्षद्वसुम्‌( १८६२ )वं शके विक्रपतेङगिते वेदात पास्यपितेयं सचिशनन्दपदयोः इति भ्रीप्रमपृज्यगोडगोरेहयुपामिषरामश।सिचरणान्तेवारिनो रङ्गनाथमद्सजश्करशाल्िणः रतिनेनषण्डिषछन- दृ्कमीमांपसाया व्यच्या मञ्जरी नाम्‌ सुमाकिमगमत्‌

णत) वथाः एवय पव कके न्वत

द्कमीमांसाभन्थस्यरिरोगतेकदग्यायङ्क- बिषयिण्यष्टिप्पण्यः

रेखकः-विनायकं विष्णु देरापाण्डे द्‌ एद्‌. एय्‌. पाध्यापक्ः हिन्द्वि्या्पीं कासी पष्ठप्‌ पङ्क्तः साङ्कं प्रतीकम्‌

+ (१) दृत्तकमीमांतेति नन्द्षण्डितस्य सवषु

[ मरन्थेषु ] परसिदो भन्यो दचकमीममांसा

नाम अश्य मन्थस्य राजकीयन्पायवित्ाण्डितपध्ये प्रतिद्धमुख्पं कारणं सद्‌- रछंड आङ्ग्टपण्डितेन तकविषथोपरि प्रमाणमुतोऽपमेक एव भन्थ इत्या हैग्टमाषायां व्थारूपानमकारीति परमाथदृटचाअखोकेपते वेतृण्यपचनपण्डयी- कषेतरेत्यादिपेशीयपण्डिता द्‌ चकसंबन्धेन शल्ल(र्थनि्णेयपद्‌नसमये सेतरविषथ - वदेव निणयसिन्ुसस्कारकोस्तुभ्यवहारमयूखधमेसिन्धुमिताक्षरादिभरन्थाध रेणेव निर्णये ददते तैरयं द्चकमीमांसाम्नन्थो नाऽऽखोकिवे इति परमेतद्य्- म्धकर्ताऽस्तावल्मन्पदेशे समन्तत शयतीं मन्यतां पापतो नाऽऽकीत्‌ कितवस्य मन्थस्य मबान्तराइरम्याऽऽङ्ग्डन्यायाखयेषु दृतकसंबन्धिविवाद्निर्भयपदनर- तेऽस्य महती समदतिपरथा पवते मदुरादेशापिशकारिकञक्टराविरुदं मृदु- रागचिङ्घ ( १२ मू० इ० अ० ¶० ३९७ ) एतवियन्हीकन्तिखरूवनि- णयेन त्वस्य म्रन्थस्य भ्रेष्ठतमाधिकारविषय एकपकारकं राजमुद्ाङ्कितिमनु श।सप- १अिव्‌ रेजातम्‌ तसिमिनूविवदनिणंवमध्ये न्पायमूत॑ंय एवमवादिषुः-यदत्तक- भीमसिदचकवन्द्रकाभिख्पं अन्थद्यं इचकसंवम्धेन श।स्लाधारावछोकनरतेऽ- खिखदिन्दुस्थानमापेव्याप्य पमागमूतमिति विज्ञायते प्रत यद तोष्ये कि- थानपि मेदः स्पात्तहिं द्तकमीमासानुसारी निर्णयः कृशी, भिथिखा, वयेरास्- भन्तादृ गवपदेशाश्रेतयेतत्पदेशरथरोकेः शिरसा वन्धे अथ बङ्गाट~पवरास- परदे शस्थजनेदतकबन्दिका शिरोधार्या मन्यते वस्मानिर्णयादनन्ंर दचकपक. रणविषमे मोहमयीमहापान्तेऽपि दततकमीमां साविकारः पृष्कचमेडासु मान्यः छ- कोऽस्ति सत्यतया वकव्ये साति नीखकण्डभट्‌टरृतन्यवहारमयुखः, विज्ञनिश्वरी- - यमिवाक्षरा बेषत्येदद्ममन्थशालाधारानुसारं मुम्बामहपरान्तीयो वर्मशासविषपकः हवो व्यवहारः ्रचाखपिुं योगप ईति न्मायमन्दरिरेव निमितम्‌ परं केषु केषु

[२]

विषयेषु व्यवहारमयूखदेशान्दूरमपसायं दत्तकमीांसापतिषादिवशाखार्थो न्पाय। - सयेरङ्ोरतः उदाहरणम्‌-प्यवहारमयृखानुपारेण द्विजानामपि दौरितरमागिनेय - मातृष्वसुसुतानां दत्तकत्वेन स्वीक।रं कोऽपि प्रषिवन्धः प्रतु मुम्बपूर्ययमहा- न्यायाखयेन दृचकमीमांसाधरमवठम्ग्य निरुक्तपृवभ्रयस्य प्रहणमशास्ीयमिवि पस्तावोऽकारि एवतेऽपि इकमीमसा्णां वाताः सवं एव निणेया मानिता इत्येवं नेव मन्तन्यम्‌ कारण~दत्कपीमांसाकारः सीणां प्र्रहणाधिकसि ना- स्तीति प्रतिपादयति किंतु मिथिलाप्रदेर वर्जयित्वाऽन्थत् सर्वत्र न्यायाख्येरस।- वे धिकारो मान्यः छतोऽस्ति वयसः प्ञ्चमवर्षानिन्तरमपत्यस्य द्चकरिधानं भवितुं शक्नोतीति नन्द्पण्डिता मन्यन्ते परम साकत्काशीपान्तेऽप्युपनयन- संस्कारपयन्तमनुष्टितं दत्तकविधानं मान्यं भवति मद्रास शे विवाहृषरयन्तं, मोह. मर्थं तु विवाहोचरमपि द्तकत्रिधानं शक्तीषमित्युरीछपम्‌ तथेव विरुदतं - वन्धविषये पुयच्छायावहसुतविषये नन्दृपण्डितरतानि विषरनानि न्यपाख्यैः- सतरेव भानितानीति मन्तव्यम्‌ | पृ सा० प्रतीकम्‌ (२) नन्दपण्डिते इति नन्दुषण्डितस्य १. वजा बेद्रमामनिवासिनः तदंशो मृखपुरूषो रक््मधरः वस्मातष्टूवां वरपीढठिकयां नन्द्पण्डितजन्म रक्षपीष- रोऽतौ नरस्य काश्यां निवसतु गतोऽभूत्‌ शदिवाहन शकीयेकोना्ंशतितम्‌- शतकपरारम्भसमये धण्डिराजधमाधिकारी नन्दृषण्डितानवमवंशपीटिकपुरुषः पां जीवद्वस्थ आसीत्‌ तेन काश्यां दत्तकमीमाताप्रन्पस्पाऽपवत्तिः पणिः संशोधय मुद्ापितःऽसि अद्यापि त्डूटं कश्थां घास्िते ववि सोऽत नन्द्षाण्डितः शादिवाहनरकीय १५०० अभ्य १५५० पर्पन्ते काठ बहूषा शवा स्तितवेऽम्‌तत्यनुमामेनावगन्तुं शक्पवे विष्णुधरमपृबोपरे य। वैजयन्ीनान्नी व्छता टीका प्रसिद्धाऽसि सा काशीक्षेत्र विक्रमततवत्‌ १६७२ कार्त्िकपार्म- मां पू्णाऽमूदिवि तस्येव ठेवो म्न्थान्ते दृश्यते १६७९ विकमः, अर्थ॑त्‌ १५४५ शकः वेजयन्तीतयसौ बहुथा ( दत्छापरन्पेषु ) चरमो मन्थः मन्द पणितपिहुनाम रामपण्डिवः ) इति मूत्वा विनापङृषण्डिविः हृतयाक्ारक पिदीपपत्यनिधानमस्ति नन्वपण्डितस्य पर्रासमिवपोपरि पन्थाना बहु रा वैते परारस्ृतो विदमनोहर) विङनिषरषवपमिदकषरपं पतिवकस)

[ ६1

भावुकलसखता, स्मृतितिन्धुः, ददिवन्दिका, विष्र्मतूहोपरिमता वैजपन्ी स्मृतिसिन्धुरित्यभिखूपो प्रन्थोऽतीव विशाख इति हेतोस्तदृन्तःपातिनो मु. मृख्यवि +य नेकव सारांशषूपेण सुस" तान्पंगृह तचमुक्त वरी ' नाप प्रन्थ- स्तेनैव भ्परपि एते नन्द्षण्डितम्रन्थाः सवैर शलिपण्डिगपतमाजे भान्पतां प्रापाः सनिति तवदव, कितु कारीपान्ते विवादनि्णैयरपनेखायां वेजपनी- यन्थाधारो राजङीयमहान्यायमान्दिराध्यषैरपि गृषो एतव्यतिरेरेणापि ° रविप्रदीपः हरिव शविकासः, ब(ठमूा, तीर्थरुल्पठपा, काठनिणे पको तुम्‌, मधवानन्द्म्‌, काशीपरकराश ईतपेवं मूषती मरन्यरवना नन्दपण्डितकाशदारिर- भृत्‌ परं छव नन्दपण्डितिनाम सेव यद्धिन्दुनोगिनिमवितण्डितमुतेषु नित कीहति तहत्तकमी मां सायन्थकरृविनेवति मन्ये ( प्रहवयन्थसेवन्विस्य॒टषिष- याणां सेक्षेपतः प्रिवथो इचः पाक्तनरिपण्यां द्ष्ट्पः )।

नम्दृपण्डिपस्तदं शश्च स्वनाम्नः पूर्वं ' धर्माधिकारी इतयुपपदं पियन्त तेन तत्कुठे काशीस्था यत्रक्वत्याऽपि वा पर्माषिकारिवतिरासीदित्यनुमातुभवकं।- शोऽस्ति परवपण्डिताधिषासो यथपि काशीक्षत्रे समभूतथाऽपि नानदिशनिवा- सिराजाधिराजसकाशादृस्य महतो विदुषो योगक्षेमौ पचात स्त इति परतीपते यत्करणं स्वतःकवमिनमिनयरन्थादौ भिनमिनराज्ञां भाषान्युिषप तदाश्रषेण -थविरचने पावर्तिष्यहपित्येवमथको वाक्यसेदमां भ्यरेलि उद्राहरगम्‌-भा- दकल्पटवानापको भ्नन्थः साहराजपुरीयवं शस्थपरमानन्दराजपोत्साहनेन, महेन्वरु- कुटीयहरिवंशवम॑णो राज्ञः सूचनया स्मृतिसिन्धुः, मवु रात्थितके शवनापकाज्ञ। वैजयन्ती व्यरचीति तेनोहिखितम्‌

पु० प० सा० प्रतीकम-

, ( ३) अपुत्रेणेप्र्येवक।रेण पृत्रवतोऽनविकारो बो. वित इति मानवष्यक्तेधार्पिकक्रियानुष्ठानापिकाराषेषपिण्यः कलना अस्वुरम- शसि पाश्वात्यानामितद्िषयककस्पनपिक्षपाऽतीव सूक्ष्मा वतैन्ते पाश्वात्यशखज्ञा विवक्षिवराष्टान्वर्मतसवमानवानां सामान्यतः समानाधिकाराः सन्तीति गृहीतं षर- न्ति | तेषां मते निरकतसमानाधिकारस्यापवद्‌४- -अन्ञानवस्थानतीतवयसः सी. परुषाः, अथ यासां बुद्धि्रपः संजतस्तादृश्यो व्यक्तयः एताटशानमिव केषटमयिकारा मर्पादिता मन्ति वेदिकषर्मशाल्ञानुतारेण वबहवरेन कखह-

पानपा अधिकाराणां कक्षा निश्वीयन्ते विवक्िवगुणयुक्ता एव व्यक्तौ वि-

[ ४]

शिष्टकरमादरणयोग्या मवन्तीत्येवपफरिण निर्णीता मवन्ति दतकपुत्रपरहणा- कारो येऽसंजातपुत्रा मृतपुत्रा वा तेषामेव अथीतेगृहस्थाभरमिमिभम्पिमित्येवं परथक्‌प्रतिपादनपेक्षा नासि पु्ोतादनविधिपवु चीं गहस्थाश्रमिण्येव युक्ति सहा मवति बरह्च्थवानपरस्यसंन्यासाभ्रपिणां पूननेवापं विधिर्विहिव इति सु- ध्यक्तं पतते एवंस्ेऽपि यस्य समथायुपि कदाऽपि हि विवाहे नेव सेपनः, ९ताषगपि परुषो इत्तकथरहणे योग्यापिकारीत्याधुनिकन्यायाउयेनिरचापि ( द- ह्य-गोपाढ षि नारायण १२ प° ३२९ )। ओरसपत्रामे दततक: एष. परविनिषिर्माह्म हति धर्मशाखानशासनं वरीवर्वि, अध्य सरडोऽ्ौऽतो -यतु्रो पादनस्य शलः सवै मार्गा यस्थ कुण्डिवासतस्येवायमधिकार उतत्ते शक्यो न्‌ पुत्रो्ादनमार्गाकरमणात्‌ पाङ वत्राविवाहितपुरूषेण दितीयाश्नपमास्थाय त्यपुत्रो्ादनावश्यकतायाः प्र गन्तु यावन प्रयतितं तावतत्र पृषप्रहणाधिकारा नाङ्कुरतां प्राप्स्यति पर॑तु गृहस्थाभ्रमखवीरती संजावायां सत्यां यदि फिवि- दविशिष्टकारणं स्पाज्चेतदाऽयमिकारोऽव्पवहितक्षण एवाङ्कृर्ति जापते उद - हरणम्‌--कशिप्परुषो विबाहोचरक्षण एव रुग्णो मूत्वा मृत्युशय्पां यद्षिशर्थाति तदवस्थ प्रिस्थितो पिण्डोदकक्रियावेशनामादिना रोपतभ्पि्येवद्थं ताइस - व्यक्तेः पृत्रपविनििस्वाकाराविकारो मवत्येव आधुनिकराजकीयन्पायाल्यस्ु यस्य सी गर्भवती स्यदितादशोऽपि पुरुषस्य दत्तकग्रहणाषिकारोऽप्तीति गही धतम्‌ ( हनुमत वि° भीमाचार्यं १२ मं १०५) एतद्विषये नकि स्पष्टं वचनमृपरम्यते प्रत्‌ शाख।शथटोकिकपरिस्थित्योः पर्यपेक्षणेन लिया ग्म॑घारणावस्थायां तद्धतुरनेनाधिकष्रेण मरितिव्यमन्पत्र विशिषटक।रणा९वि परतीयते तदत्कस्यविदेकाकपेव पो निरतिशयद्‌रिद्स्यादिना व्पाष्पादिना वा सुतरां संचस्पापुनरावृत्तये गृहत्क।मि नषोऽ्थवा वैराग्पादििना विवाहादि स- न्यस्वदानपि वा परित्यक्तप्रपश्चः सन्‌ व्यावहाशिकिविरामी (वैरागी गोक्षवी वरे ) मूत्वा गृहीवभिक्षदीक्ष आमरणान्वं गोदानमदेपदक्षिगादिवीरथपत्राः प- ्यटितुं गतः स्यात्तर्हि वस्य पितुद्कम्रहणाधिकरोऽस्ि १८ ०२ संवन्विषि- शिषटविवाहगियमानुसारेण यथे काङ्किना पृते विवाहो छतः स्याचष्म॑पि तस्य

कि

पितुः पुत्र्महणाधिकारो भवति ( कम २६ ) पवनारिषमस्वीकारेण र्णं

#

सतेयादिपतकाचरणेन वा यः पातित्यं पापस्वस्य दत्तका महम स्पात्‌ प्रतु १८५० निमितेका्शविवम( २१ `नियमानुसारेणेताहशद्तकपत्ाणां दायमाग-

[ |

संबन्धिनः केविदधिकारा रम्यन्ते मृकन्धवधिराधयनशपु्रणां सवे चको प्रहतं शक्यः, परंषु १९२८ सेबन्धिददृश८ १२ ¦ नियमानुसरिण तेषां ( मू कादीनां ) इतरधनप्रहणाधिकारिवहयाधिकारितवं कलितम्‌ सत्येष पदि पितरा दसको गृहतिस्तथाऽपि वादृशद्‌चकपुत्रस्य पिवृषनीयपटरो ठडयो भविष्यति अनंशानां मध्ये ये जन्मत एव जहमृदढ।स्तेषामनविकारितमधापि रक्षितम्‌ ष. स्पा्जन्मतो जहमृढषत्राणां सचे गृहीतस्य दत्तकपू्रस्य सर्वेऽधिकारा उन्मा भविष्यन्ति यः पुरुषः स्वत एवान्धम्‌कत्वादिदोषेणानविकार्षस्ति स्य, मिवाक्ष- राकारदायविभागकारपोरामिपायनुसारेण दतकपरहणािकयो नामि (षा9 स्मृ० २। १४१ शो मिताक्षरा-जरसक्षेषजपोहणमिवरपु्रम्ुद्‌ासार्थम्‌ ) व्छिदुनेशोपवहेदित १९२८ सेवन्विददश( ५२ `निपमानुपारेणेकं जन्मतो जडपत्रं वजैयिलेतरेषां दायाधिकारितस्य कलिपतताज्जडवननमन्धादिपुर्षेणोर- सामवे तके गृहीते सति तको दायग्रहणे पतरं स्यात्‌ सपति व्ञचर्पा - वस्थायापपि दत्तकयरहणािकरस्य कलित्वाहचकपतियहीतुतरक्षचरिणो वयसः पोह शवर्षपयन्तत्वेऽपि वदुपयुकतं स्थात्‌ ( यमुना वि० वामा सुन्दरो ३१० ७२. ) एकसिमन्‌ प्रसङ्खे दइ शवषपरिमितवयसा सिषा गृरीतो दृत्तकपुजो मान्यः कृतोऽस्ति ( मन्दाकिनी वि ° आदिनाथ १८ कडकता ६९ )

दतक्महणाधिकारवती व्यक्तिरितरदषटयाऽपि धार्पिकिभ्यादरणेऽषेकारण्य - क्षिता कश्चिदेकः पुरुषो महाकुष्टपीडितः स्ाचेत्सोऽपरि सामान्यतो पर्ष. त्याचरणेऽनधिकार्येव तद्रहतकपरहणेऽप्यनाध्ैकारी सोऽयमर्थः पिन्हीकौन्ति- ठनामकसर्वीच्वन्यायायाध्यक्रमि मान्यः छतः ( रमाबाहं बवि० हरणाबाई ५१ ह° अ० १७७ ) तथाऽपि सर्वोचचन्याय।ठयेन तत्रामि सक्षम विशेषो निष्काशिवः-दैजवच्छूवृसखा पार्मिकवि्पाचरणेऽषिकरिवामवात्कृषिशूेम यदि दको गृद्येव वर्हि सोऽपि शसीयः परिगण्मेत ( सुकृभारी वि० अनन्त २८ कठकत्ता १६८ )

ए्वमिवःपयन्वमोरसामवे दत्तकप्रहणे विचारः समजनि धर्भशास्र ओर- तेन सहेवरपुत्राणां वर्णनस्य छतत्वातकस्यविदोरसोऽभूता कश्िद्गौणपुतरः स्पा तादृशमौण पुता पुरुषेण दत्तको मायो वेवि जिज्ञासायामुष्यते। पाचने काठेऽनाथापत्यानां सैरक्षणार्थतेन प्रयो पृख्यगोणपुत्राणां कलनोईयमगात्‌ दृचकस्य गौगपूवरलात्‌ पृततसंछ्याम्यादानिपमामावाच्चोरते विद्यमानेऽपि केषरजा-

[ ६]

दिषेः सह यदि कोऽपि द्तक प्रहीतुत्सहेत तरिं वस्य प्रत्यवायं पन्पनत सम जनाः मूखग्रन्थे निदिं विधामिवोदाहृरणं सुतरापत्र पननीं मेत्‌ उ. चरसपिन्काठे यद्‌। गौणपुकराणां पध्ये दत एवैक ओरसपतिनि धवेन विज्ञतो- ऽभृत्तदरसपृत्ासचे तदितरपुष्रसचेऽपि दत्तकप्रहणाधिकरसखं यत्तदतिवाभा- विकमेव बहवेवाऽ्पुनिके कवे नयाल तमे रतशूविकार उरिति िष्टवन्मान्यः छवः ओरको दत्तकथ ( केवरं भियिलादिपन्ते छतरिपुत्रः ) एकानृषनंपितवा इतरः कोऽपि गणपः पृत्रतेन नेव मान्यः छः कविर्जैप - करणीयमादित्यपुराणस्थं--' दतोरसेतरेषां तु पुत्रेन प्रिप्रहः ए्येषं ववन- मसिनिणंय आषारमूवमप्पस्ति |

अथान्यद्प्येकं मनति पायं तदिःम्‌--रतषविषपे विवरणे प्रचय सति

पर्मशाहूकारा एवमेवं विरिषटगुणयुकतव्यकीनमिवायमविकृरोऽसौीति पतिपादिष. न्ति सामान्यतः कष्याधिदपि गपकतेजन्मपिदोऽविषर ही तैन अपि परति. पादितम्‌ अथद्िशिष्टपरिस्थितिपाप्यो रालोदिष्व्पक्तिमिः पृ्पत्यिहः क- ष्य एव, तद्विना शज्लमनुसतं स्यात्‌ एपदनुसुवयिष अपुत्र गेत्यपु्तापा निमितताभ्रषणातुजाकरणे पर यवायोऽि मम्यते पुबोतद्निमेर्तिषवया तह्ोपस्य प्रत्यवायनिपमित्तवाप्यवसानात्‌ सोऽयं वाक्पतदमां ननदपण्डिः स- ग्रन्थ आरविवः आधृनिकविचरसरण्यनुसःरणोष्यते वेत्पुषपरयहोऽपं विशि. हटव्यक्तयविकारस्य विषय इति मन्यः कतः तु तासां ष्यक्तीनां जन्पर्वः सिदाधिकारस्य विषयो मूत्वाअस्थितः तेन तचद्शरकिमिः पृतपरिग्रहकरणे - ऽपि कथिम तिक्रमः संजात इते मन्यन्ते ठोकिकाः जन्पतः पिदा प- कारविषपिण्यः कलना धर्णशाच्ेण नेष मानिषाः कारणं हशर यस्यां व्यक्तौ कल्प्यते तन्धकीच्छाधीनतया तादशाविकार्य सावरण आन- यन ( हकाची अभटवजावणीं ) स्थाप्रयितभ्पं मवति परम श।सेऽनुषेयलेन ये विधयोऽभिहितास्तेषां प्रिपाठनं हि कतुरिच्छ।मवरम्न वपैवे तु शा- सनिर्दि्टस्थटकाठपसङ्कर्पक्तीनमितेषं सर्वषां सेमप्यौ सत्यां रस्पोकविषिः परिफिरने कतंयमेषेति शासेणाभिपेयते | व्पकेः पुनः ' वेकलिके असतु; प्रमाणम्‌ अनेनं न्यापेन केवरमाससंतोषः साधयितुं रक्थः। अपुनिहृडोक- शारिराश्पपद्त्यनृत्ारेण भानवोऽं बह रेः सतनो मुता बहन्पपस्थातेरक्- णार्थभतिक्षपितमेदाल्येषु कायिकाचरेषेतस्पानिरबन्धं स्वातन्त्पभवायि अथ

[ |

जन्भद्धाधिकारस्य परदेशोऽतीव विस्तृवतां नीवः धर्मशखध्य तु पनवान- भिहपरटोकीपकहपाणस्य विवक्षिततान केवलं बाह्यवराणामेवापि तु तेषां म- नसिकवाविककर्थणामपि नियन्तरणकरणपतयन्तमावश्यकं मवति तेन हेतुना कमणा वित्तदद्धिमवनात्पाङ्मानवैः कमपे जन्मसिदाक्रिकारा उपमाक्तुं शक्यन्ते विरिष्टापिकारपाप्तो सत्यां शाखव्रिि्ट कप कतंव्थपेव तत्र पन- स्तष्टिमवत मा वेति। पर सा० प्रतीकम १८ (४) पतयद पौवपरोतरयोरप्युपरक्षणपिति मूमि- कषां रचकपरतिनि्धीकरणहेतूनां या मीमा रता वस्पाः सकाशात्‌ कस्पाधिव्यक्तः पुत्रस्थाने पदि पौवः स्थाचहपि तभ्यक्तः समाजग्यवस्थायां यत्तेभ्य तत्सं मित्यवगन्तुं केऽपि प्रतिवन्धः पुत्रस्थाने पोतपपोतरपोः सवैभेष्ठः प्रतिनिधिरिति निवंचिः ( निवह )छषा धमशाखे स्व॑. [ऽऽ वक्ष्यते भ्रद्ाधिकरिणां पष्प पामां सोऽयिकारः पोजपगोवपोरस्षेव द्‌यविमामस्वीरुतावपि तो स्व एव नेतवदेव, #ि{ कस्यविदनिनः पृत्रतरथ- मध्ये दिवीयस्तृवीयश्वेति द्रो एुवरौ निनं गतो ततर द्वितीयो जीवतपुबस्तृपीयलतु जीवत्पौवः एवं धनिन एफ़ः पूत एकः पौत्र एकः प्रपोचश्च जीवन्वरपते।

#

द्र जीदतपत्रेण सह परौत्रपपौत्रपोरपि समो धनग्रहणापेकरः नित्यपर्वणभ्रादर

द्धकतां यजमानोऽये स्वपितृत्रथीमुदिश्य श्राद्धं करोति अथंदेकपमयावण्ठे.

£

देन पितुषितामहपरतिवामहेभ्पः पृण पिण्डदानाविकारो उ्पकतेदतपे एतस्य मुख्यं

के, कन्न, [

कारणं प्राचामार्पाणां दीर्बतरजीविवकारेनाऽरितं मत्रेदिति माति प्रपत्र पावा कठेन ज्ञानदृशं प्राप्य कुटधमेकूटाचराज्ञानीयात्तावन्वं कठं पयपि- महेन जीवद्वस्येन म्यम्‌ शक्यं वेदं जीवद्वस्थानम्‌ तस्मदेताबवीन। कवनीनां व॑शपीणिकानां प्राद्धकर्ुयेजमानस्य साक्षस्समृतिस्सतेन गर्वणश्रावरे निरुकपितृत्ययदेशेन पूं प्रति रिण्डदानविधिः पत्रेण सह रो्मपपौवपोरमि पि. एडदानविपौ करेन पोजनं छृतं स्यादिति माति अर्थ॑चक्य शेत पेष दार्जवन्‌ स्थात्‌ पृतरस्तु जीवन स्यात्तथापि पिवामहुपरतितामहमोदंसक्हेनज विकारेण मविवन्पमितोदेनेष$ऽपावि

[८ | ष॒ पण सा० प्रतीकम्‌

१९ (५) अपुत्रेणेति पुस्वभरषणान लिषा। अधिकार इति गम्यते अव एव वसिष्ठः--'ननी पजं दद्यात्पतिगृहूणीयादुाऽन्यतरानुज्ञानाद्धतुः ' इति अनेन विधाया म्॑नज्ञा- नासंमवाद्नधिकारो गम्यत इति पदिद दत्तकसंबन्धि नन्द्पण्डितमतमधुनिक- न्यायाखयेस्तु नैव मानितम्‌ परंतु प्राचीनैः कतिषये्टीकाकररिभध्यिकरिरमि स्वीरृतम्‌ सिया पृत्र्रहणाधिकारपाप्रां तद्धनेनुज्ञ(ऽऽवश्यकी विधवानां सीणां मर््मावेनेयमनृज्ञाप्राविदुवट।। सथा मत्रीजनुज्ञा दता स्पाञ्चेदम- नकं प्रिप्रहहामा विधिं छता द्चक मरहतु शकनृादित्येवं नन्द्पण्डितमतम्‌ एतस्माद्विवरणाप्पुत्रपरिपहानुज्ञा मत्रा पजपरिप्रहसमय एव दचा सवी लिषा. स्ताहशाविकारपारिरमवतीत्येवं नन्दुपाण्डिवामे आरक्ष्यते परमेवभ्यविरि- क्ताः केविपयेऽपि विद्रदरटदकिकारा इवमनन्ञा मता स्वमरणात्मगद्रिवाथ पद्नुसागेण पतिमरणोचरं तया चिथ दत्तको गृह्यते वेत्त शाख एवेत्यले लिषुः एतर्नुस्रेणेव कारीवङ्क{ठ न्तस्थितन्थायपन्दरर्विवगां प्रति खमर- णत्।क्‌ वद्ध्वा पु्रथहणानुन्ञायां दचायां तराज्ञामनुस्त्य तथा दसको गृहीत- भेत्स राजङकीयनियमानुस्तारीति नि्ेषो दतः (तुख्ीराप बिण० बिहारीखाढ १२

भ० ३२८ ) अ० इत्यस्य अहृाबाद्‌ इत्यर्थो ज्ञेषः मरवा दत्ताया अनुज्ञाया उपयोगो विधवयेव कर्वो मवति, तस्याः स्थने वद्न्ञयाऽप्यन्येन केनापि दचको नेव याह्लयो मवति ( क्ष्मां वि० गपबन्द्‌ २२ मुंबई ५९० ) | ठम्ध।नुज्ञणा लिपाऽमण्मिन मुध्मिनेत्पेवं मर्पादिवक।ख एब दकम म्राह्च इत्येवं निबन्धं तदुपयारोपपितुं कोऽपि शक्नृषात्‌ वया खेष्ड - य। कदाऽपि दचको माह्वः ( मुत्पर्दखिख वि कुनूनछा ३३ ई० अण ५५ ) मतृदेषाऽनृन्ञा ठेखतो मुखतो वा था कथा भवतु तयाभ्मि सा र।जकीयनियमानुसारिण्येवेति निरुकनिणपप्रसङ्के निरचापि अनुज्ञदनतमषे मरां थोग्या पे केचनापि निबन्धः खेच्छया अ्राहपितन्याः ताहशनिर्बन्धप- रिपाउनेनैव विधवया दृतको यरहीतुं शक्पो निर्वन्धमधिन ( वेखढी वि° वेडकदराम १० अ० १) कारणं समतु स्ेष्छानां यविष्छक्यं परिष- छनं हिनवुविधाया धम हृतयेवं मान्पवपा गृहीतं धूमम्‌ ( हीपबाषं विण्वापू ४७ ६० अर २०२) एकपिक्षपाऽिहनां पिरवनां जौवनदृशाणां यपाऽ-

[ |

नज्ञा उभ्धा तस्या एव दत्तप्रहणाधिकारः यदितु स्वासिमेषानुज्ञा दता स्या

# | क. कि

च्चेत्थमतो ज्येष्ठल्चिणाः सोऽपिकारः ज्येष्ठा दृत्तकं नेच्छति वेतकनिष्ठवि - धवायास्ताटशाविकारः प्राप्नुयात्‌ ( मन्दाकिनी वि० आदिनाथ १८ कलकत्ता ६९ ) ज्येष्ठविधवा्यां मृतायां कनिष्टविधवाया दत्तकप्रहणे प्रतिबन्धो वथा ज्येष्टविधवाऽनीतिमती स्याव्वेद्थोदेव कनिष्ठविधवाया अधिकारोऽसत्येव ( पदाजीरापे वि० रामराव १३ मुंबई १६०) करणं मतृमरणानन्तरमषि साखी स्वमतरे एकनिष्ठ स्पाच्वेदेव मर्ता क्रिथमागानि पपरत्यान्पाचरितु

दत्तकम्रहणे तस्या अधिकारोऽस्तीत्थेवं मान्यं छृवमस्ि मद्रासपदेशे स्मृतिचन्द्िकापराशरमाधवीयेत्याद्यो मन्थाः प्रमाणत्वेन गृद्न्ते तेषु मरन्थेषु वसिष्ठवचनस्थमततृशब्देस्य " रक्षणकतां पाठनकनौ इत्येवमर्थ गृहीषः तेन विधवाया ममे यः पाठनकता श्वदरो देवरो वाऽन्यः कोऽपि मतकृटम्बान्तगेतः करता पूरुषो वा स्यात्तदनुश्चया विधवया दत्तको अ्रहीतु शक्य हत्येवं निणयस्तहे शीयन्यायाखयेदतोऽसि ( मदुराकखेक्टर वि० मृदुरामरहिग १२ म्‌० इ० अ० ३७७ ) | कष्िदेकः पुरुषः स्वजीवनदशयां सगोवरषपि- ण्डेः सहैक तरकुटुम्बनिवसी सन्‌ मूतधरेतदद्र य॑या पतक टुप्बषर्विनः करुः पुरुषस्या- ऽऽज्ञया दचकः स्वकायं; यदि तु सगोत्रसपिण्डेम्यो विभक्तत्वेन निषसन्‌ मृत. शे्त्यपि तद्धा्यया स्वमतुः सगोवसपिण्डानां विद्यमनानामनु्ञा इकः स्वी- कर्तष्य इत्येवं मद्रासपदे शस्थन्यायाखयेमिश्चितम्‌ (भण छृष्णय्या बिन अ० लक्ष्मीपति ४७ ई० अ० ९९ )। एवं प्रकारेण विधवाया दचचकग्रहणाषिका- रस्य सगोत्रीयस्वसबन्धिश्वदारा्यनुज्ञासपिक्षत्वेन यदि केनविदैवरादिसबन्विना मनसि कृविद्धेतुमनुसंधाय ( यदीयं भ्रातृजाथा पररहणे विनैव स्यत तर्हि तद्धतैपनमहं ठमेयेव्येवमनुसंषाय ) अनुज्ञां इचि तत्सगोत्रीयसेवन्धिनाऽ- न्येन केनःप्यनुन्ञा धर्मबुद्धच। दीयेत चेत्तावताऽपि विधप्राया दत्तकप्रहगाधिकारः प्रापोवीत्येवं नियमनिश्चितिकरणं सुतरामादरपकं संजातम्‌ ( व्यंकटषृष्णम्भा वि० अनपू्णम्मा २३ प्रास ४८६ ) यडा तु सगोग्रीयः स्सेवन्वी कोऽपि जीवन्‌ स्यात्तदाऽसगीत्रः सनि सपिण्डो यः स्वसबन्धी तदनुज्ञषा विवय दृ्को बरहीतुं शक्यः ( केसररसिग वि सेक्रेटरी ओफष्टेट, ४९ मास ६५२ | वाउसुनरहषए्य वि ° सृष्वम्या ६५ १९ अ० ९६३) -ए्तदद्‌ येन खरसबन्धि- | | |

[१०]

नाऽनुज्ञा दत्ता दत्कम्महणालाङ मृतश्वदमि विधवया राजकीयनियमानुसारी दत्तको म्रहतुं शक्यते, किंतु दृत्तकम्रहणविषिये तया विधप्रया विना कारमं कालव्िरम्बो छत इति सिष्येच्चेन्‌ ( अनपूणेम्मा वि० अषय्या ५२ पद्ास्त ६२० ) अना रीत्या कस्याश्रिदेकस्या विधवाया ओरसपृतर स्पात्तेन हनमरणानन्तरं दत्तको ग्राह एवमन्‌ज्ञां स्वमात्रे दवा पश्चात्स मृतस्तर्हि ताद- दाविघवयाऽन्यस्य कस्याप्यनुज्ञ।मनवेक्ष्पेव दत्तको ग्राह्यः रजकीयनिय- भानुसारी भवतीत्येवं निणंय उपरिनिर्दष्ट अन्नपुर्णम्मा विन अप्य्या ५२ मद्रास ६२० ) इति विवदोत्तरदानप्तमयेऽदायि एकदा दृत्ताऽनुज्ञा तादक्‌ - दिन्महतकारणं विना प्रत्यादातुं नेवं शक्या ( शिवसूर्थनारायण बिं आदिना रायण [ १९३७ | प्रास ३४७ ) प्रतु या्सवनुज्ञा स्वाथवृद्धचा परितो भूत्वा दत्ता स्यादथवा तस्याः सकाशद्धनादिमरहणेन दीपेत ताद शानुज्ञानुषारेण गहत इत्तकोऽशाख्ीय राजकयनियमाननुमारं एव ( वेकापरेशीर ) निश्वी- यताम्‌ ( गणेश विण गोपाढठ ह० अ० १७६)

मम्ब।पुरानागपुरपमतिप्रदरमध्ये तु मद्रासपान्तपिक्षपाऽमिं विववाया दृचक- णायिक।रमष।द्ातिविस्तृवा ववे येऽखोकिति तृ निणरतिनधुमतिन्ु-

©

व्पवहारमयूखपमतपाः ये मन्था एतल्िन्‌ प्राने पानाः सेजताः सन्ति वेषु सीणां सर्व्ताधारणाः पारतन्त्पविषयङा विचाराः, सेतरवान्यीवमान्यप्रन्यकर- विच।रवदेव सन्ति अथाच्छेशवे पिता, येवने मता, वाके पुषः, एतेषाममवि ततकटुम्बषती अथवा तज्जातीय वयोवृद्धः पूरुषः, एते लिया पठनकर्तारः सन्ति, सेयं व्यवस्थोपयंद्ूतप्न्धष्यपि यरथिताअसि सत्येवं यस्याः पतिर्जीविन- 9 [4 . दशायां स्वव गधवेम्यः पथङ्न्यवात्सीत्ताद एविधवाय।ः सतंवन्धिरेवराकिवान्धवा- नाभनृज्ञां विनैव दत्तको यायो मेरिवि मोहमयीमहन्यायाखपाध्यक्षेण निण॑यो दतः (रखपावारई रवाबाईं म० ह° कोः (अ० )

|

१८१ ) सोऽप्तो निणवः, व्पवह।रमय्‌खत्य स्वटितमाषानरादुनीवलेनार्था- पस्छिव आसीत्‌ परंतु पथ्या विषवायाः पतिः सर्जपनदृशायां छन्धुभिः

(+.

सरैकत्रटृम्भे निवसति स्म तादगिववायास्तन्रगोत्त दतकनिषु षां प्रयाज भविमकतसुपिण्डादिवान्धवानां समतिमन्तरेण तदृदहणपशक्यतिति निर्णे मोहम वपहन्यावाडपेन वदनन कः (रपी मिण षषाड मु* ४९८ )।

नसाजि्णंपदेवनिश्वी ११--पकषुटम्बवर्मिनी विषा सी तु दचङमह१वि

[११]

पये १।रतन्तपवती तस्याः श्वदरस्य देवरस्य वाऽनुमतिमन्तरेण ततीयः कश्चि¶- संबन्धी पृजः सपिण्डतेन सखकुटे प्रवेशयितुं शक्य इति परं ' पिष्हीको- न्ति हत्या ्यसर्वभेन्यायाखषस्य मोहषयीन्पायाठषङमोऽपं निर्ण नारो- विष्टेति रुवेद्‌ानीं तेन सर्दभेष्ठन्यायमन्द्र।ध्यक्षेणेवं॑निषमोऽकारि यन्पोहपयी - परशेऽथवा नागपुरपदेरो छमवसतिरिधवा विभक्ता वाऽ्रिमक्ता वा कथप्प्प्तु तस्याः कस्याप्यनुमतिपम्रेभेव दत्तकयरहणे पूर्णं खततरतयं॑वतेते [ मीपं वि० गुरुनाथगेोडा ६० ई० अ० २“ ] | अथ कृत्याश्वि्त्यो जीवति सति तेन यद्वि स्ष्म पति दचके नेव त्वया प्राह इति निपृन्यः स्वमरणसमये छतः स्याष्ेतर्सेप तस्याः सिया द्तकप्महणबिषयकं स्वातन्न्पं संकुचितं भवितुं श. कथते नान्येन केनापि

नन्द्पाण्डितवचनानुसारेण केवटं मिथिटप्रदेशे तराहृिभागे विधबाया दत्तकपुव्रहणविषये सरवथाऽ्धिकारो नास्तीत्येवं न्य यमन्द्रेऽपि मान्यं जातपल्ि। उपरितनविचारचर्चायां ये पान्त नोहिलितास्तादरप्रन्तगतविधवाया दृत्तकृप्रहु गाधिकारः स्थखवेरिषट्येनाथवा पानतवैशिष्टयेन हृढथनुसारेण निश्चिता भव- म्ति। इतम्पयन्तं मिनमिनमान्तेषु संजतनिर्णयानुसारेय विध्राषा दृत्तकव्रह- णाधिकरश्चचितः। अघुना विघवाया द््तकम्रहणाधिकारे सति कृतः पथेन सा खी तमधिकारमुपयाक्तुं शक्नुयादिति निररक्षणीये मदति एवल्चतिबन्षेन न्यायमग्द्रिईचविव।द्निणयेष्वद्यपयन्तमेकवाक्यता नाऽऽसीत्‌ केविदित्थं परति- पदयन्ति यतिः स्ववन्धुभ्या विभक्तः सन्मृतः, अथ ततसंपारितं धनं (धन- ग्रहृणाधिकारानुस्तारेण ) तद्धाय।यत्तं वेत्त्ंव तस्या दत्तकग्रहणाधिकारः सम- स्तीति मन्तव्यम्‌ पदि तद्धनं तद्धिकारनुतीधद्‌ भायाभ्पतिरेकणान्पस्य करपाप्यायत्तं वेत्संजातं तर्हिं तस्या ल्ियास्ताद्शधिकारो नास्तीति मन्तव्य भवति, [ मुषनमयी वि° रमष्शोर १० मृ इ० अ० २७९] एतदा- शय।नुसारं बहून्‌ दिवसान्‌ न्यायम्द्रिषु निणा भवन्त आतन्‌ कितु सपं धनग्रहण [पिकारपापिरितीरं दतकमरहणापिकाररन्यौ योग्यै कारणमिेवं यदि- ज्ञायते तन्महृत्स्वदितमित्यमाने [ अभरन विं० सनातन ६० ई० २४२ ] तस्मिनेव निर्णय एवं निरचापि~ -प्र्यनुज्ञानुसारेण विधया दृते गृहीतः सोऽपि स्वपत्नीं स्वपुत्रं इ।ऽवशेष्य मृतः परिपरहीतरी भावाऽशिशव एतस्यां परिस्थितौ वादश्षमातुस्तद्धतरां पधपि दत्तकम्रहशाभिकरो दत्त आसीच-

[१२]

थाऽपि हादृशाधिकारानुसरिण तया मात्रा दत्तको यरहीतु शक्यते कारणं निरुकतपरिस्थिती तस्या अधिकारः सूर्वासना निवृत्तो मवतौवि [ रामरुष्ण वि > दामराव २६ मु० ५२६ |

पु १० सा० प्रतीकम्‌

२५ [६) नद्यां त्िमिर्ेकः पुषः कव्य इति।

२६ [७] ब्दयामुष्यायणका ये स्युदृ्तककीतकाद्षः | गोष्रहुयेऽप्यनुदाहः शोङ्कशेशिरपोयेथा इति

तदेवत्पतीकदुयसंबन्धनैकारिप्यनीखेखनमव भरेथस्करम्‌ मअरन्थकारस्यायममि. पायः--अपू्रेणेयेकव वनान्तशब्देन गृहयभाणस्येकस्य प्रस्य परिपरहीताऽ््येक एव विवक्षितो नदो त्रयो वेति भ्यापष्ायणस्य जनक्षरिप्रहीतृमेदन दी पितरो मितं शक्नुतः प्रं सेकस दचकपुस्य पतिप्रहीतृपितृप नो मकि दाक्नोति सोऽयमर्थो मञ्चरीटीकायां विशशीमूत एव न्पायखपेरपि पो चे. कदा यस्थ दत्तकपुत्रं स्वीरपवान्ोऽन्यस्य कस्यामि दच्तकपुरत्वमङ्खीकर्तु समथो नेव भवतीत्येवं निरचाये तथेमेकस्यामेव वेखाां दरौ पृरूषविक पूव दत्तक मरहीतुं नो शक्नुवः यदि तु तेन प्रकरेण दचचकम्रहणं कविपि कृषावां तर्हि पद्शाखयं भवेदिति छता तनैव ज।तमिति भद्रं क्रियेत [ राजकुमार वि विशवशवरं १० कटकत्त। ६८८ ] तथेपैकेतैव पुरुेणेकस्पिनेव समय एकपिक्षयाऽधिकाः पुत्रा दत्तकत्वेन गृहीवशचेत्ते सवेऽप्यशार्खयत्वानिविद्‌।ः क्रियन्ते [ अक्षयचन्द्र वि० करहु १२ करकतच्ता ४०६ ] पएरवखेऽपि शाख वचनमनुस॒त्य दचामुष्यायणस्पासितवं न्यायाठपेरपरि मानितम्‌ अवपोरय पुज इति पणबन्धं कत्वा जनकेन प्रतिग्रहीत्रे स्वपुत्रो विधिना दीयते चेत्स उभम- योरपि पुत्रो भवितु शक्नोति अथ चोभवकृठे दइ यम्रहणाविकरास्तश्य उम्पनत [ उमा विण गाकृटानन्द कखकचा ५८७, ष्ण बिं० प्रमश्री २५ मुंबई ५३७ ] केषुषिदङ्ग्ठयन्थेषु यदा जनकपिता खस्य ककं पुत्रे स्यैव भरातर ददाति वदा आवयोरयं पज इत्यमयोम॑ष्पे पणबन्वामविऽपि उभयोः पृोऽ्थादृन्धमुष्ायणो विज्ञेय इत्येवं गृहीतममत्‌ रितु मुबईमहान्यायार्येन तानूम्रन्थानमन्यान्‌ छता एवं निधितम्‌--इतकप्रहणात्यागथवा दततकप्रहण - सपय आवयोरयं पत्र इति जनकपरिग्रहीबोः पणवन्धो जातोऽपि सिद्ध जाते सत्येष स॒ जनकपतिपरहीत्रोरमयोः पृजः--दचामृष्पापणो भवितुमहवि

[ १६ नान्यथा अन्यथा तु परिप्रहीतुरेव एत्रो जनकमितुरिति [ रक्ष्पपििरवि वि° व्यकटेश ४१ मवई ३१५)।

पु* सा० प्रतीकम॒

२६ [८] प्रतिनिधिश्च क्ेत्रज।दिरेकाररविष इति।

४१ १४ [९] तत्रारि कठी -अनेकधा छताः पता ऋषि. भिर्ये प्रादनैः शक्यास्तेशयुना करतु शक्ति- हीनतया नरः, इति

एततपतीकदूयद्य ध्यसूपानमेकस्य।मेव टिषन्ां बोध्यम्‌ ओरसपु्रभवि कः प्रतिनिधीमवितुमहंतीप्येतद्विषेवनं मूषिकायां १० पृष्ठे द्ट्पम्‌ ओरसपृत्रा- भावे तरस्थने पिण्डोदकाधर्थं शक्लोक्तपरयत्नतो यः पूत्रो निर्भीयते समृख्पः पषपरविनिधिः ठाटशस्थामवि पारितः पुत्र ओरपस्थाने कैरप्पशेरहो विज्ञायते मातापितृभ्यां जन्मत एव प्रित्यक्तयोः कन्धापुत्रयोः रक्षणसवर्वनकेर्तम्यत। धमं

शखेण यसिमिनूसमर्पता पाठनदिव तयोः भिता स्म्षते तौ

कन्पापुतरौ तस्य पराटितकन्यपुत्रौ मण्येते अयदुरसमुरूपपतिनि- ध्योरमवे तत्स्थानं प्राः प्राटितपुतरः कतिपयेरंशेभ्वयोः कष्य निहेदिति स॒त्यम्‌ अत एव-‡-एक एवारसः पुत्रः वसुनः प्रभूः शेषाणाम

शस्याय प्रदधयात्त परजावनम्‌ ( मण स्मृ० ९। १६३ ) उतने तरसे पृतर तृतीयां शहराः सुताः सवर्णाः, असवणास्तु म्रसिच्छादनमागितः। ( कृत्पा- यनः ! इत्यादवचन।नि संगच्छन्ते ओरसाभावे क्षेषजपुचिकपृतरिकापुतद चक. रतिमपुत्राभां स्थानं मिनमिनेषु कटेषु पदेरेषु वा ओरससममेवाऽऽपीरित्थत्र सञ्चयः कारणमोरसामाव गृहस्थाश्नमधर्माणां पररिपाखन मवलिव्येतद्र्थं षा- पिकविधिनिते पुता निर्मीयन्ते भूमिकायां पद्िववहुचकरृतिमो वर्ज पिताञ्न्येषां ेतजपुतरिकपुतरिकपए्त्राणां नि्माणपद्तपः सांपतमदुषन्‌ आदित्यश्रचनानुा- रेण इत्तकमन्तरेणेतरगौणप्निमणं कवियुेऽधम्पम्‌ न्यायाठयैरपि ओौरसष- विनिधित्वाधिकारो दत्तकस्येवेत्यमानि प्रतु भिथिखापदैे विभवस्य मडबा- रपान्ते एत्रिकपत्रिकापू्रयोश्च सतित न्याय।उथैगृहीतम्‌ प्० सा० प्रतीकम्‌ ४२ [१०] दत्तपदं छिमस्याप्युपरक्षणपिति। अदित्प- पूराणे--दृ्तोरसेवरेषां तु पूग्रीषेन परिपरहः

{ १४]

इति दत्तकं वजयितेतरेषां प्रतिनिभिपुश्राणां सष्टं निषेपे ऊतेऽपि नन्दपण्डितीः पतिनिषिष्िन छतिपपृत्रस्वीकारे मान्यता प्रद्रिता, एवत्कारणं बहुषा तेषां ज।वनकाठे छतिमपुवस्वीकरणणूढथा बखवध्या मान्यतां पाप्तया मित्य. मिति यदा मिथिलापरान्त इं्रजायत्ततां गतस्तशा तत्त्यन्यायाडपानामपि ठृतरिमपुषस्वीरुतिरूढेः सावं्िक्थाः परचटिततवं इषटिपथमगमत्‌ ओरसः षेव. जयैव दत्तः छतचिमकः सुतः, इत्येवं प्राशरवचनस्य नन्दषण्डिेराधारं इख। ठृतिपपु्स्वीकरणे स्वमान्यता पद्रिता परंतु तद्वदने निर्दिष्टस्य कषेत्रजस्य तु मान्यता तेदापिता नाभूत्‌ विकल्पष्टदोषपतिमू। ति क्रजो मन्यीरक नार्हति, इत्येवं पच कारणं पद्रितम्‌ प्रतु तुत्यन्पायदिप विकल्टरोषा- परिः छतिमपजमान्पीकरणेनाप्यायत्येव कारणं इतोरतेत्यत्र दत्तपदयं य- वत्या योग्यरीत्या रतिणपुत्रोऽन्तमाग्यते पावत्या योग्यरीत्या ओरसपरा्ं केव. जोऽन्तमावपितु शक्पः सोऽपमरथः खयं मृटकरेगैव क्षेत्रज श्डदस्य ओर इत्यथंकरणेनाप्यक्षरीत्या प्रदृशितः। तथाऽपि नियोगविधिना क्षेजरजोषाद्न - पद्धतेः सर्वात्मना विखयं गतत्वेन निपोगविधितिपेध ङानाभार्षवचनानां पर्मम्रन्ये बहुश उपटम्यमानतेन निरुक्तपराशरषचनव्पवस्था क्षेत्रे जातः क्षेषज इति ेवरयोगेन क्षेभजराब्द्‌ ओरसविरेषणमितयेर॑पकृरिण राप्पितभ्पाऽमृत्‌ आस्ताम्‌

न्यायाटयेमिथखाप्देरे छनिमप्‌ञस्वीकरणहूदेग्र।षेन मान्ीर्तेपयुकं तत्संबन्धेनाभेमाः केचन निषेन्धा मनाति संनिधतव्थ। मवन्ति ( ) यः पृः छृत्िपपत्रविन स्वीकरणीपस्वश्य पूवस्य सास्वेनालिनिषो संमीसेक्षितब्या, अथोत्तेन पुत्रेण षद्श्याभवस्यायां विषतो विविप्तपये सतम दतुं पमपेतै- ताशी महतीं वयोवस्थां दधानेन भन्यम्‌ तत्संमति्पशासयवचनादप्यावरप- कयाटक्ष्यते यतः सदृशं तु परकृषादयं गुणदोषविचक्षणम्‌ पुं पृत्रगुभेयुक्तं विज्ञेयश्च छतिमः | (प° रमृ० ९।।६) एतन्मनुववनस्थगुणदोषबिचक्ष- णमितिपडेन गुणदोषान्‌ विवेक्तुं शक्नुय।दितयेषं वयसा महानरेक्षित इति सष्ट भवति (२) तथा खीकरणीयरिमपुत्रेण प्रिगरहीतृषितृसजातीयेनैव मा- वयम्‌ | अयमप्यर्थौ धर्मरा।ख(मिपरेतः सजातीयेऽयं प्रोक्तस्तनयेषु मया विषिः (या० स्मृ २।१३३) तदिदं याज्ञवस्क्यवचनं द््टम्यम्‌ ( ३) छत्रिम-

पथोऽपं पत्या तसल्या देवि दाम्याममि यहीतुं शक्यः मर्वेकः पुषो गृहीव-

| [ १५]

ताह ततल्या स्वातन्त्येण द्विपीयः पुः स्वीकर्तुं शक्यः प्रतु दत्तकपुवपप- ल्पाः स्वमत्र्थं तदृनुज्ञस्याचचेदपि छत्िपपृ्रह्लीकरगेऽधेषएारो नासि उपरि. तनपञ्चमाङ्ीयरिप्पन्यां निदिष्टवन्‌भियिरविमागे नन्दुरण्डि ।पतानुषरेण विष. वाया द्तकृप्रहणाधिरो नास्ती न्यायाटयेरपि मनपपकारि परं पिथिकाि- भागे विपवाया दत्तकप्रहृण।धिकर(भवि सति तस्य रथनि छत्रिपपृत्रष्वीक।रा- धिकारोऽस्तौवि संमानितम्ति (४) छतिमपरस्य जनकङृरे दृप।धिक।र ओरसेपुजवदेवारिति तप्य छञिभकृठे तु भेन परमेण तस्य पुत्रतेन स्वीकारः छतः तस्यैव पुरुषस्य यद्धनं तादशथनसंबन्येनेव छत्िमपुत्रष्य इ।पाप्रिकरऽसि। (५ ) छतरिमपुत्रम्रहणसमये कीदगोऽपि ध(पिकिभिरथवा समारम्भे रान- कीपनियपदृष्टचा कर्तृ नविकष्यते एतद्विषये तु नन्दषण्डितमवस्य न्याप,खेग- न्पता नादापि दत्तकपीपांसायापमे नन्द्षण्डिता एवं टिखन्ति--' दता हत्याद्यपदेन छतरिमादीनां म्रहणमिप्यकमेव तेभामपि सेस्करिरि पएृतत्म्‌ इति तस्मादृतको वास्तु छतरिमो वा मवतु तयोः पुक्त्वोलादूनाथं केवन बि. शिष्टसस्कारा मवितुमावर्यकाः तेभ्य ऋते तव पततं नेवोद्परसयतेत्येवममि - परायः सर्वधममशाच्चकाराणापास्ति यद्यपि दत्तकविषये केचन ष(र्पिकिविधयो न्यापाटयेरावश्यका अभानिषत तथाऽपि छनिमपुत्रविषये कीट शस्पापि विषेरव- १पकता नास्तीति सष्टं तेषाममिपायोऽस्ति तेन संप्रति मिथिखापरेे यदि कस्यापि छतरिपपृत्रः स्वीकार्थः स्याच्वेद्‌ धािके वा रोकरिकं वा कीदशमपि विपि विनैव छतिपपुत्रो ग्रहीतुं शक्षः। राजनियमानुसारी मवति सं. स्काराणामावश्यकतवे चयोरवि शाद्गतटिमनी दम्या सा प्रतीकृभू ४३ (११) ततर इत्याह शोनक वि आधुनिक- न्यायाखयेषु यदा दचकसंबन्धेन परभ्ना उप- तिष्ठन्ते व। तद्न्तम॑तानां मृख्यतः पशनां प्राना विचारः करणीयो भवति ( १) द््कप्रहणे को बाऽधिकारी ! (२) दत्तकः केन देयः ? (३) को वां दत्तको मवितुमहति ! (४) दत्तकृम्रहणतमपे के के धािकिषिष अवश्यक: ! ( ) दतविधने राजकीयनियमानुसा्रीति निशिते जति सति जनक१।८ककृटीयद्रम्यसबन्धिनस्तस्य वदितरेषां वा कटश अबिकाराः ! हति 1 नन्दपणितैः स्वप्रन्थेऽनेन कमेण विषयाः पत्यादिषति ( ) दक;

[१६]

केन गाह्वः ! (२) दत्तकव्श्यकता | ८( ) व्ामृष्पायणः (४) छतिषपुत्रः (८ ) दत्तकः कीदृशो ह्मः ! (६) पएशनाधिका- रिणः के ! (७ ) दत्तकत्वेन भ्राह्वपृस्प वयसा किषतरिमितेन भाव्यम्‌ ! तस्थ कीडराः संस्काराः प्रतियहीतपित्हत्तेनैव मतितुमावगयकाः ( ) दत्तकविधानसेबन्धिन अवश्यक धार्मिकविधयः, ( ) विरुदसंबन्धः, (१०) सस्रिः पुत्रत्वम्‌, ( ११ ) दत्तकस्य षनग्रहणाधिकारः, ( १2 ) दत्तकसापि- ण्डयनिणंयः, दृष्यामष्यायणस्ापिण्डचनिणंयः, ( १३ ) दचकदहिता, कषेषरजा- दिदुहिवरश्व, ( १४ ) दत्तकाशौचनिर्णयः, ( १५) भरते सति दतकस्प दायाधिकारः, इति उपरयक्तविषयानुक्रमदधवं मनस्पस्पपि--पदेतदमन्थे (१) ' ५) (६) (७)(८)(२)८(१०)(११) (१५) ए. ङ्क्त विषया अध न्यायार्येषु मृख्यतश्चच्वन्ते | ( ) ( ) एतद्ङ्क- निरा विषयाः कद्‌। कद्‌। न्यायाटयेषून्तं शक्नुवन्ति सािण्डधनिणंयस वन्धी प्रभ्ः कद्ाविषद्वैवाहुविषय उपस्थितो भवेत्‌ परताशोचनिणंयदत्तकदु- हितक्ेजादिदुहितृसंबन्धिनां पश्नानागृ्त्तो माग एव नासि यः कोऽपि प्रश्नो न्यायाटयपुरतः समागच्छति तन्मुटपदेशे धनय्रहणसंबन्धी कश्चन विवरोऽति- एव आशोच।दृयः प्रश्ना पे केवटं पार्पिकहूपममिपप्तास्तेषां विचारं करतु न्यायारया नेव मवतैनते अस्तु, एवमुषोद्धातादृनन्तरं प्रछविषये मनः- पवृत्तिः क्रियते दचकः केन प्रद्च इत्येतद्विषे न्यायाखयेषु पे निर्णेा जाताः सन्ति तत्संबन्धी विचारः ( ३, ४, ५) टिप्पनीषु छत एव अधुना दृचकः को थह इत्येतत्तेबन्धेन न्यायादयेषु कौदशा निर्णयाः सनि र्वो. क्यते--

द्तकोऽयं पुर एषेति छवा दत्तकदुहिता स्वीकर्प नेव शक्या मति ( मैँगबाई विण अनन्त १३ मवई ६९० )। परं मद्ा्तीयन्पापारपे. नेवं निधितं यद्रलीनतंकीपमपिजार्वीपखीपिः सपश्वात्छषनध्य कोऽ्य- फारी स्यादिति हैतुना यदि दत्तकषिविना दुहिता परिगृह्ेत, सा दत- न्या स्वीयंहीनर्ज।वनवृत्तेरङिप। परिस्थःप्येव तर्हि वादश दचकविधानं रा वैङ़पनियमानुसारि ( कायदेशीर ) धरतव्प्रिति [ ष्प्‌ विर महाम ३१ मूस ३९१ ] मोहमर्पाङठिकातान्या गडवाम्पां सेषं -निरचापि- पदाद्ष्यीं ह्ढो सत्यामपि निरुकं गणिकारिकि्तृकदचकद्‌हिवृप्रहणं राज -

[ १७]

नियमाननुत्तयैव ( बेकायदेशीर ) ज्ञेपमिति ( प्रथ॒रा बवि० येष्‌ मुंबई ५४५ ) -

जिषृक्षितो दत्तकृपुजोऽपे परिगहीतृपितुवणीय एवपिक्षितः अत्‌ बाह- णेन ब्राक्षणजतीय एव दत्तको ग्राह्यो क्षलिषादिजातीयः परमसो समाना- न्तर्जावीय एव पेकष्यत इत्येवमनमिमत्रवन्धो ( सक्तीचा कायदा ) नासि ( शिवदेव विण रामप्रकाश ४६ अखाहावाद्‌ ६३७ ) पेन कभ्वेदिनो पजुवेदी, देशस्थस्य कोकणस्थ ईत्येवमन्तर्जातिविप्रीत्येनापि दत्तको भ्राद्यो भवेत्‌ नन्द्पण्डितेर्भपृक्षिवरतक्पुवराणां पा मालिका परोक्ता तस्यां सवैतः पा- धन्यं भतुष्पू्स्ादीयत, भरतुष्पुजालामसंभव एव सगेवसरिण्डः, तदभविऽ्- गोसषपिण्डः, तदभवि सगोत्र।सपिण्डः, ततः समानजातीयः, इत्येवभनुक्रमेण ग्राहमपत्राः पविपादिताः सन्ति तवापि द्विजावीयेदाहित्िः, मागिनेषः, मतृस्व- सुसुतश्वेति अरथः पृजाः सवथा वज्या पएरवेर्वत्येवं वेषां कटाक्षो रक्ष्पते अमि वेवमप्येका निममस्तेदु्ोऽस्ति-यस्य पुरुषस्य यया चखिया सह तत्कन्यावरस्थापां विवाहो मितं शक्योऽशाख्चीयत्वात्त।द शलियाः पृजस्तेन पुरुषेण दचकत्वेन नेव मरहीतव्य इति ( एतद्विषये विशिष्य विवरणं मञ्जरीग्याख्यायां १४६ १४७ पृष्ठे द्रष्टव्यम्‌ ) मोहम्थीं विनारृत्यान्यन्यापाखपेषया सह विरुद - बन्धो भविता ताटरशस्ियाः पुत्रो दको मराद इत्येवं मतं प्राद्यवेन धृतमस्त ( मीनाक्षि वि० रामानन्द ११ मद्रास ४९)। परंतु मृम्बपपुरीस्थन्यायाखयस्यं निरुक्तमतं मान्यं नास्ति मोहमयीयन्यायाटपमते द्विजावीयस्य दोहित्रमागिने- यमातुष्यसतस्ततान्‌ विना छता कीदशोऽपि सम।नज(तीषः पत्रो दचकतेन महीत्‌- महा भवति ( सुत्व विण राधा ५२ मुंबई ४९७ ) इतरन्रत्यन्यायाड. यैरपि हि निरुक्तनिर्बन्धविषये दइ्टेरथित्यं व्यधायि सर्वमहान्पायाखयमतें वादविषयेऽसो दोिन्ादिनिययोऽपि रद्र मितं शक्नोति ( मगवानूर्तिग विर मगवान॒सिग २१ अलहबाई ४१२) परं वथा ढः प्रचरित स्याचेद्रोित दीनां तृविधानं द्विजावीयेष्पि राजनियमानुसारि ( का

4.

शीर ) धतुं यायात्‌ ( बाईनानी वि° चुनीरार २२ मुंबई ९७३ )।

भ्ाुपृत्ादीनां पोऽनुक्तमः पोकः केवटं प्रशस्िमात्रमिवि हिपोभ्रतृपुत्रत्त-

द्वविऽपि' यधन्पः पुत्रो ईचको गृह्येत तर्हि सोऽपि राजनियमानुसारी (क्‌

यदेशीर ) भतो भवेत्‌, इति सर्वन्थायाखयीयं व्यक मतमस्ति दकमु ॥॥ ^

[ १८

्रयोवस्थासेबन्धेन प्रतिग्रहीता क्रिपमाणसेस्कारसंवन्ेन चनेकविधन्यायाङयानां नेकाषिधा नि मतानि सन्ति बंगा बिहार ओरिसा काशीपान्त, इत्येवं चत देशेषु द्विजाती येरुपनयनात्पागुदचकेो गृदयेत रेतदैव दतकविषानं राजनियमानु- सारि मन्येत [ गंगासहाय वि० टेखराज १० अखाहाबाद्‌ २५३ )]। मवाप पान्त इत्थं निणयोऽकारि यञ्जिषृक्षितिः एवः सगोषरः स्यार्रेतद्विवाहपयंन्वं ताहशः पुषो दिजातीयानां मराद्यो मवेत्‌ ( वीरराघव वि० रामथ्गि प्रास १४८ ) अर्थाद्‌ प्राह्पुतरस्येप्नयनं जनककृठे सेजातमपि क्षतिः तु तदिवाहः प्रतियहीतुकृड एव संपाद्नीषः अत दृत्तकस्य तुपनयनमपि पतिद्रहीतृकुर एव निष्पादयं मवति मम्बपृरीयमहान्पापाटपेनेवं निरवापि-- ञ्जिप॒क्षितः पुोऽयं सगो वाऽसगोतो वा, उपनायितो वाऽनुपनापितो वा, विवाहितो वाऽविवाहितो वा, सुबो व।ऽदु्रो वा कथमप्यसिततहेः कैरपि कार. गिः शुद्धं तटरशपुज्स्य दत्तकविधानं राजनिपमानुसार्थव भयेत ( बाबा षि० महाद्‌ ४८ मुंबई ३८७ ) तथेव सवपहन्यायाटयानामित्थं निणं- योऽस्ति--यद्ग्राह्यः पुरोऽ स्परतिग्रहीतुिवपेक्षपा वयप ऽधिकोऽपि स्यात्त ने क्षतिः ( चन्दरश्वर विन विधेश्वर पाटणा ७७७) रशद्रादिषूपनवनं भवितुमेव शक्यं, तथाऽपि तेषां तत्ल्यने विवाहोऽसारि भतो मोहमषीना- गपृरपमृतिपन्तन्‌ रिनाहय विद्राहितिः दरदधपुतरो दतफतेन रजनिपमाननुत्रत्य म्रह्लो मति ( सिमिष्या वि° वेनगठमठ ४८ मद्रास ४०७)। एककः प्रो देो नापि माह इत्येवं सष्टं शाखपचनं वतते ( वसिष्ठ. स्रम्‌ ) प्रं तु यदैकाकिपुषदत्तकविधानस्य राजनियमानुारित्वविषये ( कयदेशीरपणाबहुड ) न्थायमाद्देरेषु पर्न उपस्थितस्तदा पवमीगासीपहेतृष - निगदाधिकरणस्यानवधानतयाञन्यथेवायं विधाय यद्िधिवाक्यं करगवरिरं स्याततद्राक्षस्य विधिस्वहपत्वमेव नश्वति, अतस्वद्वाक्यमथवादासङं मवती्पेवं न्यायमद््रेषु गृहीतं भ्रिषते अथ चेतस्माद्‌ यवः नवकं पृतं इवा विगृहणीयादा, हि संतानाय पूवषाम्‌ अस्िनूवाक्य एकाकिमुत्दाननिंषेष - भका रत्साहियेन ˆ एककपुवः कखपरम्परां प्रचाठपितृपावरयकृः ' श्ये कारणमदापि वत एवद्‌ क्थीयपतिषेषोऽथैवादासको धर्म्यः) एकपुत्रस्य दृतङ- विषां राजैविपमनुसारीति पर्दष्पं वेत्यसौ निर्णैपो न्यावमनद्रिकिते ( शरौषेदुसु पि भरीवदुप २६ १९ अर ११३ ) वशुतोभनीकिति

[१९

दूरपेण जुहोति तेन हने करियते एतस्मिन्‌ विविषाक्मे दर्पं ्यल्निष।दइन- क्रियोपकारकमित्येवं यद्यपि श॒पस्य महतामिवापकं कारणं निरिं तथाऽपि तदु क्थस्य विधिष्वह्पं नेव नश्थतीत्येवमेव निणपो हेतुवनिग।धिकरणे कोऽ - स्वि (जे० १।२। ३) तमनुसत्य ‹नतेकं एत्र द्ध्यतिगृहुणीयष्र ' इदं वाक वतः प्रतिपेधस्वहछप एव पयंवसनेमित्येव धर्म योग्यम्‌ कारणं “संहि सेतानाय पृवषाम्‌ ) इतीदं कारणक्राकपं पद्मि पतिमेषेन सह निग वथाऽपि तद्वाक्यस्य परतिषेधालकठं नेव नश्पति अलु, अधूना ग्ायाठ- रुकतापा ( मुमा ) दृ्ततवेनेककृपृ्स्य द्ानपतिमरहुकरगे परतिबन्वो नास्ति एवमेककपुतरस्य ईतकविधाने राजनियमान्विते जायमानेऽपि यस्य माह्वप्स्य मातापितरौ मृतो तादशपुत्रस्य दत्तकविधानं राजनियपान्वर्तं ववि शक्नोति ( बरोतियाप्पा वि० रिवदिगाणा १० मबद हा० को० २६८ ) | एका- रणमिद्मस्ति--पुचद।नाधिकारस्तन्मातापित्रेरेवास्ति नेतरस्पेतिन्यायाखयैर्गेश्िव- पा्तयोरजीवतोः सतोस्तसुस्य दततकविभानं राजनिषमानुसरिण मवितुमेव दाक्नोतीति पृ सा० प्रतीकभू ४७ [१२] तदत्तभवेऽनुकलमहिति कर्सिशित्कमंणि प्थत्वेन शाखाभिहितो यः पदार्थो बिधि स॒ यद्‌। केन वेत्क।रणेन प्रहीतुभशक्पो भवति तदा तत्पमतिनिधिलेन योऽन्यः पदार्थो विधिर्वाऽऽदिश्यते सोऽनुकल्प इत्युच्यते यथा यदि सोन विन्देत्‌ पवीकानमिषृणुपादित्यारि एवमोरसपुत्र मवि दृ्तकं जिपृक्षाः सगोत्रसपिण्डं पुं मृष्यते प्राह्यपेनोक्तवा तद्छामेऽसगोत्रसिण्डक्तस्याप्यठामे सगोत्रसिपिण्डो राह्म हत्येवमाद्थे)ऽनुकतल्पा उक्ताः एतस्मात्‌ सगेतस्तपिण्डसद्धवि योऽन्यं पतं ग्रहीतुं पतत, तद्धस्तान्मुरूयविधिपरपाठनं जातमिति दृत्तकमीमासकारा मन्यन्ते परंतेतनियमानां सगोत्रसपिण्डप्रहणप्रशस्तिभात्रे पर्थेवसानान्भुरूषक. स्पसद्धाविऽप्यनुरृत्पाभ्रपेण दतके गृहीतेऽंपे स्प राजनियमाननुसारितवदषि।¶१. तेनं मयम्‌ केवलं न्यापाखपेः पोकानामिदरभियमानां परिपाडने छते सतिन कारित्सषतिः

[२० |

षु प° सा० प्रतीकम॒ ५२ [१३] सेदेहोऽत् कृरशीटारिविषय इति सेदेहे चोतने [ ] द्रबान्धवं ददमिव स्थाप. त्‌ एतदवापिष्ठवचनादत्तकनिर्वत्तो ( निवह ) करव्यायां सुतरां दक्षवायहण- मवर्यकपरित्यवगम्पते परातित्यदिदोषविषयकः कुठे सेहः परं्वाधूनिकराज- नियमानुसारेण पातित्यदोषो दायाधिकारं नापहरम्‌ शक्नोति क्यवितो मह परतिकेन म्लेच्छसतंसरगेण वा पातित्यं प्रप्स्तथाऽपि पितधनांशे उमेतैष कितु प्रतितपुवापक्षयाऽन्यं शदधं पृते दत्तकं गृहीता तदद्वारा सौयौध्व॑देहिकशभाद्‌।- दिधाकविधिसंपादने कः प्रतिबन्धः केवछं मिवा सकष्टजितदभ्यां पदन. मन्तरा दायव्रिभग्राही{ भवेदित्येव भूमिकायां वर्णितरीत्था पोऽ मृष्थतः सयाजतद्न्तगंतविशिष्टसेषगतस्य स्वपितृस्थानस्य सैरक्षणा्थं मवति तस्मात्स पितुसहश एवपेक्षितः कि बहूना, सितुपेक्षयाऽपि तत्तदिशिष्टगुगेषु यदि सोऽधिकेष्ठः स्यात्तां समाजकायेसपादनेऽपि समथः स्यादिति कथन- स्यपिक्षा नासि परं वधेयं दचकविषपिणी दषटिन्यायाखपानां नासि नेतावदेव, कितु यस्मिन्‌ समाजे चक्रो गते तेषां पृरुषाणामपीषं

@द, ® =

नस्ताति खदावहमेतत्‌ पण प० सा० प्रतीकम-

५४ [१४] वस्मादृसतमानजातीयो पुत्रीकार्यं इति

५७ [१५] भ्राृषुत्र एव पूर्ीकायं इति

८५ [१६] दोहित्रो भागिनेयश्च दस्तु क्रिषते सृतः, इति

१०७ [१७] तदेवत्सषटमाचष शकटः-सापिण्डा प्रत्यकं

वेव...सुतं विनेति इमे चत्वारो नियमा निर्दि्टास्तेषां मध्ये द्रो निषमौ न्थायाल्यैरमि मान्यो छतो स्तः। ( १) असमानवर्णीयिः पत्रो इत्तकतवेनाग्रहणीपः अत ननदर्पण्डिताः--' असम।- नजातीयः पुत्रो दत्तकवेनागाह्नः ' इति वदन्ति वेदविकस्तमाजरवना भनि गृहवा चेद्‌ वणेग्यवस्थावदेव जातिन्पवस्था्थां शासखकरि्टिर॑ता यावी वं - रक्षणस्थाऽऽवश्यकत। तावत्येव जातिरक्षणस्याप्यावर्यकता शखकाराणां मास्ते अत एव ग्राहमुतरस्वत्मतिमराही देवि दापि बह्मणवर्णीयौ स्व इषि ठता इ.

[२१ ]

विहजार्तीयस्य कान्पकुम्नजातीणो मेथिरजातीयो वा पुत्रो भ्राह्यो भवेत्‌ | दराविइजावीयेन द्राविडजातीय एव ग्राह्यः नेतावदेवापि तु पराहप्राहकषोः शाखेपशखे अपि समने एषागेक्िते भवतः अत एव दत्तकमीर्मापतकाराः स्पष्टं पतिपादयन्ति- -सर्वपामिव वणानां जातिष्येव चान्यतः, इति वाक्यशे. पेण सप्ण्डासपिण्ड(नां सनातीयतेन विशेषगदसतपानजानीषाः सारिण्डा अव. पिण्डाश्च व्यावत्यन्ते अपरतिषिद्धमनुमतं भवगीति न्यपिनानुकसतया तत्पा- पिसंभवात्‌ अथौदिये दृषटिन्यायाखयानां नास्ति तसमात्सवर्णो त्तकप्ो भिनावान्तरजातीयः सनपि राजनियमानुत्ारी मत्रेत्‌ ( ) शरदं वनं. पितवाञ्न्यस्थ कस्यापि तादृशी ढिन स्यादौ हििभागिनेयमातृष्वसुसता महया भवेयुः इतरो दौ निषमौ केवरं प्रशसिपरावित्याधुनिराजङीपनियममतमि- त्युपारं कथितभेव पृ० पर सा० प्रतीकम्‌ १०८ [१८] यक्तं चेतद्िरुदसंबन्धस्य तषि स- मानलत्वादिति विरुदसबन्धविषयकं विवरणमगरे दरार्धिशदङ्‌ कीयरिप्पन्यां निरीक्षणीयम्‌ पृ सरार प्रतीकम्‌ ११३ [१९] इदानीं कीदशः पुक्रीकार्यं इति ११८ [२०] एक एव पुत्रो यस्येवयेकपृत्रस्तेन ततुत्र- दानं क्यमिति १२० [२१] व्द्वदृद्िपृभस्यामि तत्यतिषेषपेति। प- दमपुत्रो वहुभ्रतुकोऽक्ष्यत इति नन्दप- ण्ैस्तदक्षणमृक्तम्‌ तत नेकपुतरेण कर्तव्यं पृञ्दानं कथंचन बहुपतरेण कव्यं पूत्रदाने प्रयत्नवः हति शेनक्वचनमाधारत्वेन गृहीतम्‌ तेन न्युना- न्यूनं पुश्चयसत्वे विना पिता सपुत्रस्येकश्य दानं कुपारिति वेः ' वदद प्स्यापि ल्मविषेधाय ' इति अ्न्थनोक्तम्‌ पतत्तेबन्धेनान्यदमि वैरुक्तम्‌-- विक्ये २व दाने वशित्वं स्वसुते पितुः ' देयं दारसताद्वे इति एव- दुचनदिकपुचस्य परुषस्य, पुथदानाधिकार एष मवति एतद्विषये न्याव. यानां कीदशनोऽमिपाय इत्येतदथमेकाद शटिप्पन्यवले कनीया द्विपुभरविषये ङि- विदप्युक्तवेव।उम्‌ किंतेकपुत्रेणापि यथेककपुत्रस्य दानं क्रियते वरि वनं

[ २२]

राजनियमानुसा्थेषेति स्थितमस्ति नन्द्पण्डितानापमिपरायस्य सम्पक्तवेन भि- ज्ञास रयाव्चेन्मञ्रीव्य।ख्य। ( प० १११- -११४ ) प्यवठोकनीया पण पृ० सा० प्रतीकम्‌ ५२५ [२२] वेवं विधवाया आप्वि पृरदनंन | स्या द्ववरनज्ञानासंमवातरि्रहव दिवि व- च्थमिति पुत्रदानाधिकारिकथनावसरे, पिता स्वपुतरदनेऽधिकाशै वथा पल्यमि भ्नुज्ञया पुतदनिऽधिकारिणीति नन्दपण्डिपेरुकम्‌ अथ "मता पिका द्धारां यमद्भिः पवमापदि” दद्यान्माता पाषा स॒ पुत्रो दत्तको भवेत्‌ इति मनुयाक्ञवस्क्थवचनाम्पां मातापितरो पदनि समकक्षाधिकारिणाशिति नेवा - वगन्तम्मित्येवं तैः स्पष्टमज्ञारितम्‌ मूृतमतृकक्लीविषये निरुक्तवषनपवृ्या विधवायाः पृजदानाधिकारः सिध्यतीति तेषां मतम्‌ न्पायाययेः पुनरविमात्रा- स्युनानधिकभवेनेदमेव पतमवरग्पते तेषां पते यवलयन्तं लिपाः १वि; ससाररतस्तावतपयन्पमसी खी मरनृज्ञामन्तरेण पृत्रदनिऽतमर्था यदि वदधर्षा रतसेन्यासे। वा मतो वोन्मत्तजहो वा, अत एव व्यवहु।रामर्थः स्यच्वेतर्षेष तादशं परति पुञ्द्नाविकारः प्रप्नोति, प्रं वेन म्वा सपाररतेन सता पुत्र दानं करणीयमित्येवं स्वभार्णो प्रति निषेधा छवः स्यात्‌ ( जोगेशचन्द्र विण नत्यकाठीः ३० कंठकेचा ९६५ ) यदि विधवा पुनर्विवाहुः छपस्तहिं प्रथ ममतु; सकाशदृत्तनस्य पुरस्य दाने सा सी अत्तमथा, इत्येवं मृम्बापृरीयन्पा- यारयमतम्‌ ( पंचाप्पा विण संगनवसवा २४ मवई ८२) अ्थीत्‌ पथममत्रा स्वपरणासारवरि पृत्दानविषयिणी स्वस्ली प्रत्यनु दवा स्य।च्वेनिरुकनिषेष- स्तन परसज्जते तदितिरन्यायाखयाः पृनरिष्थं प्रतिपाद्यन्ति~-पस्मातुनार्विवा- हेण तस्याः क्लिपणः प्रथमपत्युद्ूताज्ञानापत्यनिष्ा सचा नयति, वस्मातुनर्व- वाहुम तस्याः पृ्दानाधिकरिमापि नष्टेन मन्परमिति मोहुमर्पायन्यायाडप- स्थ नदीनमतमप्युपयुंकमतमेव फषिदनुप्रति ( पृतलावा{ विण महद्‌ ३६३ मुब६ १०७ ) तथेव केनचिदिन्दुना प्रथमं स्वीतेऽप्यक्ञामापत्पनिष्टापास्व त्तचाया अब।पितत्ात्तस्य स्वपृजदानाषिकारोऽक्षत एव परं वस्य पराप त्वाततदनुङ्ञया योग्धाधिकारिणा केनविद्युतदानविषयको धार्मिकविषिरनु्ेष ह्येव दिदेषः ( शामर्िग वि० शान्ता २५ मुषं ५५१) पथा पुक्रम््णं पिका कदविन्मत्ैव कर्यं मवि वरसंबन्बी योरपायोगपत्ववि दाराविकसेऽन्येन

| © १३२ १६४ १३५ १३६

१३६

१३७

१३८

न्‌

[२३]

केनापि प्रथितुमशकंयः, तथेव पूतरदानाविकारोऽपि मातापितृभ्पमिवोपयोकव्पा भवति सोऽधिकारो नान्पेन केनाप्पुपयोक्ततयः परयितष्यो वा मवति परू परि डिल्ितवतिपतुरथवा भातृः केनविनिमितेन यदा दत्तकप्रहणसंबन्थि पारमिक विधो प्रत्यक्षतो भागो प्रहीतं नाऽऽयाति तदेतरेण इतफतिधिसमारम्भः सेपादनायः ( बशोटिय्पाप्पा वि० रिवर्डिगप्पा १० मुंबई हा० को० २६८ )।

सा०

प्रतीकप्‌

(२३) संस्कारैः प्र पियुकमिति (२४) ततश्च चृडन्तसंस्कारसंस्तरय परिग्रह

व््यामृष्यायणता मवति गान्रदुयेन्‌ सै- रछृतत्वादिति

(२५) अनेन जातकमाहीनां चडन्तानां स.

(२६)

(२७)

(२८)

(२९)

स्कराणा पृत्रताहतुत्वमुक्तापति

अनेन जातकर्माद्यनपर।रानान्तानां जनङ- गोजेणाननुषठनेऽपि विरोध इति दताध्या हइत्याद्यपदेन छृतिमादिप्रहणपि- पयुक्तमेव तेषापपि सैस्करिरेव पुत्रत्वं प्रिग्रहुमत्रेण अन्यथा दास उच्यते इति विपक्षवाधकादििति। अर्सस्छतोऽपि पश्वमादृर्णं परद्यः। काठामावेन पुत्त्र नुखत्तेरिति तस्पाद्ाचूडान्तमित्यत्र चूडा शब्दस्तृतीयवं- वपर एव युक्तः तृतीयानन्तरमापश्चषं गोणः। उरध्पंतु गौभोऽपि नेति स्थि-

हमिति अस्यां टिप्यन्यां ( २३२-२९ ) इति सपमिरङ्केनिरद्टपतीकानि वि- ददणषये गहतिानि गृहीते पुषरलोतत्तो कानि निमित्तान्यरेकषितानीतीद्भेतेषु परतीकेषृ परतिपादिवम्‌ एवदर्थं नन्दषण्डते्ुख्यतः काठिकपुराणस्यवचनान्याधा - सेनेशोद्धतानि ग्ामुप्पाणपरङ्केनापि काखिकपुराणान्तगतानि बेतखमभरषी एकटषानपतिपादकृवचनाम्पाधारतवेनोदवानि रएदन्यतिरिकेकद्विस्थखविषपेऽपि फा छिक।पुराणस्यवबतातामप्ारते गृहीतोऽसि परु देवति पम्पदृकषरषपूलयोः

[२४]

दाकरभट्टनीखकण्डभटृट।म्पां पिवापु्राम्पां कारिकप्राणापारस्त्याज्यत्वनोकः कि बहुना, नन्दपण्डितोद्धतवचनानि काठिकापुराणपुस्तकेषवु ॒सन्तपेवेत्यतत्मति- पादनपयन्तमपि वदुनुद्धचाऽनुषावितम्‌

काटिक।पृराणवचनानामित्थं कट क्षः संहरयते-परतविकदत्तक्य जातक - माद्य सवे संस्कारा अथवा चूडमारम्पापरिमाः संस्काराः प्रतिग्रहीतुपित्ैवान्‌- षाः यदि तथा नानृष्ठिताः स्युरथव। दृत्तकविधनातसागेव जनकपिष।ऽनुष्िता भवेयुस्तहि प्रतिग्रहीतपितनिरूपितपुवतवं पतिमरहतृगोषसेबन्धश्च वादशद्त्तके नेवोत शक्नोति दरेतनिणंयकारग्यवह।रमयूखकराविमावुमावपि विवादहिषोऽपि संजापपृजोऽपि दृते भवत्येवेति मन्येपे

वस्तुतः समाजग्यवस्थादृ्टयो च्यते वेदृद्चकपुज एतदर्थं ग्राह्यो मवति-पत्‌ परतिपहीतुपितुः करपरम्परया प्राप्तानि समाजिककार्थाणि पितुर पश्चात्‌ पुतः पितृदेव दक्नुपारिति एतदृथमेव यवच्छक्थं प्राहः पुवः पितुसदृश एव वर्यमेक्षितव्यः सद्यं विषयद्ुयमध्ये सावधानतायां गृहाणां खन्ध शक्यम्‌ परतिम्रहीतृपितरि याश गुणा वरापरम्परया जन्मतः समागतास्तेऽथव। वेस पगुणा यस्मिन्‌ पुत्रे वं शप्रम्परणा जन्मन आरभ्पेवानुवत्ताः स्युरितयेवमधि- कः दाधिकं समव्येत ताहशस्येव पृतरस्य दतकत्वेन प्रहणे निर्वैत्ति( निवह )$र- णम्‌। अत पए स॒ स॒मानजवीयो मान्यः, सगोत्र मागः, सपिण्ड भाग्यः सोद्रभात्‌पुत्रो छभ्पेत चेत्सोऽधिकं भेयस्करः स्यादित्येवमृचरोचरं भरेषठपूत्रमाठे- फा रा सकरगुन्फिता इत्येकः सावधानतानिषयः द्विवीषस्तेवादशपुत्रक्ष भावादयः सवं सस्काराः पतिप्रहीतृपितकखवमनितरेगेवानुिाः स्युरिति ¶- ठकरितृबत्सामाजिकयततपाईनक्षभवापाप्तर्थ तेच्छिक्षणम्पि पाठककृडपरम- रपव जातं स्यात्‌ नेतावदव, तु तद्ासमन्ताद्धबेन सम॑णेव वतिवरणेन कोष. छवयःपमति तत्करीयेनेव माभ्पम्‌ तेन तत्करिष्ये तत्कटीयविश्िष्टपरमरा- विषये तत्र पृते ममतवबुदिः सखचबुदिश्वोसधेषावाम्‌ एततरिणमे वन त्करीयर्विश्टकायाणि पेनाधिकाद्‌पकं सामीचीन्धेन संपाधेरन्‌ विशिषटकृट- परम्पराया अब।भिततेनावस्थानार्थमेव र।स्करिरतिमात्ं बाल्ये वयत्ति कन्या- वाह उपदेश पावतयेन्तं कन्था जनकपितृकरलीयरिरिष्टपरमरया समा- रन्ता, प्रौप्स्यमानमरतकरीयरबिशिषठपरम्परागमहणसमथां तवि तेव बाल्ये ववति दद्विवाहुः संपदुनीय इति परमसार; सखषटमनुशासति 1

[२५ |

किव जातकमाद्यो पे सैस्काराः प्रतिव्यक्ति करणीयास्ते विशिष्टकृखपरभ. रानुसारिणो भवन्ति एतत्‌ चूड। काप यथकूखम्‌ ? (या० स्मृ० १। १२) यदं मङ्गं उठे? (मण्स्मृ० ३४) तृीे वर्षे चौं यधाकुठ्षपं वा ( आश्रखयनगृक्षसू्रम्‌ ) कटदेवतासंबदं पिता नाम कु- यात्‌ ( शङ्खस्मृतिः ) ° शिखाभेके यथकृटम्‌ ( या०्स्मृ० ११५) हत्यादिम्मृतिम्पः ' यत्र बाणाः संपतन्ति कुपारा शिखा इव इति भ्रतिखि- हस्व स्प्टं मवति नेतवदेव, कित्‌ तत्तत्कृरस्ीछतपद्धसैव ते संस्काराः कतेष्या इति शज्लकाराणां कटाक्षो दरते चृडकमणि पृमूर्पगतशिचाघ्त- त्कृरीयपवरसमसेख्पा अवस्थाप्यन्ते इति प्रसिद्धमेव ९१ विशिशटकुख+र- म्परायाः रिक्षणग्रहणे संस्कारा मृख्यं साधनमिति शक्लकारणामारषो छक्ष्यते

कृठपरम्परासरक्षणकायं निरुकतसंस्करा्णां महच्सचखाहतक एतावति बाव्ये बयत्ति वतमानो प्राहः--यत्तस्य चूडदयो पृर्पाः सकारा; परिग्रह कुठ एव पाप्तकाटतवाक्तिपेरनिति साहजिकतयेव सिध्यति एपदर्थम काठिका- पृराणस्थवचनानि प्रमा्थवन्ि ( महुखवन्ति ) प्रतीयन्ते यटि मिनगेतीषः पो दत्तकत्वेन गृह्येत, तस्य चडन्ताः सेस्कारा यदि जनकेन जरयित तस्मिन्दत्ते प्रतिप्रहीतृपु्रतं नोतधपेऽत एव परतिप्रहतुरदासों मवतीदम्‌ ˆ अन्यथा दसि उच्यते ? इति ववनत्पतीयते प्रतु मिनगेत्रीयद्चकस्थठे ताक्षज्जन्मदातुमातारितुम्पां तस्य यक्किचिद्पि चाडनपादनारिकं जामिनैवेत्यति- मरं स्वाभाविकमेतत्‌ शासेण पु्रदानमतीव बस्पे वयत्ति विहितमपि जन्पस- भसमयमेवाऽऽत्मनोऽपत्यमन्यद्‌ यगृह कोऽपि प्रवेशयेत्‌ अथ।द्‌ ग्रादग्रहुककृ- खयोः संबन्धो यावान्‌ निकटवती स्यात्तावतू्ररानमत्यथं बाल्ये वयसि संभवेत्‌ एकतर निवसतोः सोद्रप्रत्रोम॑ष्पे यथ्ेकस्यापरमरतृष्पुषो प्राहः स्पचे पुत्रो भन्मस्तमसमयमेव दत्तोऽपिं गृहक्‌खादिभेदाभाव।ज्जनकमातापिष्रोः स्वापत्यगवमाषा-

~ # भ,

प्श्ोटने प्रसञ्जते तेन वादरशस्थठे जातमत्रस्यैव पुत्रस्य दनं सुतरां

शक्यत्तमवम्‌ प्रतु प्रातुपुत्रामवि विमिनकृरीयद्‌ ्तकस्थठे तदुग्महणसबन्धेन

के चित्काठमयद्‌ स्यान वेति {च्छतो नन्दृषण्डिता एवमत्तरयन्ि- यदि रहः

शरः समानगाज्रीयः स्यात्तदा जनकगेत्रेण संजतचूह(न्तसंस्कारोऽपि ब्रहुणाहं

एव तु पदि मिनगेत्रीयः स्य।तदतजातवुडातस्कार एव महण |

[ २६] पतो गोषमेदात्कदािष्वृहासंख्पामेदः स्यात्‌ सच नेष्टः | ' चुडा अपिच कन्याः कुमारस्याऽऽपसेख्यया (त्युक्ते: चुडासंस्कारोऽयं मख्यवस्तु रवे वष श।खेऽमिहितः तरपिम उपनयनतंस्कारस्त्‌ गर्मा्टमे भन्मष्टमे वा वप सामा- न्यतः कतंष्पो मवति अथ समानगोर्पाणां यधि संजातचूडध्यापि- इतक पेन प्रहणिऽनुञा दत्ता तथाऽपि वेस्तहुत्तकप्रहणमुपनयनकाठं पावद्यो दीर्षकाठ- स्ततपयन्तामियत्यम्रे नेतव्यम्‌ यतः समानगेतचरीपाणापपि सरव॑स्माच्चरमो दत्त. कमहणकाटस्तत्पश्वमवर्पपयन्त एव नन्दुपण्डितिरमिहितः तत्र (उव तु पृश्चमदूषान दत्तया सुना नप इति काटिकापुराणस्याऽऽ्ारश्च दतः विचरे कियमणे योऽयं वयसः प्श्चमवर्षा्यग्कृमरहणे नन्दुपण्डितनामा- हः सतु योग्य एवेत्यारक्ष्येत शिशो चारम्भक रस्तद्रयसः पञ्चमं वर्षम्‌ ( अन्न देवण्णमटूटष्तस्मृतिचन्दिका दष्टव्या ) उपूर्युक्तवत्पाप्यमाणविधायो. गदिव एव आलपितुं+कापं सेपादृयितु पितृदेव समथः तप्स्यते वस्मा- ग्जन्मनः परमुःत तत्संवर्धनं यद्यपि परतिग्रतृष्टे जतं स्यात्तयाऽपि विध रम्भकाखादारम्य वत्संवधमे पतिग्रहीतएखे भवितुम्यन्तावर्यफ़म्‌ अत एवासि" मानगोर्जयदृचकविषये चृडकरणात्पू, समानगोजवदततकृषिषये चडकरण।- नन्तरे मिन! उपादस्तथ।ऽमि सवंसिमन्पसङ्क दत्तकयरहणवषोषयदं पृञचमवषपयन्तत्येन निराश तरनन्तरं दत्तको मितुमेव शक्नोति इतीद्‌ तैः ऊर्ध्तु गगोऽपि कठो इति शैः सष्ठ प्रयपादि। एवं प्रकरेण दत्तकयरहणे तद्रपोपय।दा चरमतरा पश्चपं॑वषमिति नन्दरण्डि. तै हितम्‌ तथेतादृग्वयोम्ाद्ाकरणकारणमपरि नियमश्वक्षरग्रहणपृवंङतरल- चंसफटकामोपनयनपाप्यर्थः इत्यममिहितम्‌ सपर्थिशाङ्र[ २७ }गटि- न्यां नन्दुपण्डिना इत्यममिद्धते--त इभे सस्र(: केवटे दृचकपुत्राविषय एष प्तिप्रहतृकृठे जाताः स्युरिति मन्तव्यम्‌ अपितु दृ्तपरैन येषां छुतरिमादि- पुराणां बोधो जायते तादशसरपुजतेवन्पेनाप्ययमेव निषमः सीकायंः अथात्‌ छतिमारिपएृत्ाणां सीकारोऽपि तद पसः पकमपष(तार्‌ क्यो मतीतपेवं तेषां सिदान्वः तथाऽपीदं मतं स्वीक बहूव एव पतिबन्या द्यन्ते छतिमपुत्र- छक्षणङ्थनावसरे ' गृगदोष विचक्षणम्‌ ' इति वणन दरम्‌ अयदव कसि. भ्िदपि एते गुणदोष पतप कपादूथपिगोतये नन्षण्डिषुर पृवपवपृिपाक्े पति वर्वपानः सनिरुकयुगरोषविवक्षणः पुः इत्रिपतेन्‌

[ ९७]

स्वीकायं हत्येवं स्वाभिपायोऽदापि परंखेतदरहूवरं दुरं मन्ये (-एतरर्थोपपति- स्तु मञ्ञरीम्पाख्यायां सुघटिा तत्र द््टश्या )। अन्यच्च कार्पायनप वने मनसि गृह्माणे सत्यनिश्छूनां दानपति्रहो करणीयाविति प्रीयते पशय त्पक्‌ पूतरेष्छानिष्छयोग्वगमो सुतरां दुर्षटः, अथच तादगपुत्रे तादरेष्ठानि- इठपोरृतत्तिरम्यसेमवनीया तसमद्छतिपपुोऽयं गृणदो पवितेचनक्षमे वयसि वतमानः स्वीकृतेव्यः साधारणेन स्थूखपनिन पश्चप्ववोनन्तरं शिशोरिष्डानि- ष्छयोरुतस्िः समवर्मपाऽस्ति तेन वद्शेष्छोतततेः पागेव दत्तकः स्वाकार हति सूचनमिषये मनुकत्ययनवचनयोरमिपाय इतये कलनं युक्तं ॑भेत्‌ कत्रि पादयः पुत्र ओरस(भवे सवना परतिनिवीमवितुपहं इतेवं र।क्षकारा' णाममिपराय इति मन्तव्यम्‌ | इदं मूपकायां विरदीषठस पोक्तम्‌ छतरि- मादिपुवस्वीकरः पतिपरहीतृषितुः क्य्थोन भूषा सजगककुखषदेनैन वातेन बा केनवित्कारणेन भ्रष्टां प्रिपाखनाय सववनप द्ितीपरयोगस्यठनि्माण. करणेह रेन विशिष्टपुरूषेषवाहत्याऽऽरोपित।ऽ पकतंऽ्पता वतै तघ्याद्‌ प्र्- न्तममूकेकवयापर्न्तं पुत्रः स्वजनककृद्ीयस्यानाद्‌ भरे भविष्यतीति मर्यादा निश्चयेन वक्तमदक्या तावचर्यन्तं दत्तफेतरगे णपु वरस्व कारसेषां वपसोऽपृक्ष- पर्न्तमेव कायं इतीय करणमवि सनीर्वानं मेत्‌ उदाहरणार्थं खपदत्त्‌. व्य ठक्षणमेवं मनुनाऽमिहितम्‌-मात विवृ यस्पक्तो वा स्यादकारणात्‌ | आपानं रप्श्यद्यस्मे स्वयदत्तस्त स्मृतः (० स्मृ० ९।१७७ ) इति ! एतदचनाद्‌ यः पुज मतापितुमरणेनाथवा ताम्पां योगयकारणं विना त्यगिदा- नाथः संजातः स्वयमेव ण्डि कस्यविरकष्य निकट स्वरक्षणतििकां भिक्षां धावे वि तेन सामध्पषसेसा भिक्षा वस्मे दृतम्या मवति एतादश एव परकृरोऽविद्प्रस्यस्ति ( भण स्मृ० ९।१७१ ) वष्टव्या | तस्मदितादशपुषर. स्वीकारः प्श्चभवपतपगिव कर्तम्य इत्ये निपमः कथमिव कथ शक्यत दश. नियमावश्यकताया अपि काऽञवरषता {| एताद गपृज्ाणां सखीकारश्च प्रतिप्रही- तृपितृेतानपवु्यर्थ करव्यो मवति, फिंयः सर्रकषगे पविरुपापाससै सैरक्षणदानमात्नः कैव्यमिति हृषव करियते तत्संधनमपि पृतदेदेव करभ भवति वतोऽ कैरपि कारेः प्रति्रदी तृक एवलुत्ररनिकटतबन्यव # अन्य; पवो नासीव्येवं पतङ्गे सि पे.पतरक्षणतर्तेन प्रधहीतृपितृदशमेत्तनतष- सावपि पुरः पतिनिवी मितं श्क्नोति दपरिमागापिकरं ठभ सोऽत

[२८] पथः कद्‌। विद्ये प्रतिनिधी मविष्यतीव्येताकतेव तष पुमे दतकयनियमानां सब- न्धकरणमयोग्ं भवेत्‌ कानीनसहोढगृढोतनपोनमेवपपतिपु्राणां तु परति्रही- तपित्‌ः कन्यया मायया वा सैवन्धतच्ात्ेषां विषे पृचवप॑नियमविचारोभपर कतुमशक्यः नन्दुपण्डिताः दचैरसेतरेषां पृत्रसेन परियहः ? इति वचनं प्रषाणं स्यन्ते केवट छत्रिपपत्रस्येव दत्तपदं रंतिमस्पप्युपरक्षणम्‌ पएतदुकंषन सं

9 >

पहं कुम ततकरैतदितरगोणपु स्वीक रोऽमृकव्ात्‌ प्रगेव कर्व्य $ तेषामाभपरेतमिति कस्मादण्यत इति वचेत्‌- अभ्रोत्तरम्‌ -पप्तवि शाङ्कगतपतीफे छषिमाद्ग्रहणमितयवमाद्प्रहण छतम्‌ अग्ने पृश्ववषौनेयमस्य पौनमव (बोऽपवादखेन निर्दिष्टः वतोऽपिकमष्यमे १९. अहर्शिवर्णनसमये स्वयंदृतापरविदादिपदाणामपि परिपरहविपिरमिहिवः [० मी० ११०१३१४. १५८ ] इत्यादिठेखनात्‌ रषिेतरसर्वगीणपुतरेषप्ययं निपमः रबन्वनीय दति तेषाममिपापो उक्षो यदतः पथैन्तं विवेष रपं ववयं ठति पादिषु विषये शास्ोयद्विवारान्‌ प्द्शोपतमेष छतम्‌ कारण छत्रिमरृतक। वर्जपित्कज्ये कीटशा अपि गौणपृत्रा अधर राजङयन्यायमदिदरिनंमानिषव रुतिपपु्रोऽपि केरठं मिथिखायां तलिङृटधिपान्तमाणे चापानीति पृषक्‌ तथेवास्मिन्‌ पञ्चवर्पीपनियपेऽ्ि न्पायाठयानां कीदशी दृ्टिततिदमेकाद्‌ शङ्ख गतटिप्वन्यां स्पष्टं परदृधितम्‌ सोऽसो पञ्चरकथिनिपपः केनविःकेनापि न्याया दयेन राङ्ग्यकारि बनारम, पेगाख, विहार, रेसा, परमुतिषु सरव परगेषु कानां न्यनान्स्यतमपनयनपयन्तं दतकष्वीकरतिषरमे राजाविकारिमिपृकत- हर्तता सीता इतरपान्तेषु तेवावत्यपि कठेतदा नास्ति छतिमप्ाषे दकामाङपरिप्पन्याः सङा गादधवपवगतं मरत्‌ -पन्ठतरिभः एषः स्वीपत्ञ नावन्धो- सच्यनन्तरे वयसि मरहोतञ्पो मदति, नाऽरािति अत्‌ छत पुरविषषे नन्दृषण्डितमतं न्थायालनौऽहतम्‌ तु मनुवरदनमते ' भुगदोषाषवक्षणम्‌ - त्यस्मिन्‌ विशेषणे भरं इचा गृणदोषविकेवनसमथवयोवस्थवानव पवः मतेन स्वीकतु शक्य इत्येवं सुनिश्चितम्‌ पु० प० सा० प्रतीकभू १५१ [१०|| कटश इति निरूपितम्‌ इदान कथः पिति निहप्यत इवि

[२९ 1

१५१ १० [३१] रजाञ् प्रापस्वाषीति।

१६० [३३] वतिष्ठश्तु पकारान्वरमाह-ङकशोणितसेमवः परुषो मातापितृनिमित्तकस्तस्य पदानविक्र- यपरित्याणेषु मातापरितारो प्रभवतः नतवेकं प्रं दद्या्तिगृहणीया्रा हि सेतानाय ुरव॑षामिति

१६१ [१४] नल्ली पुत्रं द्यालतिगृहणीयादाल्यवानन्- नाद्भतरित्यादि

१६४ [३५] धर्पीय खा गृहूणामि सेते छा गहणापीति।

१६६ [३६] ररिगरहविर्धिं विना गृहीवस्य विवाहमातरं कं धनद्‌नमित्यथं इति

१७३ ६३ [३७] तस्पाहतङादिषु सस्क।रनिमिद्मेव पश्रि सिद्धम्‌ दनिप्रति्रहृहोमायन्यतमामवि तु पृञत्वाभाव पएवेतीति

अर दातिंशपद्कः वजया तरिशाङ्कपारस्य सपति शाङ्कपपन्तं सप्ताङ्का विषाराहाः वस्मादततकानिषु सस्कारनिमिचःव पु्रतामिति सिद्धम्‌, श्येवं नन्द्‌- पणता; सिद(न्तयन्ति परंतीतटिप्पन्यामुक्तव ददं तेषा परतमितरगोणपुत्रेष सैबध्यते यते दृत्तककषेभजवेयौवद्धिरं ेरोरसपरतिनिधित प्रस्थानं] शक्नोति तावद्धिरस्तदितिरमी पत्रेषु नावस्थितं भवति दत्तङकेभोः पुत्रं कथमृतधतेऽ- पमेकः परभ एवाऽसस्ते यस्य जनङमातापितरौ मिनन, तसिन्पुरे पतिभरहीतुपि- तृनिहगिते प्रतवं कदाऽप्युवन्ं शक्यथ मेदा } ओरसपुते सवेदप्रम्परावि, ग्छित्तिसमाजकायपमतीनि कर्वव्यानि पुवद्खण्डितं परवुचानि भवेयुरिष्येवं व. दावपम्‌ शाज्ञेण निहिता येव व्यक्तिः पतत्वरक्षणानिता तन्धकेहंसेनपै. तानि कदभ्यानि पारं नेतन्यानीति शाखस्यामिपायोऽत्ति सेवं पा ग्याकतर. न्ध जक्षेतरोतत्तेहेतोः पृत्रत्वरक्षणाकान्ता मदति ताद रव्यकिद्‌।रा निरुकक- दैष्यानि कथमिव संपाद्नीयानीति चेत्‌

उष्यते-पेन शतेणेपर्ुकधमंकारपाणां सैपादृनस्याऽऽवश्यकमा पत्रे निक्षिष्वा तेनैव शसेणैरसपुत्रामवि सति कस्यविच्छासलीपस्य दसकपुत्रतेन खीकारं हृत्वा तद्दारा वंशप्रम्परासभाजकार्यसतत्यपमुतीनि षटपितम्यानीत्ययं पर्यापः

[६० |

समसूबि एतस्य पथायस्य शसरविहिपतवात्तप्नृष्ठाने पसक्ते वदनुकृश्येन ये ,विरेषविधयः भोक्तास्तेषामाचर्णं यथाश्चासं निर्भीङदिया क(णीपमेव वेदिकमन््रेषु किंविदेक विरक्षणं सामर्थ्यं समस्ति तथ्या -न्ाणां विनि- योगाः श्रवो पोक्ताः तदनुसारेण तत्ततम॑णि तत्तव पङ्के रिनिपोगे को शसो - हिष्टपदष्ट१पि फं वे्तकम।न्ते ठमते मनष्यः उद्‌ाहुरणम्‌-पतुय्या मृन्मय्पा षा पतिमाया देदिकमन्तपाठपूवकं परिष्ठायां छायां तत्र मयवडानपुनम्यातारि- भावनाअपगत्य देवत्वाविमावत्छोट्देवताभावन्‌। जायते अत एव तन्न गन्धपु- ह्पादिभिः पूजां कृवेनि बहूना, यदव केनदिनालिक्पादाददं वना. रिकं किपतेऽथवा तन्मतमङ्खो वाननुष्ठपते वरः सपं जनास्तस्मापश्बरूरिणे कुप्यन्ति अथ चानेनासाकं हिःदूतां पृज्या पममवना दुःखः छवा इति राजद्वारे विनिवेद्य महता दरभ्पव्पपेण विवादं खेदिता रजपृषूमैस्तं दण्डपनिि कारागृहे वा विनिवेशयन्ति ईद्पेव हि १३कमन्नवछाच्र देवतारसानिभ जा- हमित्येतदिषये प्रवं पमाणमिति द्वु इनरथेतरत्र स्थले तथ। छते किमिति तथा कुर्वन्ति जनाः एवदरद्विवाहे कन्याद्‌नाईननरं विवाहहोमसपषय।दिक- मसु विनियुक्ततरेकपन्वप्तामथ्पादव तस्यां कन्यां माौलमलद्यो नान्यया तथा मूतपितुगां परेततनिवृत्तिः वितृ ङरेकपतिथ सपिण्डीभाद्वेषो रिनिपुक्तै- दिकमन्बोच्वरणसमध्पांज्जापने तयेव दृत्तककिषो नििषङ्खपवान0िपिपू. तक ठे पेदिकमःत। चरपूयकमनु्ठोषु दनपूरकगृदीते पत्रे प्रविप्ररीतनिहूमितपु-

[क +

त्वै समृतद्यते अतः करणाहुततङविपधिपरषोगायज्तनप्तपादूनमाशयक्म्‌

( ३३.) ( ३४ ) ( ३५ ) अङ्कगपटिमनीषु दृतिः सारांगह्मोगा- ऽऽगृतः पृणता तज्जानतेपाद्ने मूखप्रन्थ एव दर्यः प्रथमन त्थ पत्यष- दि-यस्मालुत्रोऽयं मातासितुम्पपूमाम्यां समुधो वलमास्सित्‌ पूरे वयोरमगेः सत्ताऽबायिताऽऽप्ते तेन पुतस्य दन -विकथ-परित्यागक्गििये मातापितरेगोभौ समर्थो स्तः दानं नाम द्तङवरिधिना दानम्‌ वसिष्ठवचने इानष्ताहियेन तिक. पपरिन्यागपोरुपदानेऽपि तद्िषषे वदचनस्पवावितं प्रापणं मनन्यप्‌ बि. कयपरित्यगोरन्यपसङ्क खतत्वात्‌ एक एय पृथः स्याच्चेत्‌ मावापेगो- रपि पृ्दानायिकारो पवि पतो यस्या वतिषस्मोः पामाण्यासत्रापिबोः

#।

एवदना धिकारः प्रप्नोवि रव ॒स्मृविसपोस्वमरङारं निवपति ज्ञीगामीि

[३१ ]

पत्यनक्ञासाहित्येन मादितेऽपिकारो वसिषठेरेव दतः सप्रति स्पापारषानामेत दिषये कीहशा निणयाः सन्ति तदृहृपाहस्तृनीपाङ्कगतटिभन्पां छत एव सँ बान्धवाः स्वज्ञातये राजपृरुषाश्च दृत्तकपहोत्सपरसङ्खनाऽऽमन्वपितभ्य।। तदन्‌सारेण तैरपि तशोपस्थातव्पम्‌ समहय रिवते प्रस्य दातारं दानीं वाऽऽगत्य पृथ देहीति पतिप्रीता करविग्धारा याचना कतव्य दत्रोरस्थितसर्वसयक्षं पुत्र दाने छते प्रतिग्रहीता स्वकारपुर्वफ़ तं पृते सगहमानीय (त्तकारिहङ्कहेमादि सर्वं तन्तं छृत। कतििजे। ब।न्यवाश्व दृक्षिणाभिभजनदनिन चान्ये सनो +पितभ्या इत्येवं सृकषिपरतो दत्तकपरि्रह इतिकरव॑व्यत। वतैते तत्राऽ्दौ ततू्रनिष्ठं जनक- पितुः स्वाम्य नयति परतिप्रहीत्‌ पितुः स्वाम्पं तत्नौतद्वे अनन्तरं पतिपरदी- तनिहापितं प्रते गृह।ते जायते गृहीतपूत्रनिरूपिवं पितृत्वं परतिप्रहीवरि जाय- ते एतततिद्दचर्थं दानप्रतिग्रहहोमाश्वाऽऽवर्यकाः एतेषां जराणां पषीनां मुरुयतवाधदेषां मध्प एकोऽपि जायेत ताह गृहीते ए्रत्मनु्् पृत्रः तिग्रहतृकृे ( जनककृठे षा ) दासो भवेत्‌ यदि दनं जातं स्वाचर्हि वतपुजनिष्टं जनकितुः स्वाम्यं नर्येत्‌ प्रतिमरहो जायेत वेत्‌ प्रतिप्रहीतुः स्वाम्यं त्र नोतधेत पदीदं विधिद्रथं नानु्ठीयते वेदभ्रिमद्धोमादिकदुनुष्टिनान किषानपि छामः स्यात्‌ यवः प्रार्व नविविद्रयाम।३ऽप्िमहोपदिः उजनङवा- मोदेन पएषतवं हतर सुतरां नोत्त दानप्रतिपरहावनुष्ठाय यदि द्तकपात्यहाङ्खः होमादिं करियते चेत्‌ तस्य पु्रश्य प्रतिग्रहीतुकृले दानतवेनावस्थनिं मवेत्‌ थ. थेव पाणिभ्रहणविषो दनं प्रतिग्रहे विबाहृहोपसमतपद्य।दि वैतल्रयं कन्पाप। मायत्वोवत्तयेऽ्यन्तावरयकं तद्देव इतकपुतविधो दानपतिग्रहृ्टोमाः सुतरामव. श्यकाः एतद्माव एकव मापात्वमपरव प्रतिप्रहीतुपू्तं नतरां शक्यसभवम्‌। सत्येवं न्थायाखयेविवाहुमष्ये दानपरतिय्रहरिवादृहेमङ्नीन्पावर्यकषेन परिगणिता - नि, प्रतु दत्तकविधौ दानपतिग्रहटविवाऽपवश्यकत्वेनाऽष्दगो ( शशीनाय वि छऽ्णसुद्री १० अ० २५० ) समानगेो्रीयद्तकविषये वयोरप्यपेकष। नासीति निर्णयो दत्तः ( बाड गंगाधर टिक विण भ्रीनिवासपदित ४२ भ० १३५) बद्रासीयमहान्यायाख्पेन तु प्राचीने विवाद्निणंपस्यर्रेऽप मरो भौयदुत्तकविषयेऽपि होम देन(ऽअदश्यकतेति निरणापि ( गम्मा विण व्यक.

[३२]

दाचां मद्रास को० १६५, चैदपाडा वि० पृक्तामाडा प्रास २० ) | अहटावद्महान्वायमन्द्रि सोद्रभरतुः पृमोऽथवा वदृष्यविरिकः सेनिहितः सपिण्डो इतकतेन परिगत बेदक्षिणीयत्राज्षणेषु कहोपश्य नपि शेति निण्यः प्रकाशितः ( आल्माराम व° माधवराव अराहृवाई २७६), मोहमयी पमहन्यापाटपेन कान्यकुम्जव्राह्नभषुं भिनगेत्रीयतकषिषषे दचङूप. रिपरहाङ्गहामस्याऽऽवश्यकवाऽस्ताति मान्यं रतम्‌-( गेोरविद्पसाद्‌ विण ईबा ४९ मुंबई ५१५) सापरवं मद्ासीयमहान्पायमन्दिरिण प्राचीने जतो निणयः ( दतकपिषपं होमानावर्यकताह्पः ) सामी ीन्यमावर्त ति केषुबि- निणयपसङ्केषु प्दूशतम्‌ ( सन्वाराय वि० सुगापठ २१ मदस ४९७ )।

दृ्कपरिग्रहपसक्गे रज्ञस्तत्माि निषै३। यद्‌मन््रणं क्रिपते दचकबिष्य- ङ्म्‌ यदि नाऽऽमन्त्यते, आमन्वितोऽपि सेनिषने करोति वडा दचकषिषेन॑ कियथपि न्यूनता प्रसन्जते; सतु प्रिपृण एवं वाधितो भवतीति पावत्‌ कितु यत्कुठं राज्ञा कर्सिमशिरधिकरि नियुक्तं वरूथं तत्कुठे वंशप्रम्परयोपमो. गाथं भृम्यारिकिं दत्तं तादशे कृठे राजदचाेकारपवृतितातत्याथं यदि तकम - हण प्रसभ्येत्तद्‌ा राजतेमत्थेव तत्स॑पादनीपम्‌ तरव राजदताधिकार उपभोमार्थं दयं मूम्याक पूर्ववत्‌ वदिमन्कृटेऽस्थितं मवेत्‌ राज्ञां विना गृदीतस्य दतकस्य साम्ये वदूमुम्यादिकं राजा पूरेवदवश्यापभेदेवति नियमः इदानी. ममि यानि कुखानि रज्ञः सकाशाद्वग्ं मृम्य।६कं वेशप्रम्परपेपमुज्ञन्वि तेषु टेषु दत्तकप्रहणार्थं कद्‌ा कदा राजरेमतिरवर्यं सेपादनीया मवतीति तर्वत्राऽऽ= खक्ष्पवे

दचकविषो दूनप्रतिप्रहहोपकतेष्यतासंबन्वेन ये न्यापाटपीयनिणया नाना- परदेशीयाः प्रोक्तास्ते तैणिकसेबन्धिनो ज्ेषाः युदरेषु तु केवरदा्नपतिप्रह्मभ्पा- मेव दतकः सिध्यतीति न्पापाउपानां सष्टोऽभिपरायः शरैः पुराणोकेन रिषि मा ईत्तकविभ्यज्गो होमोऽनुषटे इति नन्दुषण्डितामिपायो भषेत्‌

[ ६६३] धस्मन्‌ पृत्रे्टियागे नन्द्पण्डतानां कटाक्षो दृश्यते याग आावर्॑पक्‌ हवि न्पायाखयेनं कदाऽपि गृहीतं ध्रियते नन्दुपण्डितमतपक्रिषानुसारेण यस्पा- लपाशनान्ताः संस्कारा जनककुे जाताः स्युस्तादशपूतरे दत्तकत्वेन गृहीते सः त्यादौ पुतरेष्टियागमनुषटाय ततो जातकममाऽररम्पापरिषाः संस्काराः प्रपिपरहीतृकुठे - ऽनुष्ठातभ्याः पु9 प० सा० प्रतीकम्‌

१५० [३२] अत्रापि भागिनेयपदे पुजासहशानां सर्वेषामुपरक्षणं विरुदरसैबन्धस्य समा-

नत्वात्‌ शौननकवचनस्थ पु्रच्छायवहे इतिपदतेवन्वि नन्द्षण्डिव- व्यार्यानमुषयुकमन्थे दत्तं दश्यते शोनकपतमीडरम्‌- -प्र्यः पुत्र ईशो भाग्यः यतरपतामरेसपु्रपरतिमेवायमिति मासेतेति अथात्‌ यलिनेर- स॒पुत्रोऽयमिति बुद्धिरनायसेने(तयेत नर्न्दपण्डिता बरुषन्ति--* पृतरच्छाया प्रसाटर्यम्‌ तच्च नियोगादिना स्वमृताद्नपोग्यठम्‌ ) इति पया क्ञिणा सह शाक्लीयमार्गण नियोगः संभवेचादशस्चिपि उवनः पत्रो दत्तको परह्यः एतलियमानुसरिणापि भातुपुोऽयं सर्वषु मृखूपो मवति सोद्र- भराता, पितृष्यः, मतुः, दौहित्रः) भागिनेय येते व्यावर्यने यतस्ते षां मतुषु ग्राहकाणां भ्रतुपितुव्यपुत्मागिनेयपतिमहद्रीनां निणोग् कदाऽपि शक्यत्वामावाततेषां पुतसताद्श्यपपिः सुपरामसंमवः विवाहेऽप्ययं विरुद्‌- संबन्धः प्रित्यक्तम्यो मदपि उदाहरणम्‌--स्वपलनीभगिन्याः कन्या स्वस्य दुहितस्थानीयेति छत्वा सापिण्डयाभविऽपि स्वस्य मार्या भवितुं नार्हति वया पितृव्यपल्या मागीमी, पितृत्यपु्स्य मातृस्थानापनेति सा वस्य मायां भवितुं सवैयेवानुचिता तथेव यथा लिया सह तद्विवाहापूर्वं खदिव।ह संभवि, अथवा विवाहानन्तरं स्वनियोगस्तया सह शक्यः स्याच।दशक्षिषाः सकाशाज्जात एव पुतः स्वेन दत्तकतेन अरहीतुं नितीयः ( निवडवा ) इसयेवं दतकमीमांसकाराणामभिपायो वतते प्रच्छायावहं सुतम्‌, श्वि शानकोकेस्तस्थाऽऽ।रोऽसि एतत्संबन्धेन न्यायाखयानां कीहशोऽिषाय तयेकादशाङ्कौयटिप्पन्यां दृष्टव्यम्‌ पल्पा यदुचकग्रह्णं क्रिप्वे वन खर्थ, कितु म॒वस्वीपमद्र्थमव ववश्व तस्थाः सिषा: रेशववत्थायां पेन परुषेण तह स्वविवाहो षटयिपुम शक्योऽयवा विषाहनग्वरं येन सह दयनिपोगः पर्व॑.

[ ३४

थाऽशाक्यसंमवर+ दशपुरुषस्य पुत्रस्तथा सिया दचकतेन नेव भराद्य इत्येवं नियमो निमातुमदक्यः। पुत्रं ग्रहीतुं तद्धर्रनं कोऽपि प्रतिबन्ध आपीतं पृतं मतृमरणानन्तरं प्रहतं तस्याः क्लियाः कोऽपि प्रतिबन्धो भवितुं नात्‌ भत एव मूृतमतृकया कषाचिल्लिया स्वथरातुषपुत्ो इचकषेन गृहतिश्वत्ताहि राजनियमानुसायव ( कायदेशीर ) स्थात्‌ ( जयर्सिग वि० विजधपाड २७ अदाहाषद्‌ ४१७ )।

पु प० सा० प्रतीकम्‌

१७६ [३८] एतेन पु्रतापादकक्रिययेव दतिमस्य पतिग्रहीतृधने खतं तत्सगेत्रतं भवति दृातृधने तु इनदिषि पुत्र निवृत्तद्ररा दल्िभस्थ स्वत्वनिवृ्ति- दातुगात्निवृत्तिश्च भवतीव्युच्यत शति चन्दिकाक।र इति

२७३ [४६] अथ दत्तकविभागः वि- हः~--पसिषरेतपतिगृहहीव ओरस उ. तदेत चतुथभागभागी स्पाहतक्‌ इति| तद्भवे तु स्वंहर इति

उपरितने प्रतीकद्रये नन्दुपण्डितानां वचकपुजस्य धनाधि ए(रविषयकाणि

[^ [9

मतानि निर्दिशामि अत प्रतीकदयस्येकतरव व्पाख्पानं युकं मनः

गोत्ररिक्थे जनयितुर्न मजेदातिभः सुः गोवरेक्थ नुमः पिण्डो भ्यपेति ददतः स्वधा एतस्मान्मनुवचनादचकपुते जनरषितुमावधनपिण्डाविकराणां व्यावुतिर्भवतीति प्रतीयते तेन द्चकः पूवः सजनककुटीपष्य कस्यापि षन- ग्रहणापिकारी भवतीति सिर्दम्‌। अथ ' तस्िञ्चतिपुो इतेनषतैच विधानफे तत्छं तस्येव वित्तस्य यः खामी पितुरञ्चना एतर्‌व्‌ दगोतमच- नात्‌, वथा--दत्तकीताद्पुत्राणां बीजवप्तुः सपिण्डता पपी सप्तमी तद- कृणोत तत्पाठकस्य एतद्‌ बृहन्मनुवचनात्‌, तथा --“ भ्रातरो पिवरः पृथा रिक्थहराः पितुः, (१० स्मृ | १८५) हत्यादिमनृक्वनाञ्च एरकपुतरे पतिपरहीतृगोजधनयोः संबन्ध उतदते पृददिषे शड्काप्रहण -

[ ६३५ ]

स्याबसर एव नासति यतो दकपुत्रमरहणंबन्येन योऽपं पहान्‌पासोऽक्णी - छवः आसनः पश्वात्छोर्षदेहिकाषिकारी स्वधनय्रहगापिकारी कथित्स्पा- तदर्थमेव दृत्तकविषिश्च साचसिदः एतावौव दतकपुत्रः पतिप्रहीतकिरगे - धरिक्थे गृहणातीति स्पष्ट भवति

आधुनिकन्पायादस्येरपि राजनियमानुसारिदत्तकषिथानानन्तरं सोऽपं दचक - पत्रो जनकतृकुडात्‌ पुनरवृत्तिरहितं निवृत्तो मवति, प्रतिग्रहे तथैव परविशति वेति नि्णंयोऽदापि जनककृरे स॒ यथेक्नकुट्म्बगत एको षटका- दयवः स्थर ताद शकृटम्बवर्िन्येका व्यक्तिरिति छता त्य यावन्तो धनध- धिकारा प्रु योग्या आसन्‌ ते स्व॑ऽधिकारास्तस्य नष्टा मवन्ति तथेव प्रति- प्रहीतकृर ओरसषपुतरवदेव तस्य व्पावहारिकाधिकाराः ( हक ) राखीयाधिका- राश्च समृषद्यन्ते। अ्थात्स रवप्रतिग्रहीतपितुधनग्रहणा्रिक(री मवति नेता वदेव, छतु पितामहपपितामहयोरपि धनं दत्तकपृत्रो रण्धुं रक्नुपात्‌ तयैव पति्रहीतृपितुभाता वा पितुभ्यो वा विभक्तश्च सगो्रसरिण्डो वा कषित्स्याश्वे- तन्मरणानन्तरं॑तद्धनग्रहणाधिकरि दचकध्योरसपुमषदेव।सि ( १द्माकृमारी वि कोटं ओफ्‌ बहम अ० २२९) प्रतिग्रहतरी पा मावा त्प अये दृचचकः पृ एवेति छता तत्खीधनविषपेऽप्ययं द्त्तकोऽधिकारी भेत्‌ नतावदेष।पि तेकासमन्‌ विवादनिर्णयदानपसङ्खः एवं निरणायि--पदि दचक- विधानसमये प्रतिग्रहीता एका मार्या, इयं दचकमातेत्यमिपायेण सवसमीष उप- वेदिता, ततः पथममारथामरणनन्वरं द्वितीयभायौपाः सकाशदरेक आरतुः संजातः, अमरे द्ि्ीयमाय।परणानन्वरं तेन तुतीयमाया छता, तदनन्तरं ततीष- भार्याऽपि यदा मृता तदा तृतीयमायाया दृचक ओरसशरेद्युमो साप्लनपुत्ावित्यवः गम्थोभयोरपि तादशसखीधनस्य समारनाशग्रहणाविकारितं सुनिश्चितमकारि (गे. गाधर विण हिरा ४३ कटका ९४४ ) तथेव परतिमहीत्या मातुः पितृर्वां दद्प्रातुर्वाऽन्यस्य कस्यापि मातमहकुर्टायस्य वा धने दत्तङृत्रोऽपं बन्धु. तवततबन्धेनाधिकारै भवेत्‌ अथ तेऽप्यस्य दत्तकस्य पनम्मणाधिकारिणो भवेयुः ( दत्ताय वि० गंगवाहं ४६ मवई ५४१ )। नेतावदेव, तहिं केन- विदेकेन पुरुषैण स्व मार्यामरगानन्तरं दत्तकः पुत्रो गृहीतशवेत्त तस्था मृ्यायौ- याः पुत्र इति विज्ञायते अथ मुतभायापितृकडपानां संबन्धिनां ( नावखग ) धनारि, वदुबभ्धुरयं इतक ईति देतोदंचकनिकटे दायधिङरितेन स्पेणाऽ-

[ ६३६ |

गन्तुं शक्यते ( सैद्रम्मा वि० ष्यकटसुब्बा मद्रास ९४१ )। केनचिदेकेन स्वविषाहमवनात्पागत्तकः पुवः खीरृतोऽनन्तरं स्विवाहः छतः, वरस्ा मायायां यदि-वसदोरसपुषो नेवोतयेत तरद साऽवत भार्यां तस्य दचकपुतरस्य पाठकमातिति गृहीतं धपु कोऽपि प्रतिबन्धोऽसि कस्यविरेकस्येकपिक्ष- याऽधिका भार्याः स्युरथ दृत्तकविधि्षमये सयां मार्या खनिषो गृहणी- तस्या एव तादशपृतरनिषरिते मातृत्वं मातृतपयुकताधिकराश्च प्रप्नुषन्ि, ततः पाडकरितृमरणानन्तरं दतकपुत्ः पाठङरितुषिनम्रहणे पु्णाधिकारी संज(पस्व - धाऽपि दृत्तकपुषमरणानन्वरं तद्धनं सर्व, तदितरमतुदये जीवत्यपि पा दत्तकवि- धानकाठे पाटकमतिध्युहेरोन पाठकपितरा स्वसंनिधावुपवेरिताऽमृतर्षीनमेव जा- यते इतरमातृदयस्यानषसलम्यापिरिक्तं सृतदत्तकपुजधने कियानप्यविकारो नासि ( अनपु्णां वि फोम्तं २६ ई° अ० २४६) | यदि द्तकविधनकठे काऽ््येकाऽपि मायाख्निषो नोपविशताऽमृत्तहि वस्य ग्येष्ठमार्या दत्तकमतिति विज्ञायेत, सेव मृतदत्तकपुवधनं सवं गृहणीव

जनककुठे पितृधनविभागस्य जातत्वेन सांशः स्वायत्तीरृतः यदि कस्पविहृतकपु्ः संपनस्ताहिं पूवमेव स्व यत्तीरृतधनगतं तत्छाम्पं दतकमु- वरतं गतः हत्यस्मात्कारणानेष न्ति ( महबढेश्वर विण सुब्रह्मण्य ४७ मवरं ५५२) मदाप--करकताप्रयेरे मान्यतपेत्थं गृहीतम्‌--परि क- क्िशिदैकसिन्‌ कटम्बे ( कुठे ) एक एव पुरूष उवंरित इति हेवोस्तक्कुटृम्बी - याः स्वे धनांशाः, अवशिष्टेकपुरूषस्वाम्यं पराः, तदनन्तरं पूरुषो यदि दृत्तकतेनापरकृडे इतस्त पि जनककृड यसर्वधनां शगपं तत्स्वाभ्थं नष्ट मवति ( ्यकटनरसिंह बि° रगय्या २९ मद्रास ४३७, श्यामचरण वि० भीवरण ५६ कृटकृत्ता ११३५ ) पतु मोहम्ीयन्यायारयेनेवं गृहीतं धृवम्‌-- यतृ्ीकतापां परिस्थितो सत्यां जनकङुरीयधनां गतमव शिषटेकपुरुषखाम्पं नष्टं भूत्वा वादशपुरुषस्य तत्कुटुम्बसंबन्धिनो विभक्ता दूरस्था ये सपिण्डसोद्कदष- सतपा निकटे तद्धनस्वाभ्यं गच्छेदिति (दचात्रय वि० गोर्विद्‌ ४० बृंबई ४२९) दत्तकत्वेन परगृहे प्रवेशे साति तस्य दत्तस्य जनककुठेन सह विद्यमानः सर्वः सबन्धस्वुट्‌ पतीत्युप्ुकम्‌ मोहैमथीमहापदेशमण्डठे मुमईं इछा ) विवाहितोऽपि दत्तको भितुम्हृति एवाटशस्थटे विवाहिवस्य यदि कावित्त॑- वतिः स्याही मवनाप्माग्जावा, वर्हि सा जनककृड एवावविष्ठते तस्याः सव-

[ ३७ ]

तेजनककृर्टीयं गों नश्यति दत्तकत्वेन प्रवेशानम्तर सेततिः स्यात्‌, अथवा दृचकभार्यायां कुक्षिस्थो गर्भः स्थात्‌ दत्तकत्वेन प्रवे शानन्तरं जन्म प्राप्नुयात्‌, साऽसौ संततिः, द्तकमायां देयेते स्वं दत्तफेन सह पतिग्रहीतृकुठे परविशन्ति ( करगोड।, वि० सोमपा ३३ मृबई ६६९, अद्िवी व° फकि- राप्पा १२ बं ५४७ )

इव पयन्तं प्रति्रहीतुितुः परतिनिधिहूपो दचकाख्य एक एव पुत्रः स्यात्तदा ततुत्रस्य स्थानाधिकारयोश्वर्वा वय्रसना अधुना दत्तकग्रहणानन्तरं परति- यहीतुं्ोरससेवतिः स्य।साहै दत्तकस्य कीट णोऽधि कार इति विचारणीयं मव - ति कतव वसिष्ठः--' तरसिशवे्यतिगृहीत ओरस उतधेत वचतुर्थमागमागी स्याहृत्तकः इति पश्वाद्यनौरसपु्रसद्धवि पुगृहीतदचकस्य सवधनचतृथां भागो देय इति वदथः परंतु चतुथमाग इिरब्द्‌द्‌ मिनभिनपदैशेषु मिनमिना नि्णया अदायिषत वेगारप्ान्ते दायविभागगन्थममुसुत्य दत्तक प्ोऽयं ( १) पएकतृतीयांशौधिकारी, ओरसश्च (२) तुीर्ांशदषाधिका-

रीति निर्णीतम्‌ बनारसपान्त ओरसः प्रः ( ) ब्रीधतुर्थाशान्‌ उमे, दत - कृस््ेकं चतुर्थांशम्‌ (१) मोहमीमद्‌ाख्यपरान्तयोरौरसः (४) चतुरः पृमांशान्‌ गृहणाति, दत्तकश्च (१) पशचमांशम्‌ ( गिरीयप्मा वि० गम्मा १७ मुना १०० ) अय्यवू° वि० नीरच्ची मद्रास हा० को० ४५) सोऽयं विभा- गविचारसैवणिकरसंबन्धेन जातः शरद्रस्य दत्तकथरहणानन्तरमोरसे जाति बनारस- मव्रासमेगदेततपानतेषु दत्तकोरसपषयोरुभयोः समानो धनविमागो मवति (परिनू- वि० सुभ्वाराय ८६० अ० २८०) असित वि० निरोध २० कृटकत्ता वी ° नी० ९०१ )। मुवईमान्ते तु शरदसमाजमध्येऽपि अवर्णिकवच्छरदीयदत्कपुष्- चस्यापि (१)एकः प्श्ांशो वण्टको ठम्पते (४) चतुरः प्रमाणान्‌ प्श्दुपन ओरसो रभते (तृकाराम वि ° रामचन्द्र ४९ मंय{ ६७२) दत्तकप्हणाद्नन्त- रमेक एवोरसशरेदियं व्यवस्था परमे फपेक्षयाऽेका ओरताः स्युशवदुपयुंकवतेषां

[ | विमागमाव्यम्‌ उदाहरणम्‌--तंगाटपान्तीयस्येकस्य गृहस्थस्य दतक- ग्रहणाद्नन्तरं द्रवोरसपु्रवुखनो वेत्‌ समथ्पितृधनस्य समान्‌ सप्तविभागान्‌ पकरप्य तन्यध्ये (१) एकः सपमांरो दत्तकेन प्राहः अरिष्टानां षण्णां सष- ५9 मांशानां म्ये पतयेकमौरसेन (३) (३) चपसखयः सप्तांशा ग्राह्या; एर्वप्रका- रिका द्व्यविभक्तिजापेत मोहम्यीयध्ये यद्ययं निरुक्तः प्रकारो षटिताऽऽगत- भेत्‌ (१) एक एकाद्शंशो द््काष इचा दृम्यामीरताम्पां पतेकं पच पच

११ एक दशांशा; ( ५, ) माद्या भवेयुः सोऽप सर्वो धनव्पवस्थाविचारः

११११

१९३८ सनीयात्‌ हिन्दुक्लणां धनभ्हण।धि रविषयङदजनियमपवन्वात्‌ प्रा ककारिकसेन सुजातः वाट शनिवमपवन्वस्य राजसगतिरामाद्नन्तराभिदानी- मव विषये बहवो विशेषाः परकर्प्य।ः स्थुः तेषां सामान्यतः सखल्पं यथा-- ताटृशनियमपवन्धस्य राजसंमकेपाप्यननारमधुना हिन्दुक्लीणां पृसद्वविऽपि प- स्ुधनविषये पुवसमाः, यवतपुत्राधिकारं प्ामवि मरतृसमा यवद्धनधिकारमावि कारा अदापिषत ततश्च यद्येकेन केनविदृहपपुओोऽस्मीपि मत्वा दत्तको गृहीत- स्ता परतिग्रहीतुभरणानन्तरं सर्वै तद्धनं $चकपुषस्य र्वं मविष्यति अपि तर्ष धनं दत्तकस्यर्घे मर्याया उन्पं मरदिष्यतील्यथेः यद्नेका माराः स्युस्तदा तदर्ध दध्यं समं विमन्य सवामिग्रौच्म्‌ सोऽयमधिक.र इतरेषां सस. बन्धिनां धनप्रहृणशरिषये नास्तीत्यतो पदि दत्तश्ध्य प्रतिगरहीतुभ्रातुः सशाशा- हृ{यविमागो ठम्पेत तर्हि बाद शधने विधवाया मातुनं किथानप्यधिक(रः

सोऽपमीदशोऽविकारो सजन्यायाखयपणीतनिषमानुत्तारेण केवरं पुरुषस्येव विधवापा खिषा दतोऽ तदौषमूतपृजस्य विधवायाः सिषा, मूपपोरस्य विधनालिषाशर दचोऽस्वि ततश्च तेषां धनम्रहणाधिकारा अपि विचारेऽ्वश्षं प्राह्माः स्यः तयैव दत्तङमरहणानन्तरमोर उतने सपि दत्तस्य षनमहणा- विकारा न्यनी मवन्ति प्रतिग्रहीतुर्वधवा सी जीवन्ती स्ाच्चेत्तदधिकाराणां यावलुत्रधिद्धरतनियमादचकपुवस्याधिकाराः पृषपिक्षषाऽन्यधिकं न्यूनी भवेयु - रिति सष्टमसि

दत्तकपुत्रः समानेन सहं कंचिनिवभवन्यं त्वा प्रतिग्रहीता दचकी भ.

[ ६९ ]

विष्यतः पुत्रस्य धनग्रहणसेवन्धो नोतरस्यमानाधिकारविषये यथेष्टं न्युनािक्पं कर्तु शाक्थम्‌ ( काशीबाई विण तत्या ४० मवई ६६८ ) कर्सिश्रिदेक- मन्‌ विवद भिष्डीकोन्सिखा्पसर्वभेटन्यायालयेनेवपपि गहीतं धतम्‌--र चक भविष्यन्‌ पृत्रोऽज्ञानी वेज्जनककुरीयेन तत्राखकेन दत्तस्य ग्राहकेण भाहिकया वा समं नियमबन्धं छता दत्तकस्य प्राहिकाया म्राहकपुरूषस्य मापाया वा जी- वनकाडपर्यन्तं सर्वधनदरुपमोगस्तया खिषा म्रहीतन्यः पश्चाच्च द्तकेन तदुष- मोक्तव्यम्‌, इत्येवं प्रतिहीतृकु टीयधन उत्तरस्यमान। दच्तकस्याधिकारा मदिवाः कर्तु शक्यन्ते एतद्यक्षया, अज्ञानिनो दत्तकपुत्रस्य धनग्रहणविषयका अभि. कारा जनककुडीयपाखकस्य मर्यादिताः कपुभक्पाः ( छृष्णमूर्ति वि छष्ण- मूर्ति ५४ §६० अ० रद )) प० सा० प्रतीक १८३ (३९) तस्मादत्र दत्त# प्रतिभ्रहीतृस्तापिण्डथं कितु जनक- कुर एव साप्तपोरुषं सपिण्डधमिति सिद्धमिति १०२ (४०) यददिमुमयत तिपुरुषसापिण्डयामिषनं वद्न्धामष्या- यणाभियायेण तस्य जत्रिकदरभेन सह सपिण्डीकर- णामिधानात्‌ दादःचकष्य तु प्रतिग्रहीतकुठे निषु रुप पिण्डन्वथल्पं सापिण्ड्च जनककुरेऽवयवान्व - यदपमवेत्परं परपश्चेनेति २१९४ (४) दत्तकदीनां मातामहा अपि प्रतिम्रहीत्री षा मात तत्तितर एव पित्न्यायस्य मिमहेष्वपि समानत्व।दिषि। न्यायाटपानां सापिण्डचविचारपङ्कऽपीवालसवारं प्रभोति दत्तफपुत्रोऽपं तिरहीतकडगत एको घटकावयवः सपन इति हेतोस्तप्य प्रिप्रहीतृगोतरं पभो. ति। इदं एूव॑मुकतम्‌ सापिण्डय तु द्विपकारकं मवति तत्रैकं शरीरसेबन्धादृदवि- तयं पिण्डसंबन्धादुलदते प्रथमपकारकं स(पिण्डय सपो दिती त्‌ मि. परुषं भवति दत्कप्च शर्यरारम्भस्थ जनककुट।जनातलेन जनककृठे त्य सप्र. पौरु१ं सापिण्डचं मवति यथपि पुत्रो दत्तकवं प्रपस्वथाऽपि तत्सापिण्डधस्य निवृ्निमंवितुं शक्नोति तेन जनककखयत्तपिण्डकन्यया सह्‌ पेन स्वषिवाहं कतुंम शक्यः वथेव जनककुरेऽवस्थितो सत्यां यः पुच्तस्थ विरुदरसमन्धाप्का रणेन दृत्तकषेनाम।लः पुः परतिप्रहीतृकृखपविषटस्यापि तस्य दत्कतेनाभघ् एव भवति (भृदिया वि अण्‌ १८५८ मद्रास सदर ११७) द्ेकतवेन

[४० | ¶उककुखे परेशेन तस्प ननककूठे कस्मा अपि षण्ड इतभ्यो मवदीति हेतोः िण्डान्वयहपं तरिपृरष साण्डं विवृत्तं भवति परमि तिपुरूषसामि- ण्डये तस्य पतिम्रहीतकुरे प्रामोति तेन हेतुना बिपुरूषादनन्तरपुरुषाटूषनां भि. जगेनीयां कन्थां परिणेतु दत्तकपुवः शकनुथात्‌ परतिपरहीत्था मातुः पितामहष- पितामहा एव दृत्तफेन मातामहपतुःमितामहेमतुःपपितामहतेन प्राह; एवत्सव- धेन विवेचनं पूव छतमेष ( सापिण्डयसेबन्धेनाधिकविसुतविषेषनं मञ्चरीभ्या- ए्यायां दृष्टव्यम्‌ ) प° प० सा० प्रतीकम्‌ २२६ (४२) ओौरसपुतस्यवोरसपृत्था अप्यपचारे क्षेत्रजाः पु- त्यः प्रतिनिधयो भवन्ति मृखूयापचरि प्रतिनिधि- रिति न्यायादिति) ओरसकन्पाया अवि केत्रजा्या गौणदृहितरस्तसतिनिधितेन मराहया इतीरं

नि

नन्दुपण्डितेरुक्तम्‌ एतदुपोदुबलकतेन दत्त ककावरनिमाददुहितृणां पुराणस्थान्ु- भे

दाहरणानि प्रद््षतानि परंतु मूिकायां पदरितरीतया पूतरस्पेव प्रतिनिधिः स- भवति दुहितुः थतो दृ हिवतिंविषपे नित्यावेषिः कप्युक्तो दृष्यते त- थेव 'दचतोरसेतरेषां तु पुत्रवेन परिग्रहः” इति वचने विश्वस्य यदि दृचि पुथ- ्ररिनिषिभेवितुं नाहति तर्हिं सवभकारिका दुहितरः प्रतिनिधित्वेन स्वीकार्या म- न्तीपि वचने सामीचीन्धमावहूति किच त्तफपसिमहुविधिवद तकटहितृपरपह - विधिः कापि प्रतिरादितः। प्रत्यृत मूमिकायां प्रदरशिवरीत्या भिनमिनाषि दु - हितपतिनिष्युराहरणानि पृनरिद्मेव दयन - असरक्षितानामनाथानां कान्धानां पुराणां वा रक्षणसंवधने भवेतां तथा दुर्दवानीमान्यपत्यानि सखयेोवनदृशयां समा- जकार्याणि सामीदीन्येन संपाङ्यितं पमवेयुरित्यतस्तेषां पाठनादिन्यवस्यावरषकता मिलमिनमर्गिः समाजगतेषु कन्यापृतरिक्षिषु समथपृरूेषु शसेण निक्षिप ओरसपुत्रामवि योऽपमाहप्य परपतिनिषिः क्यो मृति केवरं केभज, पू- त्रिका, पूत्रिक।पुञ, दचकष्येव करणीषः एतसिमन्‌ कचियुगे तु केषलं दत. कविधनिनेवानुषठेपः एतद्विषये कीपपबिदस्वदत्तकानीनरोनमपगृूढ जसहाढपभ- तिपुज्ाणां कियानधप्युपपोगो नास्ति दुहितृणां पुननौस्तवेव नालि